TITUS
Mahabharata
Part No. 1879
Previous part

Chapter: 44 
Adhyāya 44


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
yad ādimadʰyaparyantaṃ   grahaṇopāyam eva ca
   
yad ādi-madʰya-paryantaṃ   grahaṇa_upāyam eva ca /
Halfverse: c    
nāma lakṣaṇasaṃyuktaṃ   sarvaṃ vakṣyāmi tattvataḥ
   
nāma lakṣaṇa-saṃyuktaṃ   sarvaṃ vakṣyāmi tattvataḥ /1/

Verse: 2 
Halfverse: a    
ahaḥ pūrvaṃ tato rātrir   māsāḥ śuklādayaḥ smr̥tāḥ
   
ahaḥ pūrvaṃ tato rātrir   māsāḥ śukla_ādayaḥ smr̥tāḥ /
Halfverse: c    
śraviṣṭʰādīni r̥kṣāṇi   r̥tavaḥ śiśirādayaḥ
   
śraviṣṭʰa_ādīni\ r̥kṣāṇi r̥tavaḥ śiśira_ādayaḥ /2/ ՙ

Verse: 3 
Halfverse: a    
bʰūmir ādis tu gandʰānāṃ   rasānām āpa eva ca
   
bʰūmir ādis tu gandʰānāṃ   rasānām āpa\ eva ca / ՙ
Halfverse: c    
rūpāṇāṃ jyotir ādis tu   sparśādir vāyur ucyate
   
rūpāṇāṃ jyotir ādis tu   sparśa_ādir vāyur ucyate /
Halfverse: e    
śabdasyādis tatʰākāśam   eṣa bʰūtakr̥to guṇaḥ
   
śabdasya_ādis tatʰā_ākāśam   eṣa bʰūta-kr̥to guṇaḥ /3/

Verse: 4 
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   bʰūtānām ādim uttamam
   
ataḥ paraṃ pravakṣyāmi   bʰūtānām ādim uttamam /
Halfverse: c    
ādityo jyotiṣām ādir   agnir bʰūtādir iṣyate
   
ādityo jyotiṣām ādir   agnir bʰūta_ādir iṣyate /4/

Verse: 5 
Halfverse: a    
sāvitrī sarvavidyānāṃ   devatānāṃ prajāpatiḥ
   
sāvitrī sarva-vidyānāṃ   devatānāṃ prajāpatiḥ /
Halfverse: c    
oṃkāraḥ sarvavedānāṃ   vacasāṃ prāṇa eva ca
   
oṃ-kāraḥ sarva-vedānāṃ   vacasāṃ prāṇa\ eva ca / ՙ
Halfverse: e    
yad yasmin niyataṃ loke   sarvaṃ sāvitram ucyate
   
yad yasmin niyataṃ loke   sarvaṃ sāvitram ucyate /5/

Verse: 6 
Halfverse: a    
gāyatrī cʰandasām ādiḥ   paśūnām aja ucyate
   
gāyatrī cʰandasām ādiḥ   paśūnām aja\ ucyate / ՙ
Halfverse: c    
gāvaś catuṣpadām ādir   manuṣyāṇāṃ dvijātayaḥ
   
gāvaś catuṣpadām ādir   manuṣyāṇāṃ dvijātayaḥ /6/

Verse: 7 
Halfverse: a    
śyenaḥ patatriṇām ādir   yajñānāṃ hutam uttamam
   
śyenaḥ patatriṇām ādir   yajñānāṃ hutam uttamam /
Halfverse: c    
parisarpiṇāṃ tu sarveṣāṃ   jyeṣṭʰaḥ sarpo dvijottamāḥ
   
parisarpiṇāṃ tu sarveṣāṃ   jyeṣṭʰaḥ sarpo dvija_uttamāḥ /7/ q

Verse: 8 
Halfverse: a    
kr̥tam ādir yugānāṃ ca   sarveṣāṃ nātra saṃśayaḥ
   
kr̥tam ādir yugānāṃ ca   sarveṣāṃ na_atra saṃśayaḥ /
Halfverse: c    
hiraṇyaṃ sarvaratnānām   oṣadʰīnāṃ yavās tatʰā
   
hiraṇyaṃ sarva-ratnānām   oṣadʰīnāṃ yavās tatʰā /8/

Verse: 9 
Halfverse: a    
sarveṣāṃ bʰakṣyabʰojyānām   annaṃ paramam ucyate
   
sarveṣāṃ bʰakṣya-bʰojyānām   annaṃ paramam ucyate /
Halfverse: c    
dravāṇāṃ caiva sarveṣāṃ   peyānām āpa uttamāḥ
   
dravāṇāṃ caiva sarveṣāṃ   peyānām āpa\ uttamāḥ /9/ ՙ

Verse: 10 
Halfverse: a    
stʰāvarāṇāṃ ca bʰūtānāṃ   sarveṣām aviśeṣataḥ
   
stʰāvarāṇāṃ ca bʰūtānāṃ   sarveṣām aviśeṣataḥ /
Halfverse: c    
brahma kṣetraṃ sadā puṇyaṃ   plakṣaḥ pratʰamajaḥ smr̥taḥ
   
