TITUS
Mahabharata
Part No. 1881
Chapter: 46
Adhyāya
46
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
evam
etena
mārgeṇa
pūrvoktena
yatʰāvidʰi
evam
etena
mārgeṇa
pūrva
_uktena
yatʰā-vidʰi
/
Halfverse: c
adʰītavān
yatʰāśakti
tatʰaiva
brahmacaryavān
adʰītavān
yatʰā-śakti
tatʰaiva
brahma-caryavān
/1/
Verse: 2
Halfverse: a
svadʰarmanirato
vidvān
sarvendriyayato
muniḥ
sva-dʰarma-nirato
vidvān
sarva
_indriya-yato
muniḥ
/
Halfverse: c
guroḥ
priyahite
yuktaḥ
satyadʰarmaparaḥ
śuciḥ
guroḥ
priya-hite
yuktaḥ
satya-dʰarma-paraḥ
śuciḥ
/2/
Verse: 3
Halfverse: a
guruṇā
samanujñāto
bʰuñjītānnam
akutsayan
guruṇā
samanujñāto
bʰuñjīta
_annam
akutsayan
/
Halfverse: c
haviṣya
bʰaikṣya
bʰuk
cāpi
stʰānāsana
vihāravān
haviṣya
bʰaikṣya
bʰuk
ca
_api
stʰāna
_āsana
vihāra-vān
/3/
Verse: 4
Halfverse: a
dvikālam
agniṃ
juhvānaḥ
śucir
bʰūtvā
samāhitaḥ
dvi-kālam
agniṃ
juhvānaḥ
śucir
bʰūtvā
samāhitaḥ
/
Halfverse: c
dʰārayīta
sadā
daṇḍaṃ
bailvaṃ
pālāśam
eva
vā
dʰārayīta
sadā
daṇḍaṃ
bailvaṃ
pālāśam
eva
vā
/4/
Verse: 5
Halfverse: a
kṣaumaṃ
kārpāsikaṃ
vāpi
mr̥gājinam
atʰāpi
vā
kṣaumaṃ
kārpāsikaṃ
vā
_api
mr̥ga
_ajinam
atʰa
_api
vā
/
Halfverse: c
sarvaṃ
kāṣāyaraktaṃ
syād
vāso
vāpi
dvijasya
ha
sarvaṃ
kāṣāya-raktaṃ
syād
vāso
vā
_api
dvijasya
ha
/5/
Verse: 6
Halfverse: a
mekʰalā
ca
bʰaven
mauñjī
jaṭī
nityodakas
tatʰā
mekʰalā
ca
bʰaven
mauñjī
jaṭī
nitya
_udakas
tatʰā
/
Halfverse: c
yajñopavītī
svādʰyāyī
alupta
niyatavrataḥ
yajña
_upavītī
svādʰyāyī
alupta
niyata-vrataḥ
/6/
ՙ
Verse: 7
Halfverse: a
pūtābʰiś
ca
tatʰaivādbʰiḥ
sadā
daivatatarpaṇam
pūtābʰiś
ca
tatʰaiva
_adbʰiḥ
sadā
daivata-tarpaṇam
/
Halfverse: c
bʰāvena
niyataḥ
kurvan
brahma
cārī
praśasyate
bʰāvena
niyataḥ
kurvan
brahma
cārī
praśasyate
/7/
Verse: 8
Halfverse: a
evaṃ
yukto
jayet
svargam
ūrdʰvaretāḥ
samāhitaḥ
evaṃ
yukto
jayet
svargam
ūrdʰva-retāḥ
samāhitaḥ
/
Halfverse: c
na
saṃsarati
jātīṣu
paramaṃ
stʰānam
āśritaḥ
na
saṃsarati
jātīṣu
paramaṃ
stʰānam
āśritaḥ
/8/
Verse: 9
