TITUS
Mahabharata
Part No. 1880
Previous part

Chapter: 45 
Adhyāya 45


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
buddʰisāraṃ mana stambʰam   indriyagrāmabandʰanam
   
buddʰi-sāraṃ mana stambʰam   indriya-grāma-bandʰanam /
Halfverse: c    
mahābʰūtāra viṣkambʰaṃ   nimeṣa pariveṣṭanam
   
mahā-bʰūta_ara viṣkambʰaṃ   nimeṣa pariveṣṭanam /1/

Verse: 2 
Halfverse: a    
jarā śokasamāviṣṭaṃ   vyādʰivyasanasaṃcaram
   
jarā śoka-samāviṣṭaṃ   vyādʰi-vyasana-saṃcaram /
Halfverse: c    
deśakālavicārīdaṃ   śramavyāyām anisvanam
   
deśa-kāla-vicāri_idaṃ   śrama-vyāyām anisvanam /2/

Verse: 3 
Halfverse: a    
ahorātra parikṣepaṃ   śītoṣṇaparimaṇḍalam
   
ahorātra parikṣepaṃ   śīta_uṣṇa-parimaṇḍalam /
Halfverse: c    
sukʰaduḥkʰānta saṃkleśaṃ   kṣutpipāsāvakīlanam
   
sukʰa-duḥkʰa_anta saṃkleśaṃ   kṣut-pipāsā_avakīlanam /3/

Verse: 4 
Halfverse: a    
cʰāyā tapa vilekʰaṃ ca   nimeṣonmeṣa vihvalam
   
cʰāyā tapa vilekʰaṃ ca   nimeṣa_unmeṣa vihvalam /
Halfverse: c    
gʰoramohajanākīrṇaṃ   vartamānam acetanam
   
gʰora-moha-jana_ākīrṇaṃ   vartamānam acetanam /4/

Verse: 5 
Halfverse: a    
māsārdʰa māsagaṇitaṃ   viṣamaṃ lokasaṃcaram
   
māsa_ardʰa māsa-gaṇitaṃ   viṣamaṃ loka-saṃcaram /
Halfverse: c    
tamo nicayapaṅkaṃ ca   rajo vegapravartakam
   
tamo nicaya-paṅkaṃ ca   rajo vega-pravartakam /5/

Verse: 6 
Halfverse: a    
sattvālaṃkāra dīptaṃ ca   guṇasaṃgʰāta maṇḍalam
   
sattva_alaṃkāra dīptaṃ ca   guṇa-saṃgʰāta maṇḍalam /
Halfverse: c    
svaravigraha nābʰīkaṃ   śokasaṃgʰāta vartanam
   
svara-vigraha nābʰīkaṃ   śoka-saṃgʰāta vartanam /6/

Verse: 7 
Halfverse: a    
kriyā kāraṇasaṃyuktaṃ   rāgavistāram āyatam
   
kriyā kāraṇa-saṃyuktaṃ   rāga-vistāram āyatam /
Halfverse: c    
lobʰepsā parisaṃkʰyātaṃ   viviktajñānasaṃbʰavam
   
lobʰa_īpsā parisaṃkʰyātaṃ   vivikta-jñāna-saṃbʰavam /7/

Verse: 8 
Halfverse: a    
bʰayamohaparīvāraṃ   bʰūtasaṃmoha kārakam
   
bʰaya-moha-parīvāraṃ   bʰūta-saṃmoha kārakam /
Halfverse: c    
ānanda prītidʰāraṃ ca   kāmakrodʰaparigraham
   
