TITUS
Mahabharata
Part No. 1878
Chapter: 43
Adhyāya
43
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
manuṣyāṇāṃ
tu
rājanyaḥ
kṣatriyo
madʰyamo
guṇaḥ
manuṣyāṇāṃ
tu
rājanyaḥ
kṣatriyo
madʰyamo
guṇaḥ
/
Halfverse: c
kuñjaro
vāhanānāṃ
ca
siṃhaś
cāraṇyavāsinām
kuñjaro
vāhanānāṃ
ca
siṃhaś
ca
_araṇya-vāsinām
/1/
Verse: 2
Halfverse: a
aviḥ
paśūnāṃ
sarveṣām
ākʰuś
ca
bilavāsinām
aviḥ
paśūnāṃ
sarveṣām
ākʰuś
ca
bila-vāsinām
/
Halfverse: c
gavāṃ
govr̥ṣabʰaś
caiva
strīṇāṃ
puruṣa
eva
ca
gavāṃ
go-vr̥ṣabʰaś
caiva
strīṇāṃ
puruṣa\
eva
ca
/2/
ՙ
Verse: 3
Halfverse: a
nyagrodʰo
jambuvekṣaś
ca
pippalaḥ
śālmalis
tatʰā
nyagrodʰo
jambu-vekṣaś
ca
pippalaḥ
śālmalis
tatʰā
/
Halfverse: c
śiṃśapā
meṣaśr̥ṅgaś
ca
tatʰā
kīcaka
veṇavaḥ
śiṃśapā
meṣa-śr̥ṅgaś
ca
tatʰā
kīcaka
veṇavaḥ
/
Halfverse: e
ete
drumāṇāṃ
rājāno
loke
'smin
nātra
saṃśayaḥ
ete
drumāṇāṃ
rājāno
loke
_asmin
na
_atra
saṃśayaḥ
/3/
Verse: 4
Halfverse: a
himavān
pāriyātraś
ca
sadyo
vindʰyas
trikūṭavān
himavān
pāriyātraś
ca
sadyo
vindʰyas
trikūṭavān
/
Halfverse: c
śveto
nīlaś
ca
bʰāsaś
ca
kāṣṭʰavāṃś
caiva
parvataḥ
śveto
nīlaś
ca
bʰāsaś
ca
kāṣṭʰavāṃś
caiva
parvataḥ
/4/
Verse: 5
Halfverse: a
śubʰaskandʰo
mahendraś
ca
mālyavān
parvatas
tatʰā
śubʰa-skandʰo
mahā
_indraś
ca
mālyavān
parvatas
tatʰā
/
Halfverse: c
ete
parvatarājāno
gaṇānāṃ
marutas
tatʰā
ete
parvata-rājāno
gaṇānāṃ
marutas
tatʰā
/5/
Verse: 6
Halfverse: a
sūryo
grahāṇām
adʰipo
nakṣatrāṇāṃ
ca
candramāḥ
sūryo
grahāṇām
adʰipo
nakṣatrāṇāṃ
ca
candramāḥ
/
Halfverse: c
yamaḥ
pitr̥̄ṇām
adʰipaḥ
saritām
atʰa
sāgaraḥ
yamaḥ
pitr̥̄ṇām
adʰipaḥ
saritām
atʰa
sāgaraḥ
/6/
Verse: 7
Halfverse: a
ambʰasāṃ
varuṇo
rājā
sattvānāṃ
mitra
ucyate
ambʰasāṃ
varuṇo
rājā
sattvānāṃ
mitra\
ucyate
/
ՙ
Halfverse: c
arko
'dʰipatir
uṣṇānāṃ
jyotiṣām
indur
ucyate
arko
_adʰipatir
uṣṇānāṃ
jyotiṣām
indur
ucyate
/7/
Verse: 8
Halfverse: a
agnir
bʰūtapatir
nityaṃ
brāhmaṇānāṃ
br̥haspatiḥ
agnir
bʰūta-patir
nityaṃ
brāhmaṇānāṃ
br̥haspatiḥ
/
Halfverse: c
oṣadʰīnāṃ
patiḥ
somo
viṣṇur
balavatāṃ
