TITUS
Mahabharata
Part No. 1877
Previous part

Chapter: 42 
Adhyāya 42


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
ahaṃkārāt prasūtāni   mahābʰūtāni pañca vai
   
ahaṃkārāt prasūtāni   mahā-bʰūtāni pañca vai /
Halfverse: c    
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam
   
pr̥tʰivī vāyur ākāśam   āpo jyotiś ca pañcamam /1/

Verse: 2 
Halfverse: a    
teṣu bʰūtāni muhyante   mahābʰūteṣu pañcasu
   
teṣu bʰūtāni muhyante   mahā-bʰūteṣu pañcasu /
Halfverse: c    
śabdasparśana rūpeṣu   rasagandʰakriyāsu ca
   
śabda-sparśana rūpeṣu   rasa-gandʰa-kriyāsu ca /2/

Verse: 3 
Halfverse: a    
mahābʰūtavināśānte   pralaye pratyupastʰite
   
mahā-bʰūta-vināśa_ante   pralaye pratyupastʰite /
Halfverse: c    
sarvaprāṇabʰr̥tāṃ dʰīrā   mahad utpadyate bʰayam
   
sarva-prāṇa-bʰr̥tāṃ dʰīrā   mahad utpadyate bʰayam /3/

Verse: 4 
Halfverse: a    
yady asmāj jāyate bʰūtaṃ   tatra tat pravilīyate
   
yady asmāj jāyate bʰūtaṃ   tatra tat pravilīyate /
Halfverse: c    
līyante pratilomāni   jāyante cottarottaram
   
līyante pratilomāni   jāyante ca_uttara_uttaram /4/

Verse: 5 
Halfverse: a    
tataḥ pralīne sarvasmin   bʰūte stʰāvarajaṅgame
   
tataḥ pralīne sarvasmin   bʰūte stʰāvara-jaṅgame /
Halfverse: c    
smr̥timantas tadā dʰīrā   na līyante kadā cana
   
smr̥timantas tadā dʰīrā   na līyante kadācana /5/

Verse: 6 
Halfverse: a    
śabdaḥ sparśas tatʰārūpaṃ   raso gandʰaś ca pañcamaḥ
   
śabdaḥ sparśas tatʰā-rūpaṃ   raso gandʰaś ca pañcamaḥ /
Halfverse: c    
kriyā kāraṇayuktāḥ syur   anityā mohasaṃjñitāḥ
   
kriyā kāraṇa-yuktāḥ syur   anityā moha-saṃjñitāḥ /6/

Verse: 7 
Halfverse: a    
lobʰaprajana saṃyuktā   nirviśeṣā hy akiṃcanāḥ
   
lobʰa-prajana saṃyuktā   nirviśeṣā hy akiṃcanāḥ /
Halfverse: c    
māṃsaśoṇitasaṃgʰātā   anyonyasyopajīvinaḥ
   
māṃsa-śoṇita-saṃgʰātā anyonyasya_upajīvinaḥ /7/ ՙ

Verse: 8 
Halfverse: a    
bahir ātmāna ity ete   dīnāḥ kr̥paṇa vr̥ttayaḥ
   
bahir ātmāna\ ity ete   dīnāḥ kr̥paṇa vr̥ttayaḥ / ՙ
Halfverse: c    
prāṇāpānāv udānaś ca   samāno vyāna eva ca
   
prāṇa_apānāv udānaś ca   samāno vyāna\ eva ca /8/ ՙ

Verse: 9 
Halfverse: a    
antarātmeti cāpy ete   niyatāḥ pañca vāyavaḥ
   
antar-ātmā_iti ca_apy ete   niyatāḥ pañca vāyavaḥ /
Halfverse: c    
vān mano buddʰir ity ebʰir   sārdʰam aṣṭātmakaṃ jagat
   