Halfverse: a
saṃskr̥taḥ
sarvasaṃskārais
tatʰaiva
brahmacaryavān
saṃskr̥taḥ
sarva-saṃskārais
tatʰaiva
brahma-caryavān
/
Halfverse: c
grāmān
niṣkramya
cāraṇyaṃ
muniḥ
pravrajito
vaset
grāmān
niṣkramya
ca
_araṇyaṃ
muniḥ
pravrajito
vaset
/9/
Verse: 10
Halfverse: a
carma
valkalasaṃvītaḥ
svayaṃ
prātar
upaspr̥śet
carma
valkala-saṃvītaḥ
svayaṃ
prātar
upaspr̥śet
/
Halfverse: c
araṇyagocaro
nityaṃ
na
grāmaṃ
praviśet
punaḥ
araṇya-gocaro
nityaṃ
na
grāmaṃ
praviśet
punaḥ
/10/
10
Verse: 11
Halfverse: a
arcayann
atitʰīn
kāle
dadyāc
cāpi
pratiśrayam
arcayann
atitʰīn
kāle
dadyāc
ca
_api
pratiśrayam
/
Halfverse: c
pʰalapatrāvarair
mūlaiḥ
śyāmākena
ca
vartayan
pʰala-patra
_avarair
mūlaiḥ
śyāmākena
ca
vartayan
/11/
Verse: 12
Halfverse: a
pravr̥ttam
udakaṃ
vāyuṃ
sarvaṃ
vāneyam
ā
tr̥ṇāt
pravr̥ttam
udakaṃ
vāyuṃ
sarvaṃ
vāneyam
ā
tr̥ṇāt
/
Halfverse: c
prāśnīyād
ānupūrvyeṇa
yatʰā
dīkṣam
atandritaḥ
prāśnīyād
ānupūrvyeṇa
yatʰā
dīkṣam
atandritaḥ
/12/
Verse: 13
Halfverse: a
ā
mūlabʰala
bʰikṣābʰir
arced
atitʰim
āgatam
ā
mūla-bʰala
bʰikṣābʰir
arced
atitʰim
āgatam
/
Halfverse: c
yad
bʰakṣaḥ
syāt
tato
dadyād
bʰikṣāṃ
nityam
atandritaḥ
yad
bʰakṣaḥ
syāt
tato
dadyād
bʰikṣāṃ
nityam
atandritaḥ
/13/
Verse: 14
Halfverse: a
devatātitʰipūrvaṃ
ca
sadā
bʰuñjīta
vāgyataḥ
devatā
_atitʰi-pūrvaṃ
ca
sadā
bʰuñjīta
vāg-yataḥ
/
Halfverse: c
askandita
manāś
caiva
lagʰvāśī
devatāśrayaḥ
askandita
manāś
caiva
lagʰv-āśī
devatā
_āśrayaḥ
/14/
Verse: 15
Halfverse: a
dānto
maitraḥ
kṣamā
yuktaḥ
keśaśmaśruca
dʰārayan
dānto
maitraḥ
kṣamā
yuktaḥ
keśa-śmaśru-ca
dʰārayan
/
Halfverse: c
juhvan
svādʰyāyaśīlaś
ca
satyadʰarmaparāyaṇaḥ
juhvan
svādʰyāya-śīlaś
ca
satya-dʰarma-parāyaṇaḥ
/15/
Verse: 16
Halfverse: a
tyaktadehaḥ
sadā
dakṣo
vananityaḥ
samāhitaḥ
tyakta-dehaḥ
sadā
dakṣo
vana-nityaḥ
samāhitaḥ
/
Halfverse: c
evaṃ
yukto
jayet
svargaṃ
vāna
prastʰo
jitendriyaḥ
evaṃ
yukto
jayet
svargaṃ
vāna
prastʰo
jita
_indriyaḥ
/16/
Verse: 17
Halfverse: a
gr̥hastʰo
brahmacārī
