TITUS
Mahabharata
Part No. 1877
Chapter: 42
Adhyāya
42
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
ahaṃkārāt
prasūtāni
mahābʰūtāni
pañca
vai
ahaṃkārāt
prasūtāni
mahā-bʰūtāni
pañca
vai
/
Halfverse: c
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
pr̥tʰivī
vāyur
ākāśam
āpo
jyotiś
ca
pañcamam
/1/
Verse: 2
Halfverse: a
teṣu
bʰūtāni
muhyante
mahābʰūteṣu
pañcasu
teṣu
bʰūtāni
muhyante
mahā-bʰūteṣu
pañcasu
/
Halfverse: c
śabdasparśana
rūpeṣu
rasagandʰakriyāsu
ca
śabda-sparśana
rūpeṣu
rasa-gandʰa-kriyāsu
ca
/2/
Verse: 3
Halfverse: a
mahābʰūtavināśānte
pralaye
pratyupastʰite
mahā-bʰūta-vināśa
_ante
pralaye
pratyupastʰite
/
Halfverse: c
sarvaprāṇabʰr̥tāṃ
dʰīrā
mahad
utpadyate
bʰayam
sarva-prāṇa-bʰr̥tāṃ
dʰīrā
mahad
utpadyate
bʰayam
/3/
Verse: 4
Halfverse: a
yady
asmāj
jāyate
bʰūtaṃ
tatra
tat
pravilīyate
yady
asmāj
jāyate
bʰūtaṃ
tatra
tat
pravilīyate
/
Halfverse: c
līyante
pratilomāni
jāyante
cottarottaram
līyante
pratilomāni
jāyante
ca
_uttara
_uttaram
/4/
Verse: 5
Halfverse: a
tataḥ
pralīne
sarvasmin
bʰūte
stʰāvarajaṅgame
tataḥ
pralīne
sarvasmin
bʰūte
stʰāvara-jaṅgame
/
Halfverse: c
smr̥timantas
tadā
dʰīrā
na
līyante
kadā
cana
smr̥timantas
tadā
dʰīrā
na
līyante
kadācana
/5/
Verse: 6
Halfverse: a
śabdaḥ
sparśas
tatʰārūpaṃ
raso
gandʰaś
ca
pañcamaḥ
śabdaḥ
sparśas
tatʰā-rūpaṃ
raso
gandʰaś
ca
pañcamaḥ
/
Halfverse: c
kriyā
kāraṇayuktāḥ
syur
anityā
mohasaṃjñitāḥ
kriyā
kāraṇa-yuktāḥ
syur
anityā
moha-saṃjñitāḥ
/6/
Verse: 7
Halfverse: a
lobʰaprajana
saṃyuktā
nirviśeṣā
hy
akiṃcanāḥ
lobʰa-prajana
saṃyuktā
nirviśeṣā
hy
akiṃcanāḥ
/
Halfverse: c
māṃsaśoṇitasaṃgʰātā
anyonyasyopajīvinaḥ
māṃsa-śoṇita-saṃgʰātā
anyonyasya
_upajīvinaḥ
/7/
ՙ
Verse: 8
Halfverse: a
bahir
ātmāna
ity
ete
dīnāḥ
kr̥paṇa
vr̥ttayaḥ
bahir
ātmāna\
ity
ete
dīnāḥ
kr̥paṇa
vr̥ttayaḥ
/
ՙ
Halfverse: c
prāṇāpānāv
udānaś
ca
samāno
vyāna
eva
ca
prāṇa
_apānāv
udānaś
ca
samāno
vyāna\
eva
ca
/8/
ՙ
Verse: 9
Halfverse: a
antarātmeti
cāpy
ete
niyatāḥ
pañca
vāyavaḥ
antar-ātmā
_iti
ca
_apy
ete
niyatāḥ
pañca
vāyavaḥ
/
Halfverse: c
vān
mano
buddʰir
ity
ebʰir
sārdʰam
aṣṭātmakaṃ
jagat
vān
mano
buddʰir
ity
ebʰir
