TITUS
Mahabharata
Part No. 1871
Previous part

Chapter: 36 
Adhyāya 36


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
tad avyaktam anudriktaṃ   sarvavyāpi dʰruvaṃ stʰiram
   
tad avyaktam anudriktaṃ   sarva-vyāpi dʰruvaṃ stʰiram /
Halfverse: c    
navadvāraṃ puraṃ vidyāt   triguṇaṃ pañca dʰātukam
   
nava-dvāraṃ puraṃ vidyāt   tri-guṇaṃ pañca dʰātukam /1/

Verse: 2 
Halfverse: a    
ekādaśa parikṣepaṃ   mano vyākaraṇātmakam
   
ekādaśa parikṣepaṃ   mano vyākaraṇa_ātmakam /
Halfverse: c    
buddʰisvāmikam ity etat   param ekādaśaṃ bʰavet
   
buddʰi-svāmikam ity etat   param ekādaśaṃ bʰavet /2/

Verse: 3 
Halfverse: a    
trīṇi srotāṃsi yāny asminn   āpyāyante punaḥ punaḥ
   
trīṇi srotāṃsi yāny asminn   āpyāyante punaḥ punaḥ /
Halfverse: c    
praṇāḍyas tisra evaitāḥ   pravartante guṇātmikāḥ
   
praṇāḍyas tisra\ eva_etāḥ   pravartante guṇa_ātmikāḥ /3/ ՙ

Verse: 4 
Halfverse: a    
tamo rajas tatʰā sattvaṃ   guṇān etān pracakṣate
   
tamo rajas tatʰā sattvaṃ   guṇān etān pracakṣate /
Halfverse: c    
anyonyamitʰunāḥ sarve   tatʰānyonyānujīvinaḥ
   
anyonya-mitʰunāḥ sarve   tatʰā_anyonya_anujīvinaḥ /4/

Verse: 5 
Halfverse: a    
anyonyāpāśrayāś caiva   tatʰānyonyānuvartinaḥ
   
anyonya_apāśrayāś caiva   tatʰā_anyonya_anuvartinaḥ /
Halfverse: c    
anyonyavyatiṣaktāś ca   triguṇāḥ pañca dʰātavaḥ
   
anyonya-vyatiṣaktāś ca   tri-guṇāḥ pañca dʰātavaḥ /5/

Verse: 6 
Halfverse: a    
tamaso mitʰunaṃ sattvaṃ   sattvasya mitʰunaṃ rajaḥ
   
tamaso mitʰunaṃ sattvaṃ   sattvasya mitʰunaṃ rajaḥ /
Halfverse: c    
rajasaś cāpi sattvaṃ syāt   sattvasya mitʰunaṃ tamaḥ
   
rajasaś ca_api sattvaṃ syāt   sattvasya mitʰunaṃ tamaḥ /6/

Verse: 7 
Halfverse: a    
niyamyate tamo yatra   rajas tatra pravartate
   
niyamyate tamo yatra   rajas tatra pravartate /
Halfverse: c    
niyamyate rajo yatra   sattvaṃ tatra pravartate
   
niyamyate rajo yatra   sattvaṃ tatra pravartate /7/

Verse: 8 
Halfverse: a    
naiśātmakaṃ tamo vidyāt   triguṇaṃ mohasaṃjñitam
   
naiśa_ātmakaṃ tamo vidyāt   tri-guṇaṃ moha-saṃjñitam /
Halfverse: c    
adʰarmalakṣaṇaṃ caiva   niyataṃ pāpakarmasu
   
adʰarma-lakṣaṇaṃ caiva   niyataṃ pāpa-karmasu /8/

Verse: 9 
Halfverse: a    
pravr̥tty ātmakam evāhū   rajaḥ paryāya kārakam
   
pravr̥tty ātmakam eva_āhū   rajaḥ paryāya kārakam /
Halfverse: c    
pravr̥ttaṃ sarvabʰūteṣu   dr̥śyatotpattilakṣaṇam
   