ca
vānaprastʰo
'tʰa
vā
punaḥ
gr̥hastʰo
brahma-cārī
ca
vāna-prastʰo
_atʰa
vā
punaḥ
/
Halfverse: c
ya
iccʰen
mokṣam
āstʰātum
uttamāṃ
vr̥ttim
āśrayet
ya\
iccʰen
mokṣam
āstʰātum
uttamāṃ
vr̥ttim
āśrayet
/17/
ՙ
Verse: 18
Halfverse: a
abʰayaṃ
sarvabʰūtebʰyo
dattvā
naiṣkarmyam
ācaret
abʰayaṃ
sarva-bʰūtebʰyo
dattvā
naiṣkarmyam
ācaret
/
Halfverse: c
sarvabʰūtahito
maitraḥ
sarvendriyayato
muniḥ
sarva-bʰūta-hito
maitraḥ
sarva
_indriya-yato
muniḥ
/18/
Verse: 19
Halfverse: a
ayācitam
asaṃkl̥ptam
upapannaṃ
yadr̥ccʰayā
ayācitam
asaṃkl̥r̥ptam
upapannaṃ
yadr̥ccʰayā
/
Halfverse: c
joṣayeta
sadā
bʰojyaṃ
grāsam
āgatam
aspr̥haḥ
joṣayeta
sadā
bʰojyaṃ
grāsam
āgatam
aspr̥haḥ
/19/
Verse: 20
Halfverse: a
yātrā
mātraṃ
ca
bʰuñjīta
kevalaṃ
prāṇayātrikam
yātrā
mātraṃ
ca
bʰuñjīta
kevalaṃ
prāṇa-yātrikam
/
Halfverse: c
dʰarmalabdʰaṃ
tatʰāśnīyān
na
kāmam
anuvartayet
dʰarma-labdʰaṃ
tatʰā
_aśnīyān
na
kāmam
anuvartayet
/20/
20
Verse: 21
Halfverse: a
grāsād
āccʰādanāc
cānyan
na
gr̥hṇīyāt
katʰaṃ
cana
grāsād
āccʰādanāc
ca
_anyan
na
gr̥hṇīyāt
katʰaṃcana
/
Halfverse: c
yāvad
āhārayet
tāvat
pratigr̥hṇīta
nānyatʰā
yāvad
āhārayet
tāvat
pratigr̥hṇīta
na
_anyatʰā
/21/
Verse: 22
Halfverse: a
parebʰyo
na
pratigrāhyaṃ
na
ca
deyaṃ
kadā
cana
parebʰyo
na
pratigrāhyaṃ
na
ca
deyaṃ
kadācana
/
Halfverse: c
dainyabʰāvāc
ca
bʰūtānāṃ
saṃvibʰajya
sadā
budʰaḥ
dainya-bʰāvāc
ca
bʰūtānāṃ
saṃvibʰajya
sadā
budʰaḥ
/22/
Verse: 23
Halfverse: a
nādadīta
parasvāni
na
gr̥hṇīyād
ayācitam
na
_ādadīta
para-svāni
na
gr̥hṇīyād
ayācitam
/
Halfverse: c
na
kiṃ
cid
viṣayaṃ
bʰuktvā
spr̥hayet
tasya
vai
punaḥ
na
kiṃcid
viṣayaṃ
bʰuktvā
spr̥hayet
tasya
vai
punaḥ
/23/
Verse: 24
Halfverse: a
mr̥dam
āpas
tatʰāśmānaṃ
patrapuṣpapʰalāni
ca
mr̥dam
āpas
tatʰā
_aśmānaṃ
patra-puṣpa-pʰalāni
ca
/
Halfverse: c
asaṃvr̥tāni
gr̥hṇīyāt
pravr̥ttānīha
kāryavān
asaṃvr̥tāni
gr̥hṇīyāt
pravr̥ttāni
_iha
kāryavān
/24/
Verse: 25
Halfverse: a
na
śilpajīvikāṃ
jīved
dvir
annaṃ
nota
kāmayet
na
śilpa-jīvikāṃ