sārdʰam
aṣṭa
_ātmakaṃ
jagat
/9/
Verse: 10
Halfverse: a
tvag
gʰrāṇaśrotracakṣūṃṣi
rasanaṃ
vāk
ca
saṃyatā
tvag
gʰrāṇa-śrotra-cakṣūṃṣi
rasanaṃ
vāk
ca
saṃyatā
/
Halfverse: c
viśuddʰaṃ
ca
mano
yasya
buddʰiś
cāvyabʰicāriṇī
viśuddʰaṃ
ca
mano
yasya
buddʰiś
ca
_avyabʰicāriṇī
/10/
10
Verse: 11
Halfverse: a
aṣṭau
yasyāgnayo
hy
ete
na
dahante
manaḥ
sadā
aṣṭau
yasya
_agnayo
hy
ete
na
dahante
manaḥ
sadā
/
Halfverse: c
sa
tad
brahma
śubʰaṃ
yāti
yasmād
bʰūyo
na
vidyate
sa
tad
brahma
śubʰaṃ
yāti
yasmād
bʰūyo
na
vidyate
/11/
Verse: 12
Halfverse: a
ekādaśa
ca
yāny
āhur
indriyāṇi
viśeṣataḥ
ekādaśa
ca
yāny
āhur
indriyāṇi
viśeṣataḥ
/
Halfverse: c
ahaṃkāraprasūtāni
tāni
vakṣyāmy
ahaṃ
dvijāḥ
ahaṃkāra-prasūtāni
tāni
vakṣyāmy
ahaṃ
dvijāḥ
/12/
ՙ
Verse: 13
Halfverse: a
śrotraṃ
tvak
cakṣuṣī
jihvā
nāsikā
caiva
pañcamī
śrotraṃ
tvak
cakṣuṣī
jihvā
nāsikā
caiva
pañcamī
/
Halfverse: c
pādau
pāyur
upastʰaṃ
ca
hastau
vāg
daśamī
bʰavet
pādau
pāyur
upastʰaṃ
ca
hastau
vāg
daśamī
bʰavet
/13/
Verse: 14
Halfverse: a
indriyagrāma
ity
eṣa
mana
ekādaśaṃ
bʰavet
indriya-grāma\
ity
eṣa
mana\
ekādaśaṃ
bʰavet
/
ՙ
Halfverse: c
etaṃ
grāmaṃ
jayet
pūrvaṃ
tato
brahma
prakāśate
etaṃ
grāmaṃ
jayet
pūrvaṃ
tato
brahma
prakāśate
/14/
Verse: 15
Halfverse: a
buddʰīndriyāṇi
pañcāhuḥ
pañca
karmendriyāṇi
ca
buddʰi
_indriyāṇi
pañca
_āhuḥ
pañca
karma
_indriyāṇi
ca
/
Halfverse: c
śrotrādīny
api
pañcāhur
buddʰiyuktāni
tattvataḥ
śrotra
_ādīny
api
pañca
_āhur
buddʰi-yuktāni
tattvataḥ
/15/
Verse: 16
Halfverse: a
aviśeṣāṇi
cānyāni
karma
yuktāni
tāni
tu
aviśeṣāṇi
ca
_anyāni
karma
yuktāni
tāni
tu
/
Halfverse: c
ubʰayatra
mano
jñeyaṃ
buddʰir
dvādaśamī
bʰavet
ubʰayatra
mano
jñeyaṃ
buddʰir
dvādaśamī
bʰavet
/16/
Verse: 17
Halfverse: a
ity
uktānīndriyāṇīmāny
ekādaśa
mayā
kramāt
ity
uktāni
_indriyāṇi
_imāny
ekādaśa
mayā
kramāt
/
Halfverse: c
manyante
kr̥tam
ity
eva
viditvaitāni
paṇḍitāḥ
manyante
kr̥tam
ity
eva
viditvā
_etāni
paṇḍitāḥ
/17/
Verse: 18
Halfverse: a
trīṇi
stʰānāni
bʰūtānāṃ
caturtʰaṃ
nopapadyate
trīṇi
stʰānāni
bʰūtānāṃ
caturtʰaṃ
na
_upapadyate
/
Halfverse: c
stʰalam
āpas
tatʰākāśaṃ
janma
cāpi
caturvidʰam
stʰalam
āpas
