TITUS
Mahabharata
Part No. 1884
Previous part

Chapter: 49 
Adhyāya 49


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
hanta vaḥ saṃpravakṣyāmi   yan māṃ pr̥ccʰatʰa sattamāḥ
   
hanta vaḥ saṃpravakṣyāmi   yan māṃ pr̥ccʰatʰa sattamāḥ /
Halfverse: c    
samastam iha tac cʰrutvā   samyag evāvadʰāryatām
   
samastam iha tat śrutvā   samyag eva_avadʰāryatām /1/

Verse: 2 
Halfverse: a    
ahiṃsā sarvabʰūtānām   etat kr̥tyatamaṃ matam
   
ahiṃsā sarva-bʰūtānām   etat kr̥tyatamaṃ matam /
Halfverse: c    
etat padam anudvignaṃ   variṣṭʰaṃ dʰarmalakṣaṇam
   
etat padam anudvignaṃ   variṣṭʰaṃ dʰarma-lakṣaṇam /2/

Verse: 3 
Halfverse: a    
jñānaṃ niḥśreya ity āhur   vr̥ddʰā niścayadarśinaḥ
   
jñānaṃ niḥśreya\ ity āhur   vr̥ddʰā niścaya-darśinaḥ / ՙ
Halfverse: c    
tasmāj jñānena śuddʰena   mucyate sarvapātakaiḥ
   
tasmāj jñānena śuddʰena   mucyate sarva-pātakaiḥ /3/

Verse: 4 
Halfverse: a    
hiṃsā parāś ca ye loke   ye ca nāstika vr̥ttayaḥ
   
hiṃsā parāś ca ye loke   ye ca nāstika vr̥ttayaḥ /
Halfverse: c    
lobʰamohasamāyuktās   te vai nirayagāminaḥ
   
lobʰa-moha-samāyuktās   te vai niraya-gāminaḥ /4/

Verse: 5 
Halfverse: a    
āśīr yuktāni karmāṇi   kurvate ya tv atandritāḥ
   
āśīr yuktāni karmāṇi   kurvate ya tv atandritāḥ /
Halfverse: c    
te 'smim̐l loke pramodante   jāyamānāḥ punaḥ punaḥ
   
te_asmim̐l loke pramodante   jāyamānāḥ punaḥ punaḥ /5/

Verse: 6 
Halfverse: a    
kurvate ye tu karmāṇi   śraddadʰānā vipaścitaḥ
   
kurvate ye tu karmāṇi   śraddadʰānā vipaścitaḥ /
Halfverse: c    
anāśīr yogasaṃyuktās   te dʰīrāḥ sādʰu darśinaḥ
   
anāśīr yoga-saṃyuktās   te dʰīrāḥ sādʰu darśinaḥ /6/

Verse: 7 
Halfverse: a    
ataḥ paraṃ pravakṣyāmi   sattvakṣetrajñayor yatʰā
   
ataḥ paraṃ pravakṣyāmi   sattva-kṣetrajñayor yatʰā /
Halfverse: c    
saṃyogo viprayogaś ca   tan nibodʰata sattamāḥ
   
saṃyogo viprayogaś ca   tan nibodʰata sattamāḥ /7/

Verse: 8 
Halfverse: a    
viṣayo viṣayitvaṃ ca   saṃbandʰo 'yam ihocyate
   
viṣayo viṣayitvaṃ ca   saṃbandʰo_ayam iha_ucyate /
Halfverse: c    
viṣayī puruṣo nityaṃ   sattvaṃ ca viṣayaḥ smr̥taḥ
   
viṣayī puruṣo nityaṃ   sattvaṃ ca viṣayaḥ smr̥taḥ /8/

Verse: 9 
Halfverse: a    
vyākʰyātaṃ pūrvakalpena   maśakodumbaraṃ yatʰā
   
vyākʰyātaṃ pūrva-kalpena   maśaka_udumbaraṃ yatʰā /
Halfverse: c    
bʰujyamānaṃ na jānīte   nityaṃ sattvam acetanam
   
bʰujyamānaṃ na jānīte   nityaṃ sattvam acetanam /
Halfverse: e    
yas tv eva tu vijānīte   yo bʰuṅkte yaś ca bʰujyate
   
yas tv eva tu vijānīte   yo bʰuṅkte yaś ca bʰujyate /9/

Verse: 10 
Halfverse: a    
anityaṃ dvaṃdva saṃyuktaṃ   sattvam āhur guṇātmakam
   
anityaṃ dvaṃdva saṃyuktaṃ   sattvam āhur guṇa_ātmakam /
Halfverse: c    
nirdvaṃdvo niṣkalo nityaḥ   kṣetrajño nirguṇātmakaḥ
   
