TITUS
Mahabharata
Part No. 1881
Previous part

Chapter: 46 
Adhyāya 46


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
evam etena mārgeṇa   pūrvoktena yatʰāvidʰi
   
evam etena mārgeṇa   pūrva_uktena yatʰā-vidʰi /
Halfverse: c    
adʰītavān yatʰāśakti   tatʰaiva brahmacaryavān
   
adʰītavān yatʰā-śakti   tatʰaiva brahma-caryavān /1/

Verse: 2 
Halfverse: a    
svadʰarmanirato vidvān   sarvendriyayato muniḥ
   
sva-dʰarma-nirato vidvān   sarva_indriya-yato muniḥ /
Halfverse: c    
guroḥ priyahite yuktaḥ   satyadʰarmaparaḥ śuciḥ
   
guroḥ priya-hite yuktaḥ   satya-dʰarma-paraḥ śuciḥ /2/

Verse: 3 
Halfverse: a    
guruṇā samanujñāto   bʰuñjītānnam akutsayan
   
guruṇā samanujñāto   bʰuñjīta_annam akutsayan /
Halfverse: c    
haviṣya bʰaikṣya bʰuk cāpi   stʰānāsana vihāravān
   
haviṣya bʰaikṣya bʰuk ca_api   stʰāna_āsana vihāra-vān /3/

Verse: 4 
Halfverse: a    
dvikālam agniṃ juhvānaḥ   śucir bʰūtvā samāhitaḥ
   
dvi-kālam agniṃ juhvānaḥ   śucir bʰūtvā samāhitaḥ /
Halfverse: c    
dʰārayīta sadā daṇḍaṃ   bailvaṃ pālāśam eva
   
dʰārayīta sadā daṇḍaṃ   bailvaṃ pālāśam eva /4/

Verse: 5 
Halfverse: a    
kṣaumaṃ kārpāsikaṃ vāpi   mr̥gājinam atʰāpi
   
kṣaumaṃ kārpāsikaṃ _api   mr̥ga_ajinam atʰa_api /
Halfverse: c    
sarvaṃ kāṣāyaraktaṃ syād   vāso vāpi dvijasya ha
   
sarvaṃ kāṣāya-raktaṃ syād   vāso _api dvijasya ha /5/

Verse: 6 
Halfverse: a    
mekʰalā ca bʰaven mauñjī   jaṭī nityodakas tatʰā
   
mekʰalā ca bʰaven mauñjī   jaṭī nitya_udakas tatʰā /
Halfverse: c    
yajñopavītī svādʰyāyī   alupta niyatavrataḥ
   
yajña_upavītī svādʰyāyī alupta niyata-vrataḥ /6/ ՙ

Verse: 7 
Halfverse: a    
pūtābʰiś ca tatʰaivādbʰiḥ   sadā daivatatarpaṇam
   
pūtābʰiś ca tatʰaiva_adbʰiḥ   sadā daivata-tarpaṇam /
Halfverse: c    
bʰāvena niyataḥ kurvan   brahma cārī praśasyate
   
bʰāvena niyataḥ kurvan   brahma cārī praśasyate /7/

Verse: 8 
Halfverse: a    
evaṃ yukto jayet svargam   ūrdʰvaretāḥ samāhitaḥ
   
evaṃ yukto jayet svargam   ūrdʰva-retāḥ samāhitaḥ /
Halfverse: c    
na saṃsarati jātīṣu   paramaṃ stʰānam āśritaḥ
   
na saṃsarati jātīṣu   paramaṃ stʰānam āśritaḥ /8/

Verse: 9 
Halfverse: a    
saṃskr̥taḥ sarvasaṃskārais   tatʰaiva brahmacaryavān
   
saṃskr̥taḥ sarva-saṃskārais   tatʰaiva brahma-caryavān /
Halfverse: c    
grāmān niṣkramya cāraṇyaṃ   muniḥ pravrajito vaset
   
grāmān niṣkramya ca_araṇyaṃ   muniḥ pravrajito vaset /9/

Verse: 10 
Halfverse: a    
carma valkalasaṃvītaḥ   svayaṃ prātar upaspr̥śet
   
carma valkala-saṃvītaḥ   svayaṃ prātar upaspr̥śet /
Halfverse: c    
araṇyagocaro nityaṃ   na grāmaṃ praviśet punaḥ
   