pravr̥ttaṃ sarva-bʰūteṣu   dr̥śyata_utpatti-lakṣaṇam /9/

Verse: 10 
Halfverse: a    
prakāśaṃ sarvabʰūteṣu   lāgʰavaṃ śraddadʰānatā
   
prakāśaṃ sarva-bʰūteṣu   lāgʰavaṃ śraddadʰānatā /
Halfverse: c    
sāttvikaṃ rūpam evaṃ tu   lāgʰavaṃ sādʰu saṃmitam
   
sāttvikaṃ rūpam evaṃ tu   lāgʰavaṃ sādʰu saṃmitam /10/ 10

Verse: 11 
Halfverse: a    
eteṣāṃ guṇatattvaṃ hi   vakṣyate hetvahetubʰiḥ
   
eteṣāṃ guṇa-tattvaṃ hi   vakṣyate hetv-ahetubʰiḥ /
Halfverse: c    
samāsa vyāsa yuktāni   tattvatas tāni vittame
   
samāsa vyāsa yuktāni   tattvatas tāni vitta-me /11/

Verse: 12 
Halfverse: a    
saṃmoho 'jñānam atyāgaḥ   karmaṇām avinirṇayaḥ
   
saṃmoho_ajñānam atyāgaḥ   karmaṇām avinirṇayaḥ /
Halfverse: c    
svapnaḥ stambʰo bʰayaṃ lobʰaḥ   śokaḥ sukr̥tadūṣaṇam
   
svapnaḥ stambʰo bʰayaṃ lobʰaḥ   śokaḥ sukr̥ta-dūṣaṇam /12/

Verse: 13 
Halfverse: a    
asmr̥tiś cāvipākaś ca   nāstikyaṃ bʰinnavr̥ttitā
   
asmr̥tiś ca_avipākaś ca   nāstikyaṃ bʰinna-vr̥ttitā /
Halfverse: c    
nirviśeṣatvam andʰatvaṃ   jagʰanyaguṇavr̥ttitā
   
nirviśeṣatvam andʰatvaṃ   jagʰanya-guṇa-vr̥ttitā /13/

Verse: 14 
Halfverse: a    
akr̥te kr̥tamānitvam   ajñāne jñānamānitā
   
akr̥te kr̥ta-mānitvam   ajñāne jñāna-mānitā /
Halfverse: c    
amaitrī vikr̥to bʰāvo   aśraddʰā mūḍʰa bʰāvanā
   
amaitrī vikr̥to bʰāvo aśraddʰā mūḍʰa bʰāvanā /14/ ՙ

Verse: 15 
Halfverse: a    
anārjavam asaṃjñatvaṃ   karma pāpam acetanā
   
anārjavam asaṃjñatvaṃ   karma pāpam acetanā /
Halfverse: c    
gurutvaṃ sannabʰāvatvam   asitatvam avāg gatiḥ
   
gurutvaṃ sanna-bʰāvatvam   asitatvam avāg gatiḥ /15/

Verse: 16 
Halfverse: a    
sarva ete guṇā viprās   tāmasāḥ saṃprakīrtitāḥ
   
sarva\ ete guṇāḥ viprā   tāmasāḥ sṃmprakīrtitāḥ / ՙ
Halfverse: c    
ye cānye niyatā bʰāvā   loke 'smin mohasaṃjñitāḥ
   
ye ca_anye niyatā bʰāvā   loke_asmin moha-saṃjñitāḥ /16/

Verse: 17 
Halfverse: a    
tatra tatra niyamyante   sarve te tāmasā guṇāḥ
   
tatra tatra niyamyante   sarve te tāmasā guṇāḥ /
Halfverse: c    
parivāda katʰā nityaṃ   deva brāhmaṇa vaidikāḥ
   
parivāda katʰā nityaṃ   deva brāhmaṇa vaidikāḥ /17/

Verse: 18 
Halfverse: a    
atyāgaś cābʰimānaś ca   moho manyus tatʰākṣamā
   
atyāgaś ca_abʰimānaś ca   moho manyus tatʰā_akṣamā /
Halfverse: c    
matsaraś caiva bʰūteṣu   tāmasaṃ vr̥ttam iṣyate
   