nirdvaṃdvo niṣkalo nityaḥ   kṣetrajño nirguṇa_ātmakaḥ /10/ 10

Verse: 11 
Halfverse: a    
samaḥ saṃjñā gatas tv evaṃ   yadā sarvatra dr̥śyate
   
samaḥ saṃjñā gatas tv evaṃ   yadā sarvatra dr̥śyate /
Halfverse: c    
upabʰuṅkte sadā sattvam   āpaḥ puṣkaraparṇavat
   
upabʰuṅkte sadā sattvam   āpaḥ puṣkara-parṇavat /11/

Verse: 12 
Halfverse: a    
sarvair api guṇair vidvān   vyatiṣakto na lipyate
   
sarvair api guṇair vidvān   vyatiṣakto na lipyate /
Halfverse: c    
jalabindur yatʰā lolaḥ   padminī patrasaṃstʰitaḥ
   
jala-bindur yatʰā lolaḥ   padminī patra-saṃstʰitaḥ /
Halfverse: e    
evam evāpy asaṃsaktaḥ   puruṣaḥ syān na saṃśayaḥ
   
evam eva_apy asaṃsaktaḥ   puruṣaḥ syān na saṃśayaḥ /12/

Verse: 13 
Halfverse: a    
dravyamātram abʰūt sattvaṃ   puruṣasyeti niścayaḥ
   
dravya-mātram abʰūt sattvaṃ   puruṣasya_iti niścayaḥ /
Halfverse: c    
yatʰā dravyaṃ ca kartā ca   saṃyogo 'py anayos tatʰā
   
yatʰā dravyaṃ ca kartā ca   saṃyogo_apy anayos tatʰā /13/

Verse: 14 
Halfverse: a    
yatʰā pradīpam ādāya   kaś cit tamasi gaccʰati
   
yatʰā pradīpam ādāya   kaścit tamasi gaccʰati /
Halfverse: c    
tatʰā sattvapradīpena   gaccʰanti paramaiṣiṇaḥ
   
tatʰā sattva-pradīpena   gaccʰanti parama_eṣiṇaḥ /14/

Verse: 15 
Halfverse: a    
yāvad dravyaguṇas tāvat   pradīpaḥ saṃprakāśate
   
yāvad dravya-guṇas tāvat   pradīpaḥ saṃprakāśate /
Halfverse: c    
kṣīṇadravyaguṇaṃ jyotir   antardʰānāya gaccʰati
   
kṣīṇa-dravya-guṇaṃ jyotir   antardʰānāya gaccʰati /15/

Verse: 16 
Halfverse: a    
vyaktaḥ sattvaguṇas tv evaṃ   puruṣo 'vyakta iṣyate
   
vyaktaḥ sattva-guṇas tv evaṃ   puruṣo_avyakta\ iṣyate / ՙ
Halfverse: c    
etad viprā vijānīta   hanta bʰūyo bravīmi vaḥ
   
etad viprā vijānīta   hanta bʰūyo bravīmi vaḥ /16/

Verse: 17 
Halfverse: a    
sahasreṇāpi durmedʰā   na vr̥ddʰim adʰigaccʰati
   
sahasreṇa_api durmedʰā   na vr̥ddʰim adʰigaccʰati /
Halfverse: c    
caturtʰenāpy atʰāṃśena   vr̥ddʰimān sukʰam edʰate
   
caturtʰena_apy atʰa_aṃśena   vr̥ddʰimān sukʰam edʰate /17/

Verse: 18 
Halfverse: a    
evaṃ dʰarmasya vijñeyaṃ   saṃsādʰanam upāyataḥ
   
evaṃ dʰarmasya vijñeyaṃ   saṃsādʰanam upāyataḥ /
Halfverse: c    
upāyajño hi medʰāvī   sukʰam atyantam aśnute
   
upāyajño hi medʰāvī   sukʰam atyantam aśnute /18/

Verse: 19 
Halfverse: a    
yatʰādʰvānam apātʰeyaḥ   prapanno mānavaḥ kva cit
   
yatʰā_adʰvānam apātʰeyaḥ   prapanno mānavaḥ kvacit /
Halfverse: c    
kleśena yāti mahatā   vinaśyaty antarāpi
   
kleśena yāti mahatā   vinaśyaty antarā_api /19/

Verse: 20 
Halfverse: a    
tatʰā karmasu vijñeyaṃ   pʰalaṃ bʰavati na
   
tatʰā karmasu vijñeyaṃ   pʰalaṃ bʰavati na /
Halfverse: c    
puruṣasyātma niḥśreyaḥ   śubʰāśubʰanidarśanam
   