vān mano buddʰir ity ebʰir   sārdʰam aṣṭa_ātmakaṃ jagat /9/

Verse: 10 
Halfverse: a    
tvag gʰrāṇaśrotracakṣūṃṣi   rasanaṃ vāk ca saṃyatā
   
tvag gʰrāṇa-śrotra-cakṣūṃṣi   rasanaṃ vāk ca saṃyatā /
Halfverse: c    
viśuddʰaṃ ca mano yasya   buddʰiś cāvyabʰicāriṇī
   
viśuddʰaṃ ca mano yasya   buddʰiś ca_avyabʰicāriṇī /10/ 10

Verse: 11 
Halfverse: a    
aṣṭau yasyāgnayo hy ete   na dahante manaḥ sadā
   
aṣṭau yasya_agnayo hy ete   na dahante manaḥ sadā /
Halfverse: c    
sa tad brahma śubʰaṃ yāti   yasmād bʰūyo na vidyate
   
sa tad brahma śubʰaṃ yāti   yasmād bʰūyo na vidyate /11/

Verse: 12 
Halfverse: a    
ekādaśa ca yāny āhur   indriyāṇi viśeṣataḥ
   
ekādaśa ca yāny āhur   indriyāṇi viśeṣataḥ /
Halfverse: c    
ahaṃkāraprasūtāni   tāni vakṣyāmy ahaṃ dvijāḥ
   
ahaṃkāra-prasūtāni   tāni vakṣyāmy ahaṃ dvijāḥ /12/ ՙ

Verse: 13 
Halfverse: a    
śrotraṃ tvak cakṣuṣī jihvā   nāsikā caiva pañcamī
   
śrotraṃ tvak cakṣuṣī jihvā   nāsikā caiva pañcamī /
Halfverse: c    
pādau pāyur upastʰaṃ ca   hastau vāg daśamī bʰavet
   
pādau pāyur upastʰaṃ ca   hastau vāg daśamī bʰavet /13/

Verse: 14 
Halfverse: a    
indriyagrāma ity eṣa   mana ekādaśaṃ bʰavet
   
indriya-grāma\ ity eṣa   mana\ ekādaśaṃ bʰavet / ՙ
Halfverse: c    
etaṃ grāmaṃ jayet pūrvaṃ   tato brahma prakāśate
   
etaṃ grāmaṃ jayet pūrvaṃ   tato brahma prakāśate /14/

Verse: 15 
Halfverse: a    
buddʰīndriyāṇi pañcāhuḥ   pañca karmendriyāṇi ca
   
buddʰi_indriyāṇi pañca_āhuḥ   pañca karma_indriyāṇi ca /
Halfverse: c    
śrotrādīny api pañcāhur   buddʰiyuktāni tattvataḥ
   
śrotra_ādīny api pañca_āhur   buddʰi-yuktāni tattvataḥ /15/

Verse: 16 
Halfverse: a    
aviśeṣāṇi cānyāni   karma yuktāni tāni tu
   
aviśeṣāṇi ca_anyāni   karma yuktāni tāni tu /
Halfverse: c    
ubʰayatra mano jñeyaṃ   buddʰir dvādaśamī bʰavet
   
ubʰayatra mano jñeyaṃ   buddʰir dvādaśamī bʰavet /16/

Verse: 17 
Halfverse: a    
ity uktānīndriyāṇīmāny   ekādaśa mayā kramāt
   
ity uktāni_indriyāṇi_imāny   ekādaśa mayā kramāt /
Halfverse: c    
manyante kr̥tam ity eva   viditvaitāni paṇḍitāḥ
   
manyante kr̥tam ity eva   viditvā_etāni paṇḍitāḥ /17/

Verse: 18 
Halfverse: a    
trīṇi stʰānāni bʰūtānāṃ   caturtʰaṃ nopapadyate
   
trīṇi stʰānāni bʰūtānāṃ   caturtʰaṃ na_upapadyate /
Halfverse: c    
stʰalam āpas tatʰākāśaṃ   janma cāpi caturvidʰam
   
