TITUS
Mahabharata
Part No. 1880
Chapter: 45
Adhyāya
45
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
buddʰisāraṃ
mana
stambʰam
indriyagrāmabandʰanam
buddʰi-sāraṃ
mana
stambʰam
indriya-grāma-bandʰanam
/
Halfverse: c
mahābʰūtāra
viṣkambʰaṃ
nimeṣa
pariveṣṭanam
mahā-bʰūta
_ara
viṣkambʰaṃ
nimeṣa
pariveṣṭanam
/1/
Verse: 2
Halfverse: a
jarā
śokasamāviṣṭaṃ
vyādʰivyasanasaṃcaram
jarā
śoka-samāviṣṭaṃ
vyādʰi-vyasana-saṃcaram
/
Halfverse: c
deśakālavicārīdaṃ
śramavyāyām
anisvanam
deśa-kāla-vicāri
_idaṃ
śrama-vyāyām
anisvanam
/2/
Verse: 3
Halfverse: a
ahorātra
parikṣepaṃ
śītoṣṇaparimaṇḍalam
ahorātra
parikṣepaṃ
śīta
_uṣṇa-parimaṇḍalam
/
Halfverse: c
sukʰaduḥkʰānta
saṃkleśaṃ
kṣutpipāsāvakīlanam
sukʰa-duḥkʰa
_anta
saṃkleśaṃ
kṣut-pipāsā
_avakīlanam
/3/
Verse: 4
Halfverse: a
cʰāyā
tapa
vilekʰaṃ
ca
nimeṣonmeṣa
vihvalam
cʰāyā
tapa
vilekʰaṃ
ca
nimeṣa
_unmeṣa
vihvalam
/
Halfverse: c
gʰoramohajanākīrṇaṃ
vartamānam
acetanam
gʰora-moha-jana
_ākīrṇaṃ
vartamānam
acetanam
/4/
Verse: 5
Halfverse: a
māsārdʰa
māsagaṇitaṃ
viṣamaṃ
lokasaṃcaram
māsa
_ardʰa
māsa-gaṇitaṃ
viṣamaṃ
loka-saṃcaram
/
Halfverse: c
tamo
nicayapaṅkaṃ
ca
rajo
vegapravartakam
tamo
nicaya-paṅkaṃ
ca
rajo
vega-pravartakam
/5/
Verse: 6
Halfverse: a
sattvālaṃkāra
dīptaṃ
ca
guṇasaṃgʰāta
maṇḍalam
sattva
_alaṃkāra
dīptaṃ
ca
guṇa-saṃgʰāta
maṇḍalam
/
Halfverse: c
svaravigraha
nābʰīkaṃ
śokasaṃgʰāta
vartanam
svara-vigraha
nābʰīkaṃ
śoka-saṃgʰāta
vartanam
/6/
Verse: 7
Halfverse: a
kriyā
kāraṇasaṃyuktaṃ
rāgavistāram
āyatam
kriyā
kāraṇa-saṃyuktaṃ
rāga-vistāram
āyatam
/
Halfverse: c
lobʰepsā
parisaṃkʰyātaṃ
viviktajñānasaṃbʰavam
lobʰa
_īpsā
parisaṃkʰyātaṃ
vivikta-jñāna-saṃbʰavam
/7/
Verse: 8
Halfverse: a
bʰayamohaparīvāraṃ
bʰūtasaṃmoha
kārakam
bʰaya-moha-parīvāraṃ
bʰūta-saṃmoha
kārakam
/
Halfverse: c
ānanda
prītidʰāraṃ
ca
kāmakrodʰaparigraham
ānanda
prīti-dʰāraṃ
ca
kāma-krodʰa-parigraham
/8/
Verse: 9
Halfverse: a
mahad
ādi
viśeṣāntam
asaktaprabʰavāvyayam
mahad
ādi
viśeṣa
_antam
asakta-prabʰava
_avyayam
/
Halfverse: c
