TITUS
Mahabharata
Part No. 1879
Chapter: 44
Adhyāya
44
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
yad
ādimadʰyaparyantaṃ
grahaṇopāyam
eva
ca
yad
ādi-madʰya-paryantaṃ
grahaṇa
_upāyam
eva
ca
/
Halfverse: c
nāma
lakṣaṇasaṃyuktaṃ
sarvaṃ
vakṣyāmi
tattvataḥ
nāma
lakṣaṇa-saṃyuktaṃ
sarvaṃ
vakṣyāmi
tattvataḥ
/1/
Verse: 2
Halfverse: a
ahaḥ
pūrvaṃ
tato
rātrir
māsāḥ
śuklādayaḥ
smr̥tāḥ
ahaḥ
pūrvaṃ
tato
rātrir
māsāḥ
śukla
_ādayaḥ
smr̥tāḥ
/
Halfverse: c
śraviṣṭʰādīni
r̥kṣāṇi
r̥tavaḥ
śiśirādayaḥ
śraviṣṭʰa
_ādīni\
r̥kṣāṇi
r̥tavaḥ
śiśira
_ādayaḥ
/2/
ՙ
Verse: 3
Halfverse: a
bʰūmir
ādis
tu
gandʰānāṃ
rasānām
āpa
eva
ca
bʰūmir
ādis
tu
gandʰānāṃ
rasānām
āpa\
eva
ca
/
ՙ
Halfverse: c
rūpāṇāṃ
jyotir
ādis
tu
sparśādir
vāyur
ucyate
rūpāṇāṃ
jyotir
ādis
tu
sparśa
_ādir
vāyur
ucyate
/
Halfverse: e
śabdasyādis
tatʰākāśam
eṣa
bʰūtakr̥to
guṇaḥ
śabdasya
_ādis
tatʰā
_ākāśam
eṣa
bʰūta-kr̥to
guṇaḥ
/3/
Verse: 4
Halfverse: a
ataḥ
paraṃ
pravakṣyāmi
bʰūtānām
ādim
uttamam
ataḥ
paraṃ
pravakṣyāmi
bʰūtānām
ādim
uttamam
/
Halfverse: c
ādityo
jyotiṣām
ādir
agnir
bʰūtādir
iṣyate
ādityo
jyotiṣām
ādir
agnir
bʰūta
_ādir
iṣyate
/4/
Verse: 5
Halfverse: a
sāvitrī
sarvavidyānāṃ
devatānāṃ
prajāpatiḥ
sāvitrī
sarva-vidyānāṃ
devatānāṃ
prajāpatiḥ
/
Halfverse: c
oṃkāraḥ
sarvavedānāṃ
vacasāṃ
prāṇa
eva
ca
oṃ-kāraḥ
sarva-vedānāṃ
vacasāṃ
prāṇa\
eva
ca
/
ՙ
Halfverse: e
yad
yasmin
niyataṃ
loke
sarvaṃ
sāvitram
ucyate
yad
yasmin
niyataṃ
loke
sarvaṃ
sāvitram
ucyate
/5/
Verse: 6
Halfverse: a
gāyatrī
cʰandasām
ādiḥ
paśūnām
aja
ucyate
gāyatrī
cʰandasām
ādiḥ
paśūnām
aja\
ucyate
/
ՙ
Halfverse: c
gāvaś
catuṣpadām
ādir
manuṣyāṇāṃ
dvijātayaḥ
gāvaś
catuṣpadām
ādir
manuṣyāṇāṃ
dvijātayaḥ
/6/
Verse: 7
Halfverse: a
śyenaḥ
patatriṇām
ādir
yajñānāṃ
hutam
uttamam
śyenaḥ
patatriṇām
ādir
yajñānāṃ
hutam
uttamam
/
Halfverse: c
parisarpiṇāṃ
tu
sarveṣāṃ
jyeṣṭʰaḥ
sarpo
dvijottamāḥ
parisarpiṇāṃ
tu
sarveṣāṃ
jyeṣṭʰaḥ
sarpo
dvija
_uttamāḥ
/7/
q
Verse: 8
Halfverse: a
kr̥tam
ādir
yugānāṃ
ca
sarveṣāṃ
nātra
saṃśayaḥ
kr̥tam
ādir
yugānāṃ
ca
sarveṣāṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
hiraṇyaṃ
sarvaratnānām
oṣadʰīnāṃ
yavās
tatʰā
hiraṇyaṃ
sarva-ratnānām
oṣadʰīnāṃ
yavās
tatʰā
/8/
Verse: 9
Halfverse: a
sarveṣāṃ
bʰakṣyabʰojyānām
annaṃ
paramam
ucyate
sarveṣāṃ
bʰakṣya-bʰojyānām
annaṃ
paramam
ucyate
/
Halfverse: c
dravāṇāṃ
caiva
sarveṣāṃ
peyānām
āpa
uttamāḥ
dravāṇāṃ
caiva
sarveṣāṃ
peyānām
āpa\
uttamāḥ
/9/
ՙ
Verse: 10
Halfverse: a
stʰāvarāṇāṃ
ca
bʰūtānāṃ
sarveṣām
aviśeṣataḥ
stʰāvarāṇāṃ
ca
bʰūtānāṃ
sarveṣām
aviśeṣataḥ
/
Halfverse: c
brahma
kṣetraṃ
sadā
puṇyaṃ
plakṣaḥ
pratʰamajaḥ
smr̥taḥ
brahma
kṣetraṃ
sadā
puṇyaṃ
plakṣaḥ
pratʰamajaḥ
smr̥taḥ
/10/
10
Verse: 11
Halfverse: a
ahaṃ
