TITUS
Mahabharata
Part No. 1883
Previous part

Chapter: 48 
Adhyāya 48


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
ke cid brahmamayaṃ vr̥kṣaṃ   ke cid brahmamayaṃ mahat
   
kecid brahmamayaṃ vr̥kṣaṃ   kecid brahmamayaṃ mahat /
Halfverse: c    
ke cit puruṣam avyaktaṃ   ke cit param anāmayam
   
kecit puruṣam avyaktaṃ   kecit param anāmayam /
Halfverse: e    
manyante sarvam apy etad   avyaktaprabʰavāvyayam
   
manyante sarvam apy etad   avyakta-prabʰava_avyayam /1/

Verse: 2 
Halfverse: a    
uccvāsa mātram api ced   yo 'ntakāle samo bʰavet
   
uccvāsa mātram api ced   yo_anta-kāle samo bʰavet /
Halfverse: c    
ātmānam upasaṃgamya   so 'mr̥tatvāya kalpate
   
ātmānam upasaṃgamya   so_amr̥tatvāya kalpate /2/

Verse: 3 
Halfverse: a    
nimeṣa mātram api cet   saṃyamyātmānam ātmani
   
nimeṣa mātram api cet   saṃyamya_ātmānam ātmani /
Halfverse: c    
gaccʰaty ātmaprasādena   viduṣāṃ prāptim avyayām
   
gaccʰaty ātma-prasādena   viduṣāṃ prāptim avyayām /3/

Verse: 4 
Halfverse: a    
prāṇāyāmair atʰa prāṇān   saṃyamya sa punaḥ punaḥ
   
prāṇa_āyāmair atʰa prāṇān   saṃyamya sa punaḥ punaḥ /
Halfverse: c    
daśa dvādaśabʰir vāpi   caturviṃśāt paraṃ tataḥ
   
daśa dvādaśabʰir _api   caturviṃśāt paraṃ tataḥ /4/

Verse: 5 
Halfverse: a    
evaṃ pūrvaṃ prasannātmā   labʰate yad yad iccʰati
   
evaṃ pūrvaṃ prasanna_ātmā   labʰate yad yad iccʰati /
Halfverse: c    
avyaktāt sattvam udriktam   amr̥tatvāya kalpate
   
avyaktāt sattvam udriktam   amr̥tatvāya kalpate /5/

Verse: 6 
Halfverse: a    
sattvāt parataraṃ nānyat   praśaṃsantīha tadvidaḥ
   
sattvāt parataraṃ na_anyat   praśaṃsanti_iha tadvidaḥ /
Halfverse: c    
anumānād vijānīmaḥ   puruṣaṃ sattvasaṃśrayam
   
anumānād vijānīmaḥ   puruṣaṃ sattva-saṃśrayam /
Halfverse: e    
na śakyam anyatʰā gantuṃ   puruṣaṃ tam atʰo dvijāḥ
   
na śakyam anyatʰā gantuṃ   puruṣaṃ tam atʰo dvijāḥ /6/

Verse: 7 
Halfverse: a    
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam
   
kṣamā dʰr̥tir ahiṃsā ca   samatā satyam ārjavam /
Halfverse: c    
jñānaṃ tyāgo 'tʰa saṃnyāsaḥ   sāttvikaṃ vr̥ttam iṣyate
   
jñānaṃ tyāgo_atʰa saṃnyāsaḥ   sāttvikaṃ vr̥ttam iṣyate /7/

Verse: 8 
Halfverse: a    
etenaivānumānena   manyante 'tʰa manīṣiṇaḥ
   
etena_eva_anumānena   manyante_atʰa manīṣiṇaḥ /
Halfverse: c    
sattvaṃ ca puruṣaś caikas   tatra nāsti vicāraṇā
   
sattvaṃ ca puruṣaś ca_ekas   tatra na_asti vicāraṇā /8/

Verse: 9 
Halfverse: a    
āhur eke ca vidvāṃso   ye jñāne supratiṣṭʰitāḥ
   
āhur eke ca vidvāṃso   ye jñāne su-pratiṣṭʰitāḥ /
Halfverse: c    
kṣetrajñasattvayor aikyam   ity etan nopapadyate
   
kṣetrajña-sattvayor aikyam   ity etan na_upapadyate /9/

Verse: 10 
Halfverse: a    
pr̥tʰag bʰūtas tato nityam   ity etad avicāritam
   
pr̥tʰag bʰūtas tato nityam   ity etad avicāritam /
Halfverse: c    
pr̥tʰagbʰāvaś ca vijñeyaḥ   sahajaś cāpi tattvataḥ
   
