TITUS
Mahabharata
Part No. 1875
Previous part

Chapter: 40 
Adhyāya 40


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
avyaktāt pūrvam utpanno   mahān ātmā mahāmatiḥ
   
avyaktāt pūrvam utpanno   mahān ātmā mahā-matiḥ /
Halfverse: c    
ādir guṇānāṃ sarveṣāṃ   pratʰamaḥ sarga ucyate
   
ādir guṇānāṃ sarveṣāṃ   pratʰamaḥ sarga\ ucyate /1/ ՙ

Verse: 2 
Halfverse: a    
mahān ātmā matir viṣṇur   viśvaḥ śambʰuś ca vīryavān
   
mahān ātmā matir viṣṇur   viśvaḥ śambʰuś ca vīryavān /
Halfverse: c    
buddʰiḥ prajñopalabdʰiś ca   tatʰā kʰyātir dʰr̥tiḥ smr̥tiḥ
   
buddʰiḥ prajñā_upalabdʰiś ca   tatʰā kʰyātir dʰr̥tiḥ smr̥tiḥ /2/

Verse: 3 
Halfverse: a    
paryāya vācakaiḥ śabdair   mahān ātmā vibʰāvyate
   
paryāya vācakaiḥ śabdair   mahān ātmā vibʰāvyate /
Halfverse: c    
taṃ jānan brāhmaṇo vidvān   na pramohaṃ nigaccʰati
   
taṃ jānan brāhmaṇo vidvān   na pramohaṃ nigaccʰati /3/

Verse: 4 
Halfverse: a    
sarvataḥ pāṇipādaś ca   sarvato 'kṣiśiromukʰaḥ
   
sarvataḥ pāṇi-pādaś ca   sarvato_akṣi-śiro-mukʰaḥ /
Halfverse: c    
sarvataḥ śrutimām̐l loke   sarvaṃ vyāpya sa tiṣṭʰati
   
sarvataḥ śrutimām̐l loke   sarvaṃ vyāpya sa tiṣṭʰati /4/

Verse: 5 
Halfverse: a    
mahāprabʰārciḥ puruṣaḥ   sarvasya hr̥di niśritaḥ
   
mahā-prabʰā_arciḥ puruṣaḥ   sarvasya hr̥di niśritaḥ /
Halfverse: c    
aṇimā lagʰimā prāptir   īśāno jyotir avyayaḥ
   
aṇimā lagʰimā prāptir   īśāno jyotir avyayaḥ /5/

Verse: 6 
Halfverse: a    
tatra buddʰimatāṃ lokāḥ   saṃnyāsaniratāś ca ye
   
tatra buddʰimatāṃ lokāḥ   saṃnyāsa-niratāś ca ye /
Halfverse: c    
dʰyānino nityayogāś ca   satyasaṃdʰā jitendriyāḥ
   
dʰyānino nitya-yogāś ca   satya-saṃdʰā jita_indriyāḥ /6/

Verse: 7 
Halfverse: a    
jñānavantaś ca ye ke cid   alubdʰā jitamanyavaḥ
   
jñānavantaś ca ye kecid   alubdʰā jita-manyavaḥ /
Halfverse: c    
prasannamanaso dʰīrā   nirmamā nirahaṃkr̥tāḥ
   
prasanna-manaso dʰīrā   nirmamā nirahaṃkr̥tāḥ /
Halfverse: e    
vimuktāḥ sarva evaite   mahattvam upayānti vai
   
vimuktāḥ sarva\ eva_ete   mahattvam upayānti vai /7/ ՙ

Verse: 8 
Halfverse: a    
ātmano mahato veda   yaḥ puṇyāṃ gatim uttamām
   
ātmano mahato veda   yaḥ puṇyāṃ gatim uttamām /
Halfverse: c    
sa dʰīraḥ sarvalokeṣu   na moham adʰigaccʰati
   
sa dʰīraḥ sarva-lokeṣu   na moham adʰigaccʰati /
Halfverse: e    
viṣṇur evādi sargeṣu   svayambʰūr bʰavati prabʰuḥ
   
viṣṇur eva_ādi sargeṣu   svayambʰūr bʰavati prabʰuḥ /8/


Verse: 9 
Halfverse: a    
evaṃ hi yo veda guhā śayaṃ prabʰuṃ; naraḥ purāṇaṃ puruṣaṃ viśvarūpam
   
evaṃ hi yo veda guhā śayaṃ prabʰuṃ   naraḥ purāṇaṃ puruṣaṃ viśva-rūpam / q
Halfverse: c    
hiraṇmayaṃ buddʰimatāṃ parāṃ gatiṃ; sa buddʰimān buddʰim atītya tiṣṭʰati
   
hiraṇmayaṃ buddʰimatāṃ parāṃ gatiṃ   sa buddʰimān buddʰim atītya tiṣṭʰati /9/ (E)9



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.