TITUS
Mahabharata
Part No. 1871
Chapter: 36
Adhyāya
36
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
tad
avyaktam
anudriktaṃ
sarvavyāpi
dʰruvaṃ
stʰiram
tad
avyaktam
anudriktaṃ
sarva-vyāpi
dʰruvaṃ
stʰiram
/
Halfverse: c
navadvāraṃ
puraṃ
vidyāt
triguṇaṃ
pañca
dʰātukam
nava-dvāraṃ
puraṃ
vidyāt
tri-guṇaṃ
pañca
dʰātukam
/1/
Verse: 2
Halfverse: a
ekādaśa
parikṣepaṃ
mano
vyākaraṇātmakam
ekādaśa
parikṣepaṃ
mano
vyākaraṇa
_ātmakam
/
Halfverse: c
buddʰisvāmikam
ity
etat
param
ekādaśaṃ
bʰavet
buddʰi-svāmikam
ity
etat
param
ekādaśaṃ
bʰavet
/2/
Verse: 3
Halfverse: a
trīṇi
srotāṃsi
yāny
asminn
āpyāyante
punaḥ
punaḥ
trīṇi
srotāṃsi
yāny
asminn
āpyāyante
punaḥ
punaḥ
/
Halfverse: c
praṇāḍyas
tisra
evaitāḥ
pravartante
guṇātmikāḥ
praṇāḍyas
tisra\
eva
_etāḥ
pravartante
guṇa
_ātmikāḥ
/3/
ՙ
Verse: 4
Halfverse: a
tamo
rajas
tatʰā
sattvaṃ
guṇān
etān
pracakṣate
tamo
rajas
tatʰā
sattvaṃ
guṇān
etān
pracakṣate
/
Halfverse: c
anyonyamitʰunāḥ
sarve
tatʰānyonyānujīvinaḥ
anyonya-mitʰunāḥ
sarve
tatʰā
_anyonya
_anujīvinaḥ
/4/
Verse: 5
Halfverse: a
anyonyāpāśrayāś
caiva
tatʰānyonyānuvartinaḥ
anyonya
_apāśrayāś
caiva
tatʰā
_anyonya
_anuvartinaḥ
/
Halfverse: c
anyonyavyatiṣaktāś
ca
triguṇāḥ
pañca
dʰātavaḥ
anyonya-vyatiṣaktāś
ca
tri-guṇāḥ
pañca
dʰātavaḥ
/5/
Verse: 6
Halfverse: a
tamaso
mitʰunaṃ
sattvaṃ
sattvasya
mitʰunaṃ
rajaḥ
tamaso
mitʰunaṃ
sattvaṃ
sattvasya
mitʰunaṃ
rajaḥ
/
Halfverse: c
rajasaś
cāpi
sattvaṃ
syāt
sattvasya
mitʰunaṃ
tamaḥ
rajasaś
ca
_api
sattvaṃ
syāt
sattvasya
mitʰunaṃ
tamaḥ
/6/
Verse: 7
Halfverse: a
niyamyate
tamo
yatra
rajas
tatra
pravartate
niyamyate
tamo
yatra
rajas
tatra
pravartate
/
Halfverse: c
niyamyate
rajo
yatra
sattvaṃ
tatra
pravartate
niyamyate
rajo
yatra
sattvaṃ
tatra
pravartate
/7/
Verse: 8
Halfverse: a
naiśātmakaṃ
tamo
vidyāt
triguṇaṃ
mohasaṃjñitam
naiśa
_ātmakaṃ
tamo
vidyāt
tri-guṇaṃ
moha-saṃjñitam
/
Halfverse: c
adʰarmalakṣaṇaṃ
caiva
niyataṃ
pāpakarmasu
adʰarma-lakṣaṇaṃ
caiva
niyataṃ
pāpa-karmasu
/8/
Verse: 9
Halfverse: a
pravr̥tty
ātmakam
evāhū
rajaḥ
paryāya
kārakam
pravr̥tty
ātmakam
eva
_āhū
rajaḥ
paryāya
kārakam
/
Halfverse: c
pravr̥ttaṃ
sarvabʰūteṣu
dr̥śyatotpattilakṣaṇam