araṇya-gocaro nityaṃ   na grāmaṃ praviśet punaḥ /10/ 10

Verse: 11 
Halfverse: a    
arcayann atitʰīn kāle   dadyāc cāpi pratiśrayam
   
arcayann atitʰīn kāle   dadyāc ca_api pratiśrayam /
Halfverse: c    
pʰalapatrāvarair mūlaiḥ   śyāmākena ca vartayan
   
pʰala-patra_avarair mūlaiḥ   śyāmākena ca vartayan /11/

Verse: 12 
Halfverse: a    
pravr̥ttam udakaṃ vāyuṃ   sarvaṃ vāneyam ā tr̥ṇāt
   
pravr̥ttam udakaṃ vāyuṃ   sarvaṃ vāneyam ā tr̥ṇāt /
Halfverse: c    
prāśnīyād ānupūrvyeṇa   yatʰā dīkṣam atandritaḥ
   
prāśnīyād ānupūrvyeṇa   yatʰā dīkṣam atandritaḥ /12/

Verse: 13 
Halfverse: a    
ā mūlabʰala bʰikṣābʰir   arced atitʰim āgatam
   
ā mūla-bʰala bʰikṣābʰir   arced atitʰim āgatam /
Halfverse: c    
yad bʰakṣaḥ syāt tato dadyād   bʰikṣāṃ nityam atandritaḥ
   
yad bʰakṣaḥ syāt tato dadyād   bʰikṣāṃ nityam atandritaḥ /13/

Verse: 14 
Halfverse: a    
devatātitʰipūrvaṃ ca   sadā bʰuñjīta vāgyataḥ
   
devatā_atitʰi-pūrvaṃ ca   sadā bʰuñjīta vāg-yataḥ /
Halfverse: c    
askandita manāś caiva   lagʰvāśī devatāśrayaḥ
   
askandita manāś caiva   lagʰv-āśī devatā_āśrayaḥ /14/

Verse: 15 
Halfverse: a    
dānto maitraḥ kṣamā yuktaḥ   keśaśmaśruca dʰārayan
   
dānto maitraḥ kṣamā yuktaḥ   keśa-śmaśru-ca dʰārayan /
Halfverse: c    
juhvan svādʰyāyaśīlaś ca   satyadʰarmaparāyaṇaḥ
   
juhvan svādʰyāya-śīlaś ca   satya-dʰarma-parāyaṇaḥ /15/

Verse: 16 
Halfverse: a    
tyaktadehaḥ sadā dakṣo   vananityaḥ samāhitaḥ
   
tyakta-dehaḥ sadā dakṣo   vana-nityaḥ samāhitaḥ /
Halfverse: c    
evaṃ yukto jayet svargaṃ   vāna prastʰo jitendriyaḥ
   
evaṃ yukto jayet svargaṃ   vāna prastʰo jita_indriyaḥ /16/

Verse: 17 
Halfverse: a    
gr̥hastʰo brahmacārī ca   vānaprastʰo 'tʰa punaḥ
   
gr̥hastʰo brahma-cārī ca   vāna-prastʰo_atʰa punaḥ /
Halfverse: c    
ya iccʰen mokṣam āstʰātum   uttamāṃ vr̥ttim āśrayet
   
ya\ iccʰen mokṣam āstʰātum   uttamāṃ vr̥ttim āśrayet /17/ ՙ

Verse: 18 
Halfverse: a    
abʰayaṃ sarvabʰūtebʰyo   dattvā naiṣkarmyam ācaret
   
abʰayaṃ sarva-bʰūtebʰyo   dattvā naiṣkarmyam ācaret /
Halfverse: c    
sarvabʰūtahito maitraḥ   sarvendriyayato muniḥ
   
sarva-bʰūta-hito maitraḥ   sarva_indriya-yato muniḥ /18/

Verse: 19 
Halfverse: a    
ayācitam asaṃkl̥ptam upapannaṃ   yadr̥ccʰayā
   
ayācitam asaṃkl̥r̥ptam upapannaṃ   yadr̥ccʰayā /
Halfverse: c    
joṣayeta sadā bʰojyaṃ   grāsam āgatam aspr̥haḥ
   
