TITUS
Mahabharata
Part No. 1882
Previous part

Chapter: 47 
Adhyāya 47


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
saṃnyāsaṃ tapa ity āhur   vr̥ddʰā niścita darśinaḥ
   
saṃnyāsaṃ tapa\ ity āhur   vr̥ddʰā niścita darśinaḥ / ՙ
Halfverse: c    
brāhmaṇā brahmayonistʰā   jñānaṃ brahma paraṃ viduḥ {!}
   
brāhmaṇā brahma-yonistʰā   jñānaṃ brahma paraṃ viduḥ /1/ {!}

Verse: 2 
Halfverse: a    
avidūrāt paraṃ brahma   veda vidyā vyapāśrayam
   
avidūrāt paraṃ brahma   veda vidyā vyapāśrayam /
Halfverse: c    
nirdvaṃdvaṃ nirguṇaṃ nityam   acintyaṃ guhyam uttamam
   
nirdvaṃdvaṃ nirguṇaṃ nityam   acintyaṃ guhyam uttamam /2/

Verse: 3 
Halfverse: a    
jñānena tapasā caiva   dʰīrāḥ paśyanti tat padam
   
jñānena tapasā caiva   dʰīrāḥ paśyanti tat padam /
Halfverse: c    
nirṇikta tamasaḥ pūtā   vyutkrānta rajaso 'malāḥ
   
nirṇikta tamasaḥ pūtā   vyutkrānta rajaso_amalāḥ /3/

Verse: 4 
Halfverse: a    
tapasā kṣemam adʰvānaṃ   gaccʰanti paramaiṣiṇaḥ
   
tapasā kṣemam adʰvānaṃ   gaccʰanti parama_eṣiṇaḥ /
Halfverse: c    
saṃnyāsaniratā nityaṃ   ye brahma viduṣo janāḥ
   
saṃnyāsa-niratā nityaṃ   ye brahma viduṣo janāḥ /4/

Verse: 5 
Halfverse: a    
tapaḥ pradīpa ity āhur   ācāro dʰarmasādʰakaḥ
   
tapaḥ pradīpa\ ity āhur   ācāro dʰarma-sādʰakaḥ / ՙ
Halfverse: c    
jñānaṃ tv eva paraṃ vidma   saṃnyāsas tapa uttamam
   
jñānaṃ tv eva paraṃ vidma   saṃnyāsas tapa\ uttamam /5/ ՙ

Verse: 6 
Halfverse: a    
yas tu veda nirābādʰaṃ   jñānaṃ tattvaviniścayāt
   
yas tu veda nirābādʰaṃ   jñānaṃ tattva-viniścayāt /
Halfverse: c    
sarvabʰūtastʰam ātmānaṃ   sa sarvagatir iṣyate
   
sarva-bʰūtastʰam ātmānaṃ   sa sarva-gatir iṣyate /6/

Verse: 7 
Halfverse: a    
yo vidvān saha vāsaṃ ca   vivāsaṃ caiva paśyati
   
yo vidvān saha vāsaṃ ca   vivāsaṃ caiva paśyati /
Halfverse: c    
tatʰaivaikatva nānātve   sa duḥkʰāt parimucyate
   
tatʰaiva_ekatva nānātve   sa duḥkʰāt parimucyate /7/

Verse: 8 
Halfverse: a    
yo na kāmayate kiṃ cin   na kiṃ cid avamanyate
   
yo na kāmayate kiṃcin   na kiṃcid avamanyate /
Halfverse: c    
iha lokastʰa evaiṣa   brahmabʰūyāya kalpate
   
iha lokastʰa\ eva_eṣa   brahma-bʰūyāya kalpate /8/ ՙ

Verse: 9 
Halfverse: a    
pradʰānaguṇatattvajñaḥ   sarvabʰūtavidʰānavit
   
pradʰāna-guṇa-tattvajñaḥ   sarva-bʰūta-vidʰānavit /
Halfverse: c    
nirmamo nirahaṃkāro   mucyate nātra saṃśayaḥ
   