jīved
dvir
annaṃ
na
_uta
kāmayet
/
Halfverse: c
na
dveṣṭā
nopadeṣṭā
ca
bʰaveta
nirupaskr̥taḥ
na
dveṣṭā
na
_upadeṣṭā
ca
bʰaveta
nirupaskr̥taḥ
/
Halfverse: e
śraddʰā
pūtāni
bʰuñjīta
nimittāni
vivarjayet
śraddʰā
pūtāni
bʰuñjīta
nimittāni
vivarjayet
/25/
Verse: 26
Halfverse: a
mudʰā
vr̥ttir
asaktaś
ca
sarvabʰūtair
asaṃvidam
mudʰā
vr̥ttir
asaktaś
ca
sarva-bʰūtair
asaṃvidam
/
Halfverse: c
kr̥tvā
vahniṃ
cared
bʰaikṣyaṃ
vidʰūme
bʰuktavaj
jane
kr̥tvā
vahniṃ
cared
bʰaikṣyaṃ
vidʰūme
bʰuktavaj
jane
/26/
Verse: 27
Halfverse: a
vr̥tte
śarāvasaṃpāte
bʰaikṣyaṃ
lipseta
mokṣavit
vr̥tte
śara
_avasaṃpāte
bʰaikṣyaṃ
lipseta
mokṣavit
/
Halfverse: c
lābʰe
na
ca
prahr̥ṣyeta
nālābʰe
vimanā
bʰavet
lābʰe
na
ca
prahr̥ṣyeta
na
_alābʰe
vimanā
bʰavet
/27/
Verse: 28
Halfverse: a
mātrāśī
kālam
ākāṅkṣaṃś
cared
bʰaikṣyaṃ
samāhitaḥ
mātra
_āśī
kālam
ākāṅkṣaṃś
cared
bʰaikṣyaṃ
samāhitaḥ
/
Halfverse: c
lābʰaṃ
sādʰāraṇaṃ
neccʰen
na
bʰuñjītābʰipūjitaḥ
lābʰaṃ
sādʰāraṇaṃ
na
_iccʰen
na
bʰuñjīta
_abʰipūjitaḥ
/
Halfverse: e
abʰipūjita
lābʰād
dʰi
vijugupseta
bʰikṣukaḥ
abʰipūjita
lābʰādd^hi
vijugupseta
bʰikṣukaḥ
/28/
ՙ
Verse: 29
Halfverse: a
śuktāny
amlāni
tiktāni
kaṣāya
kaṭukāni
ca
śuktāny
amlāni
tiktāni
kaṣāya
kaṭukāni
ca
/
Halfverse: c
nāsvādayīta
bʰuñjāno
rasāṃś
ca
madʰurāṃs
tatʰā
na
_āsvādayīta
bʰuñjāno
rasāṃś
ca
madʰurāṃs
tatʰā
/
Halfverse: e
yātrā
mātraṃ
ca
bʰuñjīta
kevalaṃ
prāṇayātrikam
yātrā
mātraṃ
ca
bʰuñjīta
kevalaṃ
prāṇa-yātrikam
/29/
Verse: 30
Halfverse: a
asaṃrodʰena
bʰūtānāṃ
vr̥ttiṃ
lipseta
mokṣavit
asaṃrodʰena
bʰūtānāṃ
vr̥ttiṃ
lipseta
mokṣavit
/
Halfverse: c
na
cānyam
anubʰikṣeta
bʰikṣamāṇaḥ
katʰaṃ
cana
na
ca
_anyam
anubʰikṣeta
bʰikṣamāṇaḥ
katʰaṃcana
/30/
30
Verse: 31
Halfverse: a
na
saṃnikāśayed
dʰarmaṃ
vivikte
virajāś
caret
na
saṃnikāśayed
dʰarmaṃ
vivikte
virajāś
caret
/
Halfverse: c
śūnyāgāram
araṇyaṃ
vā
vr̥kṣamūlaṃ
nadīṃ
tatʰā
śūnya
_agāram
araṇyaṃ
vā
vr̥kṣa-mūlaṃ
nadīṃ
tatʰā
/
Halfverse: e
pratiśrayārtʰaṃ
seveta
pārvatīṃ
