TITUS
Mahabharata
Part No. 1872
Previous part

Chapter: 37 
Adhyāya 37


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
rajo 'haṃ vaḥ pravakṣyāmi   yātʰā tatʰyena sattamāḥ
   
rajo_ahaṃ vaḥ pravakṣyāmi   yātʰā tatʰyena sattamāḥ /
Halfverse: c    
nibodʰata mahābʰāgā   guṇavr̥ttaṃ ca sarvaśaḥ
   
nibodʰata mahā-bʰāgā   guṇa-vr̥ttaṃ ca sarvaśaḥ /1/

Verse: 2 
Halfverse: a    
saṃgʰāto rūpam āyāsaḥ   sukʰaduḥkʰe himātapau
   
saṃgʰāto rūpam āyāsaḥ   sukʰa-duḥkʰe hima_ātapau /
Halfverse: c    
aiśvaryaṃ vigrahaḥ saṃdʰir   hetuvādo 'ratiḥ kṣamā
   
aiśvaryaṃ vigrahaḥ saṃdʰir   hetu-vādo_aratiḥ kṣamā /2/

Verse: 3 
Halfverse: a    
balaṃ śauryaṃ mado roṣo   vyāyāmakalahāv api
   
balaṃ śauryaṃ mado roṣo   vyāyāma-kalahāv api /
Halfverse: c    
īrṣyepsā paiśunaṃ yuddʰaṃ   mamatvaṃ paripālanam
   
īrṣyā_īpsā paiśunaṃ yuddʰaṃ   mamatvaṃ paripālanam /3/

Verse: 4 
Halfverse: a    
vadʰabandʰaparikleśāḥ   krayo vikraya eva ca
   
vadʰa-bandʰa-parikleśāḥ   krayo vikraya\ eva ca / ՙ
Halfverse: c    
nikr̥nta cʰindʰi bʰindʰīti   paramarmāvakartanam
   
nikr̥nta cʰindʰi bʰindʰi_iti   para-marma_avakartanam /4/

Verse: 5 
Halfverse: a    
ugraṃ dāruṇam ākrośaḥ   paravittānuśāsanam
   
ugraṃ dāruṇam ākrośaḥ   para-vitta_anuśāsanam /
Halfverse: c    
lokacintā vicintā ca   matsaraḥ paribʰāṣaṇam
   
loka-cintā vicintā ca   matsaraḥ paribʰāṣaṇam /5/

Verse: 6 
Halfverse: a    
mr̥ṣāvādo mr̥ṣā dānaṃ   vikalpaḥ paribʰāṣaṇam
   
mr̥ṣā-vādo mr̥ṣā dānaṃ   vikalpaḥ paribʰāṣaṇam /
Halfverse: c    
nindāstutiḥ praśaṃsā ca   pratāpaḥ paritarpaṇam
   
nindā-stutiḥ praśaṃsā ca   pratāpaḥ paritarpaṇam /6/

Verse: 7 
Halfverse: a    
paricaryā ca śuśrūṣā   sevā tr̥ṣṇā vyapāśrayaḥ
   
paricaryā ca śuśrūṣā   sevā tr̥ṣṇā vyapāśrayaḥ /
Halfverse: c    
vyūho 'nayaḥ pramādaś ca   paritāpaḥ parigrahaḥ
   
vyūho_anayaḥ pramādaś ca   paritāpaḥ parigrahaḥ /7/

Verse: 8 
Halfverse: a    
saṃskārā ye ca loke 'smin   pravartante pr̥tʰak pr̥tʰak
   
saṃskārā ye ca loke_asmin   pravartante pr̥tʰak pr̥tʰak /
Halfverse: c    
nr̥ṣu nārīṣu bʰūteṣu   dravyeṣu śaraṇeṣu ca
   
nr̥ṣu nārīṣu bʰūteṣu   dravyeṣu śaraṇeṣu ca /8/

Verse: 9 
Halfverse: a    
saṃtāpo 'pratyayaś caiva   vratāni niyamāś ca ye
   
saṃtāpo_apratyayaś caiva   vratāni niyamāś ca ye /
Halfverse: c    
pradānam āśīr yuktaṃ ca   satataṃ me bʰavatv iti
   