nirmamo nirahaṃkāro   mucyate na_atra saṃśayaḥ /9/

Verse: 10 
Halfverse: a    
nirdvaṃdvo nirnamaḥ kāro   niḥ svadʰā kāra eva ca
   
nirdvaṃdvo nirnamaḥ kāro   niḥ svadʰā kāra\ eva ca / ՙ
Halfverse: c    
nirguṇaṃ nityam advaṃdvaṃ   praśamenaiva gaccʰati
   
nirguṇaṃ nityam advaṃdvaṃ   praśamena_eva gaccʰati /10/ 10

Verse: 11 
Halfverse: a    
hitvā guṇamayaṃ sarvaṃ   karma jantuḥ śubʰāśubʰam
   
hitvā guṇamayaṃ sarvaṃ   karma jantuḥ śubʰa_aśubʰam /
Halfverse: c    
ubʰe satyānr̥te hitvā   mucyate nātra saṃśayaḥ
   
ubʰe satya_anr̥te hitvā   mucyate na_atra saṃśayaḥ /11/

Verse: 12 
Halfverse: a    
avyaktabījaprabʰavo   buddʰiskandʰamayo mahān
   
avyakta-bīja-prabʰavo   buddʰi-skandʰamayo mahān /
Halfverse: c    
mahāhaṃkāra viṭapa   indriyāntara koṭaraḥ
   
mahā_ahaṃkāra viṭapa indriya_antara koṭaraḥ /12/ ՙ

Verse: 13 
Halfverse: a    
mahābʰūtaviśākʰaś ca   viśeṣapratiśākʰavān
   
mahā-bʰūta-viśākʰaś ca   viśeṣa-pratiśākʰavān /
Halfverse: c    
sadā parṇaḥ sapā puṣpaḥ   śubʰāśubʰapʰalodayaḥ
   
sadā parṇaḥ sapā puṣpaḥ   śubʰa_aśubʰa-pʰala_udayaḥ /
Halfverse: e    
ājīvaḥ sarvabʰūtānāṃ   brahma vr̥kṣaḥ sanātanaḥ
   
ājīvaḥ sarva-bʰūtānāṃ   brahma vr̥kṣaḥ sanātanaḥ /13/

Verse: 14 
Halfverse: a    
etac cʰittvā ca bʰittvā ca   jñānena paramāsinā
   
etat cʰittvā ca bʰittvā ca   jñānena parama_asinā /
Halfverse: c    
hitvā cāmaratāmprāpya   jahyād vai mr̥tyujanmanī
   
hitvā ca_amaratāmprāpya   jahyād vai mr̥tyu-janmanī /
Halfverse: e    
nirmamo nirahaṃkāro   mucyate nātra saṃśayaḥ
   
nirmamo nirahaṃkāro   mucyate na_atra saṃśayaḥ /14/

Verse: 15 
Halfverse: a    
dvāv etau pakṣiṇau nityau   sakʰāyau cāpy acetanau
   
dvāv etau pakṣiṇau nityau   sakʰāyau ca_apy acetanau /
Halfverse: c    
etābʰyāṃ tu paro yasya   cetanāvān iti smr̥taḥ
   
etābʰyāṃ tu paro yasya   cetanāvān iti smr̥taḥ /15/


Verse: 16 
Halfverse: a    
acetanaḥ sattvasaṃgʰāta yuktaḥ; sattvāt paraṃ cetayate 'ntarātmā
   
acetanaḥ sattva-saṃgʰāta yuktaḥ   sattvāt paraṃ cetayate_antarātmā /
Halfverse: c    
sa kṣetrajñaḥ sattvasaṃgʰāta buddʰir; guṇātigo mucyate mr̥tyupāśāt
   
sa kṣetrajñaḥ sattva-saṃgʰāta buddʰir   guṇa_atigo mucyate mr̥tyu-pāśāt /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.