TITUS
Mahabharata
Part No. 1878
Previous part

Chapter: 43 
Adhyāya 43


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
manuṣyāṇāṃ tu rājanyaḥ   kṣatriyo madʰyamo guṇaḥ
   
manuṣyāṇāṃ tu rājanyaḥ   kṣatriyo madʰyamo guṇaḥ /
Halfverse: c    
kuñjaro vāhanānāṃ ca   siṃhaś cāraṇyavāsinām
   
kuñjaro vāhanānāṃ ca   siṃhaś ca_araṇya-vāsinām /1/

Verse: 2 
Halfverse: a    
aviḥ paśūnāṃ sarveṣām   ākʰuś ca bilavāsinām
   
aviḥ paśūnāṃ sarveṣām   ākʰuś ca bila-vāsinām /
Halfverse: c    
gavāṃ govr̥ṣabʰaś caiva   strīṇāṃ puruṣa eva ca
   
gavāṃ go-vr̥ṣabʰaś caiva   strīṇāṃ puruṣa\ eva ca /2/ ՙ

Verse: 3 
Halfverse: a    
nyagrodʰo jambuvekṣaś ca   pippalaḥ śālmalis tatʰā
   
nyagrodʰo jambu-vekṣaś ca   pippalaḥ śālmalis tatʰā /
Halfverse: c    
śiṃśapā meṣaśr̥ṅgaś ca   tatʰā kīcaka veṇavaḥ
   
śiṃśapā meṣa-śr̥ṅgaś ca   tatʰā kīcaka veṇavaḥ /
Halfverse: e    
ete drumāṇāṃ rājāno   loke 'smin nātra saṃśayaḥ
   
ete drumāṇāṃ rājāno   loke_asmin na_atra saṃśayaḥ /3/

Verse: 4 
Halfverse: a    
himavān pāriyātraś ca   sadyo vindʰyas trikūṭavān
   
himavān pāriyātraś ca   sadyo vindʰyas trikūṭavān /
Halfverse: c    
śveto nīlaś ca bʰāsaś ca   kāṣṭʰavāṃś caiva parvataḥ
   
śveto nīlaś ca bʰāsaś ca   kāṣṭʰavāṃś caiva parvataḥ /4/

Verse: 5 
Halfverse: a    
śubʰaskandʰo mahendraś ca   mālyavān parvatas tatʰā
   
śubʰa-skandʰo mahā_indraś ca   mālyavān parvatas tatʰā /
Halfverse: c    
ete parvatarājāno   gaṇānāṃ marutas tatʰā
   
ete parvata-rājāno   gaṇānāṃ marutas tatʰā /5/

Verse: 6 
Halfverse: a    
sūryo grahāṇām adʰipo   nakṣatrāṇāṃ ca candramāḥ
   
sūryo grahāṇām adʰipo   nakṣatrāṇāṃ ca candramāḥ /
Halfverse: c    
yamaḥ pitr̥̄ṇām adʰipaḥ   saritām atʰa sāgaraḥ
   
yamaḥ pitr̥̄ṇām adʰipaḥ   saritām atʰa sāgaraḥ /6/

Verse: 7 
Halfverse: a    
ambʰasāṃ varuṇo rājā   sattvānāṃ mitra ucyate
   
ambʰasāṃ varuṇo rājā   sattvānāṃ mitra\ ucyate / ՙ
Halfverse: c    
arko 'dʰipatir uṣṇānāṃ   jyotiṣām indur ucyate
   
arko_adʰipatir uṣṇānāṃ   jyotiṣām indur ucyate /7/

Verse: 8 
Halfverse: a    
agnir bʰūtapatir nityaṃ   brāhmaṇānāṃ br̥haspatiḥ
   
agnir bʰūta-patir nityaṃ   brāhmaṇānāṃ br̥haspatiḥ /
Halfverse: c    
oṣadʰīnāṃ patiḥ somo   viṣṇur balavatāṃ varaḥ
   