pravr̥ttaṃ
sarva-bʰūteṣu
dr̥śyata
_utpatti-lakṣaṇam
/9/
Verse: 10
Halfverse: a
prakāśaṃ
sarvabʰūteṣu
lāgʰavaṃ
śraddadʰānatā
prakāśaṃ
sarva-bʰūteṣu
lāgʰavaṃ
śraddadʰānatā
/
Halfverse: c
sāttvikaṃ
rūpam
evaṃ
tu
lāgʰavaṃ
sādʰu
saṃmitam
sāttvikaṃ
rūpam
evaṃ
tu
lāgʰavaṃ
sādʰu
saṃmitam
/10/
10
Verse: 11
Halfverse: a
eteṣāṃ
guṇatattvaṃ
hi
vakṣyate
hetvahetubʰiḥ
eteṣāṃ
guṇa-tattvaṃ
hi
vakṣyate
hetv-ahetubʰiḥ
/
Halfverse: c
samāsa
vyāsa
yuktāni
tattvatas
tāni
vittame
samāsa
vyāsa
yuktāni
tattvatas
tāni
vitta-me
/11/
Verse: 12
Halfverse: a
saṃmoho
'jñānam
atyāgaḥ
karmaṇām
avinirṇayaḥ
saṃmoho
_ajñānam
atyāgaḥ
karmaṇām
avinirṇayaḥ
/
Halfverse: c
svapnaḥ
stambʰo
bʰayaṃ
lobʰaḥ
śokaḥ
sukr̥tadūṣaṇam
svapnaḥ
stambʰo
bʰayaṃ
lobʰaḥ
śokaḥ
sukr̥ta-dūṣaṇam
/12/
Verse: 13
Halfverse: a
asmr̥tiś
cāvipākaś
ca
nāstikyaṃ
bʰinnavr̥ttitā
asmr̥tiś
ca
_avipākaś
ca
nāstikyaṃ
bʰinna-vr̥ttitā
/
Halfverse: c
nirviśeṣatvam
andʰatvaṃ
jagʰanyaguṇavr̥ttitā
nirviśeṣatvam
andʰatvaṃ
jagʰanya-guṇa-vr̥ttitā
/13/
Verse: 14
Halfverse: a
akr̥te
kr̥tamānitvam
ajñāne
jñānamānitā
akr̥te
kr̥ta-mānitvam
ajñāne
jñāna-mānitā
/
Halfverse: c
amaitrī
vikr̥to
bʰāvo
aśraddʰā
mūḍʰa
bʰāvanā
amaitrī
vikr̥to
bʰāvo
aśraddʰā
mūḍʰa
bʰāvanā
/14/
ՙ
Verse: 15
Halfverse: a
anārjavam
asaṃjñatvaṃ
karma
pāpam
acetanā
anārjavam
asaṃjñatvaṃ
karma
pāpam
acetanā
/
Halfverse: c
gurutvaṃ
sannabʰāvatvam
asitatvam
avāg
gatiḥ
gurutvaṃ
sanna-bʰāvatvam
asitatvam
avāg
gatiḥ
/15/
Verse: 16
Halfverse: a
sarva
ete
guṇā
viprās
tāmasāḥ
saṃprakīrtitāḥ
sarva\
ete
guṇāḥ
viprā
tāmasāḥ
sṃmprakīrtitāḥ
/
ՙ
Halfverse: c
ye
cānye
niyatā
bʰāvā
loke
'smin
mohasaṃjñitāḥ
ye
ca
_anye
niyatā
bʰāvā
loke
_asmin
moha-saṃjñitāḥ
/16/
Verse: 17
Halfverse: a
tatra
tatra
niyamyante
sarve
te
tāmasā
guṇāḥ
tatra
tatra
niyamyante
sarve
te
tāmasā
guṇāḥ
/
Halfverse: c
parivāda
katʰā
nityaṃ
deva
brāhmaṇa
vaidikāḥ
parivāda
katʰā
nityaṃ
deva
brāhmaṇa
vaidikāḥ
/17/
Verse: 18
Halfverse: a
atyāgaś
cābʰimānaś
ca
moho
manyus
tatʰākṣamā
atyāgaś
ca
_abʰimānaś
ca
moho
manyus
tatʰā
_akṣamā
/
Halfverse: c
matsaraś
caiva
bʰūteṣu
tāmasaṃ
vr̥ttam
iṣyate
matsaraś
caiva
bʰūteṣu
tāmasaṃ
vr̥ttam
iṣyate
/18/
Verse: 19
Halfverse: a
