TITUS
Mahabharata
Part No. 1874
Previous part

Chapter: 39 
Adhyāya 39


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
naiva śakyā guṇā vaktuṃ   pr̥tʰaktveneha sarvaśaḥ
   
na_eva śakyā guṇā vaktuṃ   pr̥tʰaktvena_iha sarvaśaḥ /
Halfverse: c    
aviccʰinnāni dr̥śyante   rajaḥ sattvaṃ tamas tatʰā
   
aviccʰinnāni dr̥śyante   rajaḥ sattvaṃ tamas tatʰā /1/

Verse: 2 
Halfverse: a    
anyonyam anuṣajjante   anyonyaṃ cānujīvinaḥ
   
anyonyam anuṣajjante anyonyaṃ ca_anujīvinaḥ / ՙ
Halfverse: c    
anyonyāpāśrayāḥ sarve   tatʰānyonyānuvartinaḥ
   
anyonya_apāśrayāḥ sarve   tatʰā_anyonya_anuvartinaḥ /2/

Verse: 3 
Halfverse: a    
yāvat sattvaṃ tamas tāvad   vartate nātra saṃśayaḥ
   
yāvat sattvaṃ tamas tāvad   vartate na_atra saṃśayaḥ /
Halfverse: c    
yāvat tamaś ca sattvaṃ ca   rajas tāvad ihocyate
   
yāvat tamaś ca sattvaṃ ca   rajas tāvad iha_ucyate /3/

Verse: 4 
Halfverse: a    
saṃhatya kurvate yātrāṃ   sahitāḥ saṃgʰacāriṇaḥ
   
saṃhatya kurvate yātrāṃ   sahitāḥ saṃgʰa-cāriṇaḥ /
Halfverse: c    
saṃgʰātavr̥ttayo hy ete   vartante hetvahetubʰiḥ
   
saṃgʰāta-vr̥ttayo hy ete   vartante hetv-ahetubʰiḥ /4/

Verse: 5 
Halfverse: a    
udreka vyatirekāṇāṃ   teṣām anyonyavartinām
   
udreka vyatirekāṇāṃ   teṣām anyonya-vartinām /
Halfverse: c    
vartate tad yatʰā nyūnaṃ   vyatiriktaṃ ca sarvaśaḥ
   
vartate tad yatʰā nyūnaṃ   vyatiriktaṃ ca sarvaśaḥ /5/

Verse: 6 
Halfverse: a    
vyatiriktaṃ tamo yatra   tiryag bʰāvagataṃ bʰavet
   
vyatiriktaṃ tamo yatra   tiryag bʰāva-gataṃ bʰavet /
Halfverse: c    
alpaṃ tatra rajo jñeyaṃ   sattvaṃ cālpataraṃ tataḥ
   
alpaṃ tatra rajo jñeyaṃ   sattvaṃ ca_alpataraṃ tataḥ /6/

Verse: 7 
Halfverse: a    
udriktaṃ ca rajo yatra   madʰyasroto gataṃ bʰavet
   
udriktaṃ ca rajo yatra   madʰya-sroto gataṃ bʰavet /
Halfverse: c    
alpaṃ tatra tamo jñeyaṃ   sattvaṃ cālpataraṃ tataḥ
   
alpaṃ tatra tamo jñeyaṃ   sattvaṃ ca_alpataraṃ tataḥ /7/

Verse: 8 
Halfverse: a    
udriktaṃ ca yadā sattvam   ūrdʰvasroto gataṃ bʰavet
   
udriktaṃ ca yadā sattvam   ūrdʰva-sroto gataṃ bʰavet /
Halfverse: c    
alpaṃ tatra rajo jñeyaṃ   tamaś cālpataraṃ tataḥ
   
alpaṃ tatra rajo jñeyaṃ   tamaś ca_alpataraṃ tataḥ /8/

Verse: 9 
Halfverse: a    
sattvaṃ vaikārikaṃ yonir   indriyāṇāṃ prakāśikā
   
sattvaṃ vaikārikaṃ yonir   indriyāṇāṃ prakāśikā /
Halfverse: c    
na hi sattvāt paro bʰāvaḥ   kaś cid anyo vidʰīyate
   
na hi sattvāt paro bʰāvaḥ   kaścid anyo vidʰīyate /9/

Verse: 10 
Halfverse: a    
ūrdʰvaṃ gaccʰanti sattvastʰā   madʰye tiṣṭʰanti rājasāḥ
   
