TITUS
Mahabharata
Part No. 1873
Chapter: 38
Adhyāya
38
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
ataḥ
paraṃ
pravakṣyāmi
tr̥tīyaṃ
guṇam
uttamam
ataḥ
paraṃ
pravakṣyāmi
tr̥tīyaṃ
guṇam
uttamam
/
Halfverse: c
sarvabʰūtahitaṃ
loke
satāṃ
dʰarmam
aninditam
sarva-bʰūta-hitaṃ
loke
satāṃ
dʰarmam
aninditam
/1/
Verse: 2
Halfverse: a
ānandaḥ
prītir
udrekaḥ
prākāśyaṃ
sukʰam
eva
ca
ānandaḥ
prītir
udrekaḥ
prākāśyaṃ
sukʰam
eva
ca
/
Halfverse: c
akārpaṇyam
asaṃrambʰaḥ
saṃtoṣaḥ
śraddadʰānatā
akārpaṇyam
asaṃrambʰaḥ
saṃtoṣaḥ
śraddadʰānatā
/2/
Verse: 3
Halfverse: a
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
/
Halfverse: c
akrodʰaś
cānasūyā
ca
śaucaṃ
dākṣyaṃ
parākramaḥ
akrodʰaś
ca
_anasūyā
ca
śaucaṃ
dākṣyaṃ
parākramaḥ
/3/
Verse: 4
Halfverse: a
mudʰā
jñānaṃ
mudʰā
vr̥ttaṃ
mudʰā
sevā
mudʰā
śramaḥ
{!}
mudʰā
jñānaṃ
mudʰā
vr̥ttaṃ
mudʰā
sevā
mudʰā
śramaḥ
/
{!}
Halfverse: c
evaṃ
yo
yuktadʰarmaḥ
syāt
so
'mutrānantyam
aśnute
evaṃ
yo
yukta-dʰarmaḥ
syāt
so
_amutra
_ānantyam
aśnute
/4/
Verse: 5
Halfverse: a
nirmamo
nirahaṃkāro
nirāśīḥ
sarvataḥ
samaḥ
nirmamo
nirahaṃkāro
nirāśīḥ
sarvataḥ
samaḥ
/
Halfverse: c
akāma
hata
ity
eṣa
satāṃ
dʰarmaḥ
sanātanaḥ
akāma
hata\
ity
eṣa
satāṃ
dʰarmaḥ
sanātanaḥ
/5/
ՙ
Verse: 6
Halfverse: a
viśrambʰo
hrīs
titikṣā
ca
tyāgaḥ
śaucam
atandritā
viśrambʰo
hrīs
titikṣā
ca
tyāgaḥ
śaucam
atandritā
/
Halfverse: c
ānr̥śaṃsyam
asaṃmoho
dayā
bʰūteṣv
apaiśunam
ānr̥śaṃsyam
asaṃmoho
dayā
bʰūteṣv
apaiśunam
/6/
Verse: 7
Halfverse: a
harṣas
tuṣṭir
vismayaś
ca
vinayaḥ
sādʰuvr̥ttatā
harṣas
tuṣṭir
vismayaś
ca
vinayaḥ
sādʰu-vr̥ttatā
/
Halfverse: c
śānti
karma
viśuddʰiś
ca
śubʰā
buddʰir
vimocanam
śānti
karma
viśuddʰiś
ca
śubʰā
buddʰir
vimocanam
/7/
ՙ
Verse: 8
Halfverse: a
upekṣā
brahmacaryaṃ
ca
parityāgaś
ca
sarvaśaḥ
upekṣā
brahma-caryaṃ
ca
parityāgaś
ca
sarvaśaḥ
/
Halfverse: c
nirmamatvam
anāśīstvam
aparikrīta
dʰarmatā
nirmamatvam
anāśīstvam
aparikrīta
dʰarmatā
/8/
Verse: 9
Halfverse: a