manojavanam
aśrāntaṃ
kālacakraṃ
pravartate
mano-javanam
aśrāntaṃ
kāla-cakraṃ
pravartate
/9/
Verse: 10
Halfverse: a
etad
dvaṃdva
samāyuktaṃ
kālacakram
acetanam
etad
dvaṃdva
samāyuktaṃ
kāla-cakram
acetanam
/
Halfverse: c
visr̥jet
saṃkṣipec
cāpi
bodʰayet
sāmaraṃ
jagat
visr̥jet
saṃkṣipec
ca
_api
bodʰayet
sāmaraṃ
jagat
/10/
10
Verse: 11
Halfverse: a
kālacakrapravr̥ttiṃ
ca
nivr̥ttiṃ
caiva
tattvataḥ
kāla-cakra-pravr̥ttiṃ
ca
nivr̥ttiṃ
caiva
tattvataḥ
/
Halfverse: c
kālacakrapravr̥ttiṃ
ca
nivr̥ttiṃ
caiva
tattvataḥ
kāla-cakra-pravr̥ttiṃ
ca
nivr̥ttiṃ
caiva
tattvataḥ
/
Halfverse: e
yas
tu
veda
naro
nityaṃ
na
sa
bʰūteṣu
muhyati
yas
tu
veda
naro
nityaṃ
na
sa
bʰūteṣu
muhyati
/11/
Verse: 12
Halfverse: a
vimuktaḥ
sarvasaṃkleśaiḥ
sarvadvaṃdvātigo
muniḥ
vimuktaḥ
sarva-saṃkleśaiḥ
sarva-dvaṃdva
_atigo
muniḥ
/
Halfverse: c
vimuktaḥ
sarvapāpebʰyaḥ
prāpnoti
paramāṃ
gatim
vimuktaḥ
sarva-pāpebʰyaḥ
prāpnoti
paramāṃ
gatim
/12/
Verse: 13
Halfverse: a
gr̥hastʰo
brahma
cārī
ca
vānaprastʰo
'tʰa
bʰikṣukaḥ
gr̥hastʰo
brahma
cārī
ca
vānaprastʰo
_atʰa
bʰikṣukaḥ
/
Halfverse: c
catvāra
āśramāḥ
proktāḥ
sarve
gārhastʰya
mūlakāḥ
catvāra\
āśramāḥ
proktāḥ
sarve
gārhastʰya
mūlakāḥ
/13/
ՙ
Verse: 14
Halfverse: a
yaḥ
kaś
cid
iha
loke
ca
hy
āgamaḥ
saṃprakīrtitaḥ
yaḥ
kaścid
iha
loke
ca
hy
āgamaḥ
saṃprakīrtitaḥ
/
Halfverse: c
tasyānta
gamanaṃ
śreyaḥ
kīrtir
eṣā
sanātanī
tasya
_anta
gamanaṃ
śreyaḥ
kīrtir
eṣā
sanātanī
/14/
Verse: 15
Halfverse: a
saṃskāraiḥ
saṃskr̥taḥ
pūrvaṃ
yatʰāvac
caritavrataḥ
saṃskāraiḥ
saṃskr̥taḥ
pūrvaṃ
yatʰāvac
carita-vrataḥ
/
Halfverse: c
jātau
guṇaviśiṣṭāyāṃ
samāvarteta
vedavit
jātau
guṇa-viśiṣṭāyāṃ
samāvarteta
vedavit
/15/
Verse: 16
Halfverse: a
svadāranirato
dāntaḥ
śiṣṭācāro
jitendriyaḥ
sva-dāra-nirato
dāntaḥ
śiṣṭa
_ācāro
jita
_indriyaḥ
/
Halfverse: c
pañcabʰiś
ca
mahāyajñaiḥ
śraddadʰāno
yajeta
ha
pañcabʰiś
ca
mahā-yajñaiḥ
śraddadʰāno
yajeta
ha
/16/
Verse: 17
Halfverse: a
devatātitʰiśiṣṭāśī
nirato
veda
karmasu
devatā
_atitʰi-śiṣṭa
_āśī
nirato
veda
karmasu
/
Halfverse: c
