TITUS
Mahabharata
Part No. 1876
Previous part

Chapter: 41 
Adhyāya 41


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
ya utpanno mahān pūrvam   ahaṃkāraḥ sa ucyate
   
ya\ utpanno mahān pūrvam   ahaṃkāraḥ sa\ ucyate / ՙ
Halfverse: c    
aham ity eva saṃbʰūto   dvitīyaḥ sarga ucyate
   
aham ity eva saṃbʰūto   dvitīyaḥ sarga\ ucyate /1/ ՙ

Verse: 2 
Halfverse: a    
ahaṃkāraś ca bʰūtādir   vaikārika iti smr̥taḥ
   
ahaṃkāraś ca bʰūta_ādir   vaikārika\ iti smr̥taḥ / ՙ
Halfverse: c    
tejasaś cetanā dʰātuḥ   prajā sargaḥ prajāpatiḥ
   
tejasaś cetanā dʰātuḥ   prajā sargaḥ prajā-patiḥ /2/

Verse: 3 
Halfverse: a    
devānāṃ prabʰavo devo   manasaś ca trilokakr̥t
   
devānāṃ prabʰavo devo   manasaś ca tri-loka-kr̥t /
Halfverse: c    
aham ity eva tat sarvam   abʰimantā sa ucyate
   
aham ity eva tat sarvam   abʰimantā sa\ ucyate /3/ ՙ

Verse: 4 
Halfverse: a    
adʰyātmajñānanityānāṃ   munīnāṃ bʰāvitātmanām
   
adʰyātma-jñāna-nityānāṃ   munīnāṃ bʰāvita_ātmanām /
Halfverse: c    
svādʰyāyakratusiddʰānām   eṣa lokaḥ sanātanaḥ
   
svādʰyāya-kratu-siddʰānām   eṣa lokaḥ sanātanaḥ /4/


Verse: 5 
Halfverse: a    
ahaṃkāreṇāharato guṇān imān; bʰūtādir evaṃ sr̥jate sa bʰūtakr̥t
   
ahaṃkāreṇa_āharato guṇān imān   bʰūta_ādir evaṃ sr̥jate sa bʰūta-kr̥t /
Halfverse: c    
vaikārikaḥ sarvam idaṃ viceṣṭate; svatejasā rajḍjayate jagat tatʰā
   
vaikārikaḥ sarvam idaṃ viceṣṭate   sva-tejasā rajḍjayate jagat tatʰā /5/ (E)5



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.