mudʰā
dānaṃ
mudʰā
yajño
mudʰādʰītaṃ
mudʰā
vratam
mudʰā
dānaṃ
mudʰā
yajño
mudʰā
_adʰītaṃ
mudʰā
vratam
/
Halfverse: c
mudʰā
pratigrahaś
caiva
mudʰā
dʰarmo
mudʰā
tapaḥ
mudʰā
pratigrahaś
caiva
mudʰā
dʰarmo
mudʰā
tapaḥ
/9/
Verse: 10
Halfverse: a
evaṃvr̥ttās
tu
ye
ke
cil
loke
'smin
sattvasaṃśrayāḥ
evaṃ-vr̥ttās
tu
ye
kecil
loke
_asmin
sattva-saṃśrayāḥ
/
Halfverse: c
brāhmaṇā
brahmayonistʰās
te
dʰīrāḥ
sādʰu
darśinaḥ
{!}
brāhmaṇā
brahma-yonistʰās
te
dʰīrāḥ
sādʰu
darśinaḥ
/10/
10
{!}
Verse: 11
Halfverse: a
hitvā
sarvāṇi
pāpāni
niḥśokā
hy
ajarāmarāḥ
hitvā
sarvāṇi
pāpāni
niḥśokā
hy
ajara
_amarāḥ
/
Halfverse: c
divaṃ
prāpya
tu
te
dʰīrāḥ
kurvate
vai
tatas
tataḥ
divaṃ
prāpya
tu
te
dʰīrāḥ
kurvate
vai
tatas
tataḥ
/11/
Verse: 12
Halfverse: a
īśitvaṃ
ca
vaśitvaṃ
ca
lagʰutvaṃ
manasaś
ca
te
īśitvaṃ
ca
vaśitvaṃ
ca
lagʰutvaṃ
manasaś
ca
te
/
Halfverse: c
vikurvate
mahātmāno
devās
tridivagā
iva
vikurvate
mahātmāno
devās
tri-divagā\
iva
/12/
ՙ
Verse: 13
Halfverse: a
ūrdʰvasrotasa
ity
ete
devā
vaikārikāḥ
smr̥tāḥ
ūrdʰva-srotasa\
ity
ete
devā
vaikārikāḥ
smr̥tāḥ
/
ՙ
Halfverse: c
vikurvate
prakr̥tyā
vai
divaṃ
prāptās
tatas
tataḥ
vikurvate
prakr̥tyā
vai
divaṃ
prāptās
tatas
tataḥ
/
Halfverse: e
yad
yad
iccʰanti
tat
sarvaṃ
bʰajante
vibʰajanti
ca
yad
yad
iccʰanti
tat
sarvaṃ
bʰajante
vibʰajanti
ca
/13/
Verse: 14
Halfverse: a
ity
etat
sāttvikaṃ
vr̥ttaṃ
katʰitaṃ
vo
dvijarṣabʰāḥ
ity
etat
sāttvikaṃ
vr̥ttaṃ
katʰitaṃ
vo
dvija-r̥ṣabʰāḥ
/
Halfverse: c
etad
vijñāya
vidʰival
labʰate
yad
yad
iccʰati
etad
vijñāya
vidʰival
labʰate
yad
yad
iccʰati
/14/
Verse: 15
Halfverse: a
prakīrtitāḥ
sattvaguṇā
viśeṣato
;
yatʰāvad
uktaṃ
guṇavr̥ttam
eva
ca
prakīrtitāḥ
sattva-guṇā
viśeṣato
yatʰāvad
uktaṃ
guṇa-vr̥ttam
eva
ca
/
Halfverse: c
naras
tu
yo
veda
guṇān
imān
sadā
;
guṇān
sa
bʰuṅkte
na
guṇaiḥ
sa
bʰujyate
naras
tu
yo
veda
guṇān
imān
sadā
guṇān
sa
bʰuṅkte
na
guṇaiḥ
sa
bʰujyate
/15/
(E)15
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.