ūrdʰvaṃ gaccʰanti sattvastʰā   madʰye tiṣṭʰanti rājasāḥ /
Halfverse: c    
jagʰanyaguṇasaṃyuktā   yānty adʰas tāmasā janāḥ
   
jagʰanya-guṇa-saṃyuktā   yānty adʰas tāmasā janāḥ /10/ 10

Verse: 11 
Halfverse: a    
tamaḥ śūdre rajaḥ kṣatre   brāhmaṇe sattvam uttamam
   
tamaḥ śūdre rajaḥ kṣatre   brāhmaṇe sattvam uttamam /
Halfverse: c    
ity evaṃ triṣu varṇeṣu   vivartante guṇās trayaḥ
   
ity evaṃ triṣu varṇeṣu   vivartante guṇās trayaḥ /11/

Verse: 12 
Halfverse: a    
dūrād api hi dr̥śyante   sahitāḥ saṃgʰacāriṇaḥ
   
dūrād api hi dr̥śyante   sahitāḥ saṃgʰa-cāriṇaḥ /
Halfverse: c    
tamaḥ sattvaṃ rajaś caiva   pr̥tʰaktvaṃ nānuśuśruma
   
tamaḥ sattvaṃ rajaś caiva   pr̥tʰaktvaṃ na_anuśuśruma /12/

Verse: 13 
Halfverse: a    
dr̥ṣṭvā cādityam udyantaṃ   kucorāṇāṃ bʰayaṃ bʰavet
   
dr̥ṣṭvā ca_ādityam udyantaṃ   kucorāṇāṃ bʰayaṃ bʰavet /
Halfverse: c    
adʰvagāḥ paritapyeraṃs   tr̥ṣṇārtā duḥkʰabʰāginaḥ
   
adʰvagāḥ paritapyeraṃs   tr̥ṣṇā_ārtā duḥkʰa-bʰāginaḥ /13/

Verse: 14 
Halfverse: a    
ādityaḥ sattvam uddiṣṭaṃ   kucorās tu yatʰā tamaḥ
   
ādityaḥ sattvam uddiṣṭaṃ   kuca_urās tu yatʰā tamaḥ / ՙ
Halfverse: c    
paritāpo 'dʰvagānāṃ ca   rājaso guṇa ucyate
   
paritāpo_adʰvagānāṃ ca   rājaso guṇa\ ucyate /14/ ՙ

Verse: 15 
Halfverse: a    
prākāśyaṃ sattvam āditye   saṃtāpo rājaso guṇaḥ
   
prākāśyaṃ sattvam āditye   saṃtāpo rājaso guṇaḥ /
Halfverse: c    
upaplavas tu vijñeyas   tāmasas tasya parvasu
   
upaplavas tu vijñeyas   tāmasas tasya parvasu /15/

Verse: 16 
Halfverse: a    
evaṃ jyotiḥṣu sarveṣu   vivartante guṇās trayaḥ
   
evaṃ jyotiḥṣu sarveṣu   vivartante guṇās trayaḥ /
Halfverse: c    
paryāyeṇa ca vartante   tatra tatra tatʰā tatʰā
   
paryāyeṇa ca vartante   tatra tatra tatʰā tatʰā /16/

Verse: 17 
Halfverse: a    
stʰāvareṣu ca bʰūteṣu   tiryag bʰāvagataṃ tamaḥ
   
stʰāvareṣu ca bʰūteṣu   tiryag bʰāva-gataṃ tamaḥ /
Halfverse: c    
rājasās tu vivartante   snehabʰāvas tu sāttvikaḥ
   
