TITUS
Mahabharata
Part No. 1874
Chapter: 39
Adhyāya
39
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
naiva
śakyā
guṇā
vaktuṃ
pr̥tʰaktveneha
sarvaśaḥ
na
_eva
śakyā
guṇā
vaktuṃ
pr̥tʰaktvena
_iha
sarvaśaḥ
/
Halfverse: c
aviccʰinnāni
dr̥śyante
rajaḥ
sattvaṃ
tamas
tatʰā
aviccʰinnāni
dr̥śyante
rajaḥ
sattvaṃ
tamas
tatʰā
/1/
Verse: 2
Halfverse: a
anyonyam
anuṣajjante
anyonyaṃ
cānujīvinaḥ
anyonyam
anuṣajjante
anyonyaṃ
ca
_anujīvinaḥ
/
ՙ
Halfverse: c
anyonyāpāśrayāḥ
sarve
tatʰānyonyānuvartinaḥ
anyonya
_apāśrayāḥ
sarve
tatʰā
_anyonya
_anuvartinaḥ
/2/
Verse: 3
Halfverse: a
yāvat
sattvaṃ
tamas
tāvad
vartate
nātra
saṃśayaḥ
yāvat
sattvaṃ
tamas
tāvad
vartate
na
_atra
saṃśayaḥ
/
Halfverse: c
yāvat
tamaś
ca
sattvaṃ
ca
rajas
tāvad
ihocyate
yāvat
tamaś
ca
sattvaṃ
ca
rajas
tāvad
iha
_ucyate
/3/
Verse: 4
Halfverse: a
saṃhatya
kurvate
yātrāṃ
sahitāḥ
saṃgʰacāriṇaḥ
saṃhatya
kurvate
yātrāṃ
sahitāḥ
saṃgʰa-cāriṇaḥ
/
Halfverse: c
saṃgʰātavr̥ttayo
hy
ete
vartante
hetvahetubʰiḥ
saṃgʰāta-vr̥ttayo
hy
ete
vartante
hetv-ahetubʰiḥ
/4/
Verse: 5
Halfverse: a
udreka
vyatirekāṇāṃ
teṣām
anyonyavartinām
udreka
vyatirekāṇāṃ
teṣām
anyonya-vartinām
/
Halfverse: c
vartate
tad
yatʰā
nyūnaṃ
vyatiriktaṃ
ca
sarvaśaḥ
vartate
tad
yatʰā
nyūnaṃ
vyatiriktaṃ
ca
sarvaśaḥ
/5/
Verse: 6
Halfverse: a
vyatiriktaṃ
tamo
yatra
tiryag
bʰāvagataṃ
bʰavet
vyatiriktaṃ
tamo
yatra
tiryag
bʰāva-gataṃ
bʰavet
/
Halfverse: c
alpaṃ
tatra
rajo
jñeyaṃ
sattvaṃ
cālpataraṃ
tataḥ
alpaṃ
tatra
rajo
jñeyaṃ
sattvaṃ
ca
_alpataraṃ
tataḥ
/6/
Verse: 7
Halfverse: a
udriktaṃ
ca
rajo
yatra
madʰyasroto
gataṃ
bʰavet
udriktaṃ
ca
rajo
yatra
madʰya-sroto
gataṃ
bʰavet
/
Halfverse: c
alpaṃ
tatra
tamo
jñeyaṃ
sattvaṃ
cālpataraṃ
tataḥ
alpaṃ
tatra
tamo
jñeyaṃ
sattvaṃ
ca
_alpataraṃ
tataḥ
/7/
Verse: 8
Halfverse: a
udriktaṃ
ca
yadā
sattvam
ūrdʰvasroto
gataṃ
bʰavet
udriktaṃ
ca
yadā
sattvam
ūrdʰva-sroto
gataṃ
bʰavet
/
Halfverse: c
alpaṃ
tatra
rajo
jñeyaṃ
tamaś
cālpataraṃ
tataḥ
alpaṃ
tatra
rajo
jñeyaṃ
tamaś
ca
_alpataraṃ
tataḥ
/8/
Verse: 9
Halfverse: a
sattvaṃ
vaikārikaṃ
yonir
indriyāṇāṃ
prakāśikā
sattvaṃ
vaikārikaṃ