varaḥ
oṣadʰīnāṃ
patiḥ
somo
viṣṇur
balavatāṃ
varaḥ
/8/
Verse: 9
Halfverse: a
tvaṣṭādʰirājo
rūpāṇāṃ
paśūnām
īśvaraḥ
śivaḥ
tvaṣṭā
_adʰirājo
rūpāṇāṃ
paśūnām
īśvaraḥ
śivaḥ
/
Halfverse: c
dakṣiṇānāṃ
tatʰā
yajño
vedānām
r̥ṣayas
tatʰā
dakṣiṇānāṃ
tatʰā
yajño
vedānām
r̥ṣayas
tatʰā
/9/
Verse: 10
Halfverse: a
diśām
udīcī
viprāṇāṃ
somo
rājā
pratāpavān
diśām
udīcī
viprāṇāṃ
somo
rājā
pratāpavān
/
Halfverse: c
kuberaḥ
sarvayakṣāṇāṃ
devatānāṃ
puraṃdaraḥ
kuberaḥ
sarva-yakṣāṇāṃ
devatānāṃ
puraṃdaraḥ
/
Halfverse: e
eṣa
bʰūtādikaḥ
sargaḥ
prajānāṃ
ca
prajāpatiḥ
eṣa
bʰūta
_ādikaḥ
sargaḥ
prajānāṃ
ca
prajā-patiḥ
/10/
10
Verse: 11
Halfverse: a
sarveṣām
eva
bʰūtānām
ahaṃ
brahmamayo
mahān
sarveṣām
eva
bʰūtānām
ahaṃ
brahmamayo
mahān
/
Halfverse: c
bʰūtaṃ
parataraṃ
matto
viṣṇor
vāpi
na
vidyate
bʰūtaṃ
parataraṃ
matto
viṣṇor
vā
_api
na
vidyate
/11/
Verse: 12
Halfverse: a
rājādʰirājaḥ
sarvāsāṃ
viṣṇur
brahmamayo
mahān
rāja
_adʰirājaḥ
sarvāsāṃ
viṣṇur
brahmamayo
mahān
/
Halfverse: c
īśvaraṃ
taṃ
vijānīmaḥ
sa
vibʰuḥ
sa
prajāpatiḥ
īśvaraṃ
taṃ
vijānīmaḥ
sa
vibʰuḥ
sa
prajā-patiḥ
/12/
Verse: 13
Halfverse: a
narakiṃnara
yakṣāṇāṃ
gandʰarvoragarakṣasām
nara-kiṃnara
yakṣāṇāṃ
gandʰarva
_uraga-rakṣasām
/
Halfverse: c
devadānava
nāgānāṃ
sarveṣām
īśvaro
hi
saḥ
deva-dānava
nāgānāṃ
sarveṣām
īśvaro
hi
saḥ
/13/
Verse: 14
Halfverse: a
bʰaga
devānuyātānāṃ
sarvāsāṃ
vāmalocanā
bʰaga
deva
_anuyātānāṃ
sarvāsāṃ
vāma-locanā
/
Halfverse: c
māheśvarī
mahādevī
procyate
pārvatīti
yā
māheśvarī
mahā-devī
procyate
pārvatī
_iti
yā
/14/
Verse: 15
Halfverse: a
umāṃ
devīṃ
vijānīta
nārīṇām
uttamāṃ
śubʰām
umāṃ
devīṃ
vijānīta
nārīṇām
uttamāṃ
śubʰām
/
Halfverse: c
ratīnāṃ
vasumatyas
tu
strīṇām
apsarasas
tatʰā
ratīnāṃ
vasumatyas
tu
strīṇām
apsarasas
tatʰā
/15/
Verse: 16
Halfverse: a
dʰarmakāmāś
ca
rājāno
brāhmaṇā
dʰarmalakṣaṇāḥ
dʰarma-kāmāś
ca
rājāno
brāhmaṇā
dʰarma-lakṣaṇāḥ
/
Halfverse: c
tasmād
rājā
dvijātīnāṃ
prayateteha
rakṣaṇe
tasmād
rājā
dvijātīnāṃ
prayateta
_iha
rakṣaṇe
/16/
Verse: 17
Halfverse: a