tatʰā
_ākāśaṃ
janma
ca
_api
caturvidʰam
/18/
ՙ
Verse: 19
Halfverse: a
aṇḍajodbʰijja
saṃsveda
jarāyujam
atʰāpi
ca
aṇḍaja
_udbʰijja
saṃsveda
jarāyujam
atʰa
_api
ca
/
Halfverse: c
caturdʰā
janma
ity
etad
bʰūtagrāmasya
lakṣyate
caturdʰā
janma\
ity
etad
bʰūta-grāmasya
lakṣyate
/19/
ՙ
Verse: 20
Halfverse: a
acarāṇy
api
bʰūtāni
kʰecarāṇi
tatʰaiva
ca
acarāṇy
api
bʰūtāni
kʰe-carāṇi
tatʰaiva
ca
/
Halfverse: c
aṇḍajāni
vijānīyāt
sarvāṃś
caiva
sarīsr̥pān
aṇḍajāni
vijānīyāt
sarvāṃś
caiva
sarīsr̥pān
/20/
20
Verse: 21
Halfverse: a
saṃsvedāḥ
kr̥mayaḥ
proktā
jantavaś
ca
tatʰāvidʰāḥ
saṃsvedāḥ
kr̥mayaḥ
proktā
jantavaś
ca
tatʰā-vidʰāḥ
/
Halfverse: c
janma
dvitīyam
ity
etaj
jagʰanyataram
ucyate
janma
dvitīyam
ity
etaj
jagʰanyataram
ucyate
/21/
Verse: 22
Halfverse: a
bʰittvā
tu
pr̥tʰivīṃ
yāni
jāyante
kālaparyayāt
bʰittvā
tu
pr̥tʰivīṃ
yāni
jāyante
kāla-paryayāt
/
Halfverse: c
udbʰijjānīti
tāny
āhur
bʰūtāni
dvijasattamāḥ
udbʰijjāni
_iti
tāny
āhur
bʰūtāni
dvija-sattamāḥ
/22/
Verse: 23
Halfverse: a
dvipāda
bahupādāni
tiryaggatimatīni
ca
dvipāda
bahupādāni
tiryag-gatimatīni
ca
/
Halfverse: c
jarāyujāni
bʰūtāni
vittatāny
api
sattamāḥ
jarāyujāni
bʰūtāni
vitta-tāny
api
sattamāḥ
/23/
Verse: 24
Halfverse: a
dvividʰāpīha
vijñeyā
brahmayoniḥ
sanātanā
dvividʰā
_api
_iha
vijñeyā
brahma-yoniḥ
sanātanā
/
Halfverse: c
tapaḥ
karma
ca
yat
puṇyam
ity
eṣa
viduṣāṃ
nayaḥ
tapaḥ
karma
ca
yat
puṇyam
ity
eṣa
viduṣāṃ
nayaḥ
/24/
Verse: 25
Halfverse: a
dvividʰaṃ
karma
vijñeyam
ijyā
dānaṃ
ca
yan
makʰe
dvividʰaṃ
karma
vijñeyam
ijyā
dānaṃ
ca
yan
makʰe
/
Halfverse: c
jātasyādʰyayanaṃ
puṇyam
iti
vr̥ddʰānuśāsanam
jātasya
_adʰyayanaṃ
puṇyam
iti
vr̥ddʰa
_anuśāsanam
/25/
Verse: 26
Halfverse: a
etad
yo
veda
vidʰivat
sa
mukʰaḥ
syād
dvijarṣabʰāḥ
etad
yo
veda
vidʰivat
sa
mukʰaḥ
syād
dvija-r̥ṣabʰāḥ
/
Halfverse: c
vimuktaḥ
sarvapāpebʰya
iti
caiva
nibodʰata
vimuktaḥ
sarva-pāpebʰya
iti
caiva
nibodʰata
/26/
ՙ
Verse: 27
Halfverse: a
ākāśaṃ
pratʰamaṃ
bʰūtaṃ
śrotram
adʰyātmam
ucyate
ākāśaṃ
pratʰamaṃ
bʰūtaṃ
śrotram
adʰyātmam
ucyate
/
Halfverse: c
adʰibʰūtaṃ
tatʰā
śabdo
diśas
tatrādʰidaivatam
adʰibʰūtaṃ
tatʰā
śabdo