oṣadʰīnāṃ patiḥ somo   viṣṇur balavatāṃ varaḥ /8/

Verse: 9 
Halfverse: a    
tvaṣṭādʰirājo rūpāṇāṃ   paśūnām īśvaraḥ śivaḥ
   
tvaṣṭā_adʰirājo rūpāṇāṃ   paśūnām īśvaraḥ śivaḥ /
Halfverse: c    
dakṣiṇānāṃ tatʰā yajño   vedānām r̥ṣayas tatʰā
   
dakṣiṇānāṃ tatʰā yajño   vedānām r̥ṣayas tatʰā /9/

Verse: 10 
Halfverse: a    
diśām udīcī viprāṇāṃ   somo rājā pratāpavān
   
diśām udīcī viprāṇāṃ   somo rājā pratāpavān /
Halfverse: c    
kuberaḥ sarvayakṣāṇāṃ   devatānāṃ puraṃdaraḥ
   
kuberaḥ sarva-yakṣāṇāṃ   devatānāṃ puraṃdaraḥ /
Halfverse: e    
eṣa bʰūtādikaḥ sargaḥ   prajānāṃ ca prajāpatiḥ
   
eṣa bʰūta_ādikaḥ sargaḥ   prajānāṃ ca prajā-patiḥ /10/ 10

Verse: 11 
Halfverse: a    
sarveṣām eva bʰūtānām   ahaṃ brahmamayo mahān
   
sarveṣām eva bʰūtānām   ahaṃ brahmamayo mahān /
Halfverse: c    
bʰūtaṃ parataraṃ matto   viṣṇor vāpi na vidyate
   
bʰūtaṃ parataraṃ matto   viṣṇor _api na vidyate /11/

Verse: 12 
Halfverse: a    
rājādʰirājaḥ sarvāsāṃ   viṣṇur brahmamayo mahān
   
rāja_adʰirājaḥ sarvāsāṃ   viṣṇur brahmamayo mahān /
Halfverse: c    
īśvaraṃ taṃ vijānīmaḥ   sa vibʰuḥ sa prajāpatiḥ
   
īśvaraṃ taṃ vijānīmaḥ   sa vibʰuḥ sa prajā-patiḥ /12/

Verse: 13 
Halfverse: a    
narakiṃnara yakṣāṇāṃ   gandʰarvoragarakṣasām
   
nara-kiṃnara yakṣāṇāṃ   gandʰarva_uraga-rakṣasām /
Halfverse: c    
devadānava nāgānāṃ   sarveṣām īśvaro hi saḥ
   
deva-dānava nāgānāṃ   sarveṣām īśvaro hi saḥ /13/

Verse: 14 
Halfverse: a    
bʰaga devānuyātānāṃ   sarvāsāṃ vāmalocanā
   
bʰaga deva_anuyātānāṃ   sarvāsāṃ vāma-locanā /
Halfverse: c    
māheśvarī mahādevī   procyate pārvatīti
   
māheśvarī mahā-devī   procyate pārvatī_iti /14/

Verse: 15 
Halfverse: a    
umāṃ devīṃ vijānīta   nārīṇām uttamāṃ śubʰām
   
umāṃ devīṃ vijānīta   nārīṇām uttamāṃ śubʰām /
Halfverse: c    
ratīnāṃ vasumatyas tu   strīṇām apsarasas tatʰā
   
ratīnāṃ vasumatyas tu   strīṇām apsarasas tatʰā /15/

Verse: 16 
Halfverse: a    
dʰarmakāmāś ca rājāno   brāhmaṇā dʰarmalakṣaṇāḥ
   
dʰarma-kāmāś ca rājāno   brāhmaṇā dʰarma-lakṣaṇāḥ /
Halfverse: c    
tasmād rājā dvijātīnāṃ   prayateteha rakṣaṇe
   