joṣayeta sadā bʰojyaṃ   grāsam āgatam aspr̥haḥ /19/

Verse: 20 
Halfverse: a    
yātrā mātraṃ ca bʰuñjīta   kevalaṃ prāṇayātrikam
   
yātrā mātraṃ ca bʰuñjīta   kevalaṃ prāṇa-yātrikam /
Halfverse: c    
dʰarmalabdʰaṃ tatʰāśnīyān   na kāmam anuvartayet
   
dʰarma-labdʰaṃ tatʰā_aśnīyān   na kāmam anuvartayet /20/ 20

Verse: 21 
Halfverse: a    
grāsād āccʰādanāc cānyan   na gr̥hṇīyāt katʰaṃ cana
   
grāsād āccʰādanāc ca_anyan   na gr̥hṇīyāt katʰaṃcana /
Halfverse: c    
yāvad āhārayet tāvat   pratigr̥hṇīta nānyatʰā
   
yāvad āhārayet tāvat   pratigr̥hṇīta na_anyatʰā /21/

Verse: 22 
Halfverse: a    
parebʰyo na pratigrāhyaṃ   na ca deyaṃ kadā cana
   
parebʰyo na pratigrāhyaṃ   na ca deyaṃ kadācana /
Halfverse: c    
dainyabʰāvāc ca bʰūtānāṃ   saṃvibʰajya sadā budʰaḥ
   
dainya-bʰāvāc ca bʰūtānāṃ   saṃvibʰajya sadā budʰaḥ /22/

Verse: 23 
Halfverse: a    
nādadīta parasvāni   na gr̥hṇīyād ayācitam
   
na_ādadīta para-svāni   na gr̥hṇīyād ayācitam /
Halfverse: c    
na kiṃ cid viṣayaṃ bʰuktvā   spr̥hayet tasya vai punaḥ
   
na kiṃcid viṣayaṃ bʰuktvā   spr̥hayet tasya vai punaḥ /23/

Verse: 24 
Halfverse: a    
mr̥dam āpas tatʰāśmānaṃ   patrapuṣpapʰalāni ca
   
mr̥dam āpas tatʰā_aśmānaṃ   patra-puṣpa-pʰalāni ca /
Halfverse: c    
asaṃvr̥tāni gr̥hṇīyāt   pravr̥ttānīha kāryavān
   
asaṃvr̥tāni gr̥hṇīyāt   pravr̥ttāni_iha kāryavān /24/

Verse: 25 
Halfverse: a    
na śilpajīvikāṃ jīved   dvir annaṃ nota kāmayet
   
na śilpa-jīvikāṃ jīved   dvir annaṃ na_uta kāmayet /
Halfverse: c    
na dveṣṭā nopadeṣṭā ca   bʰaveta nirupaskr̥taḥ
   
na dveṣṭā na_upadeṣṭā ca   bʰaveta nirupaskr̥taḥ /
Halfverse: e    
śraddʰā pūtāni bʰuñjīta   nimittāni vivarjayet
   
śraddʰā pūtāni bʰuñjīta   nimittāni vivarjayet /25/

Verse: 26 
Halfverse: a    
mudʰā vr̥ttir asaktaś ca   sarvabʰūtair asaṃvidam
   
mudʰā vr̥ttir asaktaś ca   sarva-bʰūtair asaṃvidam /
Halfverse: c    
kr̥tvā vahniṃ cared bʰaikṣyaṃ   vidʰūme bʰuktavaj jane
   
kr̥tvā vahniṃ cared bʰaikṣyaṃ   vidʰūme bʰuktavaj jane /26/

Verse: 27 
Halfverse: a    
vr̥tte śarāvasaṃpāte   bʰaikṣyaṃ lipseta mokṣavit
   
vr̥tte śara_avasaṃpāte   bʰaikṣyaṃ lipseta mokṣavit /
Halfverse: c    
lābʰe na ca prahr̥ṣyeta   nālābʰe vimanā bʰavet
   
lābʰe na ca prahr̥ṣyeta   na_alābʰe vimanā bʰavet /27/

Verse: 28 
Halfverse: a    
mātrāśī kālam ākāṅkṣaṃś   cared bʰaikṣyaṃ samāhitaḥ
   
mātra_āśī kālam ākāṅkṣaṃś   cared bʰaikṣyaṃ samāhitaḥ /
Halfverse: c    
lābʰaṃ sādʰāraṇaṃ neccʰen   na bʰuñjītābʰipūjitaḥ
   