puruṣasya_ātma niḥśreyaḥ   śubʰa_aśubʰa-nidarśanam /20/ 20

Verse: 21 
Halfverse: a    
yatʰā ca dīrgʰam adʰvānaṃ   padbʰyām eva prapadyate
   
yatʰā ca dīrgʰam adʰvānaṃ   padbʰyām eva prapadyate /
Halfverse: c    
adr̥ṣṭapūrvaṃ sahasā   tattvadarśanavarjitaḥ
   
adr̥ṣṭa-pūrvaṃ sahasā   tattva-darśana-varjitaḥ /21/

Verse: 22 
Halfverse: a    
tam eva ca yatʰādʰvānaṃ   ratʰenehāśu gāminā
   
tam eva ca yatʰā_adʰvānaṃ   ratʰena_iha_āśu gāminā /
Halfverse: c    
yāyād aśvaprayuktena   tatʰā buddʰimatāṃ gatiḥ
   
yāyād aśva-prayuktena   tatʰā buddʰimatāṃ gatiḥ /22/

Verse: 23 
Halfverse: a    
uccaṃ parvatam āruhya   nānvavekṣeta bʰūgatam
   
uccaṃ parvatam āruhya   na_anvavekṣeta bʰū-gatam /
Halfverse: c    
ratʰena ratʰinaṃ paśyet   kliśyamānam acetanam
   
ratʰena ratʰinaṃ paśyet   kliśyamānam acetanam /23/

Verse: 24 
Halfverse: a    
yāvad ratʰapatʰas tāvad   ratʰena sa tu gaccʰati
   
yāvad ratʰa-patʰas tāvad   ratʰena sa tu gaccʰati /
Halfverse: c    
kṣīṇe ratʰapatʰe prājño   ratʰam utsr̥jya gaccʰati
   
kṣīṇe ratʰa-patʰe prājño   ratʰam utsr̥jya gaccʰati /24/

Verse: 25 
Halfverse: a    
evaṃ gaccʰati medʰāvī   tattvayogavidʰānavit
   
evaṃ gaccʰati medʰāvī   tattva-yoga-vidʰānavit /
Halfverse: c    
samājñāya mahābuddʰir   uttarād uttarottaram
   
samājñāya mahā-buddʰir   uttarād uttara_uttaram /25/

Verse: 26 
Halfverse: a    
yatʰā mahārṇavaṃ gʰoram   aplavaḥ saṃpragāhate
   
yatʰā mahā_arṇavaṃ gʰoram   aplavaḥ saṃpragāhate /
Halfverse: c    
bāhubʰyām eva saṃmohād   vadʰaṃ carccʰaty asaṃśayam
   
bāhubʰyām eva saṃmohād   vadʰaṃ ca-r̥ccʰaty asaṃśayam /26/

Verse: 27 
Halfverse: a    
nāvā cāpi yatʰā prājño   vibʰāgajñas taritrayā
   
nāvā ca_api yatʰā prājño   vibʰāgajñas taritrayā /
Halfverse: c    
aklāntaḥ salilaṃ gāhet   kṣipraṃ saṃtarati dʰruvam
   
aklāntaḥ salilaṃ gāhet   kṣipraṃ saṃtarati dʰruvam /27/

Verse: 28 
Halfverse: a    
tīrṇo gaccʰet paraṃ pāraṃ   nāvam utsr̥jya nirmamaḥ
   
tīrṇo gaccʰet paraṃ pāraṃ   nāvam utsr̥jya nirmamaḥ /
Halfverse: c    
vyākʰyātaṃ pūrvakalpena   yatʰā ratʰi padātinau
   
vyākʰyātaṃ pūrva-kalpena   yatʰā ratʰi padātinau /28/

Verse: 29 
Halfverse: a    
snehāt saṃmoham āpanno   nāvi dāśo yatʰātatʰā
   
snehāt saṃmoham āpanno   nāvi dāśo yatʰā-tatʰā /
Halfverse: c    
mamatvenābʰibʰūtaḥ sa   tatraiva parivartate
   
mamatvena_abʰibʰūtaḥ sa   tatra_eva parivartate /29/

Verse: 30 
Halfverse: a    
nāvaṃ na śakyam āruhya   stʰale viparivartitum
   
nāvaṃ na śakyam āruhya   stʰale viparivartitum /
Halfverse: c    
tatʰaiva ratʰam āruhya   nāpsu caryā vidʰīyate
   