pr̥tʰag-bʰāvaś ca vijñeyaḥ   sahajaś ca_api tattvataḥ /10/ 10

Verse: 11 
Halfverse: a    
tatʰaivaikatva nānātvam   iṣyate viduṣāṃ nayaḥ
   
tatʰaiva_ekatva nānātvam   iṣyate viduṣāṃ nayaḥ /
Halfverse: c    
maśakodumbare tv aikyaṃ   pr̥tʰaktvam api dr̥śyate
   
maśaka_udumbare tv aikyaṃ   pr̥tʰaktvam api dr̥śyate /11/

Verse: 12 
Halfverse: a    
matsyo yatʰānyaḥ syād apsu   saṃprayogas tatʰānayoḥ
   
matsyo yatʰā_anyaḥ syād apsu   saṃprayogas tatʰā_anayoḥ /
Halfverse: c    
saṃbandʰas toyabindūnāṃ   parṇe koka nadasya ca
   
saṃbandʰas toya-bindūnāṃ   parṇe koka nadasya ca /12/

Verse: 13 
{Gurur uvāca}
Halfverse: a    
ity uktavantaṃ te viprās   tadā lokapitāmaham
   
ity uktavantaṃ te viprās   tadā loka-pitāmaham /
Halfverse: c    
punaḥ saṃśayam āpannāḥ   papraccʰur dvijasattamāḥ
   
punaḥ saṃśayam āpannāḥ   papraccʰur dvija-sattamāḥ /13/

Verse: 14 
{R̥ṣaya ūcuḥ}
Halfverse: a    
kiṃś cid eveha dʰarmāṇām   anuṣṭʰeyatamaṃ smr̥tam
   
kiṃścid eva_iha dʰarmāṇām   anuṣṭʰeyatamaṃ smr̥tam /
Halfverse: c    
vyāhatām iva paśyāmo   dʰarmasya vividʰāṃ gatim
   
vyāhatām iva paśyāmo   dʰarmasya vividʰāṃ gatim /14/

Verse: 15 
Halfverse: a    
ūrdʰvaṃ dehād vadanty eke   naitad astīti cāpare
   
ūrdʰvaṃ dehād vadanty eke   na_etad asti_iti ca_apare /
Halfverse: c    
ke cit saṃśayitaṃ sarvaṃ   niḥsaṃśayam atʰāpare
   
kecit saṃśayitaṃ sarvaṃ   niḥsaṃśayam atʰa_apare /15/

Verse: 16 
Halfverse: a    
anityaṃ nityam ity eke   nāsty asty ity api cāpare
   
anityaṃ nityam ity eke   na_asty asty ity api ca_apare /
Halfverse: c    
ekarūpaṃ dvidʰety eke   vyāmiśram iti cāpare
   
eka-rūpaṃ dvidʰā_ity eke   vyāmiśram iti ca_apare /
Halfverse: e    
ekam eke pr̥tʰak cānye   bahutvam iti cāpare
   
ekam eke pr̥tʰak ca_anye   bahutvam iti ca_apare /16/

Verse: 17 
Halfverse: a    
manyante brāhmaṇā evaṃ   prājñās tattvārtʰa darśinaḥ
   
manyante brāhmaṇā\ evaṃ   prājñās tattva_artʰa darśinaḥ / ՙ
Halfverse: c    
jaṭājinadʰarāś cānye   muṇḍāḥ ke cid asaṃvr̥tāḥ
   
jaṭā_ajina-dʰarāś ca_anye   muṇḍāḥ kecid asaṃvr̥tāḥ /17/

Verse: 18 
Halfverse: a    
asnānaṃ ke cid iccʰanti   snānam ity api cāpare
   
asnānaṃ kecid iccʰanti   snānam ity api ca_apare /
Halfverse: c    
āhāraṃ ke cid iccʰanti   ke cic cānaśane ratāḥ
   