brahma kṣetraṃ sadā puṇyaṃ   plakṣaḥ pratʰamajaḥ smr̥taḥ /10/ 10

Verse: 11 
Halfverse: a    
ahaṃ prajāpatīnāṃ ca   sarveṣāṃ nātra saṃśayaḥ
   
ahaṃ prajā-patīnāṃ ca   sarveṣāṃ na_atra saṃśayaḥ /
Halfverse: c    
mama viṣṇur acintyātmā   svayambʰūr iti sa smr̥taḥ
   
mama viṣṇur acintya_ātmā   svayambʰūr iti sa smr̥taḥ /11/

Verse: 12 
Halfverse: a    
parvatānāṃ mahāmeruḥ   sarveṣām agrajaḥ smr̥taḥ
   
parvatānāṃ mahā-meruḥ   sarveṣām agrajaḥ smr̥taḥ /
Halfverse: c    
diśāṃ ca pradiśāṃ cordʰvā   dig jātā pratʰamaṃ tatʰā
   
diśāṃ ca pradiśāṃ ca_ūrdʰvā   dig jātā pratʰamaṃ tatʰā /12/

Verse: 13 
Halfverse: a    
tatʰā tripatʰagā gaṅgā   nadīnām agrajā smr̥tā
   
tatʰā tripatʰagā gaṅgā   nadīnām agrajā smr̥tā /
Halfverse: c    
tatʰā saroda pānānāṃ   sarveṣāṃ sāgaro 'grajaḥ
   
tatʰā saroda pānānāṃ   sarveṣāṃ sāgaro_agrajaḥ /13/ [saṃdʰi saroda]

Verse: 14 
Halfverse: a    
devadānava bʰūtānāṃ   piśācoragarakṣasām
   
deva-dānava bʰūtānāṃ   piśāca_uraga-rakṣasām /
Halfverse: c    
narakiṃnara yakṣāṇāṃ   sarveṣām īśvaraḥ prabʰuḥ
   
nara-kiṃnara yakṣāṇāṃ   sarveṣām īśvaraḥ prabʰuḥ /14/

Verse: 15 
Halfverse: a    
ādir viśvasya jagato   viṣṇur brahmamayo mahān
   
ādir viśvasya jagato   viṣṇur brahmamayo mahān /
Halfverse: c    
bʰūtaṃ parataraṃ tasmāt   trailokye neha vidyate
   
bʰūtaṃ parataraṃ tasmāt   trailokye na_iha vidyate /15/

Verse: 16 
Halfverse: a    
āśramāṇāṃ ca gārhastʰyaṃ   sarveṣāṃ nātra saṃśayaḥ
   
āśramāṇāṃ ca gārhastʰyaṃ   sarveṣāṃ na_atra saṃśayaḥ /
Halfverse: c    
lokānām ādir avyaktaṃ   sarvasyāntas tad eva ca
   
lokānām ādir avyaktaṃ   sarvasya_antas tad eva ca /16/

Verse: 17 
Halfverse: a    
ahāny astamayāntāni   udayāntā ca śarvarī
   
ahāny astamaya_antāni udaya_antā ca śarvarī / ՙ
Halfverse: c    
sukʰasyāntaḥ sadā duḥkʰaṃ   duḥkʰasyāntaḥ sadā sukʰam
   
sukʰasya_antaḥ sadā duḥkʰaṃ   duḥkʰasya_antaḥ sadā sukʰam /17/

Verse: 18 
Halfverse: a    
sarve kṣayāntā nicayāḥ   patanāntāḥ samuccʰrayāḥ
   
sarve kṣaya_antā nicayāḥ   patana_antāḥ samuccʰrayāḥ / ՙ
Halfverse: c    
saṃyogā viprayogāntā   maraṇāntaṃ hi jīvitam
   
saṃyogā viprayoga_antā   maraṇa_antaṃ hi jīvitam /18/

Verse: 19 
Halfverse: a    
sarvaṃ kr̥taṃ vināśāntaṃ   jātasya maraṇaṃ dʰruvam
   
sarvaṃ kr̥taṃ vināśa_antaṃ   jātasya maraṇaṃ dʰruvam /
Halfverse: c    
aśāśvataṃ hi loke 'smin   sarvaṃ stʰāvarajaṅgamam
   
aśāśvataṃ hi loke_asmin   sarvaṃ stʰāvara-jaṅgamam /19/

Verse: 20 
Halfverse: a    
iṣṭaṃ dattaṃ tapo 'dʰītaṃ   vratāni niyamāś ca ye
   
iṣṭaṃ dattaṃ tapo_adʰītaṃ   vratāni niyamāś ca ye /
Halfverse: c    
sarvam etad vināśāntaṃ   jñānasyānto na vidyate
   
sarvam etad vināśa_antaṃ   jñānasya_anto na vidyate /20/ 20

Verse: 21 
Halfverse: a    
tasmāj jñānena śuddʰena   prasannātmā samāhitaḥ
   
tasmāj jñānena śuddʰena   prasanna_ātmā samāhitaḥ /
Halfverse: c    
nirmamo nirahaṃkāro   mucyate sarvapāpmabʰiḥ
   
nirmamo nirahaṃkāro   mucyate sarva-pāpmabʰiḥ /21/ (E)21



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.