tasmād rājā dvijātīnāṃ   prayateta_iha rakṣaṇe /16/

Verse: 17 
Halfverse: a    
rajñāṃ hi viṣaye yeṣām   avasīdanti sādʰavaḥ
   
rajñāṃ hi viṣaye yeṣām   avasīdanti sādʰavaḥ /
Halfverse: c    
hīnās te svaguṇaiḥ sarvaiḥ   pretyāvān mārgagāminaḥ
   
hīnās te sva-guṇaiḥ sarvaiḥ   pretya_avān mārga-gāminaḥ /17/

Verse: 18 
Halfverse: a    
rājñāṃ tu viṣaye yeṣāṃ   sādʰavaḥ parirakṣitāḥ
   
rājñāṃ tu viṣaye yeṣāṃ   sādʰavaḥ parirakṣitāḥ /
Halfverse: c    
te 'smim̐l loke pramodante   pretya cānantyam eva ca
   
te_asmim̐l loke pramodante   pretya ca_ānantyam eva ca /
Halfverse: e    
prāpnuvanti mahātmāna   iti vittadvijarṣabʰāḥ
   
prāpnuvanti mahātmāna iti vitta-dvija-r̥ṣabʰāḥ /18/ ՙ

Verse: 19 
Halfverse: a    
ata ūrdʰvaṃ pravakṣyāmi   niyataṃ dʰarmalakṣaṇam
   
ata\ ūrdʰvaṃ pravakṣyāmi   niyataṃ dʰarma-lakṣaṇam / ՙ
Halfverse: c    
ahiṃsā lakṣaṇo dʰarmo   hiṃsā cādʰarmalakṣaṇā
   
ahiṃsā lakṣaṇo dʰarmo   hiṃsā ca_adʰarma-lakṣaṇā /19/

Verse: 20 
Halfverse: a    
prakāśalakṣaṇā devā   manuṣyāḥ karma lakṣaṇāḥ
   
prakāśa-lakṣaṇā devā   manuṣyāḥ karma lakṣaṇāḥ /
Halfverse: c    
śabdalakṣaṇam ākāśaṃ   vāyus tu sparśalakṣaṇaḥ
   
śabda-lakṣaṇam ākāśaṃ   vāyus tu sparśa-lakṣaṇaḥ /20/ 20

Verse: 21 
Halfverse: a    
jyotiṣāṃ lakṣaṇaṃ rūpam   āpaś ca rasalakṣaṇāḥ
   
jyotiṣāṃ lakṣaṇaṃ rūpam   āpaś ca rasa-lakṣaṇāḥ /
Halfverse: c    
dʰaraṇī sarvabʰūtānāṃ   pr̥tʰivī gandʰalakṣaṇā
   
dʰaraṇī sarva-bʰūtānāṃ   pr̥tʰivī gandʰa-lakṣaṇā /21/

Verse: 22 
Halfverse: a    
svaravyañjana saṃskārā   bʰāratī satyalakṣaṇā
   
svara-vyañjana saṃskārā   bʰāratī satya-lakṣaṇā /
Halfverse: c    
manaso lakṣaṇaṃ cintā   tatʰoktā buddʰir anvayāt
   
manaso lakṣaṇaṃ cintā   tatʰā_uktā buddʰir anvayāt /22/

Verse: 23 
Halfverse: a    
manasā cintayāno 'rtʰān   buddʰyā caiva vyavasyati
   
manasā cintayāno_artʰān   buddʰyā caiva vyavasyati /
Halfverse: c    
buddʰir hi vyavasāyena   lakṣyate nātra saṃśayaḥ
   
buddʰir hi vyavasāyena   lakṣyate na_atra saṃśayaḥ /23/

Verse: 24 
Halfverse: a    
lakṣaṇaṃ mahato dʰyānam   avyaktaṃ sādʰu lakṣaṇam
   
lakṣaṇaṃ mahato dʰyānam   avyaktaṃ sādʰu lakṣaṇam /
Halfverse: c    
pravr̥tti lakṣaṇo yogo   jñānaṃ saṃnyāsalakṣaṇam
   