diśas
tatra
_adʰidaivatam
/27/
Verse: 28
Halfverse: a
dvitīyaṃ
māruto
bʰūtaṃ
tvag
adʰyātmaṃ
ca
viśrutam
dvitīyaṃ
māruto
bʰūtaṃ
tvag
adʰyātmaṃ
ca
viśrutam
/
Halfverse: c
spraṣṭavyam
adʰibʰūtaṃ
ca
vidyut
tatrādʰidaivatam
spraṣṭavyam
adʰibʰūtaṃ
ca
vidyut
tatra
_adʰidaivatam
/28/
Verse: 29
Halfverse: a
tr̥tīyaṃ
jyotir
ity
āhur
cakṣur
adʰyātmam
ucyate
tr̥tīyaṃ
jyotir
ity
āhur
cakṣur
adʰyātmam
ucyate
/
Halfverse: c
adʰibʰūtaṃ
tato
rūpaṃ
sūryas
tatrādʰidaivatam
adʰibʰūtaṃ
tato
rūpaṃ
sūryas
tatra
_adʰidaivatam
/29/
Verse: 30
Halfverse: a
caturtʰam
āpo
vijñeyaṃ
jihvā
cādʰyātmam
iṣyate
caturtʰam
āpo
vijñeyaṃ
jihvā
ca
_adʰyātmam
iṣyate
/
Halfverse: c
adʰibʰūtaṃ
rasaś
cātra
somas
tatrādʰidaivatam
adʰibʰūtaṃ
rasaś
ca
_atra
somas
tatra
_adʰidaivatam
/30/
30
Verse: 31
Halfverse: a
pr̥tʰivī
pañcamaṃ
bʰūtaṃ
gʰrāṇaś
cādʰyātmam
iṣyate
pr̥tʰivī
pañcamaṃ
bʰūtaṃ
gʰrāṇaś
ca
_adʰyātmam
iṣyate
/
Halfverse: c
adʰibʰūtaṃ
tatʰā
gandʰo
vāyus
tatrādʰidaivatam
adʰibʰūtaṃ
tatʰā
gandʰo
vāyus
tatra
_adʰidaivatam
/31/
Verse: 32
Halfverse: a
eṣa
pañcasu
bʰūteṣu
catuṣṭaya
vidʰiḥ
smr̥taḥ
eṣa
pañcasu
bʰūteṣu
catuṣṭaya
vidʰiḥ
smr̥taḥ
/
Halfverse: c
ataḥ
paraṃ
pravakṣyāmi
sarvaṃ
trividʰam
indriyam
ataḥ
paraṃ
pravakṣyāmi
sarvaṃ
trividʰam
indriyam
/32/
Verse: 33
Halfverse: a
pādāv
adʰyātmam
ity
āhur
brāhmaṇās
tattvadarśinaḥ
pādāv
adʰyātmam
ity
āhur
brāhmaṇās
tattva-darśinaḥ
/
Halfverse: c
adʰibʰūtaṃ
tu
gantavyaṃ
viṣṇus
tatrādʰidaivatam
adʰibʰūtaṃ
tu
gantavyaṃ
viṣṇus
tatra
_adʰidaivatam
/33/
Verse: 34
Halfverse: a
avāg
gatir
apānaś
ca
pāyur
adʰyātmam
iṣyate
avāg
gatir
apānaś
ca
pāyur
adʰyātmam
iṣyate
/
Halfverse: c
adʰibʰūtaṃ
visarvaś
ca
mitras
tatrādʰidaivatam
adʰibʰūtaṃ
visarvaś
ca
mitras
tatra
_adʰidaivatam
/34/
Verse: 35
Halfverse: a
prajanaḥ
sarvabʰūtānām
upastʰo
'dʰyātmam
ucyate
prajanaḥ
sarva-bʰūtānām
upastʰo
_adʰyātmam
ucyate
/
Halfverse: c
adʰibʰūtaṃ
tatʰā
śukraṃ
daivataṃ
ca
prajāpatiḥ
adʰibʰūtaṃ
tatʰā
śukraṃ
daivataṃ
ca
prajā-patiḥ
/35/
Verse: 36
Halfverse: a
hastāv
adʰyātmam
ity
āhur
adʰyātmaviduṣo
janāḥ
hastāv
adʰyātmam
ity
āhur
adʰyātma-viduṣo
janāḥ
/
Halfverse: c
adʰibʰūtaṃ
tu