yonir
indriyāṇāṃ
prakāśikā
/
Halfverse: c
na
hi
sattvāt
paro
bʰāvaḥ
kaś
cid
anyo
vidʰīyate
na
hi
sattvāt
paro
bʰāvaḥ
kaścid
anyo
vidʰīyate
/9/
Verse: 10
Halfverse: a
ūrdʰvaṃ
gaccʰanti
sattvastʰā
madʰye
tiṣṭʰanti
rājasāḥ
ūrdʰvaṃ
gaccʰanti
sattvastʰā
madʰye
tiṣṭʰanti
rājasāḥ
/
Halfverse: c
jagʰanyaguṇasaṃyuktā
yānty
adʰas
tāmasā
janāḥ
jagʰanya-guṇa-saṃyuktā
yānty
adʰas
tāmasā
janāḥ
/10/
10
Verse: 11
Halfverse: a
tamaḥ
śūdre
rajaḥ
kṣatre
brāhmaṇe
sattvam
uttamam
tamaḥ
śūdre
rajaḥ
kṣatre
brāhmaṇe
sattvam
uttamam
/
Halfverse: c
ity
evaṃ
triṣu
varṇeṣu
vivartante
guṇās
trayaḥ
ity
evaṃ
triṣu
varṇeṣu
vivartante
guṇās
trayaḥ
/11/
Verse: 12
Halfverse: a
dūrād
api
hi
dr̥śyante
sahitāḥ
saṃgʰacāriṇaḥ
dūrād
api
hi
dr̥śyante
sahitāḥ
saṃgʰa-cāriṇaḥ
/
Halfverse: c
tamaḥ
sattvaṃ
rajaś
caiva
pr̥tʰaktvaṃ
nānuśuśruma
tamaḥ
sattvaṃ
rajaś
caiva
pr̥tʰaktvaṃ
na
_anuśuśruma
/12/
Verse: 13
Halfverse: a
dr̥ṣṭvā
cādityam
udyantaṃ
kucorāṇāṃ
bʰayaṃ
bʰavet
dr̥ṣṭvā
ca
_ādityam
udyantaṃ
kucorāṇāṃ
bʰayaṃ
bʰavet
/
Halfverse: c
adʰvagāḥ
paritapyeraṃs
tr̥ṣṇārtā
duḥkʰabʰāginaḥ
adʰvagāḥ
paritapyeraṃs
tr̥ṣṇā
_ārtā
duḥkʰa-bʰāginaḥ
/13/
Verse: 14
Halfverse: a
ādityaḥ
sattvam
uddiṣṭaṃ
kucorās
tu
yatʰā
tamaḥ
ādityaḥ
sattvam
uddiṣṭaṃ
kuca
_urās
tu
yatʰā
tamaḥ
/
ՙ
Halfverse: c
paritāpo
'dʰvagānāṃ
ca
rājaso
guṇa
ucyate
paritāpo
_adʰvagānāṃ
ca
rājaso
guṇa\
ucyate
/14/
ՙ
Verse: 15
Halfverse: a
prākāśyaṃ
sattvam
āditye
saṃtāpo
rājaso
guṇaḥ
prākāśyaṃ
sattvam
āditye
saṃtāpo
rājaso
guṇaḥ
/
Halfverse: c
upaplavas
tu
vijñeyas
tāmasas
tasya
parvasu
upaplavas
tu
vijñeyas
tāmasas
tasya
parvasu
/15/
Verse: 16
Halfverse: a
evaṃ
jyotiḥṣu
sarveṣu
vivartante
guṇās
trayaḥ
evaṃ
jyotiḥṣu
sarveṣu
vivartante
guṇās
trayaḥ
/
Halfverse: c
paryāyeṇa
ca
vartante
tatra
tatra
tatʰā
tatʰā
paryāyeṇa
ca
vartante
tatra
tatra
tatʰā
tatʰā
/16/
Verse: 17
Halfverse: a
stʰāvareṣu
ca
bʰūteṣu
tiryag
bʰāvagataṃ
tamaḥ
stʰāvareṣu
ca
bʰūteṣu
tiryag
bʰāva-gataṃ
tamaḥ
/
Halfverse: c
rājasās
tu
vivartante
snehabʰāvas
tu
sāttvikaḥ
rājasās
tu
vivartante
sneha-bʰāvas
tu
sāttvikaḥ
/17/
Verse: 18
Halfverse: a
ahas
