TITUS
Mahabharata
Part No. 1882
Chapter: 47
Adhyāya
47
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
saṃnyāsaṃ
tapa
ity
āhur
vr̥ddʰā
niścita
darśinaḥ
saṃnyāsaṃ
tapa\
ity
āhur
vr̥ddʰā
niścita
darśinaḥ
/
ՙ
Halfverse: c
brāhmaṇā
brahmayonistʰā
jñānaṃ
brahma
paraṃ
viduḥ
{!}
brāhmaṇā
brahma-yonistʰā
jñānaṃ
brahma
paraṃ
viduḥ
/1/
{!}
Verse: 2
Halfverse: a
avidūrāt
paraṃ
brahma
veda
vidyā
vyapāśrayam
avidūrāt
paraṃ
brahma
veda
vidyā
vyapāśrayam
/
Halfverse: c
nirdvaṃdvaṃ
nirguṇaṃ
nityam
acintyaṃ
guhyam
uttamam
nirdvaṃdvaṃ
nirguṇaṃ
nityam
acintyaṃ
guhyam
uttamam
/2/
Verse: 3
Halfverse: a
jñānena
tapasā
caiva
dʰīrāḥ
paśyanti
tat
padam
jñānena
tapasā
caiva
dʰīrāḥ
paśyanti
tat
padam
/
Halfverse: c
nirṇikta
tamasaḥ
pūtā
vyutkrānta
rajaso
'malāḥ
nirṇikta
tamasaḥ
pūtā
vyutkrānta
rajaso
_amalāḥ
/3/
Verse: 4
Halfverse: a
tapasā
kṣemam
adʰvānaṃ
gaccʰanti
paramaiṣiṇaḥ
tapasā
kṣemam
adʰvānaṃ
gaccʰanti
parama
_eṣiṇaḥ
/
Halfverse: c
saṃnyāsaniratā
nityaṃ
ye
brahma
viduṣo
janāḥ
saṃnyāsa-niratā
nityaṃ
ye
brahma
viduṣo
janāḥ
/4/
Verse: 5
Halfverse: a
tapaḥ
pradīpa
ity
āhur
ācāro
dʰarmasādʰakaḥ
tapaḥ
pradīpa\
ity
āhur
ācāro
dʰarma-sādʰakaḥ
/
ՙ
Halfverse: c
jñānaṃ
tv
eva
paraṃ
vidma
saṃnyāsas
tapa
uttamam
jñānaṃ
tv
eva
paraṃ
vidma
saṃnyāsas
tapa\
uttamam
/5/
ՙ
Verse: 6
Halfverse: a
yas
tu
veda
nirābādʰaṃ
jñānaṃ
tattvaviniścayāt
yas
tu
veda
nirābādʰaṃ
jñānaṃ
tattva-viniścayāt
/
Halfverse: c
sarvabʰūtastʰam
ātmānaṃ
sa
sarvagatir
iṣyate
sarva-bʰūtastʰam
ātmānaṃ
sa
sarva-gatir
iṣyate
/6/
Verse: 7
Halfverse: a
yo
vidvān
saha
vāsaṃ
ca
vivāsaṃ
caiva
paśyati
yo
vidvān
saha
vāsaṃ
ca
vivāsaṃ
caiva
paśyati
/
Halfverse: c
tatʰaivaikatva
nānātve
sa
duḥkʰāt
parimucyate
tatʰaiva
_ekatva
nānātve
sa
duḥkʰāt
parimucyate
/7/
Verse: 8
Halfverse: a
yo
na
kāmayate
kiṃ
cin
na
kiṃ
cid
avamanyate
yo
na
kāmayate
kiṃcin
na
kiṃcid
avamanyate
/
Halfverse: c
iha
lokastʰa
evaiṣa
brahmabʰūyāya
kalpate
iha
lokastʰa\
eva
_eṣa
brahma-bʰūyāya
kalpate
/8/
ՙ
Verse: 9
Halfverse: a
pradʰānaguṇatattvajñaḥ
sarvabʰūtavidʰānavit
pradʰāna-guṇa-tattvajñaḥ
sarva-bʰūta-vidʰānavit
/
Halfverse: c
