TITUS
Mahabharata
Part No. 1883
Chapter: 48
Adhyāya
48
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
ke
cid
brahmamayaṃ
vr̥kṣaṃ
ke
cid
brahmamayaṃ
mahat
kecid
brahmamayaṃ
vr̥kṣaṃ
kecid
brahmamayaṃ
mahat
/
Halfverse: c
ke
cit
puruṣam
avyaktaṃ
ke
cit
param
anāmayam
kecit
puruṣam
avyaktaṃ
kecit
param
anāmayam
/
Halfverse: e
manyante
sarvam
apy
etad
avyaktaprabʰavāvyayam
manyante
sarvam
apy
etad
avyakta-prabʰava
_avyayam
/1/
Verse: 2
Halfverse: a
uccvāsa
mātram
api
ced
yo
'ntakāle
samo
bʰavet
uccvāsa
mātram
api
ced
yo
_anta-kāle
samo
bʰavet
/
Halfverse: c
ātmānam
upasaṃgamya
so
'mr̥tatvāya
kalpate
ātmānam
upasaṃgamya
so
_amr̥tatvāya
kalpate
/2/
Verse: 3
Halfverse: a
nimeṣa
mātram
api
cet
saṃyamyātmānam
ātmani
nimeṣa
mātram
api
cet
saṃyamya
_ātmānam
ātmani
/
Halfverse: c
gaccʰaty
ātmaprasādena
viduṣāṃ
prāptim
avyayām
gaccʰaty
ātma-prasādena
viduṣāṃ
prāptim
avyayām
/3/
Verse: 4
Halfverse: a
prāṇāyāmair
atʰa
prāṇān
saṃyamya
sa
punaḥ
punaḥ
prāṇa
_āyāmair
atʰa
prāṇān
saṃyamya
sa
punaḥ
punaḥ
/
Halfverse: c
daśa
dvādaśabʰir
vāpi
caturviṃśāt
paraṃ
tataḥ
daśa
dvādaśabʰir
vā
_api
caturviṃśāt
paraṃ
tataḥ
/4/
Verse: 5
Halfverse: a
evaṃ
pūrvaṃ
prasannātmā
labʰate
yad
yad
iccʰati
evaṃ
pūrvaṃ
prasanna
_ātmā
labʰate
yad
yad
iccʰati
/
Halfverse: c
avyaktāt
sattvam
udriktam
amr̥tatvāya
kalpate
avyaktāt
sattvam
udriktam
amr̥tatvāya
kalpate
/5/
Verse: 6
Halfverse: a
sattvāt
parataraṃ
nānyat
praśaṃsantīha
tadvidaḥ
sattvāt
parataraṃ
na
_anyat
praśaṃsanti
_iha
tadvidaḥ
/
Halfverse: c
anumānād
vijānīmaḥ
puruṣaṃ
sattvasaṃśrayam
anumānād
vijānīmaḥ
puruṣaṃ
sattva-saṃśrayam
/
Halfverse: e
na
śakyam
anyatʰā
gantuṃ
puruṣaṃ
tam
atʰo
dvijāḥ
na
śakyam
anyatʰā
gantuṃ
puruṣaṃ
tam
atʰo
dvijāḥ
/6/
Verse: 7
Halfverse: a
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
kṣamā
dʰr̥tir
ahiṃsā
ca
samatā
satyam
ārjavam
/
Halfverse: c
jñānaṃ
tyāgo
'tʰa
saṃnyāsaḥ
sāttvikaṃ
vr̥ttam
iṣyate
jñānaṃ
tyāgo
_atʰa
saṃnyāsaḥ
sāttvikaṃ
vr̥ttam
iṣyate
/7/
Verse: 8
Halfverse: a
etenaivānumānena
manyante
'tʰa
manīṣiṇaḥ
etena
_eva
_anumānena
manyante
_atʰa
manīṣiṇaḥ
/
Halfverse: c
sattvaṃ
ca
puruṣaś
caikas
tatra
nāsti
vicāraṇā
sattvaṃ
ca
puruṣaś
ca
_ekas
tatra
na
_asti
vicāraṇā
/8/
Verse: 9
Halfverse: a
āhur
eke
ca
vidvāṃso
ye
jñāne
supratiṣṭʰitāḥ
āhur
eke
ca
vidvāṃso
ye
jñāne
su-pratiṣṭʰitāḥ
/
Halfverse: c
kṣetrajñasattvayor
aikyam
ity
etan
nopapadyate
kṣetrajña-sattvayor
aikyam
ity
etan
na
_upapadyate
/9/
Verse: 10
Halfverse: a
pr̥tʰag
bʰūtas
tato
nityam
ity
etad
avicāritam
pr̥tʰag