karmāṇi
śakras
tatrādʰidaivatam
adʰibʰūtaṃ
tu
karmāṇi
śakras
tatra
_adʰidaivatam
/36/
Verse: 37
Halfverse: a
vaiśvadevī
manaḥ
pūrvā
vāg
adʰyātmam
ihocyate
vaiśvadevī
manaḥ
pūrvā
vāg
adʰyātmam
iha
_ucyate
/
Halfverse: c
vaktavyam
adʰibʰūtaṃ
ca
vahnis
tatrādʰidaivatam
vaktavyam
adʰibʰūtaṃ
ca
vahnis
tatra
_adʰidaivatam
/37/
Verse: 38
Halfverse: a
adʰyātmaṃ
mana
ity
āhuḥ
pañca
bʰūtānucārakam
adʰyātmaṃ
mana\
ity
āhuḥ
pañca
bʰūta
_anucārakam
/
ՙ
Halfverse: c
adʰibʰūtaṃ
ca
manyavyaṃ
candramāś
cādʰidaivatam
adʰibʰūtaṃ
ca
manyavyaṃ
candramāś
ca
_adʰidaivatam
/38/
Verse: 39
Halfverse: a
adʰyātmaṃ
buddʰir
ity
āhuḥ
ṣaḍindriya
vicāriṇī
adʰyātmaṃ
buddʰir
ity
āhuḥ
ṣaḍ-indriya
vicāriṇī
/
Halfverse: c
adʰibʰūtaṃ
tu
vijñeyaṃ
brahmā
tatrādʰidaivatam
adʰibʰūtaṃ
tu
vijñeyaṃ
brahmā
tatra
_adʰidaivatam
/39/
Verse: 40
Halfverse: a
yatʰāvad
adʰyātmavidʰir
eṣa
vaḥ
kīrtito
mayā
yatʰāvad
adʰyātma-vidʰir
eṣa
vaḥ
kīrtito
mayā
/
Halfverse: c
jñānam
asya
hi
dʰarmajñāḥ
prāptaṃ
buddʰimatām
iha
jñānam
asya
hi
dʰarmajñāḥ
prāptaṃ
buddʰimatām
iha
/40/
40
Verse: 41
Halfverse: a
indriyāṇīndriyārtʰāś
ca
mahābʰūtāni
pañca
ca
indriyāṇi
_indriya
_artʰāś
ca
mahā-bʰūtāni
pañca
ca
/
Halfverse: c
sarvāṇy
etāni
saṃdʰāya
manasā
saṃpradʰārayet
sarvāṇy
etāni
saṃdʰāya
manasā
saṃpradʰārayet
/41/
Verse: 42
Halfverse: a
kṣīṇe
manasi
sarvasmin
na
janma
sukʰam
iṣyate
kṣīṇe
manasi
sarvasmin
na
janma
sukʰam
iṣyate
/
Halfverse: c
jñānasaṃpanna
sattvānāṃ
tat
sukʰaṃ
viduṣāṃ
matam
jñāna-saṃpanna
sattvānāṃ
tat
sukʰaṃ
viduṣāṃ
matam
/42/
Verse: 43
Halfverse: a
ataḥ
paraṃ
pravakṣyāmi
sūkṣmabʰāvakarīṃ
śivām
ataḥ
paraṃ
pravakṣyāmi
sūkṣma-bʰāva-karīṃ
śivām
/
Halfverse: c
nivr̥ttiṃ
sarvabʰūteṣu
mr̥dunā
dāruṇena
vā
nivr̥ttiṃ
sarva-bʰūteṣu
mr̥dunā
dāruṇena
vā
/43/
Verse: 44
Halfverse: a
guṇāguṇam
anāsaṅgam
ekacaryam
anantaram
guṇa
_aguṇam
anāsaṅgam
eka-caryam
anantaram
/
Halfverse: c
etad
brāhmaṇato
vr̥ttam
āhur
ekapadaṃ
sukʰam
etad
brāhmaṇato
vr̥ttam
āhur
eka-padaṃ
sukʰam
/44/
Verse: 45
Halfverse: a
vidvān
kūrma
ivāṅgāni
kāmān
saṃhr̥tya
sarvaśaḥ
vidvān
kūrma\
iva
_aṅgāni
kāmān
saṃhr̥tya
sarvaśaḥ
/
ՙ
Halfverse: c
virajāḥ
