TITUS
Mahabharata
Part No. 1872
Chapter: 37
Adhyāya
37
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
rajo
'haṃ
vaḥ
pravakṣyāmi
yātʰā
tatʰyena
sattamāḥ
rajo
_ahaṃ
vaḥ
pravakṣyāmi
yātʰā
tatʰyena
sattamāḥ
/
Halfverse: c
nibodʰata
mahābʰāgā
guṇavr̥ttaṃ
ca
sarvaśaḥ
nibodʰata
mahā-bʰāgā
guṇa-vr̥ttaṃ
ca
sarvaśaḥ
/1/
Verse: 2
Halfverse: a
saṃgʰāto
rūpam
āyāsaḥ
sukʰaduḥkʰe
himātapau
saṃgʰāto
rūpam
āyāsaḥ
sukʰa-duḥkʰe
hima
_ātapau
/
Halfverse: c
aiśvaryaṃ
vigrahaḥ
saṃdʰir
hetuvādo
'ratiḥ
kṣamā
aiśvaryaṃ
vigrahaḥ
saṃdʰir
hetu-vādo
_aratiḥ
kṣamā
/2/
Verse: 3
Halfverse: a
balaṃ
śauryaṃ
mado
roṣo
vyāyāmakalahāv
api
balaṃ
śauryaṃ
mado
roṣo
vyāyāma-kalahāv
api
/
Halfverse: c
īrṣyepsā
paiśunaṃ
yuddʰaṃ
mamatvaṃ
paripālanam
īrṣyā
_īpsā
paiśunaṃ
yuddʰaṃ
mamatvaṃ
paripālanam
/3/
Verse: 4
Halfverse: a
vadʰabandʰaparikleśāḥ
krayo
vikraya
eva
ca
vadʰa-bandʰa-parikleśāḥ
krayo
vikraya\
eva
ca
/
ՙ
Halfverse: c
nikr̥nta
cʰindʰi
bʰindʰīti
paramarmāvakartanam
nikr̥nta
cʰindʰi
bʰindʰi
_iti
para-marma
_avakartanam
/4/
Verse: 5
Halfverse: a
ugraṃ
dāruṇam
ākrośaḥ
paravittānuśāsanam
ugraṃ
dāruṇam
ākrośaḥ
para-vitta
_anuśāsanam
/
Halfverse: c
lokacintā
vicintā
ca
matsaraḥ
paribʰāṣaṇam
loka-cintā
vicintā
ca
matsaraḥ
paribʰāṣaṇam
/5/
Verse: 6
Halfverse: a
mr̥ṣāvādo
mr̥ṣā
dānaṃ
vikalpaḥ
paribʰāṣaṇam
mr̥ṣā-vādo
mr̥ṣā
dānaṃ
vikalpaḥ
paribʰāṣaṇam
/
Halfverse: c
nindāstutiḥ
praśaṃsā
ca
pratāpaḥ
paritarpaṇam
nindā-stutiḥ
praśaṃsā
ca
pratāpaḥ
paritarpaṇam
/6/
Verse: 7
Halfverse: a
paricaryā
ca
śuśrūṣā
sevā
tr̥ṣṇā
vyapāśrayaḥ
paricaryā
ca
śuśrūṣā
sevā
tr̥ṣṇā
vyapāśrayaḥ
/
Halfverse: c
vyūho
'nayaḥ
pramādaś
ca
paritāpaḥ
parigrahaḥ
vyūho
_anayaḥ
pramādaś
ca
paritāpaḥ
parigrahaḥ
/7/
Verse: 8
Halfverse: a
saṃskārā
ye
ca
loke
'smin
pravartante
pr̥tʰak
pr̥tʰak
saṃskārā
ye
ca
loke
_asmin
pravartante
pr̥tʰak
pr̥tʰak
/
Halfverse: c
nr̥ṣu
nārīṣu
bʰūteṣu
dravyeṣu
śaraṇeṣu
ca
nr̥ṣu
nārīṣu
bʰūteṣu
dravyeṣu
śaraṇeṣu
ca
/8/
Verse: 9
Halfverse: a
saṃtāpo
'pratyayaś
caiva
vratāni
niyamāś
ca
ye
saṃtāpo
_apratyayaś
caiva
vratāni
niyamāś
ca
ye
/
Halfverse: c
pradānam
āśīr
yuktaṃ
ca
satataṃ
me
bʰavatv
iti
pradānam
āśīr
yuktaṃ
ca
satataṃ
me
bʰavatv
iti
/9/
Verse: 10
Halfverse: a
svadʰā
kāro
namaḥ