bʰūtas
tato
nityam
ity
etad
avicāritam
/
Halfverse: c
pr̥tʰagbʰāvaś
ca
vijñeyaḥ
sahajaś
cāpi
tattvataḥ
pr̥tʰag-bʰāvaś
ca
vijñeyaḥ
sahajaś
ca
_api
tattvataḥ
/10/
10
Verse: 11
Halfverse: a
tatʰaivaikatva
nānātvam
iṣyate
viduṣāṃ
nayaḥ
tatʰaiva
_ekatva
nānātvam
iṣyate
viduṣāṃ
nayaḥ
/
Halfverse: c
maśakodumbare
tv
aikyaṃ
pr̥tʰaktvam
api
dr̥śyate
maśaka
_udumbare
tv
aikyaṃ
pr̥tʰaktvam
api
dr̥śyate
/11/
Verse: 12
Halfverse: a
matsyo
yatʰānyaḥ
syād
apsu
saṃprayogas
tatʰānayoḥ
matsyo
yatʰā
_anyaḥ
syād
apsu
saṃprayogas
tatʰā
_anayoḥ
/
Halfverse: c
saṃbandʰas
toyabindūnāṃ
parṇe
koka
nadasya
ca
saṃbandʰas
toya-bindūnāṃ
parṇe
koka
nadasya
ca
/12/
Verse: 13
{Gurur
uvāca}
Halfverse: a
ity
uktavantaṃ
te
viprās
tadā
lokapitāmaham
ity
uktavantaṃ
te
viprās
tadā
loka-pitāmaham
/
Halfverse: c
punaḥ
saṃśayam
āpannāḥ
papraccʰur
dvijasattamāḥ
punaḥ
saṃśayam
āpannāḥ
papraccʰur
dvija-sattamāḥ
/13/
Verse: 14
{R̥ṣaya
ūcuḥ}
Halfverse: a
kiṃś
cid
eveha
dʰarmāṇām
anuṣṭʰeyatamaṃ
smr̥tam
kiṃścid
eva
_iha
dʰarmāṇām
anuṣṭʰeyatamaṃ
smr̥tam
/
Halfverse: c
vyāhatām
iva
paśyāmo
dʰarmasya
vividʰāṃ
gatim
vyāhatām
iva
paśyāmo
dʰarmasya
vividʰāṃ
gatim
/14/
Verse: 15
Halfverse: a
ūrdʰvaṃ
dehād
vadanty
eke
naitad
astīti
cāpare
ūrdʰvaṃ
dehād
vadanty
eke
na
_etad
asti
_iti
ca
_apare
/
Halfverse: c
ke
cit
saṃśayitaṃ
sarvaṃ
niḥsaṃśayam
atʰāpare
kecit
saṃśayitaṃ
sarvaṃ
niḥsaṃśayam
atʰa
_apare
/15/
Verse: 16
Halfverse: a
anityaṃ
nityam
ity
eke
nāsty
asty
ity
api
cāpare
anityaṃ
nityam
ity
eke
na
_asty
asty
ity
api
ca
_apare
/
Halfverse: c
ekarūpaṃ
dvidʰety
eke
vyāmiśram
iti
cāpare
eka-rūpaṃ
dvidʰā
_ity
eke
vyāmiśram
iti
ca
_apare
/
Halfverse: e
ekam
eke
pr̥tʰak
cānye
bahutvam
iti
cāpare
ekam
eke
pr̥tʰak
ca
_anye
bahutvam
iti
ca
_apare
/16/
Verse: 17
Halfverse: a
manyante
brāhmaṇā
evaṃ
prājñās
tattvārtʰa
darśinaḥ
manyante
brāhmaṇā\
evaṃ
prājñās
tattva
_artʰa
darśinaḥ
/
ՙ
Halfverse: c
jaṭājinadʰarāś
cānye
muṇḍāḥ
ke
cid
asaṃvr̥tāḥ
jaṭā
_ajina-dʰarāś
ca
_anye
muṇḍāḥ
kecid
asaṃvr̥tāḥ
/17/
Verse: 18
Halfverse: a
asnānaṃ
ke
cid
iccʰanti
snānam
ity
api
cāpare
asnānaṃ
kecid
iccʰanti
snānam
ity
api
ca
_apare
/
Halfverse: c
āhāraṃ
ke
cid
iccʰanti
ke
cic
cānaśane
ratāḥ
āhāraṃ
kecid
iccʰanti
kecic
ca
_anaśane
ratāḥ
/18/
Verse: 19
Halfverse: a
karma
ke
cit
praśaṃsanti
praśāntam
api
cāpare
karma
kecit
praśaṃsanti
praśāntam
api
ca
_apare
/
Halfverse: c
deśakālāv
ubʰau
ke
cin
naitad
astīti
cāpare
deśa-kālāv
ubʰau
kecin
na
_etad
asti
_iti
ca
_apare
/
Halfverse: e
ke
cin
mokṣaṃ
praśaṃsanti
ke
cid
bʰogān