vā
punar
guhām
pratiśraya
_artʰaṃ
seveta
pārvatīṃ
vā
punar
guhām
/31/
Verse: 32
Halfverse: a
grāmaika
rātriko
grīṣme
varṣāsv
ekatra
vā
vaset
grāma
_eka
rātriko
grīṣme
varṣāsv
ekatra
vā
vaset
/
Halfverse: c
adʰvā
sūryeṇa
nirdiṣṭaḥ
kīṭavac
ca
caren
mahīm
adʰvā
sūryeṇa
nirdiṣṭaḥ
kīṭavac
ca
caren
mahīm
/32/
Verse: 33
Halfverse: a
dayārtʰaṃ
caiva
bʰūtānāṃ
samīkṣya
pr̥tʰivīṃ
caret
dayā
_artʰaṃ
caiva
bʰūtānāṃ
samīkṣya
pr̥tʰivīṃ
caret
/
Halfverse: c
saṃcayāṃś
ca
na
kurvīta
snehavāsaṃ
ca
varjayet
saṃcayāṃś
ca
na
kurvīta
sneha-vāsaṃ
ca
varjayet
/33/
Verse: 34
Halfverse: a
pūtena
cāmbʰasā
nityaṃ
kāryaṃ
kurvīta
mokṣavit
pūtena
ca
_ambʰasā
nityaṃ
kāryaṃ
kurvīta
mokṣavit
/
Halfverse: c
upaspr̥śed
uddʰr̥tābʰir
adbʰiś
ca
puruṣaḥ
sadā
upaspr̥śed
uddʰr̥tābʰir
adbʰiś
ca
puruṣaḥ
sadā
/34/
Verse: 35
Halfverse: a
ahiṃsā
brahmacaryaṃ
ca
satyam
ārjavam
eva
ca
ahiṃsā
brahma-caryaṃ
ca
satyam
ārjavam
eva
ca
/
Halfverse: c
akrodʰaś
cānasūyā
ca
damo
nityam
apaiśunam
akrodʰaś
ca
_anasūyā
ca
damo
nityam
apaiśunam
/35/
Verse: 36
Halfverse: a
aṣṭāsv
eteṣu
yuktaḥ
syād
vrateṣu
niyatendriyaḥ
aṣṭāsv
eteṣu
yuktaḥ
syād
vrateṣu
niyata
_indriyaḥ
/
Halfverse: c
apāpam
aśaṭʰaṃ
vr̥ttam
ajihmaṃ
nityam
ācaret
apāpam
aśaṭʰaṃ
vr̥ttam
ajihmaṃ
nityam
ācaret
/36/
Verse: 37
Halfverse: a
āśīr
yuktāni
karmāṇi
hiṃsā
yuktāni
yāni
ca
āśīr
yuktāni
karmāṇi
hiṃsā
yuktāni
yāni
ca
/
Halfverse: c
lokasaṃgraha
dʰarmaṃ
ca
naiva
kuryān
na
kārayet
loka-saṃgraha
dʰarmaṃ
ca
na
_eva
kuryān
na
kārayet
/37/
Verse: 38
Halfverse: a
sarvabʰāvān
atikramya
lagʰu
mātraḥ
parivrajet
sarva-bʰāvān
atikramya
lagʰu
mātraḥ
parivrajet
/
Halfverse: c
samaḥ
sarveṣu
bʰūteṣu
stʰāvareṣu
careṣu
ca
samaḥ
sarveṣu
bʰūteṣu
stʰāvareṣu
careṣu
ca
/38/
Verse: 39
Halfverse: a
paraṃ
nodvejayet
kaṃ
cin
na
ca
kasya
cid
udvijet
paraṃ
na
_udvejayet
kaṃcin
na
ca
kasyacid
udvijet
/
Halfverse: c
viśvāsyaḥ
sarvabʰūtānām
agryo
mokṣavid
ucyate
viśvāsyaḥ
sarva-bʰūtānām
agryo
mokṣavid
ucyate
/39/