tatʰaiva ratʰam āruhya   na_apsu caryā vidʰīyate /30/ 30

Verse: 31 
Halfverse: a    
evaṃ karmakr̥taṃ citraṃ   viṣayastʰaṃ pr̥tʰak pr̥tʰak
   
evaṃ karma-kr̥taṃ citraṃ   viṣayastʰaṃ pr̥tʰak pr̥tʰak /
Halfverse: c    
yatʰā karmakr̥taṃ loke   tatʰā tad upapadyate
   
yatʰā karma-kr̥taṃ loke   tatʰā tad upapadyate /31/

Verse: 32 
Halfverse: a    
yan naiva gandʰino rasyaṃ   na rūpasparśa śabdavat
   
yan na_eva gandʰino rasyaṃ   na rūpa-sparśa śabdavat /
Halfverse: c    
manyante munayo buddʰyā   tat pradʰānaṃ pracakṣate
   
manyante munayo buddʰyā   tat pradʰānaṃ pracakṣate /32/

Verse: 33 
Halfverse: a    
tatra pradʰānam avyaktam   avyaktasya guṇo mahān
   
tatra pradʰānam avyaktam   avyaktasya guṇo mahān /
Halfverse: c    
mahataḥ pradʰānabʰūtasya   guṇo 'haṃkāra eva ca
   
mahataḥ pradʰāna-bʰūtasya   guṇo_ahaṃkāra\ eva ca /33/ q

Verse: 34 
Halfverse: a    
ahaṃkārapradʰānasya   mahābʰūtakr̥to guṇaḥ
   
ahaṃkāra-pradʰānasya   mahā-bʰūta-kr̥to guṇaḥ /
Halfverse: c    
pr̥tʰaktvena hi bʰūtānāṃ   viṣayā vai guṇāḥ smr̥tāḥ
   
pr̥tʰaktvena hi bʰūtānāṃ   viṣayā vai guṇāḥ smr̥tāḥ /34/

Verse: 35 
Halfverse: a    
bījadʰarmaṃ yatʰāvyaktaṃ   tatʰaiva prasavātmakam
   
bīja-dʰarmaṃ yatʰā_avyaktaṃ   tatʰaiva prasava_ātmakam /
Halfverse: c    
bījadʰarmā mahān ātmā   prasavaś ceti naḥ śrutam
   
bīja-dʰarmā mahān ātmā   prasavaś ca_iti naḥ śrutam /35/

Verse: 36 
Halfverse: a    
bījadʰarmā tv ahaṃkāraḥ   prasavaś ca punaḥ punaḥ
   
bīja-dʰarmā tv ahaṃkāraḥ   prasavaś ca punaḥ punaḥ /
Halfverse: c    
bījaprasava dʰarmāṇi   mahābʰūtāni pañca vai
   
bīja-prasava dʰarmāṇi   mahā-bʰūtāni pañca vai /36/

Verse: 37 
Halfverse: a    
bījadʰarmiṇa ity āhuḥ   prasavaṃ ca na kurvate
   
bīja-dʰarmiṇa\ ity āhuḥ   prasavaṃ ca na kurvate / ՙ
Halfverse: c    
viśeṣāḥ pañca bʰūtānāṃ   teṣāṃ vittaṃ viśeṣaṇam
   
viśeṣāḥ pañca bʰūtānāṃ   teṣāṃ vittaṃ viśeṣaṇam /37/

Verse: 38 
Halfverse: a    
tatraikaguṇam ākāśaṃ   dviguṇo vāyur ucyate
   
tatra_eka-guṇam ākāśaṃ   dvi-guṇo vāyur ucyate /
Halfverse: c    
triguṇaṃ jyotir ity āhur   āpaś cāpi caturguṇaḥ
   
tri-guṇaṃ jyotir ity āhur   āpaś ca_api catur-guṇaḥ /38/

Verse: 39 
Halfverse: a    
pr̥tʰvī pañca guṇā jñeyā   trasa stʰāvarasaṃkulā
   
pr̥tʰvī pañca guṇā jñeyā   trasa stʰāvara-saṃkulā /
Halfverse: c    
sarvabʰūtakarī devī   śubʰāśubʰanidarśanā
   
sarva-bʰūta-karī devī   śubʰa_aśubʰa-nidarśanā /39/

Verse: 40 
Halfverse: a    
śabdaḥ sparśas tatʰārūpaṃ   raso gandʰaś ca pañcamaḥ
   
śabdaḥ sparśas tatʰā-rūpaṃ   raso gandʰaś ca pañcamaḥ /
Halfverse: c    
ete pañca guṇā bʰūmer   vijñeyā dvijasattamāḥ
   