vr̥tʰārambʰāś
ca
ye
ke
cid
vr̥tʰā
dānāni
yāni
ca
vr̥tʰā
_ārambʰāś
ca
ye
kecid
vr̥tʰā
dānāni
yāni
ca
/
Halfverse: c
vr̥tʰā
bʰakṣaṇam
ity
etat
tāmasaṃ
vr̥ttam
iṣyate
vr̥tʰā
bʰakṣaṇam
ity
etat
tāmasaṃ
vr̥ttam
iṣyate
/19/
Verse: 20
Halfverse: a
ativādo
'titikṣā
ca
mātsaryam
atimānitā
ativādo
_atitikṣā
ca
mātsaryam
atimānitā
/
Halfverse: c
aśraddadʰānatā
caiva
tāmasaṃ
vr̥ttam
iṣyate
aśraddadʰānatā
caiva
tāmasaṃ
vr̥ttam
iṣyate
/20/
20
Verse: 21
Halfverse: a
evaṃvidʰās
tu
ye
ke
cil
loke
'smin
pāpakarmiṇaḥ
evaṃ-vidʰās
tu
ye
kecil
loke
_asmin
pāpa-karmiṇaḥ
/
Halfverse: c
manuṣyā
bʰinnamaryādāḥ
sarve
te
tāmasā
janāḥ
manuṣyā
bʰinna-maryādāḥ
sarve
te
tāmasā
janāḥ
/21/
Verse: 22
Halfverse: a
teṣāṃ
yoniṃ
pravakṣyāmi
niyatāṃ
pāpakarmaṇām
teṣāṃ
yoniṃ
pravakṣyāmi
niyatāṃ
pāpa-karmaṇām
/
Halfverse: c
avāṅnirayabʰāvāya
tiryaṅnirayagāminaḥ
avāṅ-niraya-bʰāvāya
tiryaṅ-niraya-gāminaḥ
/22/
Verse: 23
Halfverse: a
stʰāvarāṇi
ca
bʰūtāni
paśavo
vāhanāni
ca
stʰāvarāṇi
ca
bʰūtāni
paśavo
vāhanāni
ca
/
Halfverse: c
kravyādā
danda
śūkāś
ca
kr̥mikīṭa
vihaṃgamāḥ
kravya
_adā
danda
śūkāś
ca
kr̥mi-kīṭa
vihaṃgamāḥ
/23/
Verse: 24
Halfverse: a
aṇḍajā
jantavo
ye
ca
sarve
cāpi
catuṣpadāḥ
aṇḍajā
jantavo
ye
ca
sarve
ca
_api
catuṣpadāḥ
/
Halfverse: c
unmattā
badʰirā
mūkā
ye
cānye
pāparogiṇaḥ
unmattā
badʰirā
mūkā
ye
ca
_anye
pāpa-rogiṇaḥ
/24/
Verse: 25
Halfverse: a
magnās
tamasi
durvr̥ttāḥ
svakarma
kr̥talakṣaṇāḥ
magnās
tamasi
durvr̥ttāḥ
sva-karma
kr̥ta-lakṣaṇāḥ
/
Halfverse: c
avāksrotasa
ity
ete
magnās
tamasi
tāmasāḥ
avāk-srotasa\
ity
ete
magnās
tamasi
tāmasāḥ
/25/
ՙ
Verse: 26
Halfverse: a
teṣām
utkarṣam
udrekaṃ
vakṣyāmy
aham
ataḥ
param
teṣām
utkarṣam
udrekaṃ
vakṣyāmy
aham
ataḥ
param
/
Halfverse: c
yatʰā
te
sukr̥tām̐l
lokām̐l
labʰante
puṇyakarmiṇaḥ
yatʰā
te
sukr̥tām̐l
lokām̐l
labʰante
puṇya-karmiṇaḥ
/26/
Verse: 27
Halfverse: a
anyatʰā
pratipannās
tu
vivr̥ddʰā
ye
ca
karmasu
anyatʰā
pratipannās
tu
vivr̥ddʰā
ye
ca
karmasu
/
Halfverse: c
svakarmaniratānāṃ
ca
brāhmaṇānāṃ
śubʰaiṣiṇām
sva-karma-niratānāṃ
ca
brāhmaṇānāṃ
śubʰa
_eṣiṇām
/27/
Verse: 28
Halfverse: a
saṃskāreṇordʰvam
āyānti
yatamānāḥ
sa
lokatām
saṃskāreṇa
_ūrdʰvam
āyānti