Verse: 40
Halfverse: a
anāgataṃ
ca
na
dʰyāyen
nātītam
anucintayet
anāgataṃ
ca
na
dʰyāyen
na
_atītam
anucintayet
/
Halfverse: c
vartamānam
upekṣeta
kālākāṅkṣī
samāhitaḥ
vartamānam
upekṣeta
kāla
_ākāṅkṣī
samāhitaḥ
/40/
40
Verse: 41
Halfverse: a
na
cakṣuṣā
na
manasā
na
vācā
dūṣayet
kva
cit
na
cakṣuṣā
na
manasā
na
vācā
dūṣayet
kvacit
/
Halfverse: c
na
pratyakṣaṃ
parokṣaṃ
vā
kiṃ
cid
duṣṭaṃ
samācaret
na
pratyakṣaṃ
parokṣaṃ
vā
kiṃcid
duṣṭaṃ
samācaret
/41/
Verse: 42
Halfverse: a
indriyāṇy
upasaṃhr̥tya
kūrmo
'ṅgānīva
sarvaśaḥ
indriyāṇy
upasaṃhr̥tya
kūrmo
_aṅgāni
_iva
sarvaśaḥ
/
Halfverse: c
kṣīṇendriya
mano
buddʰir
nirīkṣeta
nirindriyaḥ
kṣīṇa
_indriya
mano
buddʰir
nirīkṣeta
nirindriyaḥ
/42/
Verse: 43
Halfverse: a
nirdvaṃdvo
nirnamaskāro
niḥsvāhā
kāra
eva
ca
nirdvaṃdvo
nirnamaskāro
niḥsvāhā
kāra\
eva
ca
/
ՙ
Halfverse: c
nirmamo
nirahaṃkāro
niryogakṣema
eva
ca
nirmamo
nirahaṃkāro
niryoga-kṣema\
eva
ca
/43/
ՙ
Verse: 44
Halfverse: a
nirāśīḥ
sarvabʰūteṣu
nirāsaṅgo
nirāśrayaḥ
nirāśīḥ
sarva-bʰūteṣu
nirāsaṅgo
nirāśrayaḥ
/
Halfverse: c
sarvajñaḥ
sarvato
mukto
mucyate
nātra
saṃśayaḥ
sarvajñaḥ
sarvato
mukto
mucyate
na
_atra
saṃśayaḥ
/44/
Verse: 45
Halfverse: a
apāṇi
pādapr̥ṣṭʰaṃ
tam
aśiraskam
anūdaram
apāṇi
pāda-pr̥ṣṭʰaṃ
tam
aśiraskam
anūdaram
/
Halfverse: c
prahīṇa
guṇakarmāṇaṃ
kevalaṃ
vimalaṃ
stʰiram
prahīṇa
guṇa-karmāṇaṃ
kevalaṃ
vimalaṃ
stʰiram
/45/
Verse: 46
Halfverse: a
agandʰa
rasam
asparśam
arūpāśabdam
eva
ca
agandʰa
rasam
asparśam
arūpa
_aśabdam
eva
ca
/
ՙ
Halfverse: c
atvag
astʰy
atʰa
vāmajjam
amāṃsam
api
caiva
ha
atvag
astʰy
atʰa
vā
_amajjam
amāṃsam
api
caiva
ha
/46/
Verse: 47
Halfverse: a
niścintam
avyayaṃ
nityaṃ
hr̥distʰam
api
nityadā
niścintam
avyayaṃ
nityaṃ
hr̥distʰam
api
nityadā
/
Halfverse: c
sarvabʰūtastʰam
ātmānaṃ
ye
paśyanti
na
te
mr̥tāḥ
sarva-bʰūtastʰam
ātmānaṃ
ye
paśyanti
na
te
mr̥tāḥ
/47/
Verse: 48
Halfverse: a
na
tatra
kramate
buddʰir
nendriyāṇi
na
devatāḥ
na
tatra
kramate
buddʰir
na
_indriyāṇi