nirmamo
nirahaṃkāro
mucyate
nātra
saṃśayaḥ
nirmamo
nirahaṃkāro
mucyate
na
_atra
saṃśayaḥ
/9/
Verse: 10
Halfverse: a
nirdvaṃdvo
nirnamaḥ
kāro
niḥ
svadʰā
kāra
eva
ca
nirdvaṃdvo
nirnamaḥ
kāro
niḥ
svadʰā
kāra\
eva
ca
/
ՙ
Halfverse: c
nirguṇaṃ
nityam
advaṃdvaṃ
praśamenaiva
gaccʰati
nirguṇaṃ
nityam
advaṃdvaṃ
praśamena
_eva
gaccʰati
/10/
10
Verse: 11
Halfverse: a
hitvā
guṇamayaṃ
sarvaṃ
karma
jantuḥ
śubʰāśubʰam
hitvā
guṇamayaṃ
sarvaṃ
karma
jantuḥ
śubʰa
_aśubʰam
/
Halfverse: c
ubʰe
satyānr̥te
hitvā
mucyate
nātra
saṃśayaḥ
ubʰe
satya
_anr̥te
hitvā
mucyate
na
_atra
saṃśayaḥ
/11/
Verse: 12
Halfverse: a
avyaktabījaprabʰavo
buddʰiskandʰamayo
mahān
avyakta-bīja-prabʰavo
buddʰi-skandʰamayo
mahān
/
Halfverse: c
mahāhaṃkāra
viṭapa
indriyāntara
koṭaraḥ
mahā
_ahaṃkāra
viṭapa
indriya
_antara
koṭaraḥ
/12/
ՙ
Verse: 13
Halfverse: a
mahābʰūtaviśākʰaś
ca
viśeṣapratiśākʰavān
mahā-bʰūta-viśākʰaś
ca
viśeṣa-pratiśākʰavān
/
Halfverse: c
sadā
parṇaḥ
sapā
puṣpaḥ
śubʰāśubʰapʰalodayaḥ
sadā
parṇaḥ
sapā
puṣpaḥ
śubʰa
_aśubʰa-pʰala
_udayaḥ
/
Halfverse: e
ājīvaḥ
sarvabʰūtānāṃ
brahma
vr̥kṣaḥ
sanātanaḥ
ājīvaḥ
sarva-bʰūtānāṃ
brahma
vr̥kṣaḥ
sanātanaḥ
/13/
Verse: 14
Halfverse: a
etac
cʰittvā
ca
bʰittvā
ca
jñānena
paramāsinā
etat
cʰittvā
ca
bʰittvā
ca
jñānena
parama
_asinā
/
Halfverse: c
hitvā
cāmaratāmprāpya
jahyād
vai
mr̥tyujanmanī
hitvā
ca
_amaratāmprāpya
jahyād
vai
mr̥tyu-janmanī
/
Halfverse: e
nirmamo
nirahaṃkāro
mucyate
nātra
saṃśayaḥ
nirmamo
nirahaṃkāro
mucyate
na
_atra
saṃśayaḥ
/14/
Verse: 15
Halfverse: a
dvāv
etau
pakṣiṇau
nityau
sakʰāyau
cāpy
acetanau
dvāv
etau
pakṣiṇau
nityau
sakʰāyau
ca
_apy
acetanau
/
Halfverse: c
etābʰyāṃ
tu
paro
yasya
cetanāvān
iti
smr̥taḥ
etābʰyāṃ
tu
paro
yasya
cetanāvān
iti
smr̥taḥ
/15/
Verse: 16
Halfverse: a
acetanaḥ
sattvasaṃgʰāta
yuktaḥ
;
sattvāt
paraṃ
cetayate
'ntarātmā
acetanaḥ
sattva-saṃgʰāta
yuktaḥ
sattvāt
paraṃ
cetayate
_antarātmā
/
Halfverse: c
sa
kṣetrajñaḥ
sattvasaṃgʰāta
buddʰir
;
guṇātigo
mucyate
mr̥tyupāśāt
sa
kṣetrajñaḥ
sattva-saṃgʰāta
buddʰir
guṇa
_atigo
mucyate
mr̥tyu-pāśāt
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.