matsaraś caiva bʰūteṣu   tāmasaṃ vr̥ttam iṣyate /18/

Verse: 19 
Halfverse: a    
vr̥tʰārambʰāś ca ye ke cid   vr̥tʰā dānāni yāni ca
   
vr̥tʰā_ārambʰāś ca ye kecid   vr̥tʰā dānāni yāni ca /
Halfverse: c    
vr̥tʰā bʰakṣaṇam ity etat   tāmasaṃ vr̥ttam iṣyate
   
vr̥tʰā bʰakṣaṇam ity etat   tāmasaṃ vr̥ttam iṣyate /19/

Verse: 20 
Halfverse: a    
ativādo 'titikṣā ca   mātsaryam atimānitā
   
ativādo_atitikṣā ca   mātsaryam atimānitā /
Halfverse: c    
aśraddadʰānatā caiva   tāmasaṃ vr̥ttam iṣyate
   
aśraddadʰānatā caiva   tāmasaṃ vr̥ttam iṣyate /20/ 20

Verse: 21 
Halfverse: a    
evaṃvidʰās tu ye ke cil   loke 'smin pāpakarmiṇaḥ
   
evaṃ-vidʰās tu ye kecil   loke_asmin pāpa-karmiṇaḥ /
Halfverse: c    
manuṣyā bʰinnamaryādāḥ   sarve te tāmasā janāḥ
   
manuṣyā bʰinna-maryādāḥ   sarve te tāmasā janāḥ /21/

Verse: 22 
Halfverse: a    
teṣāṃ yoniṃ pravakṣyāmi   niyatāṃ pāpakarmaṇām
   
teṣāṃ yoniṃ pravakṣyāmi   niyatāṃ pāpa-karmaṇām /
Halfverse: c    
avāṅnirayabʰāvāya   tiryaṅnirayagāminaḥ
   
avāṅ-niraya-bʰāvāya   tiryaṅ-niraya-gāminaḥ /22/

Verse: 23 
Halfverse: a    
stʰāvarāṇi ca bʰūtāni   paśavo vāhanāni ca
   
stʰāvarāṇi ca bʰūtāni   paśavo vāhanāni ca /
Halfverse: c    
kravyādā danda śūkāś ca   kr̥mikīṭa vihaṃgamāḥ
   
kravya_adā danda śūkāś ca   kr̥mi-kīṭa vihaṃgamāḥ /23/

Verse: 24 
Halfverse: a    
aṇḍajā jantavo ye ca   sarve cāpi catuṣpadāḥ
   
aṇḍajā jantavo ye ca   sarve ca_api catuṣpadāḥ /
Halfverse: c    
unmattā badʰirā mūkā   ye cānye pāparogiṇaḥ
   
unmattā badʰirā mūkā   ye ca_anye pāpa-rogiṇaḥ /24/

Verse: 25 
Halfverse: a    
magnās tamasi durvr̥ttāḥ   svakarma kr̥talakṣaṇāḥ
   
magnās tamasi durvr̥ttāḥ   sva-karma kr̥ta-lakṣaṇāḥ /
Halfverse: c    
avāksrotasa ity ete   magnās tamasi tāmasāḥ
   
avāk-srotasa\ ity ete   magnās tamasi tāmasāḥ /25/ ՙ

Verse: 26 
Halfverse: a    
teṣām utkarṣam udrekaṃ   vakṣyāmy aham ataḥ param
   
teṣām utkarṣam udrekaṃ   vakṣyāmy aham ataḥ param /
Halfverse: c    
yatʰā te sukr̥tām̐l lokām̐l   labʰante puṇyakarmiṇaḥ
   
yatʰā te sukr̥tām̐l lokām̐l   labʰante puṇya-karmiṇaḥ /26/

Verse: 27 
Halfverse: a    
anyatʰā pratipannās tu   vivr̥ddʰā ye ca karmasu
   
anyatʰā pratipannās tu   vivr̥ddʰā ye ca karmasu /
Halfverse: c    
svakarmaniratānāṃ ca   brāhmaṇānāṃ śubʰaiṣiṇām
   