rajñāṃ
hi
viṣaye
yeṣām
avasīdanti
sādʰavaḥ
rajñāṃ
hi
viṣaye
yeṣām
avasīdanti
sādʰavaḥ
/
Halfverse: c
hīnās
te
svaguṇaiḥ
sarvaiḥ
pretyāvān
mārgagāminaḥ
hīnās
te
sva-guṇaiḥ
sarvaiḥ
pretya
_avān
mārga-gāminaḥ
/17/
Verse: 18
Halfverse: a
rājñāṃ
tu
viṣaye
yeṣāṃ
sādʰavaḥ
parirakṣitāḥ
rājñāṃ
tu
viṣaye
yeṣāṃ
sādʰavaḥ
parirakṣitāḥ
/
Halfverse: c
te
'smim̐l
loke
pramodante
pretya
cānantyam
eva
ca
te
_asmim̐l
loke
pramodante
pretya
ca
_ānantyam
eva
ca
/
Halfverse: e
prāpnuvanti
mahātmāna
iti
vittadvijarṣabʰāḥ
prāpnuvanti
mahātmāna
iti
vitta-dvija-r̥ṣabʰāḥ
/18/
ՙ
Verse: 19
Halfverse: a
ata
ūrdʰvaṃ
pravakṣyāmi
niyataṃ
dʰarmalakṣaṇam
ata\
ūrdʰvaṃ
pravakṣyāmi
niyataṃ
dʰarma-lakṣaṇam
/
ՙ
Halfverse: c
ahiṃsā
lakṣaṇo
dʰarmo
hiṃsā
cādʰarmalakṣaṇā
ahiṃsā
lakṣaṇo
dʰarmo
hiṃsā
ca
_adʰarma-lakṣaṇā
/19/
Verse: 20
Halfverse: a
prakāśalakṣaṇā
devā
manuṣyāḥ
karma
lakṣaṇāḥ
prakāśa-lakṣaṇā
devā
manuṣyāḥ
karma
lakṣaṇāḥ
/
Halfverse: c
śabdalakṣaṇam
ākāśaṃ
vāyus
tu
sparśalakṣaṇaḥ
śabda-lakṣaṇam
ākāśaṃ
vāyus
tu
sparśa-lakṣaṇaḥ
/20/
20
Verse: 21
Halfverse: a
jyotiṣāṃ
lakṣaṇaṃ
rūpam
āpaś
ca
rasalakṣaṇāḥ
jyotiṣāṃ
lakṣaṇaṃ
rūpam
āpaś
ca
rasa-lakṣaṇāḥ
/
Halfverse: c
dʰaraṇī
sarvabʰūtānāṃ
pr̥tʰivī
gandʰalakṣaṇā
dʰaraṇī
sarva-bʰūtānāṃ
pr̥tʰivī
gandʰa-lakṣaṇā
/21/
Verse: 22
Halfverse: a
svaravyañjana
saṃskārā
bʰāratī
satyalakṣaṇā
svara-vyañjana
saṃskārā
bʰāratī
satya-lakṣaṇā
/
Halfverse: c
manaso
lakṣaṇaṃ
cintā
tatʰoktā
buddʰir
anvayāt
manaso
lakṣaṇaṃ
cintā
tatʰā
_uktā
buddʰir
anvayāt
/22/
Verse: 23
Halfverse: a
manasā
cintayāno
'rtʰān
buddʰyā
caiva
vyavasyati
manasā
cintayāno
_artʰān
buddʰyā
caiva
vyavasyati
/
Halfverse: c
buddʰir
hi
vyavasāyena
lakṣyate
nātra
saṃśayaḥ
buddʰir
hi
vyavasāyena
lakṣyate
na
_atra
saṃśayaḥ
/23/
Verse: 24
Halfverse: a
lakṣaṇaṃ
mahato
dʰyānam
avyaktaṃ
sādʰu
lakṣaṇam
lakṣaṇaṃ
mahato
dʰyānam
avyaktaṃ
sādʰu
lakṣaṇam
/
Halfverse: c
pravr̥tti
lakṣaṇo
yogo
jñānaṃ
saṃnyāsalakṣaṇam
pravr̥tti
lakṣaṇo
yogo
jñānaṃ
saṃnyāsa-lakṣaṇam
/24/
Verse: 25
Halfverse: a