pravr̥tti lakṣaṇo yogo   jñānaṃ saṃnyāsa-lakṣaṇam /24/

Verse: 25 
Halfverse: a    
tasmāj jñānaṃ puraskr̥tya   saṃnyased iha buddʰimān
   
tasmāj jñānaṃ puras-kr̥tya   saṃnyased iha buddʰimān /
Halfverse: c    
saṃnyāsī jñānasaṃyuktaḥ   prāpnoti paramāṃ gatim
   
saṃnyāsī jñāna-saṃyuktaḥ   prāpnoti paramāṃ gatim /
Halfverse: e    
atīto 'dvaṃdvam abʰyeti   tamo mr̥tyujarātigam
   
atīto_advaṃdvam abʰyeti   tamo mr̥tyu-jarā_atigam /25/

Verse: 26 
Halfverse: a    
dʰarmalakṣaṇasaṃyuktam   uktaṃ vo vidʰivan mayā
   
dʰarma-lakṣaṇa-saṃyuktam   uktaṃ vo vidʰivan mayā /
Halfverse: c    
guṇānāṃ grahaṇaṃ samyag   vakṣyāmy aham ataḥ param
   
guṇānāṃ grahaṇaṃ samyag   vakṣyāmy aham ataḥ param /26/

Verse: 27 
Halfverse: a    
pārtʰivo yas tu gandʰo vai   gʰrāṇeneha sa gr̥hyate
   
pārtʰivo yas tu gandʰo vai   gʰrāṇena_iha sa gr̥hyate /
Halfverse: c    
gʰrāṇastʰaś ca tatʰā vāyur   gandʰajñāne vidʰīyate
   
gʰrāṇastʰaś ca tatʰā vāyur   gandʰa-jñāne vidʰīyate /27/

Verse: 28 
Halfverse: a    
apāṃ dʰāturaso nityaṃ   jihvayā sa tu gr̥hyate
   
apāṃ dʰātu-raso nityaṃ   jihvayā sa tu gr̥hyate /
Halfverse: c    
jihvāstʰaś ca tatʰā somo   rasajñāne vidʰīyate
   
jihvāstʰaś ca tatʰā somo   rasa-jñāne vidʰīyate /28/

Verse: 29 
Halfverse: a    
jyotiṣaś ca guṇo rūpaṃ   cakṣuṣā tac ca gr̥hyate
   
jyotiṣaś ca guṇo rūpaṃ   cakṣuṣā tac ca gr̥hyate /
Halfverse: c    
cakṣuḥstʰaś ca tatʰādityo   rūpajñāne vidʰīyate
   
cakṣuḥstʰaś ca tatʰā_ādityo   rūpa-jñāne vidʰīyate /29/

Verse: 30 
Halfverse: a    
vāyavyas tu tatʰā sparśas   tvacā prajñāyate ca saḥ
   
vāyavyas tu tatʰā sparśas   tvacā prajñāyate ca saḥ /
Halfverse: c    
tvakstʰaś caiva tatʰā vāyuḥ   sparśajñāne vidʰīyate
   
tvakstʰaś caiva tatʰā vāyuḥ   sparśa-jñāne vidʰīyate /30/ 30

Verse: 31 
Halfverse: a    
ākāśasya guṇo gʰoṣaḥ   śrotreṇa sa tu gr̥hyate
   
ākāśasya guṇo gʰoṣaḥ   śrotreṇa sa tu gr̥hyate /
Halfverse: c    
śrotrastʰāś ca diśaḥ sarvāḥ   śabdajñāne prakīrtitāḥ
   
