TITUS
Mahabharata
Part No. 1873
Previous part

Chapter: 38 
Adhyāya 38


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   tr̥tīyaṃ guṇam uttamam
   
ataḥ paraṃ pravakṣyāmi   tr̥tīyaṃ guṇam uttamam /
Halfverse: c    
sarvabʰūtahitaṃ loke   satāṃ dʰarmam aninditam
   
sarva-bʰūta-hitaṃ loke   satāṃ dʰarmam aninditam /1/

Verse: 2 
Halfverse: a    
ānandaḥ prītir udrekaḥ   prākāśyaṃ sukʰam eva ca
   
ānandaḥ prītir udrekaḥ   prākāśyaṃ sukʰam eva ca /
Halfverse: c    
akārpaṇyam asaṃrambʰaḥ   saṃtoṣaḥ śraddadʰānatā
   
akārpaṇyam asaṃrambʰaḥ   saṃtoṣaḥ śraddadʰānatā /2/

Verse: 3 
Halfverse: a    
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam
   
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam /
Halfverse: c    
akrodʰaś cānasūyā ca   śaucaṃ dākṣyaṃ parākramaḥ
   
akrodʰaś ca_anasūyā ca   śaucaṃ dākṣyaṃ parākramaḥ /3/

Verse: 4 
Halfverse: a    
mudʰā jñānaṃ mudʰā vr̥ttaṃ   mudʰā sevā mudʰā śramaḥ {!}
   
mudʰā jñānaṃ mudʰā vr̥ttaṃ   mudʰā sevā mudʰā śramaḥ / {!}
Halfverse: c    
evaṃ yo yuktadʰarmaḥ syāt   so 'mutrānantyam aśnute
   
evaṃ yo yukta-dʰarmaḥ syāt   so_amutra_ānantyam aśnute /4/

Verse: 5 
Halfverse: a    
nirmamo nirahaṃkāro   nirāśīḥ sarvataḥ samaḥ
   
nirmamo nirahaṃkāro   nirāśīḥ sarvataḥ samaḥ /
Halfverse: c    
akāma hata ity eṣa   satāṃ dʰarmaḥ sanātanaḥ
   
akāma hata\ ity eṣa   satāṃ dʰarmaḥ sanātanaḥ /5/ ՙ

Verse: 6 
Halfverse: a    
viśrambʰo hrīs titikṣā ca   tyāgaḥ śaucam atandritā
   
viśrambʰo hrīs titikṣā ca   tyāgaḥ śaucam atandritā /
Halfverse: c    
ānr̥śaṃsyam asaṃmoho   dayā bʰūteṣv apaiśunam
   
ānr̥śaṃsyam asaṃmoho   dayā bʰūteṣv apaiśunam /6/

Verse: 7 
Halfverse: a    
harṣas tuṣṭir vismayaś ca   vinayaḥ sādʰuvr̥ttatā
   
harṣas tuṣṭir vismayaś ca   vinayaḥ sādʰu-vr̥ttatā /
Halfverse: c    
śānti karma viśuddʰiś ca   śubʰā buddʰir vimocanam
   
śānti karma viśuddʰiś ca   śubʰā buddʰir vimocanam /7/ ՙ

Verse: 8 
Halfverse: a    
upekṣā brahmacaryaṃ ca   parityāgaś ca sarvaśaḥ
   
upekṣā brahma-caryaṃ ca   parityāgaś ca sarvaśaḥ /
Halfverse: c    
nirmamatvam anāśīstvam   aparikrīta dʰarmatā
   
nirmamatvam anāśīstvam   aparikrīta dʰarmatā /8/

Verse: 9 
Halfverse: a    
mudʰā dānaṃ mudʰā yajño   mudʰādʰītaṃ mudʰā vratam
   
mudʰā dānaṃ mudʰā yajño   mudʰā_adʰītaṃ mudʰā vratam /
Halfverse: c    
mudʰā pratigrahaś caiva   mudʰā dʰarmo mudʰā tapaḥ
   
mudʰā pratigrahaś caiva   mudʰā dʰarmo mudʰā tapaḥ /9/

Verse: 10 
Halfverse: a    
evaṃvr̥ttās tu ye ke cil   loke 'smin sattvasaṃśrayāḥ
   
evaṃ-vr̥ttās tu ye kecil   loke_asmin sattva-saṃśrayāḥ /
Halfverse: c    
brāhmaṇā brahmayonistʰās   te dʰīrāḥ sādʰu darśinaḥ {!}
   
brāhmaṇā brahma-yonistʰās   te dʰīrāḥ sādʰu darśinaḥ /10/ 10 {!}

Verse: 11 
Halfverse: a    
hitvā sarvāṇi pāpāni   niḥśokā hy ajarāmarāḥ
   
hitvā sarvāṇi pāpāni   niḥśokā hy ajara_amarāḥ /
Halfverse: c    
divaṃ prāpya tu te dʰīrāḥ   kurvate vai tatas tataḥ
   
divaṃ prāpya tu te dʰīrāḥ   kurvate vai tatas tataḥ /11/

Verse: 12 
Halfverse: a    
īśitvaṃ ca vaśitvaṃ ca   lagʰutvaṃ manasaś ca te
   
īśitvaṃ ca vaśitvaṃ ca   lagʰutvaṃ manasaś ca te /
Halfverse: c    
vikurvate mahātmāno   devās tridivagā iva
   
vikurvate mahātmāno   devās tri-divagā\ iva /12/ ՙ

Verse: 13 
Halfverse: a    
ūrdʰvasrotasa ity ete   devā vaikārikāḥ smr̥tāḥ
   
ūrdʰva-srotasa\ ity ete   devā vaikārikāḥ smr̥tāḥ / ՙ
Halfverse: c    
vikurvate prakr̥tyā vai   divaṃ prāptās tatas tataḥ
   
vikurvate prakr̥tyā vai   divaṃ prāptās tatas tataḥ /
Halfverse: e    
yad yad iccʰanti tat sarvaṃ   bʰajante vibʰajanti ca
   
yad yad iccʰanti tat sarvaṃ   bʰajante vibʰajanti ca /13/

Verse: 14 
Halfverse: a    
ity etat sāttvikaṃ vr̥ttaṃ   katʰitaṃ vo dvijarṣabʰāḥ
   
ity etat sāttvikaṃ vr̥ttaṃ   katʰitaṃ vo dvija-r̥ṣabʰāḥ /
Halfverse: c    
etad vijñāya vidʰival   labʰate yad yad iccʰati
   
etad vijñāya vidʰival   labʰate yad yad iccʰati /14/


Verse: 15 
Halfverse: a    
prakīrtitāḥ sattvaguṇā viśeṣato; yatʰāvad uktaṃ guṇavr̥ttam eva ca
   
prakīrtitāḥ sattva-guṇā viśeṣato   yatʰāvad uktaṃ guṇa-vr̥ttam eva ca /
Halfverse: c    
naras tu yo veda guṇān imān sadā; guṇān sa bʰuṅkte na guṇaiḥ sa bʰujyate
   
naras tu yo veda guṇān imān sadā   guṇān sa bʰuṅkte na guṇaiḥ sa bʰujyate /15/ (E)15



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.