na
devatāḥ
/
Halfverse: c
vedā
yajñāś
ca
lokāś
ca
na
tapo
na
parākramaḥ
vedā
yajñāś
ca
lokāś
ca
na
tapo
na
parākramaḥ
/
Halfverse: e
yatra
jñānavatāṃ
prāptir
aliṅga
grahaṇā
smr̥tā
yatra
jñānavatāṃ
prāptir
aliṅga
grahaṇā
smr̥tā
/48/
Verse: 49
Halfverse: a
tasmād
aliṅgo
dʰarmajño
dʰarmavratam
anuvrataḥ
tasmād
aliṅgo
dʰarmajño
dʰarma-vratam
anuvrataḥ
/
Halfverse: c
gūḍʰadʰarmāśrito
vidvān
ajñātacaritaṃ
caret
gūḍʰa-dʰarma
_āśrito
vidvān
ajñāta-caritaṃ
caret
/49/
Verse: 50
Halfverse: a
amūḍʰo
mūḍʰa
rūpeṇa
cared
dʰarmam
adūṣayan
amūḍʰo
mūḍʰa
rūpeṇa
cared
dʰarmam
adūṣayan
/
Halfverse: c
yatʰainam
avamanyeran
pare
satatam
eva
hi
yatʰā
_enam
avamanyeran
pare
satatam
eva
hi
/50/
50
Verse: 51
Halfverse: a
tatʰā
vr̥ttaś
cared
dʰarmaṃ
satāṃ
vartmāvidūṣayan
tatʰā
vr̥ttaś
cared
dʰarmaṃ
satāṃ
vartma
_avidūṣayan
/
Halfverse: c
yo
hy
evaṃvr̥ttasaṃpannaḥ
sa
muniḥ
śreṣṭʰa
ucyate
yo
hy
evaṃ-vr̥tta-saṃpannaḥ
sa
muniḥ
śreṣṭʰa\
ucyate
/51/
ՙ
Verse: 52
Halfverse: a
indriyāṇīndriyārtʰāṃś
ca
mahābʰūtāni
pañca
ca
indriyāṇi
_indriya
_artʰāṃś
ca
mahā-bʰūtāni
pañca
ca
/
Halfverse: c
mano
buddʰir
atʰātmānam
avyaktaṃ
puruṣaṃ
tatʰā
mano
buddʰir
atʰa
_ātmānam
avyaktaṃ
puruṣaṃ
tatʰā
/52/
Verse: 53
Halfverse: a
sarvam
etat
prasaṃkʰyāya
samyak
saṃtyajya
nirmalaḥ
sarvam
etat
prasaṃkʰyāya
samyak
saṃtyajya
nirmalaḥ
/
Halfverse: c
tataḥ
svargam
avāpnoti
vimukktaḥ
sarvabandʰanaiḥ
tataḥ
svargam
avāpnoti
vimukktaḥ
sarva-bandʰanaiḥ
/53/
Verse: 54
Halfverse: a
etad
evānta
velāyāṃ
parisaṃkʰyāya
tattvavit
etad
eva
_anta
velāyāṃ
parisaṃkʰyāya
tattvavit
/
Halfverse: c
dʰyāyed
ekāntam
āstʰāya
mucyate
'tʰa
nirāśrayaḥ
dʰyāyed
eka
_antam
āstʰāya
mucyate
_atʰa
nirāśrayaḥ
/54/
Verse: 55
Halfverse: a
nirmuktaḥ
sarvasaṅgebʰyo
vāyur
ākāśago
yatʰā
nirmuktaḥ
sarva-saṅgebʰyo
vāyur
ākāśago
yatʰā
/
Halfverse: c
kṣīṇakośo
nirātaṅkaḥ
prāpnoti
paramaṃ
padam
kṣīṇa-kośo
nirātaṅkaḥ
prāpnoti
paramaṃ
padam
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.