ijyā
pradānayuktaś
ca
yatʰāśakti
yatʰāvidʰi
ijyā
pradāna-yuktaś
ca
yatʰā-śakti
yatʰā-vidʰi
/17/
Verse: 18
Halfverse: a
na
pāṇipādacapalo
na
netracapalo
muniḥ
na
pāṇi-pāda-capalo
na
netra-capalo
muniḥ
/
Halfverse: c
na
ca
vāg
aṅgacapala
iti
śiṣṭasya
gocaraḥ
na
ca
vāg
aṅga-capala
iti
śiṣṭasya
gocaraḥ
/18/
ՙ
Verse: 19
Halfverse: a
nityayajñopavītī
syāc
cʰukla
vāsāḥ
śucivratāḥ
nitya-yajña
_upavītī
syāt
śukla
vāsāḥ
śuci-vratāḥ
/
Halfverse: c
niyato
damadānābʰyāṃ
sadā
śiṣṭaiś
ca
saṃviśet
niyato
dama-dānābʰyāṃ
sadā
śiṣṭaiś
ca
saṃviśet
/19/
Verse: 20
Halfverse: a
jitaśiśnodaro
maitraḥ
śiṣṭācāra
samāhitaḥ
jita-śiśna
_udaro
maitraḥ
śiṣṭa
_ācāra
samāhitaḥ
/
ՙ
Halfverse: c
vaiṇavīṃ
dʰārayed
yaṣṭiṃ
sodakaṃ
ca
kamaṇḍalum
vaiṇavīṃ
dʰārayed
yaṣṭiṃ
sodakaṃ
ca
kamaṇḍalum
/20/
20
Verse: 21
Halfverse: a
adʰītyādʰyāpanaṃ
kuryāt
tatʰā
yajana
yājane
adʰītya
_adʰyāpanaṃ
kuryāt
tatʰā
yajana
yājane
/
Halfverse: c
dānaṃ
pratigrahaṃ
caiva
ṣaḍguṇāṃ
vr̥ttim
ācaret
dānaṃ
pratigrahaṃ
caiva
ṣaḍ-guṇāṃ
vr̥ttim
ācaret
/21/
Verse: 22
Halfverse: a
trīṇi
karmāṇi
yānīha
brāhmaṇānāṃ
tu
jīvikā
trīṇi
karmāṇi
yāni
_iha
brāhmaṇānāṃ
tu
jīvikā
/
Halfverse: c
yājanādʰyāpane
cobʰe
śuddʰāc
cāpi
pratigrahaḥ
yājana
_adʰyāpane
ca
_ubʰe
śuddʰāc
ca
_api
pratigrahaḥ
/22/
Verse: 23
Halfverse: a
avaśeṣāṇi
cānyāni
trīṇi
karmāṇi
yāni
tu
avaśeṣāṇi
ca
_anyāni
trīṇi
karmāṇi
yāni
tu
/
Halfverse: c
dānam
adʰyayanaṃ
yajño
dʰarmayuktāni
tāni
tu
dānam
adʰyayanaṃ
yajño
dʰarma-yuktāni
tāni
tu
/23/
Verse: 24
Halfverse: a
teṣv
apramādaṃ
kurvīta
triṣu
karmasu
dʰarmavit
teṣv
apramādaṃ
kurvīta
triṣu
karmasu
dʰarmavit
/
Halfverse: c
dānto
maitraḥ
kṣamā
yuktaḥ
sarvabʰūtasamo
muniḥ
dānto
maitraḥ
kṣamā
yuktaḥ
sarva-bʰūta-samo
muniḥ
/24/
Verse: 25
Halfverse: a
sarvam
etad
yatʰāśakti
vipro
nirvartayañ
śuciḥ
sarvam
etad
yatʰā-śakti
vipro
nirvartayan
śuciḥ
/
Halfverse: c
evaṃ
yukto
jayet
svargaṃ
gr̥hastʰaḥ
saṃśitavrataḥ
evaṃ
yukto
jayet
svargaṃ
gr̥hastʰaḥ
saṃśita-vrataḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.