stʰalam āpas tatʰā_ākāśaṃ   janma ca_api caturvidʰam /18/ ՙ

Verse: 19 
Halfverse: a    
aṇḍajodbʰijja saṃsveda   jarāyujam atʰāpi ca
   
aṇḍaja_udbʰijja saṃsveda   jarāyujam atʰa_api ca /
Halfverse: c    
caturdʰā janma ity etad   bʰūtagrāmasya lakṣyate
   
caturdʰā janma\ ity etad   bʰūta-grāmasya lakṣyate /19/ ՙ

Verse: 20 
Halfverse: a    
acarāṇy api bʰūtāni   kʰecarāṇi tatʰaiva ca
   
acarāṇy api bʰūtāni   kʰe-carāṇi tatʰaiva ca /
Halfverse: c    
aṇḍajāni vijānīyāt   sarvāṃś caiva sarīsr̥pān
   
aṇḍajāni vijānīyāt   sarvāṃś caiva sarīsr̥pān /20/ 20

Verse: 21 
Halfverse: a    
saṃsvedāḥ kr̥mayaḥ proktā   jantavaś ca tatʰāvidʰāḥ
   
saṃsvedāḥ kr̥mayaḥ proktā   jantavaś ca tatʰā-vidʰāḥ /
Halfverse: c    
janma dvitīyam ity etaj   jagʰanyataram ucyate
   
janma dvitīyam ity etaj   jagʰanyataram ucyate /21/

Verse: 22 
Halfverse: a    
bʰittvā tu pr̥tʰivīṃ yāni   jāyante kālaparyayāt
   
bʰittvā tu pr̥tʰivīṃ yāni   jāyante kāla-paryayāt /
Halfverse: c    
udbʰijjānīti tāny āhur   bʰūtāni dvijasattamāḥ
   
udbʰijjāni_iti tāny āhur   bʰūtāni dvija-sattamāḥ /22/

Verse: 23 
Halfverse: a    
dvipāda bahupādāni   tiryaggatimatīni ca
   
dvipāda bahupādāni   tiryag-gatimatīni ca /
Halfverse: c    
jarāyujāni bʰūtāni   vittatāny api sattamāḥ
   
jarāyujāni bʰūtāni   vitta-tāny api sattamāḥ /23/

Verse: 24 
Halfverse: a    
dvividʰāpīha vijñeyā   brahmayoniḥ sanātanā
   
dvividʰā_api_iha vijñeyā   brahma-yoniḥ sanātanā /
Halfverse: c    
tapaḥ karma ca yat puṇyam   ity eṣa viduṣāṃ nayaḥ
   
tapaḥ karma ca yat puṇyam   ity eṣa viduṣāṃ nayaḥ /24/

Verse: 25 
Halfverse: a    
dvividʰaṃ karma vijñeyam   ijyā dānaṃ ca yan makʰe
   
dvividʰaṃ karma vijñeyam   ijyā dānaṃ ca yan makʰe /
Halfverse: c    
jātasyādʰyayanaṃ puṇyam   iti vr̥ddʰānuśāsanam
   
jātasya_adʰyayanaṃ puṇyam   iti vr̥ddʰa_anuśāsanam /25/

Verse: 26 
Halfverse: a    
etad yo veda vidʰivat   sa mukʰaḥ syād dvijarṣabʰāḥ
   
etad yo veda vidʰivat   sa mukʰaḥ syād dvija-r̥ṣabʰāḥ /
Halfverse: c    
vimuktaḥ sarvapāpebʰya   iti caiva nibodʰata
   
vimuktaḥ sarva-pāpebʰya iti caiva nibodʰata /26/ ՙ

Verse: 27 
Halfverse: a    
ākāśaṃ pratʰamaṃ bʰūtaṃ   śrotram adʰyātmam ucyate
   
ākāśaṃ pratʰamaṃ bʰūtaṃ   śrotram adʰyātmam ucyate /
Halfverse: c    
adʰibʰūtaṃ tatʰā śabdo   diśas tatrādʰidaivatam
   