tasmāj
jñānaṃ
puraskr̥tya
saṃnyased
iha
buddʰimān
tasmāj
jñānaṃ
puras-kr̥tya
saṃnyased
iha
buddʰimān
/
Halfverse: c
saṃnyāsī
jñānasaṃyuktaḥ
prāpnoti
paramāṃ
gatim
saṃnyāsī
jñāna-saṃyuktaḥ
prāpnoti
paramāṃ
gatim
/
Halfverse: e
atīto
'dvaṃdvam
abʰyeti
tamo
mr̥tyujarātigam
atīto
_advaṃdvam
abʰyeti
tamo
mr̥tyu-jarā
_atigam
/25/
Verse: 26
Halfverse: a
dʰarmalakṣaṇasaṃyuktam
uktaṃ
vo
vidʰivan
mayā
dʰarma-lakṣaṇa-saṃyuktam
uktaṃ
vo
vidʰivan
mayā
/
Halfverse: c
guṇānāṃ
grahaṇaṃ
samyag
vakṣyāmy
aham
ataḥ
param
guṇānāṃ
grahaṇaṃ
samyag
vakṣyāmy
aham
ataḥ
param
/26/
Verse: 27
Halfverse: a
pārtʰivo
yas
tu
gandʰo
vai
gʰrāṇeneha
sa
gr̥hyate
pārtʰivo
yas
tu
gandʰo
vai
gʰrāṇena
_iha
sa
gr̥hyate
/
Halfverse: c
gʰrāṇastʰaś
ca
tatʰā
vāyur
gandʰajñāne
vidʰīyate
gʰrāṇastʰaś
ca
tatʰā
vāyur
gandʰa-jñāne
vidʰīyate
/27/
Verse: 28
Halfverse: a
apāṃ
dʰāturaso
nityaṃ
jihvayā
sa
tu
gr̥hyate
apāṃ
dʰātu-raso
nityaṃ
jihvayā
sa
tu
gr̥hyate
/
Halfverse: c
jihvāstʰaś
ca
tatʰā
somo
rasajñāne
vidʰīyate
jihvāstʰaś
ca
tatʰā
somo
rasa-jñāne
vidʰīyate
/28/
Verse: 29
Halfverse: a
jyotiṣaś
ca
guṇo
rūpaṃ
cakṣuṣā
tac
ca
gr̥hyate
jyotiṣaś
ca
guṇo
rūpaṃ
cakṣuṣā
tac
ca
gr̥hyate
/
Halfverse: c
cakṣuḥstʰaś
ca
tatʰādityo
rūpajñāne
vidʰīyate
cakṣuḥstʰaś
ca
tatʰā
_ādityo
rūpa-jñāne
vidʰīyate
/29/
Verse: 30
Halfverse: a
vāyavyas
tu
tatʰā
sparśas
tvacā
prajñāyate
ca
saḥ
vāyavyas
tu
tatʰā
sparśas
tvacā
prajñāyate
ca
saḥ
/
Halfverse: c
tvakstʰaś
caiva
tatʰā
vāyuḥ
sparśajñāne
vidʰīyate
tvakstʰaś
caiva
tatʰā
vāyuḥ
sparśa-jñāne
vidʰīyate
/30/
30
Verse: 31
Halfverse: a
ākāśasya
guṇo
gʰoṣaḥ
śrotreṇa
sa
tu
gr̥hyate
ākāśasya
guṇo
gʰoṣaḥ
śrotreṇa
sa
tu
gr̥hyate
/
Halfverse: c
śrotrastʰāś
ca
diśaḥ
sarvāḥ
śabdajñāne
prakīrtitāḥ
śrotrastʰāś
ca
diśaḥ
sarvāḥ
śabda-jñāne
prakīrtitāḥ
/31/
Verse: 32
Halfverse: a
manasas
tu
guṇaś
cintā
prajñayā
sa
tu
gr̥hyate
manasas
tu
guṇaś
cintā
prajñayā
sa
tu
gr̥hyate
/
Halfverse: c
hr̥distʰa
cetanā
dʰātur
mano
jñāne
vidʰīyate
hr̥distʰa
cetanā
dʰātur
mano
jñāne