kāraḥ
svāhākāro
vaṣaṭ
kriyā
svadʰā
kāro
namaḥ
kāraḥ
svāhā-kāro
vaṣaṭ
kriyā
/
Halfverse: c
yājanādʰyāpane
cobʰe
tatʰaivāhuḥ
parigraham
yājana
_adʰyāpane
ca
_ubʰe
tatʰaiva
_āhuḥ
parigraham
/10/
10
Verse: 11
Halfverse: a
idaṃ
me
syād
idaṃ
me
syāt
sneho
guṇasamudbʰavaḥ
idaṃ
me
syād
idaṃ
me
syāt
sneho
guṇa-samudbʰavaḥ
/
Halfverse: c
abʰidrohas
tatʰā
māyā
nikr̥tir
māna
eva
ca
abʰidrohas
tatʰā
māyā
nikr̥tir
māna\
eva
ca
/11/
ՙ
Verse: 12
Halfverse: a
stainyaṃ
hiṃsā
parīvādaḥ
paritāpaḥ
prajāgaraḥ
stainyaṃ
hiṃsā
parīvādaḥ
paritāpaḥ
prajāgaraḥ
/
Halfverse: c
stambʰo
dambʰo
'tʰa
rāgaś
ca
bʰaktiḥ
prītiḥ
pramodanam
stambʰo
dambʰo
_atʰa
rāgaś
ca
bʰaktiḥ
prītiḥ
pramodanam
/12/
Verse: 13
Halfverse: a
dyūtaṃ
ca
janavādaś
ca
saṃbandʰāḥ
strīkr̥tāś
ca
ye
dyūtaṃ
ca
jana-vādaś
ca
saṃbandʰāḥ
strī-kr̥tāś
ca
ye
/
Halfverse: c
nr̥ttavāditragītāni
prasaṅgā
ye
ca
ke
cana
nr̥tta-vāditra-gītāni
prasaṅgā
ye
ca
kecana
/
Halfverse: e
sarva
ete
guṇā
viprā
rājasāḥ
saṃprakīrtitāḥ
sarva\
ete
guṇā
viprā
rājasāḥ
saṃprakīrtitāḥ
/13/
ՙ
Verse: 14
Halfverse: a
bʰūtabʰavya
bʰaviṣyāṇāṃ
bʰāvānāṃ
bʰuvi
bʰāvanāḥ
bʰūta-bʰavya
bʰaviṣyāṇāṃ
bʰāvānāṃ
bʰuvi
bʰāvanāḥ
/
Halfverse: c
trivarganiratā
nityaṃ
dʰarmo
'rtʰaḥ
kāma
ity
api
tri-varga-niratā
nityaṃ
dʰarmo
_artʰaḥ
kāma\
ity
api
/14/
ՙ
Verse: 15
Halfverse: a
kāmavr̥ttāḥ
pramodante
sarvakāmasamr̥ddʰibʰiḥ
kāma-vr̥ttāḥ
pramodante
sarva-kāma-samr̥ddʰibʰiḥ
/
Halfverse: c
arvāk
srotasa
ity
ete
taijasā
rajasāvr̥tāḥ
arvāk
srotasa\
ity
ete
taijasā
rajasā
_āvr̥tāḥ
/15/
ՙ
Verse: 16
Halfverse: a
asmim̐l
loke
pramodante
jāyamānāḥ
punaḥ
punaḥ
asmim̐l
loke
pramodante
jāyamānāḥ
punaḥ
punaḥ
/
Halfverse: c
pretya
bʰāvikam
īhanta
iha
laukikam
eva
ca
pretya
bʰāvikam
īhanta
iha
laukikam
eva
ca
/
ՙ
Halfverse: e
dadati
pratigr̥hṇanti
japanty
atʰa
ca
juhvati
dadati
pratigr̥hṇanti
japanty
atʰa
ca
juhvati
/16/
Verse: 17
Halfverse: a
rajoguṇā
vo
bahudʰānukīrtitā
;
yatʰāvad
uktaṃ
guṇavr̥ttam
eva
ca
rajo-guṇā
vo
bahudʰā
_anukīrtitā
yatʰāvad
uktaṃ
guṇa-vr̥ttam
eva
ca
/
Halfverse: c
naro
hi
yo
veda
guṇān
imān
sadā
;
sa
rājasaiḥ
sarvaguṇair
vimucyate
naro
hi
yo
veda
guṇān
imān
sadā
sa
rājasaiḥ
sarva-guṇair
vimucyate
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.