adʰibʰūtaṃ tatʰā śabdo   diśas tatra_adʰidaivatam /27/

Verse: 28 
Halfverse: a    
dvitīyaṃ māruto bʰūtaṃ   tvag adʰyātmaṃ ca viśrutam
   
dvitīyaṃ māruto bʰūtaṃ   tvag adʰyātmaṃ ca viśrutam /
Halfverse: c    
spraṣṭavyam adʰibʰūtaṃ ca   vidyut tatrādʰidaivatam
   
spraṣṭavyam adʰibʰūtaṃ ca   vidyut tatra_adʰidaivatam /28/

Verse: 29 
Halfverse: a    
tr̥tīyaṃ jyotir ity āhur   cakṣur adʰyātmam ucyate
   
tr̥tīyaṃ jyotir ity āhur   cakṣur adʰyātmam ucyate /
Halfverse: c    
adʰibʰūtaṃ tato rūpaṃ   sūryas tatrādʰidaivatam
   
adʰibʰūtaṃ tato rūpaṃ   sūryas tatra_adʰidaivatam /29/

Verse: 30 
Halfverse: a    
caturtʰam āpo vijñeyaṃ   jihvā cādʰyātmam iṣyate
   
caturtʰam āpo vijñeyaṃ   jihvā ca_adʰyātmam iṣyate /
Halfverse: c    
adʰibʰūtaṃ rasaś cātra   somas tatrādʰidaivatam
   
adʰibʰūtaṃ rasaś ca_atra   somas tatra_adʰidaivatam /30/ 30

Verse: 31 
Halfverse: a    
pr̥tʰivī pañcamaṃ bʰūtaṃ   gʰrāṇaś cādʰyātmam iṣyate
   
pr̥tʰivī pañcamaṃ bʰūtaṃ   gʰrāṇaś ca_adʰyātmam iṣyate /
Halfverse: c    
adʰibʰūtaṃ tatʰā gandʰo   vāyus tatrādʰidaivatam
   
adʰibʰūtaṃ tatʰā gandʰo   vāyus tatra_adʰidaivatam /31/

Verse: 32 
Halfverse: a    
eṣa pañcasu bʰūteṣu   catuṣṭaya vidʰiḥ smr̥taḥ
   
eṣa pañcasu bʰūteṣu   catuṣṭaya vidʰiḥ smr̥taḥ /
Halfverse: c    
ataḥ paraṃ pravakṣyāmi   sarvaṃ trividʰam indriyam
   
ataḥ paraṃ pravakṣyāmi   sarvaṃ trividʰam indriyam /32/

Verse: 33 
Halfverse: a    
pādāv adʰyātmam ity āhur   brāhmaṇās tattvadarśinaḥ
   
pādāv adʰyātmam ity āhur   brāhmaṇās tattva-darśinaḥ /
Halfverse: c    
adʰibʰūtaṃ tu gantavyaṃ   viṣṇus tatrādʰidaivatam
   
adʰibʰūtaṃ tu gantavyaṃ   viṣṇus tatra_adʰidaivatam /33/

Verse: 34 
Halfverse: a    
avāg gatir apānaś ca   pāyur adʰyātmam iṣyate
   
avāg gatir apānaś ca   pāyur adʰyātmam iṣyate /
Halfverse: c    
adʰibʰūtaṃ visarvaś ca   mitras tatrādʰidaivatam
   
adʰibʰūtaṃ visarvaś ca   mitras tatra_adʰidaivatam /34/

Verse: 35 
Halfverse: a    
prajanaḥ sarvabʰūtānām   upastʰo 'dʰyātmam ucyate
   
prajanaḥ sarva-bʰūtānām   upastʰo_adʰyātmam ucyate /
Halfverse: c    
adʰibʰūtaṃ tatʰā śukraṃ   daivataṃ ca prajāpatiḥ
   
adʰibʰūtaṃ tatʰā śukraṃ   daivataṃ ca prajā-patiḥ /35/

Verse: 36 
Halfverse: a    
hastāv adʰyātmam ity āhur   adʰyātmaviduṣo janāḥ
   
hastāv adʰyātmam ity āhur   adʰyātma-viduṣo janāḥ /
Halfverse: c    
adʰibʰūtaṃ tu karmāṇi   śakras tatrādʰidaivatam
   