rājasās tu vivartante   sneha-bʰāvas tu sāttvikaḥ /17/

Verse: 18 
Halfverse: a    
ahas tridʰā tu vijñeyaṃ   tridʰā rātrir vidʰīyate
   
ahas tridʰā tu vijñeyaṃ   tridʰā rātrir vidʰīyate /
Halfverse: c    
māsārdʰam āsa varṣāṇi   r̥tavaḥ saṃdʰayas tatʰā
   
māsa_ardʰam āsa varṣāṇi r̥tavaḥ saṃdʰayas tatʰā /18/ ՙ

Verse: 19 
Halfverse: a    
tridʰā dānāni dīyante   tridʰā yajñaḥ pravartate
   
tridʰā dānāni dīyante   tridʰā yajñaḥ pravartate /
Halfverse: c    
tridʰā lokās tridʰā vedās   tridʰā vidyās tridʰā gatiḥ
   
tridʰā lokās tridʰā vedās   tridʰā vidyās tridʰā gatiḥ /19/

Verse: 20 
Halfverse: a    
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   dʰarmo 'rtʰaḥ kāma ity api
   
bʰūtaṃ bʰavyaṃ bʰaviṣyac ca   dʰarmo_artʰaḥ kāma\ ity api / ՙ
Halfverse: c    
prāṇāpānāv udānaś cāpy   eta eva trayo guṇāḥ
   
prāṇa_apānāv udānaś ca_apy   eta\ eva trayo guṇāḥ /20/ 20ՙ

Verse: 21 
Halfverse: a    
yat kiṃ cid iha vai loke   sarvam eṣv eva tantriṣu
   
yat kiṃcid iha vai loke   sarvam eṣv eva tantriṣu /
Halfverse: c    
trayo guṇāḥ pravartante   avyaktā nityam eva tu
   
trayo guṇāḥ pravartante avyaktā nityam eva tu / ՙ
Halfverse: e    
sattvaṃ rajas tamaś caiva   guṇasargaḥ sanātanaḥ
   
sattvaṃ rajas tamaś caiva   guṇa-sargaḥ sanātanaḥ /21/

Verse: 22 
Halfverse: a    
tamo 'vyaktaṃ śivaṃ nityam   ajaṃ yoniḥ sanātanaḥ
   
tamo_avyaktaṃ śivaṃ nityam   ajaṃ yoniḥ sanātanaḥ /
Halfverse: c    
prakr̥tir vikāraḥ pralayaḥ   pradʰānaṃ prabʰavāpyayau
   
prakr̥tir vikāraḥ pralayaḥ   pradʰānaṃ prabʰava_apyayau /22/ q

Verse: 23 
Halfverse: a    
anudriktam anūnaṃ ca   hy akampam acalaṃ dʰruvam
   
anudriktam anūnaṃ ca   hy akampam acalaṃ dʰruvam /
Halfverse: c    
sad asac caiva tat sarvam   avyaktaṃ triguṇaṃ smr̥tam
   
sad asac caiva tat sarvam   avyaktaṃ tri-guṇaṃ smr̥tam /
Halfverse: e    
jñeyāni nāmadʰeyāni   narair adʰyātmacintakaiḥ
   
jñeyāni nāma-dʰeyāni   narair adʰyātma-cintakaiḥ /23/


Verse: 24 
Halfverse: a    
avyaktanāmāni guṇāṃś ca tattvato; yo veda sarvāṇi gatīś ca kevalāḥ
   
avyakta-nāmāni guṇāṃś ca tattvato   yo veda sarvāṇi gatīś ca kevalāḥ /
Halfverse: c    
vimuktadehaḥ pravibʰāga tattvavit; sa mucyate sara guṇair nirāmayaḥ
   
vimukta-dehaḥ pravibʰāga tattva-vit   sa mucyate sara guṇair nirāmayaḥ /24/ (E)24



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.