ānanda prīti-dʰāraṃ ca   kāma-krodʰa-parigraham /8/

Verse: 9 
Halfverse: a    
mahad ādi viśeṣāntam   asaktaprabʰavāvyayam
   
mahad ādi viśeṣa_antam   asakta-prabʰava_avyayam /
Halfverse: c    
manojavanam aśrāntaṃ   kālacakraṃ pravartate
   
mano-javanam aśrāntaṃ   kāla-cakraṃ pravartate /9/

Verse: 10 
Halfverse: a    
etad dvaṃdva samāyuktaṃ   kālacakram acetanam
   
etad dvaṃdva samāyuktaṃ   kāla-cakram acetanam /
Halfverse: c    
visr̥jet saṃkṣipec cāpi   bodʰayet sāmaraṃ jagat
   
visr̥jet saṃkṣipec ca_api   bodʰayet sāmaraṃ jagat /10/ 10

Verse: 11 
Halfverse: a    
kālacakrapravr̥ttiṃ ca   nivr̥ttiṃ caiva tattvataḥ
   
kāla-cakra-pravr̥ttiṃ ca   nivr̥ttiṃ caiva tattvataḥ /
Halfverse: c    
kālacakrapravr̥ttiṃ ca   nivr̥ttiṃ caiva tattvataḥ
   
kāla-cakra-pravr̥ttiṃ ca   nivr̥ttiṃ caiva tattvataḥ /
Halfverse: e    
yas tu veda naro nityaṃ   na sa bʰūteṣu muhyati
   
yas tu veda naro nityaṃ   na sa bʰūteṣu muhyati /11/

Verse: 12 
Halfverse: a    
vimuktaḥ sarvasaṃkleśaiḥ   sarvadvaṃdvātigo muniḥ
   
vimuktaḥ sarva-saṃkleśaiḥ   sarva-dvaṃdva_atigo muniḥ /
Halfverse: c    
vimuktaḥ sarvapāpebʰyaḥ   prāpnoti paramāṃ gatim
   
vimuktaḥ sarva-pāpebʰyaḥ   prāpnoti paramāṃ gatim /12/

Verse: 13 
Halfverse: a    
gr̥hastʰo brahma cārī ca   vānaprastʰo 'tʰa bʰikṣukaḥ
   
gr̥hastʰo brahma cārī ca   vānaprastʰo_atʰa bʰikṣukaḥ /
Halfverse: c    
catvāra āśramāḥ proktāḥ   sarve gārhastʰya mūlakāḥ
   
catvāra\ āśramāḥ proktāḥ   sarve gārhastʰya mūlakāḥ /13/ ՙ

Verse: 14 
Halfverse: a    
yaḥ kaś cid iha loke ca   hy āgamaḥ saṃprakīrtitaḥ
   
yaḥ kaścid iha loke ca   hy āgamaḥ saṃprakīrtitaḥ /
Halfverse: c    
tasyānta gamanaṃ śreyaḥ   kīrtir eṣā sanātanī
   
tasya_anta gamanaṃ śreyaḥ   kīrtir eṣā sanātanī /14/

Verse: 15 
Halfverse: a    
saṃskāraiḥ saṃskr̥taḥ pūrvaṃ   yatʰāvac caritavrataḥ
   
saṃskāraiḥ saṃskr̥taḥ pūrvaṃ   yatʰāvac carita-vrataḥ /
Halfverse: c    
jātau guṇaviśiṣṭāyāṃ   samāvarteta vedavit
   
jātau guṇa-viśiṣṭāyāṃ   samāvarteta vedavit /15/

Verse: 16 
Halfverse: a    
svadāranirato dāntaḥ   śiṣṭācāro jitendriyaḥ
   
sva-dāra-nirato dāntaḥ   śiṣṭa_ācāro jita_indriyaḥ /
Halfverse: c    
pañcabʰiś ca mahāyajñaiḥ   śraddadʰāno yajeta ha
   
pañcabʰiś ca mahā-yajñaiḥ   śraddadʰāno yajeta ha /16/

Verse: 17 
Halfverse: a    
devatātitʰiśiṣṭāśī   nirato veda karmasu
   
devatā_atitʰi-śiṣṭa_āśī   nirato veda karmasu /
Halfverse: c    
ijyā pradānayuktaś ca   yatʰāśakti yatʰāvidʰi
   