adʰibʰūtaṃ tu karmāṇi   śakras tatra_adʰidaivatam /36/

Verse: 37 
Halfverse: a    
vaiśvadevī manaḥ pūrvā   vāg adʰyātmam ihocyate
   
vaiśvadevī manaḥ pūrvā   vāg adʰyātmam iha_ucyate /
Halfverse: c    
vaktavyam adʰibʰūtaṃ ca   vahnis tatrādʰidaivatam
   
vaktavyam adʰibʰūtaṃ ca   vahnis tatra_adʰidaivatam /37/

Verse: 38 
Halfverse: a    
adʰyātmaṃ mana ity āhuḥ   pañca bʰūtānucārakam
   
adʰyātmaṃ mana\ ity āhuḥ   pañca bʰūta_anucārakam / ՙ
Halfverse: c    
adʰibʰūtaṃ ca manyavyaṃ   candramāś cādʰidaivatam
   
adʰibʰūtaṃ ca manyavyaṃ   candramāś ca_adʰidaivatam /38/

Verse: 39 
Halfverse: a    
adʰyātmaṃ buddʰir ity āhuḥ   ṣaḍindriya vicāriṇī
   
adʰyātmaṃ buddʰir ity āhuḥ   ṣaḍ-indriya vicāriṇī /
Halfverse: c    
adʰibʰūtaṃ tu vijñeyaṃ   brahmā tatrādʰidaivatam
   
adʰibʰūtaṃ tu vijñeyaṃ   brahmā tatra_adʰidaivatam /39/

Verse: 40 
Halfverse: a    
yatʰāvad adʰyātmavidʰir   eṣa vaḥ kīrtito mayā
   
yatʰāvad adʰyātma-vidʰir   eṣa vaḥ kīrtito mayā /
Halfverse: c    
jñānam asya hi dʰarmajñāḥ   prāptaṃ buddʰimatām iha
   
jñānam asya hi dʰarmajñāḥ   prāptaṃ buddʰimatām iha /40/ 40

Verse: 41 
Halfverse: a    
indriyāṇīndriyārtʰāś ca   mahābʰūtāni pañca ca
   
indriyāṇi_indriya_artʰāś ca   mahā-bʰūtāni pañca ca /
Halfverse: c    
sarvāṇy etāni saṃdʰāya   manasā saṃpradʰārayet
   
sarvāṇy etāni saṃdʰāya   manasā saṃpradʰārayet /41/

Verse: 42 
Halfverse: a    
kṣīṇe manasi sarvasmin   na janma sukʰam iṣyate
   
kṣīṇe manasi sarvasmin   na janma sukʰam iṣyate /
Halfverse: c    
jñānasaṃpanna sattvānāṃ   tat sukʰaṃ viduṣāṃ matam
   
jñāna-saṃpanna sattvānāṃ   tat sukʰaṃ viduṣāṃ matam /42/

Verse: 43 
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   sūkṣmabʰāvakarīṃ śivām
   
ataḥ paraṃ pravakṣyāmi   sūkṣma-bʰāva-karīṃ śivām /
Halfverse: c    
nivr̥ttiṃ sarvabʰūteṣu   mr̥dunā dāruṇena
   
nivr̥ttiṃ sarva-bʰūteṣu   mr̥dunā dāruṇena /43/

Verse: 44 
Halfverse: a    
guṇāguṇam anāsaṅgam   ekacaryam anantaram
   
guṇa_aguṇam anāsaṅgam   eka-caryam anantaram /
Halfverse: c    
etad brāhmaṇato vr̥ttam   āhur ekapadaṃ sukʰam
   
etad brāhmaṇato vr̥ttam   āhur eka-padaṃ sukʰam /44/

Verse: 45 
Halfverse: a    
vidvān kūrma ivāṅgāni   kāmān saṃhr̥tya sarvaśaḥ
   
vidvān kūrma\ iva_aṅgāni   kāmān saṃhr̥tya sarvaśaḥ / ՙ
Halfverse: c    
virajāḥ sarvato mukto   yo naraḥ sa sukʰī sadā
   