vidʰīyate
/32/
Verse: 33
Halfverse: a
buddʰir
adʰyavasāyena
dʰyānena
ca
mahāṃs
tatʰā
buddʰir
adʰyavasāyena
dʰyānena
ca
mahāṃs
tatʰā
/
Halfverse: c
niścitya
grahaṇaṃ
nityam
avyaktaṃ
nātra
saṃśayaḥ
niścitya
grahaṇaṃ
nityam
avyaktaṃ
na
_atra
saṃśayaḥ
/33/
Verse: 34
Halfverse: a
aliṅga
grahaṇo
nityaḥ
kṣetrajño
nirguṇātmakaḥ
aliṅga
grahaṇo
nityaḥ
kṣetrajño
nirguṇa
_ātmakaḥ
/
Halfverse: c
tasmād
aliṅgaḥ
kṣetrajñaḥ
kevalaṃ
jñānalakṣaṇaḥ
tasmād
aliṅgaḥ
kṣetrajñaḥ
kevalaṃ
jñāna-lakṣaṇaḥ
/34/
Verse: 35
Halfverse: a
avyaktaṃ
kṣetram
uddiṣṭaṃ
guṇānāṃ
prabʰavāpyayam
avyaktaṃ
kṣetram
uddiṣṭaṃ
guṇānāṃ
prabʰava
_apyayam
/
Halfverse: c
sadā
paśyāmy
ahaṃ
līnaṃ
vijānāmi
śr̥ṇomi
ca
sadā
paśyāmy
ahaṃ
līnaṃ
vijānāmi
śr̥ṇomi
ca
/35/
Verse: 36
Halfverse: a
puruṣas
tad
vijānīte
tasmāt
kṣetrajña
ucyate
puruṣas
tad
vijānīte
tasmāt
kṣetrajña\
ucyate
/
ՙ
Halfverse: c
guṇavr̥ttaṃ
tatʰā
kr̥tsnaṃ
kṣetrajñaḥ
paripaśyati
guṇa-vr̥ttaṃ
tatʰā
kr̥tsnaṃ
kṣetrajñaḥ
paripaśyati
/36/
Verse: 37
Halfverse: a
ādimadʰyāvasānāntaṃ
sr̥jyamānam
acetanam
ādi-madʰya
_avasāna
_antaṃ
sr̥jyamānam
acetanam
/
Halfverse: c
na
guṇā
vidur
ātmānaṃ
sr̥jyamānaṃ
punaḥ
punaḥ
na
guṇā
vidur
ātmānaṃ
sr̥jyamānaṃ
punaḥ
punaḥ
/37/
Verse: 38
Halfverse: a
na
satyaṃ
veda
vai
kaś
cit
kṣetrajñas
tv
eva
vindati
na
satyaṃ
veda
vai
kaścit
kṣetrajñas
tv
eva
vindati
/
Halfverse: c
guṇānāṃ
guṇabʰūtānāṃ
yat
paraṃ
parato
mahat
guṇānāṃ
guṇa-bʰūtānāṃ
yat
paraṃ
parato
mahat
/38/
Verse: 39
Halfverse: a
tasmād
guṇāṃś
ca
tattvaṃ
ca
parityajyeha
tattvavit
tasmād
guṇāṃś
ca
tattvaṃ
ca
parityajya
_iha
tattvavit
/
Halfverse: c
kṣīṇadoṣo
guṇān
hitvā
kṣetrajñaṃ
praviśaty
atʰa
kṣīṇa-doṣo
guṇān
hitvā
kṣetrajñaṃ
praviśaty
atʰa
/39/
Verse: 40
Halfverse: a
nirdvaṃdvo
nirnamaḥ
kāro
niḥ
svadʰā
kāra
eva
ca
nirdvaṃdvo
nirnamaḥ
kāro
niḥ
svadʰā
kāra\
eva
ca
/
ՙ
Halfverse: c
acalaś
cāniketaś
ca
kṣetrajñaḥ
sa
paro
vibʰuḥ
acalaś
ca
_aniketaś
ca
kṣetrajñaḥ
sa
paro
vibʰuḥ
/40/
(E)40
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.