yatamānāḥ
sa
lokatām
/
Halfverse: c
svargaṃ
gaccʰanti
devānām
ity
eṣā
vaidikī
śrutiḥ
svargaṃ
gaccʰanti
devānām
ity
eṣā
vaidikī
śrutiḥ
/28/
Verse: 29
Halfverse: a
anyatʰā
pratipannās
tu
vivr̥ddʰāḥ
sveṣu
karmasu
anyatʰā
pratipannās
tu
vivr̥ddʰāḥ
sveṣu
karmasu
/
Halfverse: c
punar
āvr̥tti
dʰarmāṇas
te
bʰavantīha
mānuṣāḥ
punar
āvr̥tti
dʰarmāṇas
te
bʰavanti
_iha
mānuṣāḥ
/29/
Verse: 30
Halfverse: a
pāpayoniṃ
samāpannāś
caṇḍālā
mūka
cūcukāḥ
pāpa-yoniṃ
samāpannāś
caṇḍālā
mūka
cūcukāḥ
/
Halfverse: c
varṇān
paryāyaśaś
cāpi
prāpnuvanty
uttarottaram
varṇān
paryāyaśaś
ca
_api
prāpnuvanty
uttara
_uttaram
/30/
30
Verse: 31
Halfverse: a
śūdrayonim
atikramya
ye
cānye
tāmasā
guṇāḥ
śūdra-yonim
atikramya
ye
ca
_anye
tāmasā
guṇāḥ
/
Halfverse: c
sroto
madʰye
samāgamya
vartante
tāmase
guṇe
sroto
madʰye
samāgamya
vartante
tāmase
guṇe
/31/
Verse: 32
Halfverse: a
abʰiṣaṅgas
tu
kāmeṣu
mahāmoha
iti
smr̥taḥ
abʰiṣaṅgas
tu
kāmeṣu
mahā-moha\
iti
smr̥taḥ
/
ՙ
Halfverse: c
r̥ṣayo
munayo
devā
muhyanty
atra
sukʰepsavaḥ
r̥ṣayo
munayo
devā
muhyanty
atra
sukʰa
_īpsavaḥ
/32/
Verse: 33
Halfverse: a
tamo
moho
mahāmohas
tāmisraḥ
krodʰasaṃjñitaḥ
tamo
moho
mahā-mohas
tāmisraḥ
krodʰa-saṃjñitaḥ
/
Halfverse: c
maraṇaṃ
tv
andʰatāmisraṃ
tāmisraṃ
krodʰa
ucyate
maraṇaṃ
tv
andʰa-tāmisraṃ
tāmisraṃ
krodʰa\
ucyate
/33/
ՙ
Verse: 34
Halfverse: a
bʰāvato
guṇataś
caiva
yonitaś
caiva
tattvataḥ
bʰāvato
guṇataś
caiva
yonitaś
caiva
tattvataḥ
/
Halfverse: c
sarvam
etat
tamo
viprāḥ
kīrtitaṃ
vo
yatʰāvidʰi
sarvam
etat
tamo
viprāḥ
kīrtitaṃ
vo
yatʰā-vidʰi
/34/
Verse: 35
Halfverse: a
ko
nv
etad
budʰyate
sādʰu
ko
nv
etat
sādʰu
paśyati
ko
nv
etad
budʰyate
sādʰu
ko
nv
etat
sādʰu
paśyati
/
Halfverse: c
atattve
tattvadarśī
yas
tamasas
tattvalakṣaṇam
atattve
tattva-darśī
yas
tamasas
tattva-lakṣaṇam
/35/
Verse: 36
Halfverse: a
tamo
guṇā
vo
bahudʰā
prakīrtitā
;
yatʰāvad
uktaṃ
ca
tamaḥ
parāvaram
tamo
guṇā
vo
bahudʰā
prakīrtitā
yatʰāvad
uktaṃ
ca
tamaḥ
para
_avaram
/
Halfverse: c
naro
hi
yo
veda
guṇān
imān
sadā
;
sa
tāmasaiḥ
sarvaguṇaiḥ
pramucyate
naro
hi
yo
veda
guṇān
imān
sadā
sa
tāmasaiḥ
sarva-guṇaiḥ
pramucyate
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.