virajāḥ sarvato mukto   yo naraḥ sa sukʰī sadā /45/

Verse: 46 
Halfverse: a    
kāmān ātmani saṃyamya   kṣīṇatr̥ṣṇaḥ samāhitaḥ
   
kāmān ātmani saṃyamya   kṣīṇa-tr̥ṣṇaḥ samāhitaḥ /
Halfverse: c    
sarvabʰūtasuhr̥n maitro   brahmabʰūyaṃ sa gaccʰati
   
sarva-bʰūta-suhr̥n maitro   brahma-bʰūyaṃ sa gaccʰati /46/

Verse: 47 
Halfverse: a    
indriyāṇāṃ nirodʰena   sarveṣāṃ viṣayaiṣiṇām
   
indriyāṇāṃ nirodʰena   sarveṣāṃ viṣaya_eṣiṇām /
Halfverse: c    
muner janapada tyāgād   adʰyātmāgniḥ samidʰyate
   
muner janapada tyāgād   adʰyātma_agniḥ samidʰyate /47/

Verse: 48 
Halfverse: a    
yatʰāgnir indʰanair iddʰo   mahājyotiḥ prakāśate
   
yatʰā_agnir indʰanair iddʰo   mahā-jyotiḥ prakāśate /
Halfverse: c    
tatʰendriya nirodʰena   mahān ātmā prakāśate
   
tatʰā_indriya nirodʰena   mahān ātmā prakāśate /48/

Verse: 49 
Halfverse: a    
yadā paśyati bʰūtāni   prasannātmātmano hr̥di
   
yadā paśyati bʰūtāni   prasanna_ātmā_ātmano hr̥di /
Halfverse: c    
svayaṃ yonis tadā sūkṣmāt   sūkṣmam āpnoty anuttamam
   
svayaṃ yonis tadā sūkṣmāt   sūkṣmam āpnoty anuttamam /49/

Verse: 50 
Halfverse: a    
agnī rūpaṃ payaḥ sroto   vāyuḥ sparśanam eva ca
   
agnī rūpaṃ payaḥ sroto   vāyuḥ sparśanam eva ca /
Halfverse: c    
mahī paṅkadʰaraṃ gʰoram   ākāśaṃ śravaṇaṃ tatʰā
   
mahī paṅka-dʰaraṃ gʰoram   ākāśaṃ śravaṇaṃ tatʰā /50/ 50

Verse: 51 
Halfverse: a    
rāgaśokasamāviṣṭaṃ   pañca srotaḥ samāvr̥tam
   
rāga-śoka-samāviṣṭaṃ   pañca srotaḥ samāvr̥tam / ՙ
Halfverse: c    
pañca bʰūtasamāyuktaṃ   navadvāraṃ dvidaivatam
   
pañca bʰūta-samāyuktaṃ   nava-dvāraṃ dvi-daivatam /51/

Verse: 52 
Halfverse: a    
rajasvalam atʰādr̥śyaṃ   triguṇaṃ ca tridʰātukam
   
rajasvalam atʰa_adr̥śyaṃ   triguṇaṃ ca tri-dʰātukam /
Halfverse: c    
saṃsargābʰirataṃ mūḍʰaṃ   śarīram iti dʰāraṇā
   
saṃsarga_abʰirataṃ mūḍʰaṃ   śarīram iti dʰāraṇā /52/

Verse: 53 
Halfverse: a    
duścaraṃ jīvaloke 'smin   sattvaṃ prati samāśritam
   
duścaraṃ jīva-loke_asmin   sattvaṃ prati samāśritam /
Halfverse: c    
etad eva hi loke 'smin   kālacakraṃ pravartate
   
etad eva hi loke_asmin   kāla-cakraṃ pravartate /53/

Verse: 54 
Halfverse: a    
etan mahārṇavaṃ gʰoram   agādʰaṃ mohasaṃjñitam
   
etan mahā_arṇavaṃ gʰoram   agādʰaṃ moha-saṃjñitam /
Halfverse: c    
visr̥jet saṃkṣipec caiva   bʰodʰayet sāmaraṃ jagat
   