tridʰā
tu
vijñeyaṃ
tridʰā
rātrir
vidʰīyate
ahas
tridʰā
tu
vijñeyaṃ
tridʰā
rātrir
vidʰīyate
/
Halfverse: c
māsārdʰam
āsa
varṣāṇi
r̥tavaḥ
saṃdʰayas
tatʰā
māsa
_ardʰam
āsa
varṣāṇi
r̥tavaḥ
saṃdʰayas
tatʰā
/18/
ՙ
Verse: 19
Halfverse: a
tridʰā
dānāni
dīyante
tridʰā
yajñaḥ
pravartate
tridʰā
dānāni
dīyante
tridʰā
yajñaḥ
pravartate
/
Halfverse: c
tridʰā
lokās
tridʰā
vedās
tridʰā
vidyās
tridʰā
gatiḥ
tridʰā
lokās
tridʰā
vedās
tridʰā
vidyās
tridʰā
gatiḥ
/19/
Verse: 20
Halfverse: a
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
dʰarmo
'rtʰaḥ
kāma
ity
api
bʰūtaṃ
bʰavyaṃ
bʰaviṣyac
ca
dʰarmo
_artʰaḥ
kāma\
ity
api
/
ՙ
Halfverse: c
prāṇāpānāv
udānaś
cāpy
eta
eva
trayo
guṇāḥ
prāṇa
_apānāv
udānaś
ca
_apy
eta\
eva
trayo
guṇāḥ
/20/
20ՙ
Verse: 21
Halfverse: a
yat
kiṃ
cid
iha
vai
loke
sarvam
eṣv
eva
tantriṣu
yat
kiṃcid
iha
vai
loke
sarvam
eṣv
eva
tantriṣu
/
Halfverse: c
trayo
guṇāḥ
pravartante
avyaktā
nityam
eva
tu
trayo
guṇāḥ
pravartante
avyaktā
nityam
eva
tu
/
ՙ
Halfverse: e
sattvaṃ
rajas
tamaś
caiva
guṇasargaḥ
sanātanaḥ
sattvaṃ
rajas
tamaś
caiva
guṇa-sargaḥ
sanātanaḥ
/21/
Verse: 22
Halfverse: a
tamo
'vyaktaṃ
śivaṃ
nityam
ajaṃ
yoniḥ
sanātanaḥ
tamo
_avyaktaṃ
śivaṃ
nityam
ajaṃ
yoniḥ
sanātanaḥ
/
Halfverse: c
prakr̥tir
vikāraḥ
pralayaḥ
pradʰānaṃ
prabʰavāpyayau
prakr̥tir
vikāraḥ
pralayaḥ
pradʰānaṃ
prabʰava
_apyayau
/22/
q
Verse: 23
Halfverse: a
anudriktam
anūnaṃ
ca
hy
akampam
acalaṃ
dʰruvam
anudriktam
anūnaṃ
ca
hy
akampam
acalaṃ
dʰruvam
/
Halfverse: c
sad
asac
caiva
tat
sarvam
avyaktaṃ
triguṇaṃ
smr̥tam
sad
asac
caiva
tat
sarvam
avyaktaṃ
tri-guṇaṃ
smr̥tam
/
Halfverse: e
jñeyāni
nāmadʰeyāni
narair
adʰyātmacintakaiḥ
jñeyāni
nāma-dʰeyāni
narair
adʰyātma-cintakaiḥ
/23/
Verse: 24
Halfverse: a
avyaktanāmāni
guṇāṃś
ca
tattvato
;
yo
veda
sarvāṇi
gatīś
ca
kevalāḥ
avyakta-nāmāni
guṇāṃś
ca
tattvato
yo
veda
sarvāṇi
gatīś
ca
kevalāḥ
/
Halfverse: c
vimuktadehaḥ
pravibʰāga
tattvavit
;
sa
mucyate
sara
guṇair
nirāmayaḥ
vimukta-dehaḥ
pravibʰāga
tattva-vit
sa
mucyate
sara
guṇair
nirāmayaḥ
/24/
(E)24
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.