sva-karma-niratānāṃ ca   brāhmaṇānāṃ śubʰa_eṣiṇām /27/

Verse: 28 
Halfverse: a    
saṃskāreṇordʰvam āyānti   yatamānāḥ sa lokatām
   
saṃskāreṇa_ūrdʰvam āyānti   yatamānāḥ sa lokatām /
Halfverse: c    
svargaṃ gaccʰanti devānām   ity eṣā vaidikī śrutiḥ
   
svargaṃ gaccʰanti devānām   ity eṣā vaidikī śrutiḥ /28/

Verse: 29 
Halfverse: a    
anyatʰā pratipannās tu   vivr̥ddʰāḥ sveṣu karmasu
   
anyatʰā pratipannās tu   vivr̥ddʰāḥ sveṣu karmasu /
Halfverse: c    
punar āvr̥tti dʰarmāṇas   te bʰavantīha mānuṣāḥ
   
punar āvr̥tti dʰarmāṇas   te bʰavanti_iha mānuṣāḥ /29/

Verse: 30 
Halfverse: a    
pāpayoniṃ samāpannāś   caṇḍālā mūka cūcukāḥ
   
pāpa-yoniṃ samāpannāś   caṇḍālā mūka cūcukāḥ /
Halfverse: c    
varṇān paryāyaśaś cāpi   prāpnuvanty uttarottaram
   
varṇān paryāyaśaś ca_api   prāpnuvanty uttara_uttaram /30/ 30

Verse: 31 
Halfverse: a    
śūdrayonim atikramya   ye cānye tāmasā guṇāḥ
   
śūdra-yonim atikramya   ye ca_anye tāmasā guṇāḥ /
Halfverse: c    
sroto madʰye samāgamya   vartante tāmase guṇe
   
sroto madʰye samāgamya   vartante tāmase guṇe /31/

Verse: 32 
Halfverse: a    
abʰiṣaṅgas tu kāmeṣu   mahāmoha iti smr̥taḥ
   
abʰiṣaṅgas tu kāmeṣu   mahā-moha\ iti smr̥taḥ / ՙ
Halfverse: c    
r̥ṣayo munayo devā   muhyanty atra sukʰepsavaḥ
   
r̥ṣayo munayo devā   muhyanty atra sukʰa_īpsavaḥ /32/

Verse: 33 
Halfverse: a    
tamo moho mahāmohas   tāmisraḥ krodʰasaṃjñitaḥ
   
tamo moho mahā-mohas   tāmisraḥ krodʰa-saṃjñitaḥ /
Halfverse: c    
maraṇaṃ tv andʰatāmisraṃ   tāmisraṃ krodʰa ucyate
   
maraṇaṃ tv andʰa-tāmisraṃ   tāmisraṃ krodʰa\ ucyate /33/ ՙ

Verse: 34 
Halfverse: a    
bʰāvato guṇataś caiva   yonitaś caiva tattvataḥ
   
bʰāvato guṇataś caiva   yonitaś caiva tattvataḥ /
Halfverse: c    
sarvam etat tamo viprāḥ   kīrtitaṃ vo yatʰāvidʰi
   
sarvam etat tamo viprāḥ   kīrtitaṃ vo yatʰā-vidʰi /34/

Verse: 35 
Halfverse: a    
ko nv etad budʰyate sādʰu   ko nv etat sādʰu paśyati
   
ko nv etad budʰyate sādʰu   ko nv etat sādʰu paśyati /
Halfverse: c    
atattve tattvadarśī yas   tamasas tattvalakṣaṇam
   
atattve tattva-darśī yas   tamasas tattva-lakṣaṇam /35/


Verse: 36 
Halfverse: a    
tamo guṇā vo bahudʰā prakīrtitā; yatʰāvad uktaṃ ca tamaḥ parāvaram
   
tamo guṇā vo bahudʰā prakīrtitā   yatʰāvad uktaṃ ca tamaḥ para_avaram /
Halfverse: c    
naro hi yo veda guṇān imān sadā; sa tāmasaiḥ sarvaguṇaiḥ pramucyate
   
naro hi yo veda guṇān imān sadā   sa tāmasaiḥ sarva-guṇaiḥ pramucyate /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.