TITUS
Mahabharata
Part No. 1875
Chapter: 40
Adhyāya
40
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
avyaktāt
pūrvam
utpanno
mahān
ātmā
mahāmatiḥ
avyaktāt
pūrvam
utpanno
mahān
ātmā
mahā-matiḥ
/
Halfverse: c
ādir
guṇānāṃ
sarveṣāṃ
pratʰamaḥ
sarga
ucyate
ādir
guṇānāṃ
sarveṣāṃ
pratʰamaḥ
sarga\
ucyate
/1/
ՙ
Verse: 2
Halfverse: a
mahān
ātmā
matir
viṣṇur
viśvaḥ
śambʰuś
ca
vīryavān
mahān
ātmā
matir
viṣṇur
viśvaḥ
śambʰuś
ca
vīryavān
/
Halfverse: c
buddʰiḥ
prajñopalabdʰiś
ca
tatʰā
kʰyātir
dʰr̥tiḥ
smr̥tiḥ
buddʰiḥ
prajñā
_upalabdʰiś
ca
tatʰā
kʰyātir
dʰr̥tiḥ
smr̥tiḥ
/2/
Verse: 3
Halfverse: a
paryāya
vācakaiḥ
śabdair
mahān
ātmā
vibʰāvyate
paryāya
vācakaiḥ
śabdair
mahān
ātmā
vibʰāvyate
/
Halfverse: c
taṃ
jānan
brāhmaṇo
vidvān
na
pramohaṃ
nigaccʰati
taṃ
jānan
brāhmaṇo
vidvān
na
pramohaṃ
nigaccʰati
/3/
Verse: 4
Halfverse: a
sarvataḥ
pāṇipādaś
ca
sarvato
'kṣiśiromukʰaḥ
sarvataḥ
pāṇi-pādaś
ca
sarvato
_akṣi-śiro-mukʰaḥ
/
Halfverse: c
sarvataḥ
śrutimām̐l
loke
sarvaṃ
vyāpya
sa
tiṣṭʰati
sarvataḥ
śrutimām̐l
loke
sarvaṃ
vyāpya
sa
tiṣṭʰati
/4/
Verse: 5
Halfverse: a
mahāprabʰārciḥ
puruṣaḥ
sarvasya
hr̥di
niśritaḥ
mahā-prabʰā
_arciḥ
puruṣaḥ
sarvasya
hr̥di
niśritaḥ
/
Halfverse: c
aṇimā
lagʰimā
prāptir
īśāno
jyotir
avyayaḥ
aṇimā
lagʰimā
prāptir
īśāno
jyotir
avyayaḥ
/5/
Verse: 6
Halfverse: a
tatra
buddʰimatāṃ
lokāḥ
saṃnyāsaniratāś
ca
ye
tatra
buddʰimatāṃ
lokāḥ
saṃnyāsa-niratāś
ca
ye
/
Halfverse: c
dʰyānino
nityayogāś
ca
satyasaṃdʰā
jitendriyāḥ
dʰyānino
nitya-yogāś
ca
satya-saṃdʰā
jita
_indriyāḥ
/6/
Verse: 7
Halfverse: a
jñānavantaś
ca
ye
ke
cid
alubdʰā
jitamanyavaḥ
jñānavantaś
ca
ye
kecid
alubdʰā
jita-manyavaḥ
/
Halfverse: c
prasannamanaso
dʰīrā
nirmamā
nirahaṃkr̥tāḥ
prasanna-manaso
dʰīrā
nirmamā
nirahaṃkr̥tāḥ
/
Halfverse: e
vimuktāḥ
sarva
evaite
mahattvam
upayānti
vai
vimuktāḥ
sarva\
eva
_ete
mahattvam
upayānti
vai
/7/
ՙ
Verse: 8
Halfverse: a
ātmano
mahato
veda
yaḥ
puṇyāṃ
gatim
uttamām
ātmano
mahato
veda
yaḥ
puṇyāṃ
gatim
uttamām
/
Halfverse: c
sa
dʰīraḥ
sarvalokeṣu
na
moham
adʰigaccʰati
sa
dʰīraḥ
sarva-lokeṣu
na
moham
adʰigaccʰati
/
Halfverse: e
viṣṇur
evādi
sargeṣu
svayambʰūr
bʰavati
prabʰuḥ
viṣṇur
eva
_ādi
sargeṣu
svayambʰūr
bʰavati
prabʰuḥ
/8/
Verse: 9
Halfverse: a
evaṃ
hi
yo
veda
guhā
śayaṃ
prabʰuṃ
;
naraḥ
purāṇaṃ
puruṣaṃ
viśvarūpam
evaṃ
hi
yo
veda
guhā
śayaṃ
prabʰuṃ
naraḥ
purāṇaṃ
puruṣaṃ
viśva-rūpam
/
q
Halfverse: c
hiraṇmayaṃ
buddʰimatāṃ
parāṃ
gatiṃ
;
sa
buddʰimān
buddʰim
atītya
tiṣṭʰati
hiraṇmayaṃ
buddʰimatāṃ
parāṃ
gatiṃ
sa
buddʰimān
buddʰim
atītya
tiṣṭʰati
/9/
(E)9
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.