āhāraṃ kecid iccʰanti   kecic ca_anaśane ratāḥ /18/

Verse: 19 
Halfverse: a    
karma ke cit praśaṃsanti   praśāntam api cāpare
   
karma kecit praśaṃsanti   praśāntam api ca_apare /
Halfverse: c    
deśakālāv ubʰau ke cin   naitad astīti cāpare
   
deśa-kālāv ubʰau kecin   na_etad asti_iti ca_apare /
Halfverse: e    
ke cin mokṣaṃ praśaṃsanti   ke cid bʰogān pr̥tʰagvidʰān
   
kecin mokṣaṃ praśaṃsanti   kecid bʰogān pr̥tʰag-vidʰān /19/

Verse: 20 
Halfverse: a    
dʰanāni ke cid iccʰanti   nirdʰanatvaṃ tatʰāpare
   
dʰanāni kecid iccʰanti   nirdʰanatvaṃ tatʰā_apare / ՙ
Halfverse: c    
upāsya sādʰanaṃ tv eke   naitad astīti cāpare
   
upāsya sādʰanaṃ tv eke   na_etad asti_iti ca_apare /20/ 20

Verse: 21 
Halfverse: a    
ahiṃsā niratāś cānye   kecid dʰiṃsā parāyaṇāḥ
   
ahiṃsā niratāś ca_anye   kecidd^hiṃsā parāyaṇāḥ /
Halfverse: c    
puṇyena yaśasety eke   naitad astīti cāpare
   
puṇyena yaśasā_ity eke   na_etad asti_iti ca_apare /21/

Verse: 22 
Halfverse: a    
sadbʰāvaniratāś cānye   ke cit saṃśayite stʰitāḥ
   
sad-bʰāva-niratāś ca_anye   kecit saṃśayite stʰitāḥ /
Halfverse: c    
duḥkʰād anye sukʰād anye   dʰyānam ity apare stʰitāḥ
   
duḥkʰād anye sukʰād anye   dʰyānam ity apare stʰitāḥ /22/

Verse: 23 
Halfverse: a    
yajñam ity apare dʰīrāḥ   pradānam iti cāpare
   
yajñam ity apare dʰīrāḥ   pradānam iti ca_apare /
Halfverse: c    
sarvam eke praśaṃsanti   na sarvam iti cāpare
   
sarvam eke praśaṃsanti   na sarvam iti ca_apare /23/

Verse: 24 
Halfverse: a    
tapas tv anye praśaṃsanti   svādʰyāyam apare janāḥ
   
tapas tv anye praśaṃsanti   svādʰyāyam apare janāḥ /
Halfverse: c    
jñānaṃ saṃnyāsam ity eke   svabʰāvaṃ bʰūtacintakāḥ
   
jñānaṃ saṃnyāsam ity eke   svabʰāvaṃ bʰūta-cintakāḥ /24/

Verse: 25 
Halfverse: a    
evaṃ vyuttʰāpite dʰarme   bahudʰā vipradʰāvati
   
evaṃ vyuttʰāpite dʰarme   bahudʰā vipradʰāvati /
Halfverse: c    
niścayaṃ nādʰigaccʰāmaḥ   saṃmūḍʰāḥ surasattama
   
niścayaṃ na_adʰigaccʰāmaḥ   saṃmūḍʰāḥ sura-sattama /25/

Verse: 26 
Halfverse: a    
idaṃ śreya idaṃ śreya   ity evaṃ prastʰito janaḥ
   
idaṃ śreya\ idaṃ śreya ity evaṃ prastʰito janaḥ / ՙ
Halfverse: c    
yo hi yasmin rato dʰarme   sa taṃ pūjayate sadā
   
yo hi yasmin rato dʰarme   sa taṃ pūjayate sadā /26/

Verse: 27 
Halfverse: a    
tatra no vihatā prajñā   manaś ca bahulīkr̥tam
   
tatra no vihatā prajñā   manaś ca bahulī-kr̥tam /
Halfverse: c    
etad ākʰyātum iccʰāmaḥ   śreyaḥ kim iti sattama
   
etad ākʰyātum iccʰāmaḥ   śreyaḥ kim iti sattama /27/

Verse: 28 
Halfverse: a    
ataḥ paraṃ ca yad guhyaṃ   tad bʰavān vaktum arhati
   
ataḥ paraṃ ca yad guhyaṃ   tad bʰavān vaktum arhati /
Halfverse: c    
sattvakṣatrajñayoś caiva   saṃbandʰaḥ kena hetunā
   
sattva-kṣatrajñayoś caiva   saṃbandʰaḥ kena hetunā /28/

Verse: 29 
Halfverse: a    
evam uktaḥ sa tair viprair   bʰagavām̐l lokabʰāvanaḥ
   
evam uktaḥ sa tair viprair   bʰagavām̐l loka-bʰāvanaḥ /
Halfverse: c    
tebʰyaḥ śaśaṃsa dʰarmātmā   yātʰā tatʰyena buddʰimān
   
tebʰyaḥ śaśaṃsa dʰarma_ātmā   yātʰā tatʰyena buddʰimān /29/ (E)29



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.