prajāpatīnāṃ
ca
sarveṣāṃ
nātra
saṃśayaḥ
ahaṃ
prajā-patīnāṃ
ca
sarveṣāṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
mama
viṣṇur
acintyātmā
svayambʰūr
iti
sa
smr̥taḥ
mama
viṣṇur
acintya
_ātmā
svayambʰūr
iti
sa
smr̥taḥ
/11/
Verse: 12
Halfverse: a
parvatānāṃ
mahāmeruḥ
sarveṣām
agrajaḥ
smr̥taḥ
parvatānāṃ
mahā-meruḥ
sarveṣām
agrajaḥ
smr̥taḥ
/
Halfverse: c
diśāṃ
ca
pradiśāṃ
cordʰvā
dig
jātā
pratʰamaṃ
tatʰā
diśāṃ
ca
pradiśāṃ
ca
_ūrdʰvā
dig
jātā
pratʰamaṃ
tatʰā
/12/
Verse: 13
Halfverse: a
tatʰā
tripatʰagā
gaṅgā
nadīnām
agrajā
smr̥tā
tatʰā
tripatʰagā
gaṅgā
nadīnām
agrajā
smr̥tā
/
Halfverse: c
tatʰā
saroda
pānānāṃ
sarveṣāṃ
sāgaro
'grajaḥ
tatʰā
saroda
pānānāṃ
sarveṣāṃ
sāgaro
_agrajaḥ
/13/
[saṃdʰi
saroda]
Verse: 14
Halfverse: a
devadānava
bʰūtānāṃ
piśācoragarakṣasām
deva-dānava
bʰūtānāṃ
piśāca
_uraga-rakṣasām
/
Halfverse: c
narakiṃnara
yakṣāṇāṃ
sarveṣām
īśvaraḥ
prabʰuḥ
nara-kiṃnara
yakṣāṇāṃ
sarveṣām
īśvaraḥ
prabʰuḥ
/14/
Verse: 15
Halfverse: a
ādir
viśvasya
jagato
viṣṇur
brahmamayo
mahān
ādir
viśvasya
jagato
viṣṇur
brahmamayo
mahān
/
Halfverse: c
bʰūtaṃ
parataraṃ
tasmāt
trailokye
neha
vidyate
bʰūtaṃ
parataraṃ
tasmāt
trailokye
na
_iha
vidyate
/15/
Verse: 16
Halfverse: a
āśramāṇāṃ
ca
gārhastʰyaṃ
sarveṣāṃ
nātra
saṃśayaḥ
āśramāṇāṃ
ca
gārhastʰyaṃ
sarveṣāṃ
na
_atra
saṃśayaḥ
/
Halfverse: c
lokānām
ādir
avyaktaṃ
sarvasyāntas
tad
eva
ca
lokānām
ādir
avyaktaṃ
sarvasya
_antas
tad
eva
ca
/16/
Verse: 17
Halfverse: a
ahāny
astamayāntāni
udayāntā
ca
śarvarī
ahāny
astamaya
_antāni
udaya
_antā
ca
śarvarī
/
ՙ
Halfverse: c
sukʰasyāntaḥ
sadā
duḥkʰaṃ
duḥkʰasyāntaḥ
sadā
sukʰam
sukʰasya
_antaḥ
sadā
duḥkʰaṃ
duḥkʰasya
_antaḥ
sadā
sukʰam
/17/
Verse: 18
Halfverse: a
sarve
kṣayāntā
nicayāḥ
patanāntāḥ
samuccʰrayāḥ
sarve
kṣaya
_antā
nicayāḥ
patana
_antāḥ
samuccʰrayāḥ
/
ՙ
Halfverse: c
saṃyogā
viprayogāntā
maraṇāntaṃ
hi
jīvitam
saṃyogā
viprayoga
_antā
maraṇa
_antaṃ
hi
jīvitam
/18/
Verse: 19
Halfverse: a
sarvaṃ
kr̥taṃ
vināśāntaṃ
jātasya
maraṇaṃ
dʰruvam
sarvaṃ
kr̥taṃ
vināśa
_antaṃ
jātasya
maraṇaṃ
dʰruvam
/
Halfverse: c
aśāśvataṃ
hi
loke
'smin
sarvaṃ
stʰāvarajaṅgamam
aśāśvataṃ
hi
loke
_asmin
sarvaṃ
stʰāvara-jaṅgamam
/19/
Verse: 20
Halfverse: a
iṣṭaṃ
dattaṃ
tapo
'dʰītaṃ
vratāni
niyamāś
ca
ye
iṣṭaṃ
dattaṃ
tapo
_adʰītaṃ
vratāni
niyamāś
ca
ye
/
Halfverse: c
sarvam
etad
vināśāntaṃ
jñānasyānto
na
vidyate
sarvam
etad
vināśa
_antaṃ
jñānasya
_anto
na
vidyate
/20/
20
Verse: 21
Halfverse: a
tasmāj
jñānena
śuddʰena
prasannātmā
samāhitaḥ
tasmāj
jñānena
śuddʰena
prasanna
_ātmā
samāhitaḥ
/
Halfverse: c
nirmamo
nirahaṃkāro
mucyate
sarvapāpmabʰiḥ
nirmamo
nirahaṃkāro
mucyate
sarva-pāpmabʰiḥ
/21/
(E)21
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.