ijyā pradāna-yuktaś ca   yatʰā-śakti yatʰā-vidʰi /17/

Verse: 18 
Halfverse: a    
na pāṇipādacapalo   na netracapalo muniḥ
   
na pāṇi-pāda-capalo   na netra-capalo muniḥ /
Halfverse: c    
na ca vāg aṅgacapala   iti śiṣṭasya gocaraḥ
   
na ca vāg aṅga-capala iti śiṣṭasya gocaraḥ /18/ ՙ

Verse: 19 
Halfverse: a    
nityayajñopavītī syāc   cʰukla vāsāḥ śucivratāḥ
   
nitya-yajña_upavītī syāt   śukla vāsāḥ śuci-vratāḥ /
Halfverse: c    
niyato damadānābʰyāṃ   sadā śiṣṭaiś ca saṃviśet
   
niyato dama-dānābʰyāṃ   sadā śiṣṭaiś ca saṃviśet /19/

Verse: 20 
Halfverse: a    
jitaśiśnodaro maitraḥ   śiṣṭācāra samāhitaḥ
   
jita-śiśna_udaro maitraḥ   śiṣṭa_ācāra samāhitaḥ / ՙ
Halfverse: c    
vaiṇavīṃ dʰārayed yaṣṭiṃ   sodakaṃ ca kamaṇḍalum
   
vaiṇavīṃ dʰārayed yaṣṭiṃ   sodakaṃ ca kamaṇḍalum /20/ 20

Verse: 21 
Halfverse: a    
adʰītyādʰyāpanaṃ kuryāt   tatʰā yajana yājane
   
adʰītya_adʰyāpanaṃ kuryāt   tatʰā yajana yājane /
Halfverse: c    
dānaṃ pratigrahaṃ caiva   ṣaḍguṇāṃ vr̥ttim ācaret
   
dānaṃ pratigrahaṃ caiva   ṣaḍ-guṇāṃ vr̥ttim ācaret /21/

Verse: 22 
Halfverse: a    
trīṇi karmāṇi yānīha   brāhmaṇānāṃ tu jīvikā
   
trīṇi karmāṇi yāni_iha   brāhmaṇānāṃ tu jīvikā /
Halfverse: c    
yājanādʰyāpane cobʰe   śuddʰāc cāpi pratigrahaḥ
   
yājana_adʰyāpane ca_ubʰe   śuddʰāc ca_api pratigrahaḥ /22/

Verse: 23 
Halfverse: a    
avaśeṣāṇi cānyāni   trīṇi karmāṇi yāni tu
   
avaśeṣāṇi ca_anyāni   trīṇi karmāṇi yāni tu /
Halfverse: c    
dānam adʰyayanaṃ yajño   dʰarmayuktāni tāni tu
   
dānam adʰyayanaṃ yajño   dʰarma-yuktāni tāni tu /23/

Verse: 24 
Halfverse: a    
teṣv apramādaṃ kurvīta   triṣu karmasu dʰarmavit
   
teṣv apramādaṃ kurvīta   triṣu karmasu dʰarmavit /
Halfverse: c    
dānto maitraḥ kṣamā yuktaḥ   sarvabʰūtasamo muniḥ
   
dānto maitraḥ kṣamā yuktaḥ   sarva-bʰūta-samo muniḥ /24/

Verse: 25 
Halfverse: a    
sarvam etad yatʰāśakti   vipro nirvartayañ śuciḥ
   
sarvam etad yatʰā-śakti   vipro nirvartayan śuciḥ /
Halfverse: c    
evaṃ yukto jayet svargaṃ   gr̥hastʰaḥ saṃśitavrataḥ
   
evaṃ yukto jayet svargaṃ   gr̥hastʰaḥ saṃśita-vrataḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.