lābʰaṃ sādʰāraṇaṃ na_iccʰen   na bʰuñjīta_abʰipūjitaḥ /
Halfverse: e    
abʰipūjita lābʰād dʰi   vijugupseta bʰikṣukaḥ
   
abʰipūjita lābʰādd^hi   vijugupseta bʰikṣukaḥ /28/ ՙ

Verse: 29 
Halfverse: a    
śuktāny amlāni tiktāni   kaṣāya kaṭukāni ca
   
śuktāny amlāni tiktāni   kaṣāya kaṭukāni ca /
Halfverse: c    
nāsvādayīta bʰuñjāno   rasāṃś ca madʰurāṃs tatʰā
   
na_āsvādayīta bʰuñjāno   rasāṃś ca madʰurāṃs tatʰā /
Halfverse: e    
yātrā mātraṃ ca bʰuñjīta   kevalaṃ prāṇayātrikam
   
yātrā mātraṃ ca bʰuñjīta   kevalaṃ prāṇa-yātrikam /29/

Verse: 30 
Halfverse: a    
asaṃrodʰena bʰūtānāṃ   vr̥ttiṃ lipseta mokṣavit
   
asaṃrodʰena bʰūtānāṃ   vr̥ttiṃ lipseta mokṣavit /
Halfverse: c    
na cānyam anubʰikṣeta   bʰikṣamāṇaḥ katʰaṃ cana
   
na ca_anyam anubʰikṣeta   bʰikṣamāṇaḥ katʰaṃcana /30/ 30

Verse: 31 
Halfverse: a    
na saṃnikāśayed dʰarmaṃ   vivikte virajāś caret
   
na saṃnikāśayed dʰarmaṃ   vivikte virajāś caret /
Halfverse: c    
śūnyāgāram araṇyaṃ    vr̥kṣamūlaṃ nadīṃ tatʰā
   
śūnya_agāram araṇyaṃ    vr̥kṣa-mūlaṃ nadīṃ tatʰā /
Halfverse: e    
pratiśrayārtʰaṃ seveta   pārvatīṃ punar guhām
   
pratiśraya_artʰaṃ seveta   pārvatīṃ punar guhām /31/

Verse: 32 
Halfverse: a    
grāmaika rātriko grīṣme   varṣāsv ekatra vaset
   
grāma_eka rātriko grīṣme   varṣāsv ekatra vaset /
Halfverse: c    
adʰvā sūryeṇa nirdiṣṭaḥ   kīṭavac ca caren mahīm
   
adʰvā sūryeṇa nirdiṣṭaḥ   kīṭavac ca caren mahīm /32/

Verse: 33 
Halfverse: a    
dayārtʰaṃ caiva bʰūtānāṃ   samīkṣya pr̥tʰivīṃ caret
   
dayā_artʰaṃ caiva bʰūtānāṃ   samīkṣya pr̥tʰivīṃ caret /
Halfverse: c    
saṃcayāṃś ca na kurvīta   snehavāsaṃ ca varjayet
   
saṃcayāṃś ca na kurvīta   sneha-vāsaṃ ca varjayet /33/

Verse: 34 
Halfverse: a    
pūtena cāmbʰasā nityaṃ   kāryaṃ kurvīta mokṣavit
   
pūtena ca_ambʰasā nityaṃ   kāryaṃ kurvīta mokṣavit /
Halfverse: c    
upaspr̥śed uddʰr̥tābʰir   adbʰiś ca puruṣaḥ sadā
   
upaspr̥śed uddʰr̥tābʰir   adbʰiś ca puruṣaḥ sadā /34/

Verse: 35 
Halfverse: a    
ahiṃsā brahmacaryaṃ ca   satyam ārjavam eva ca
   
ahiṃsā brahma-caryaṃ ca   satyam ārjavam eva ca /
Halfverse: c    
akrodʰaś cānasūyā ca   damo nityam apaiśunam
   
akrodʰaś ca_anasūyā ca   damo nityam apaiśunam /35/

Verse: 36 
Halfverse: a    
aṣṭāsv eteṣu yuktaḥ syād   vrateṣu niyatendriyaḥ
   
aṣṭāsv eteṣu yuktaḥ syād   vrateṣu niyata_indriyaḥ /
Halfverse: c    
apāpam aśaṭʰaṃ vr̥ttam   ajihmaṃ nityam ācaret
   