pr̥tʰagvidʰān
kecin
mokṣaṃ
praśaṃsanti
kecid
bʰogān
pr̥tʰag-vidʰān
/19/
Verse: 20
Halfverse: a
dʰanāni
ke
cid
iccʰanti
nirdʰanatvaṃ
tatʰāpare
dʰanāni
kecid
iccʰanti
nirdʰanatvaṃ
tatʰā
_apare
/
ՙ
Halfverse: c
upāsya
sādʰanaṃ
tv
eke
naitad
astīti
cāpare
upāsya
sādʰanaṃ
tv
eke
na
_etad
asti
_iti
ca
_apare
/20/
20
Verse: 21
Halfverse: a
ahiṃsā
niratāś
cānye
kecid
dʰiṃsā
parāyaṇāḥ
ahiṃsā
niratāś
ca
_anye
kecidd^hiṃsā
parāyaṇāḥ
/
Halfverse: c
puṇyena
yaśasety
eke
naitad
astīti
cāpare
puṇyena
yaśasā
_ity
eke
na
_etad
asti
_iti
ca
_apare
/21/
Verse: 22
Halfverse: a
sadbʰāvaniratāś
cānye
ke
cit
saṃśayite
stʰitāḥ
sad-bʰāva-niratāś
ca
_anye
kecit
saṃśayite
stʰitāḥ
/
Halfverse: c
duḥkʰād
anye
sukʰād
anye
dʰyānam
ity
apare
stʰitāḥ
duḥkʰād
anye
sukʰād
anye
dʰyānam
ity
apare
stʰitāḥ
/22/
Verse: 23
Halfverse: a
yajñam
ity
apare
dʰīrāḥ
pradānam
iti
cāpare
yajñam
ity
apare
dʰīrāḥ
pradānam
iti
ca
_apare
/
Halfverse: c
sarvam
eke
praśaṃsanti
na
sarvam
iti
cāpare
sarvam
eke
praśaṃsanti
na
sarvam
iti
ca
_apare
/23/
Verse: 24
Halfverse: a
tapas
tv
anye
praśaṃsanti
svādʰyāyam
apare
janāḥ
tapas
tv
anye
praśaṃsanti
svādʰyāyam
apare
janāḥ
/
Halfverse: c
jñānaṃ
saṃnyāsam
ity
eke
svabʰāvaṃ
bʰūtacintakāḥ
jñānaṃ
saṃnyāsam
ity
eke
svabʰāvaṃ
bʰūta-cintakāḥ
/24/
Verse: 25
Halfverse: a
evaṃ
vyuttʰāpite
dʰarme
bahudʰā
vipradʰāvati
evaṃ
vyuttʰāpite
dʰarme
bahudʰā
vipradʰāvati
/
Halfverse: c
niścayaṃ
nādʰigaccʰāmaḥ
saṃmūḍʰāḥ
surasattama
niścayaṃ
na
_adʰigaccʰāmaḥ
saṃmūḍʰāḥ
sura-sattama
/25/
Verse: 26
Halfverse: a
idaṃ
śreya
idaṃ
śreya
ity
evaṃ
prastʰito
janaḥ
idaṃ
śreya\
idaṃ
śreya
ity
evaṃ
prastʰito
janaḥ
/
ՙ
Halfverse: c
yo
hi
yasmin
rato
dʰarme
sa
taṃ
pūjayate
sadā
yo
hi
yasmin
rato
dʰarme
sa
taṃ
pūjayate
sadā
/26/
Verse: 27
Halfverse: a
tatra
no
vihatā
prajñā
manaś
ca
bahulīkr̥tam
tatra
no
vihatā
prajñā
manaś
ca
bahulī-kr̥tam
/
Halfverse: c
etad
ākʰyātum
iccʰāmaḥ
śreyaḥ
kim
iti
sattama
etad
ākʰyātum
iccʰāmaḥ
śreyaḥ
kim
iti
sattama
/27/
Verse: 28
Halfverse: a
ataḥ
paraṃ
ca
yad
guhyaṃ
tad
bʰavān
vaktum
arhati
ataḥ
paraṃ
ca
yad
guhyaṃ
tad
bʰavān
vaktum
arhati
/
Halfverse: c
sattvakṣatrajñayoś
caiva
saṃbandʰaḥ
kena
hetunā
sattva-kṣatrajñayoś
caiva
saṃbandʰaḥ
kena
hetunā
/28/
Verse: 29
Halfverse: a
evam
uktaḥ
sa
tair
viprair
bʰagavām̐l
lokabʰāvanaḥ
evam
uktaḥ
sa
tair
viprair
bʰagavām̐l
loka-bʰāvanaḥ
/
Halfverse: c
tebʰyaḥ
śaśaṃsa
dʰarmātmā
yātʰā
tatʰyena
buddʰimān
tebʰyaḥ
śaśaṃsa
dʰarma
_ātmā
yātʰā
tatʰyena
buddʰimān
/29/
(E)29
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.