sarvato
mukto
yo
naraḥ
sa
sukʰī
sadā
virajāḥ
sarvato
mukto
yo
naraḥ
sa
sukʰī
sadā
/45/
Verse: 46
Halfverse: a
kāmān
ātmani
saṃyamya
kṣīṇatr̥ṣṇaḥ
samāhitaḥ
kāmān
ātmani
saṃyamya
kṣīṇa-tr̥ṣṇaḥ
samāhitaḥ
/
Halfverse: c
sarvabʰūtasuhr̥n
maitro
brahmabʰūyaṃ
sa
gaccʰati
sarva-bʰūta-suhr̥n
maitro
brahma-bʰūyaṃ
sa
gaccʰati
/46/
Verse: 47
Halfverse: a
indriyāṇāṃ
nirodʰena
sarveṣāṃ
viṣayaiṣiṇām
indriyāṇāṃ
nirodʰena
sarveṣāṃ
viṣaya
_eṣiṇām
/
Halfverse: c
muner
janapada
tyāgād
adʰyātmāgniḥ
samidʰyate
muner
janapada
tyāgād
adʰyātma
_agniḥ
samidʰyate
/47/
Verse: 48
Halfverse: a
yatʰāgnir
indʰanair
iddʰo
mahājyotiḥ
prakāśate
yatʰā
_agnir
indʰanair
iddʰo
mahā-jyotiḥ
prakāśate
/
Halfverse: c
tatʰendriya
nirodʰena
mahān
ātmā
prakāśate
tatʰā
_indriya
nirodʰena
mahān
ātmā
prakāśate
/48/
Verse: 49
Halfverse: a
yadā
paśyati
bʰūtāni
prasannātmātmano
hr̥di
yadā
paśyati
bʰūtāni
prasanna
_ātmā
_ātmano
hr̥di
/
Halfverse: c
svayaṃ
yonis
tadā
sūkṣmāt
sūkṣmam
āpnoty
anuttamam
svayaṃ
yonis
tadā
sūkṣmāt
sūkṣmam
āpnoty
anuttamam
/49/
Verse: 50
Halfverse: a
agnī
rūpaṃ
payaḥ
sroto
vāyuḥ
sparśanam
eva
ca
agnī
rūpaṃ
payaḥ
sroto
vāyuḥ
sparśanam
eva
ca
/
Halfverse: c
mahī
paṅkadʰaraṃ
gʰoram
ākāśaṃ
śravaṇaṃ
tatʰā
mahī
paṅka-dʰaraṃ
gʰoram
ākāśaṃ
śravaṇaṃ
tatʰā
/50/
50
Verse: 51
Halfverse: a
rāgaśokasamāviṣṭaṃ
pañca
srotaḥ
samāvr̥tam
rāga-śoka-samāviṣṭaṃ
pañca
srotaḥ
samāvr̥tam
/
ՙ
Halfverse: c
pañca
bʰūtasamāyuktaṃ
navadvāraṃ
dvidaivatam
pañca
bʰūta-samāyuktaṃ
nava-dvāraṃ
dvi-daivatam
/51/
Verse: 52
Halfverse: a
rajasvalam
atʰādr̥śyaṃ
triguṇaṃ
ca
tridʰātukam
rajasvalam
atʰa
_adr̥śyaṃ
triguṇaṃ
ca
tri-dʰātukam
/
Halfverse: c
saṃsargābʰirataṃ
mūḍʰaṃ
śarīram
iti
dʰāraṇā
saṃsarga
_abʰirataṃ
mūḍʰaṃ
śarīram
iti
dʰāraṇā
/52/
Verse: 53
Halfverse: a
duścaraṃ
jīvaloke
'smin
sattvaṃ
prati
samāśritam
duścaraṃ
jīva-loke
_asmin
sattvaṃ
prati
samāśritam
/
Halfverse: c
etad
eva
hi
loke
'smin
kālacakraṃ
pravartate
etad
eva
hi
loke
_asmin
kāla-cakraṃ
pravartate
/53/
Verse: 54
Halfverse: a
etan
mahārṇavaṃ
gʰoram
agādʰaṃ
mohasaṃjñitam
etan
mahā
_arṇavaṃ
gʰoram
agādʰaṃ
moha-saṃjñitam
/
Halfverse: c
visr̥jet