apāpam aśaṭʰaṃ vr̥ttam   ajihmaṃ nityam ācaret /36/

Verse: 37 
Halfverse: a    
āśīr yuktāni karmāṇi   hiṃsā yuktāni yāni ca
   
āśīr yuktāni karmāṇi   hiṃsā yuktāni yāni ca /
Halfverse: c    
lokasaṃgraha dʰarmaṃ ca   naiva kuryān na kārayet
   
loka-saṃgraha dʰarmaṃ ca   na_eva kuryān na kārayet /37/

Verse: 38 
Halfverse: a    
sarvabʰāvān atikramya   lagʰu mātraḥ parivrajet
   
sarva-bʰāvān atikramya   lagʰu mātraḥ parivrajet /
Halfverse: c    
samaḥ sarveṣu bʰūteṣu   stʰāvareṣu careṣu ca
   
samaḥ sarveṣu bʰūteṣu   stʰāvareṣu careṣu ca /38/

Verse: 39 
Halfverse: a    
paraṃ nodvejayet kaṃ cin   na ca kasya cid udvijet
   
paraṃ na_udvejayet kaṃcin   na ca kasyacid udvijet /
Halfverse: c    
viśvāsyaḥ sarvabʰūtānām   agryo mokṣavid ucyate
   
viśvāsyaḥ sarva-bʰūtānām   agryo mokṣavid ucyate /39/

Verse: 40 
Halfverse: a    
anāgataṃ ca na dʰyāyen   nātītam anucintayet
   
anāgataṃ ca na dʰyāyen   na_atītam anucintayet /
Halfverse: c    
vartamānam upekṣeta   kālākāṅkṣī samāhitaḥ
   
vartamānam upekṣeta   kāla_ākāṅkṣī samāhitaḥ /40/ 40

Verse: 41 
Halfverse: a    
na cakṣuṣā na manasā   na vācā dūṣayet kva cit
   
na cakṣuṣā na manasā   na vācā dūṣayet kvacit /
Halfverse: c    
na pratyakṣaṃ parokṣaṃ    kiṃ cid duṣṭaṃ samācaret
   
na pratyakṣaṃ parokṣaṃ    kiṃcid duṣṭaṃ samācaret /41/

Verse: 42 
Halfverse: a    
indriyāṇy upasaṃhr̥tya   kūrmo 'ṅgānīva sarvaśaḥ
   
indriyāṇy upasaṃhr̥tya   kūrmo_aṅgāni_iva sarvaśaḥ /
Halfverse: c    
kṣīṇendriya mano buddʰir   nirīkṣeta nirindriyaḥ
   
kṣīṇa_indriya mano buddʰir   nirīkṣeta nirindriyaḥ /42/

Verse: 43 
Halfverse: a    
nirdvaṃdvo nirnamaskāro   niḥsvāhā kāra eva ca
   
nirdvaṃdvo nirnamaskāro   niḥsvāhā kāra\ eva ca / ՙ
Halfverse: c    
nirmamo nirahaṃkāro   niryogakṣema eva ca
   
nirmamo nirahaṃkāro   niryoga-kṣema\ eva ca /43/ ՙ

Verse: 44 
Halfverse: a    
nirāśīḥ sarvabʰūteṣu   nirāsaṅgo nirāśrayaḥ
   
nirāśīḥ sarva-bʰūteṣu   nirāsaṅgo nirāśrayaḥ /
Halfverse: c    
sarvajñaḥ sarvato mukto   mucyate nātra saṃśayaḥ
   
sarvajñaḥ sarvato mukto   mucyate na_atra saṃśayaḥ /44/

Verse: 45 
Halfverse: a    
apāṇi pādapr̥ṣṭʰaṃ tam   aśiraskam anūdaram
   
apāṇi pāda-pr̥ṣṭʰaṃ tam   aśiraskam anūdaram /
Halfverse: c    
prahīṇa guṇakarmāṇaṃ   kevalaṃ vimalaṃ stʰiram
   
prahīṇa guṇa-karmāṇaṃ   kevalaṃ vimalaṃ stʰiram /45/

Verse: 46 
Halfverse: a    
agandʰa rasam asparśam   arūpāśabdam eva ca
   
agandʰa rasam asparśam   arūpa_aśabdam eva ca / ՙ
Halfverse: c    
atvag astʰy atʰa vāmajjam   amāṃsam api caiva ha
   