visr̥jet saṃkṣipec caiva   bʰodʰayet sāmaraṃ jagat /54/

Verse: 55 
Halfverse: a    
kāmakrodʰau bʰayaṃ moham   abʰidroham atʰānr̥tam
   
kāma-krodʰau bʰayaṃ moham   abʰidroham atʰa_anr̥tam /
Halfverse: c    
indriyāṇāṃ nirodʰena   sa tāṃs tyajati dustyajān
   
indriyāṇāṃ nirodʰena   sa tāṃs tyajati dustyajān /55/

Verse: 56 
Halfverse: a    
yasyaite nirjitā loke   triguṇāḥ pañca dʰātavaḥ
   
yasya_ete nirjitā loke   tri-guṇāḥ pañca dʰātavaḥ /
Halfverse: c    
vyomni tasya paraṃ stʰānam   anantam atʰa lakṣyate
   
vyomni tasya paraṃ stʰānam   anantam atʰa lakṣyate /56/

Verse: 57 
Halfverse: a    
kāmakūlām apārāntāṃ   manaḥ sroto bʰayāvahām
   
kāma-kūlām apāra_antāṃ   manaḥ sroto bʰaya_āvahām /
Halfverse: c    
nadīṃ durga hradāṃ tīrṇaḥ   kāmakrodʰāv ubʰau jayet
   
nadīṃ durga hradāṃ tīrṇaḥ   kāma-krodʰāv ubʰau jayet /57/

Verse: 58 
Halfverse: a    
sa sarvadoṣa nirmuktas   tataḥ paśyati yat param
   
sa sarva-doṣa nirmuktas   tataḥ paśyati yat param /
Halfverse: c    
mano manasi saṃdʰāya   paśyaty ātmānam ātmani
   
mano manasi saṃdʰāya   paśyaty ātmānam ātmani /58/

Verse: 59 
Halfverse: a    
sarvavit sarvabʰūteṣu   vīkṣaty ātmānam ātmani
   
sarvavit sarva-bʰūteṣu   vīkṣaty ātmānam ātmani /
Halfverse: c    
ekadʰā bahudʰā caiva   vikurvāṇas tatas tataḥ
   
ekadʰā bahudʰā caiva   vikurvāṇas tatas tataḥ /59/

Verse: 60 
Halfverse: a    
dʰruvaṃ paśyati rūpāṇi   dīpād dīpaśataṃ yatʰā
   
dʰruvaṃ paśyati rūpāṇi   dīpād dīpa-śataṃ yatʰā /
Halfverse: c    
sa vai viṣṇuś ca mitraś ca   varuṇo 'gniḥ prajāpatiḥ
   
sa vai viṣṇuś ca mitraś ca   varuṇo_agniḥ prajā-patiḥ /60/ 60

Verse: 61 
Halfverse: a    
sa hi dʰātā vidʰātā ca   sa prabʰuḥ sarvato mukʰaḥ
   
sa hi dʰātā vidʰātā ca   sa prabʰuḥ sarvato mukʰaḥ /
Halfverse: c    
hr̥dayaṃ sarvabʰūtānāṃ   mahān ātmā prakāśate
   
hr̥dayaṃ sarva-bʰūtānāṃ   mahān ātmā prakāśate /61/


Verse: 62 
Halfverse: a    
taṃ vipra saṃgʰāś ca surāsurāś ca; yakṣāḥ piśācāḥ pitaro vayāṃsi
   
taṃ vipra saṃgʰāś ca sura_asurāś ca   yakṣāḥ piśācāḥ pitaro vayāṃsi /
Halfverse: c    
rakṣogaṇā bʰūtagaṇāś ca sarve; maharṣayaś caiva sadā stuvanti
   
rakṣo-gaṇā bʰūta-gaṇāś ca sarve   maharṣayaś caiva sadā stuvanti /62/ (E)62



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.