saṃkṣipec
caiva
bʰodʰayet
sāmaraṃ
jagat
visr̥jet
saṃkṣipec
caiva
bʰodʰayet
sāmaraṃ
jagat
/54/
Verse: 55
Halfverse: a
kāmakrodʰau
bʰayaṃ
moham
abʰidroham
atʰānr̥tam
kāma-krodʰau
bʰayaṃ
moham
abʰidroham
atʰa
_anr̥tam
/
Halfverse: c
indriyāṇāṃ
nirodʰena
sa
tāṃs
tyajati
dustyajān
indriyāṇāṃ
nirodʰena
sa
tāṃs
tyajati
dustyajān
/55/
Verse: 56
Halfverse: a
yasyaite
nirjitā
loke
triguṇāḥ
pañca
dʰātavaḥ
yasya
_ete
nirjitā
loke
tri-guṇāḥ
pañca
dʰātavaḥ
/
Halfverse: c
vyomni
tasya
paraṃ
stʰānam
anantam
atʰa
lakṣyate
vyomni
tasya
paraṃ
stʰānam
anantam
atʰa
lakṣyate
/56/
Verse: 57
Halfverse: a
kāmakūlām
apārāntāṃ
manaḥ
sroto
bʰayāvahām
kāma-kūlām
apāra
_antāṃ
manaḥ
sroto
bʰaya
_āvahām
/
Halfverse: c
nadīṃ
durga
hradāṃ
tīrṇaḥ
kāmakrodʰāv
ubʰau
jayet
nadīṃ
durga
hradāṃ
tīrṇaḥ
kāma-krodʰāv
ubʰau
jayet
/57/
Verse: 58
Halfverse: a
sa
sarvadoṣa
nirmuktas
tataḥ
paśyati
yat
param
sa
sarva-doṣa
nirmuktas
tataḥ
paśyati
yat
param
/
Halfverse: c
mano
manasi
saṃdʰāya
paśyaty
ātmānam
ātmani
mano
manasi
saṃdʰāya
paśyaty
ātmānam
ātmani
/58/
Verse: 59
Halfverse: a
sarvavit
sarvabʰūteṣu
vīkṣaty
ātmānam
ātmani
sarvavit
sarva-bʰūteṣu
vīkṣaty
ātmānam
ātmani
/
Halfverse: c
ekadʰā
bahudʰā
caiva
vikurvāṇas
tatas
tataḥ
ekadʰā
bahudʰā
caiva
vikurvāṇas
tatas
tataḥ
/59/
Verse: 60
Halfverse: a
dʰruvaṃ
paśyati
rūpāṇi
dīpād
dīpaśataṃ
yatʰā
dʰruvaṃ
paśyati
rūpāṇi
dīpād
dīpa-śataṃ
yatʰā
/
Halfverse: c
sa
vai
viṣṇuś
ca
mitraś
ca
varuṇo
'gniḥ
prajāpatiḥ
sa
vai
viṣṇuś
ca
mitraś
ca
varuṇo
_agniḥ
prajā-patiḥ
/60/
60
Verse: 61
Halfverse: a
sa
hi
dʰātā
vidʰātā
ca
sa
prabʰuḥ
sarvato
mukʰaḥ
sa
hi
dʰātā
vidʰātā
ca
sa
prabʰuḥ
sarvato
mukʰaḥ
/
Halfverse: c
hr̥dayaṃ
sarvabʰūtānāṃ
mahān
ātmā
prakāśate
hr̥dayaṃ
sarva-bʰūtānāṃ
mahān
ātmā
prakāśate
/61/
Verse: 62
Halfverse: a
taṃ
vipra
saṃgʰāś
ca
surāsurāś
ca
;
yakṣāḥ
piśācāḥ
pitaro
vayāṃsi
taṃ
vipra
saṃgʰāś
ca
sura
_asurāś
ca
yakṣāḥ
piśācāḥ
pitaro
vayāṃsi
/
Halfverse: c
rakṣogaṇā
bʰūtagaṇāś
ca
sarve
;
maharṣayaś
caiva
sadā
stuvanti
rakṣo-gaṇā
bʰūta-gaṇāś
ca
sarve
maharṣayaś
caiva
sadā
stuvanti
/62/
(E)62
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.