atvag astʰy atʰa _amajjam   amāṃsam api caiva ha /46/

Verse: 47 
Halfverse: a    
niścintam avyayaṃ nityaṃ   hr̥distʰam api nityadā
   
niścintam avyayaṃ nityaṃ   hr̥distʰam api nityadā /
Halfverse: c    
sarvabʰūtastʰam ātmānaṃ   ye paśyanti na te mr̥tāḥ
   
sarva-bʰūtastʰam ātmānaṃ   ye paśyanti na te mr̥tāḥ /47/

Verse: 48 
Halfverse: a    
na tatra kramate buddʰir   nendriyāṇi na devatāḥ
   
na tatra kramate buddʰir   na_indriyāṇi na devatāḥ /
Halfverse: c    
vedā yajñāś ca lokāś ca   na tapo na parākramaḥ
   
vedā yajñāś ca lokāś ca   na tapo na parākramaḥ /
Halfverse: e    
yatra jñānavatāṃ prāptir   aliṅga grahaṇā smr̥tā
   
yatra jñānavatāṃ prāptir   aliṅga grahaṇā smr̥tā /48/

Verse: 49 
Halfverse: a    
tasmād aliṅgo dʰarmajño   dʰarmavratam anuvrataḥ
   
tasmād aliṅgo dʰarmajño   dʰarma-vratam anuvrataḥ /
Halfverse: c    
gūḍʰadʰarmāśrito vidvān   ajñātacaritaṃ caret
   
gūḍʰa-dʰarma_āśrito vidvān   ajñāta-caritaṃ caret /49/

Verse: 50 
Halfverse: a    
amūḍʰo mūḍʰa rūpeṇa   cared dʰarmam adūṣayan
   
amūḍʰo mūḍʰa rūpeṇa   cared dʰarmam adūṣayan /
Halfverse: c    
yatʰainam avamanyeran   pare satatam eva hi
   
yatʰā_enam avamanyeran   pare satatam eva hi /50/ 50

Verse: 51 
Halfverse: a    
tatʰā vr̥ttaś cared dʰarmaṃ   satāṃ vartmāvidūṣayan
   
tatʰā vr̥ttaś cared dʰarmaṃ   satāṃ vartma_avidūṣayan /
Halfverse: c    
yo hy evaṃvr̥ttasaṃpannaḥ   sa muniḥ śreṣṭʰa ucyate
   
yo hy evaṃ-vr̥tta-saṃpannaḥ   sa muniḥ śreṣṭʰa\ ucyate /51/ ՙ

Verse: 52 
Halfverse: a    
indriyāṇīndriyārtʰāṃś ca   mahābʰūtāni pañca ca
   
indriyāṇi_indriya_artʰāṃś ca   mahā-bʰūtāni pañca ca /
Halfverse: c    
mano buddʰir atʰātmānam   avyaktaṃ puruṣaṃ tatʰā
   
mano buddʰir atʰa_ātmānam   avyaktaṃ puruṣaṃ tatʰā /52/

Verse: 53 
Halfverse: a    
sarvam etat prasaṃkʰyāya   samyak saṃtyajya nirmalaḥ
   
sarvam etat prasaṃkʰyāya   samyak saṃtyajya nirmalaḥ /
Halfverse: c    
tataḥ svargam avāpnoti   vimukktaḥ sarvabandʰanaiḥ
   
tataḥ svargam avāpnoti   vimukktaḥ sarva-bandʰanaiḥ /53/

Verse: 54 
Halfverse: a    
etad evānta velāyāṃ   parisaṃkʰyāya tattvavit
   
etad eva_anta velāyāṃ   parisaṃkʰyāya tattvavit /
Halfverse: c    
dʰyāyed ekāntam āstʰāya   mucyate 'tʰa nirāśrayaḥ
   
dʰyāyed eka_antam āstʰāya   mucyate_atʰa nirāśrayaḥ /54/

Verse: 55 
Halfverse: a    
nirmuktaḥ sarvasaṅgebʰyo   vāyur ākāśago yatʰā
   
nirmuktaḥ sarva-saṅgebʰyo   vāyur ākāśago yatʰā /
Halfverse: c    
kṣīṇakośo nirātaṅkaḥ   prāpnoti paramaṃ padam
   
kṣīṇa-kośo nirātaṅkaḥ   prāpnoti paramaṃ padam /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.