pradānam āśīr yuktaṃ ca   satataṃ me bʰavatv iti /9/

Verse: 10 
Halfverse: a    
svadʰā kāro namaḥ kāraḥ   svāhākāro vaṣaṭ kriyā
   
svadʰā kāro namaḥ kāraḥ   svāhā-kāro vaṣaṭ kriyā /
Halfverse: c    
yājanādʰyāpane cobʰe   tatʰaivāhuḥ parigraham
   
yājana_adʰyāpane ca_ubʰe   tatʰaiva_āhuḥ parigraham /10/ 10

Verse: 11 
Halfverse: a    
idaṃ me syād idaṃ me syāt   sneho guṇasamudbʰavaḥ
   
idaṃ me syād idaṃ me syāt   sneho guṇa-samudbʰavaḥ /
Halfverse: c    
abʰidrohas tatʰā māyā   nikr̥tir māna eva ca
   
abʰidrohas tatʰā māyā   nikr̥tir māna\ eva ca /11/ ՙ

Verse: 12 
Halfverse: a    
stainyaṃ hiṃsā parīvādaḥ   paritāpaḥ prajāgaraḥ
   
stainyaṃ hiṃsā parīvādaḥ   paritāpaḥ prajāgaraḥ /
Halfverse: c    
stambʰo dambʰo 'tʰa rāgaś ca   bʰaktiḥ prītiḥ pramodanam
   
stambʰo dambʰo_atʰa rāgaś ca   bʰaktiḥ prītiḥ pramodanam /12/

Verse: 13 
Halfverse: a    
dyūtaṃ ca janavādaś ca   saṃbandʰāḥ strīkr̥tāś ca ye
   
dyūtaṃ ca jana-vādaś ca   saṃbandʰāḥ strī-kr̥tāś ca ye /
Halfverse: c    
nr̥ttavāditragītāni   prasaṅgā ye ca ke cana
   
nr̥tta-vāditra-gītāni   prasaṅgā ye ca kecana /
Halfverse: e    
sarva ete guṇā viprā   rājasāḥ saṃprakīrtitāḥ
   
sarva\ ete guṇā viprā   rājasāḥ saṃprakīrtitāḥ /13/ ՙ

Verse: 14 
Halfverse: a    
bʰūtabʰavya bʰaviṣyāṇāṃ   bʰāvānāṃ bʰuvi bʰāvanāḥ
   
bʰūta-bʰavya bʰaviṣyāṇāṃ   bʰāvānāṃ bʰuvi bʰāvanāḥ /
Halfverse: c    
trivarganiratā nityaṃ   dʰarmo 'rtʰaḥ kāma ity api
   
tri-varga-niratā nityaṃ   dʰarmo_artʰaḥ kāma\ ity api /14/ ՙ

Verse: 15 
Halfverse: a    
kāmavr̥ttāḥ pramodante   sarvakāmasamr̥ddʰibʰiḥ
   
kāma-vr̥ttāḥ pramodante   sarva-kāma-samr̥ddʰibʰiḥ /
Halfverse: c    
arvāk srotasa ity ete   taijasā rajasāvr̥tāḥ
   
arvāk srotasa\ ity ete   taijasā rajasā_āvr̥tāḥ /15/ ՙ

Verse: 16 
Halfverse: a    
asmim̐l loke pramodante   jāyamānāḥ punaḥ punaḥ
   
asmim̐l loke pramodante   jāyamānāḥ punaḥ punaḥ /
Halfverse: c    
pretya bʰāvikam īhanta   iha laukikam eva ca
   
pretya bʰāvikam īhanta iha laukikam eva ca / ՙ
Halfverse: e    
dadati pratigr̥hṇanti   japanty atʰa ca juhvati
   
dadati pratigr̥hṇanti   japanty atʰa ca juhvati /16/


Verse: 17 
Halfverse: a    
rajoguṇā vo bahudʰānukīrtitā; yatʰāvad uktaṃ guṇavr̥ttam eva ca
   
rajo-guṇā vo bahudʰā_anukīrtitā   yatʰāvad uktaṃ guṇa-vr̥ttam eva ca /
Halfverse: c    
naro hi yo veda guṇān imān sadā; sa rājasaiḥ sarvaguṇair vimucyate
   
naro hi yo veda guṇān imān sadā   sa rājasaiḥ sarva-guṇair vimucyate /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.