TITUS
Mahabharata
Part No. 1876
Chapter: 41
Adhyāya
41
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
ya
utpanno
mahān
pūrvam
ahaṃkāraḥ
sa
ucyate
ya\
utpanno
mahān
pūrvam
ahaṃkāraḥ
sa\
ucyate
/
ՙ
Halfverse: c
aham
ity
eva
saṃbʰūto
dvitīyaḥ
sarga
ucyate
aham
ity
eva
saṃbʰūto
dvitīyaḥ
sarga\
ucyate
/1/
ՙ
Verse: 2
Halfverse: a
ahaṃkāraś
ca
bʰūtādir
vaikārika
iti
smr̥taḥ
ahaṃkāraś
ca
bʰūta
_ādir
vaikārika\
iti
smr̥taḥ
/
ՙ
Halfverse: c
tejasaś
cetanā
dʰātuḥ
prajā
sargaḥ
prajāpatiḥ
tejasaś
cetanā
dʰātuḥ
prajā
sargaḥ
prajā-patiḥ
/2/
Verse: 3
Halfverse: a
devānāṃ
prabʰavo
devo
manasaś
ca
trilokakr̥t
devānāṃ
prabʰavo
devo
manasaś
ca
tri-loka-kr̥t
/
Halfverse: c
aham
ity
eva
tat
sarvam
abʰimantā
sa
ucyate
aham
ity
eva
tat
sarvam
abʰimantā
sa\
ucyate
/3/
ՙ
Verse: 4
Halfverse: a
adʰyātmajñānanityānāṃ
munīnāṃ
bʰāvitātmanām
adʰyātma-jñāna-nityānāṃ
munīnāṃ
bʰāvita
_ātmanām
/
Halfverse: c
svādʰyāyakratusiddʰānām
eṣa
lokaḥ
sanātanaḥ
svādʰyāya-kratu-siddʰānām
eṣa
lokaḥ
sanātanaḥ
/4/
Verse: 5
Halfverse: a
ahaṃkāreṇāharato
guṇān
imān
;
bʰūtādir
evaṃ
sr̥jate
sa
bʰūtakr̥t
ahaṃkāreṇa
_āharato
guṇān
imān
bʰūta
_ādir
evaṃ
sr̥jate
sa
bʰūta-kr̥t
/
Halfverse: c
vaikārikaḥ
sarvam
idaṃ
viceṣṭate
;
svatejasā
rajḍjayate
jagat
tatʰā
vaikārikaḥ
sarvam
idaṃ
viceṣṭate
sva-tejasā
rajḍjayate
jagat
tatʰā
/5/
(E)5
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.