śrotrastʰāś ca diśaḥ sarvāḥ   śabda-jñāne prakīrtitāḥ /31/

Verse: 32 
Halfverse: a    
manasas tu guṇaś cintā   prajñayā sa tu gr̥hyate
   
manasas tu guṇaś cintā   prajñayā sa tu gr̥hyate /
Halfverse: c    
hr̥distʰa cetanā dʰātur   mano jñāne vidʰīyate
   
hr̥distʰa cetanā dʰātur   mano jñāne vidʰīyate /32/

Verse: 33 
Halfverse: a    
buddʰir adʰyavasāyena   dʰyānena ca mahāṃs tatʰā
   
buddʰir adʰyavasāyena   dʰyānena ca mahāṃs tatʰā /
Halfverse: c    
niścitya grahaṇaṃ nityam   avyaktaṃ nātra saṃśayaḥ
   
niścitya grahaṇaṃ nityam   avyaktaṃ na_atra saṃśayaḥ /33/

Verse: 34 
Halfverse: a    
aliṅga grahaṇo nityaḥ   kṣetrajño nirguṇātmakaḥ
   
aliṅga grahaṇo nityaḥ   kṣetrajño nirguṇa_ātmakaḥ /
Halfverse: c    
tasmād aliṅgaḥ kṣetrajñaḥ   kevalaṃ jñānalakṣaṇaḥ
   
tasmād aliṅgaḥ kṣetrajñaḥ   kevalaṃ jñāna-lakṣaṇaḥ /34/

Verse: 35 
Halfverse: a    
avyaktaṃ kṣetram uddiṣṭaṃ   guṇānāṃ prabʰavāpyayam
   
avyaktaṃ kṣetram uddiṣṭaṃ   guṇānāṃ prabʰava_apyayam /
Halfverse: c    
sadā paśyāmy ahaṃ līnaṃ   vijānāmi śr̥ṇomi ca
   
sadā paśyāmy ahaṃ līnaṃ   vijānāmi śr̥ṇomi ca /35/

Verse: 36 
Halfverse: a    
puruṣas tad vijānīte   tasmāt kṣetrajña ucyate
   
puruṣas tad vijānīte   tasmāt kṣetrajña\ ucyate / ՙ
Halfverse: c    
guṇavr̥ttaṃ tatʰā kr̥tsnaṃ   kṣetrajñaḥ paripaśyati
   
guṇa-vr̥ttaṃ tatʰā kr̥tsnaṃ   kṣetrajñaḥ paripaśyati /36/

Verse: 37 
Halfverse: a    
ādimadʰyāvasānāntaṃ   sr̥jyamānam acetanam
   
ādi-madʰya_avasāna_antaṃ   sr̥jyamānam acetanam /
Halfverse: c    
na guṇā vidur ātmānaṃ   sr̥jyamānaṃ punaḥ punaḥ
   
na guṇā vidur ātmānaṃ   sr̥jyamānaṃ punaḥ punaḥ /37/

Verse: 38 
Halfverse: a    
na satyaṃ veda vai kaś cit   kṣetrajñas tv eva vindati
   
na satyaṃ veda vai kaścit   kṣetrajñas tv eva vindati /
Halfverse: c    
guṇānāṃ guṇabʰūtānāṃ   yat paraṃ parato mahat
   
guṇānāṃ guṇa-bʰūtānāṃ   yat paraṃ parato mahat /38/

Verse: 39 
Halfverse: a    
tasmād guṇāṃś ca tattvaṃ ca   parityajyeha tattvavit
   
tasmād guṇāṃś ca tattvaṃ ca   parityajya_iha tattvavit /
Halfverse: c    
kṣīṇadoṣo guṇān hitvā   kṣetrajñaṃ praviśaty atʰa
   
kṣīṇa-doṣo guṇān hitvā   kṣetrajñaṃ praviśaty atʰa /39/

Verse: 40 
Halfverse: a    
nirdvaṃdvo nirnamaḥ kāro   niḥ svadʰā kāra eva ca
   
nirdvaṃdvo nirnamaḥ kāro   niḥ svadʰā kāra\ eva ca / ՙ
Halfverse: c    
acalaś cāniketaś ca   kṣetrajñaḥ sa paro vibʰuḥ
   
acalaś ca_aniketaś ca   kṣetrajñaḥ sa paro vibʰuḥ /40/ (E)40



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.