ete pañca guṇā bʰūmer   vijñeyā dvija-sattamāḥ /40/ 40

Verse: 41 
Halfverse: a    
pārtʰivaś ca sadā gandʰo   gandʰaś ca bahudʰā smr̥taḥ
   
pārtʰivaś ca sadā gandʰo   gandʰaś ca bahudʰā smr̥taḥ /
Halfverse: c    
tasya gandʰasya vakṣyāmi   vistareṇa bahūn guṇān
   
tasya gandʰasya vakṣyāmi   vistareṇa bahūn guṇān /41/

Verse: 42 
Halfverse: a    
iṣṭaś cāniṣṭa gandʰaś ca   madʰuro 'mlaḥ kaṭus tatʰā
   
iṣṭaś ca_aniṣṭa gandʰaś ca   madʰuro_amlaḥ kaṭus tatʰā /
Halfverse: c    
nirhārī saṃhataḥ snigdʰo   rūkṣo viśada eva ca
   
nirhārī saṃhataḥ snigdʰo   rūkṣo viśada\ eva ca / ՙ
Halfverse: e    
evaṃ daśavidʰo jñeyaḥ   pārtʰivo gandʰa ity uta
   
evaṃ daśa-vidʰo jñeyaḥ   pārtʰivo gandʰa\ ity uta /42/ ՙ

Verse: 43 
Halfverse: a    
śabdaḥ sparśas tatʰārūpaṃ   rasaś cāpāṃ guṇāḥ smr̥tāḥ
   
śabdaḥ sparśas tatʰā-rūpaṃ   rasaś ca_apāṃ guṇāḥ smr̥tāḥ /
Halfverse: c    
rasajñānaṃ tu vakṣyāmi   rasas tu bahudʰā smr̥taḥ
   
rasa-jñānaṃ tu vakṣyāmi   rasas tu bahudʰā smr̥taḥ /43/

Verse: 44 
Halfverse: a    
madʰuro 'mlaḥ kaṭus tiktaḥ   kaṣāyo lavaṇas tatʰā
   
madʰuro_amlaḥ kaṭus tiktaḥ   kaṣāyo lavaṇas tatʰā /
Halfverse: c    
evaṃ ṣaḍ vidʰavistāro   raso vārimayaḥ smr̥taḥ
   
evaṃ ṣaḍ vidʰa-vistāro   raso vārimayaḥ smr̥taḥ /44/

Verse: 45 
Halfverse: a    
śabdaḥ sparśas tatʰārūpaṃ   triguṇaṃ jyotir ucyate
   
śabdaḥ sparśas tatʰā-rūpaṃ   tri-guṇaṃ jyotir ucyate /
Halfverse: c    
jyotiṣaś ca guṇo rūpaṃ   rūpaṃ ca bahudʰā smr̥tam
   
jyotiṣaś ca guṇo rūpaṃ   rūpaṃ ca bahudʰā smr̥tam /45/

Verse: 46 
Halfverse: a    
śuklaṃ kr̥ṣṇaṃ tatʰā raktaṃ   nīlaṃ pītāruṇaṃ tatʰā
   
śuklaṃ kr̥ṣṇaṃ tatʰā raktaṃ   nīlaṃ pīta_aruṇaṃ tatʰā /
Halfverse: c    
hrasvaṃ dīrgʰaṃ tatʰā stʰūlaṃ   caturasrāṇu vr̥ttakam
   
hrasvaṃ dīrgʰaṃ tatʰā stʰūlaṃ   catur-asra_aṇu vr̥ttakam /46/

Verse: 47 
Halfverse: a    
evaṃ dvādaśa vistāraṃ   tejaso rūpam ucyate
   
evaṃ dvādaśa vistāraṃ   tejaso rūpam ucyate / ՙ
Halfverse: c    
vijñeyaṃ brāhmaṇair nityaṃ   dʰarmajñaiḥ satyavādibʰiḥ
   
vijñeyaṃ brāhmaṇair nityaṃ   dʰarmajñaiḥ satya-vādibʰiḥ /47/

Verse: 48 
Halfverse: a    
śabdasparśau ca vijñeyau   dviguṇo vāyur ucyate
   
śabda-sparśau ca vijñeyau   dvi-guṇo vāyur ucyate /
Halfverse: c    
vāyoś cāpi guṇaḥ sparśaḥ   sparśaś ca bahudʰā smr̥taḥ
   
vāyoś ca_api guṇaḥ sparśaḥ   sparśaś ca bahudʰā smr̥taḥ /48/

Verse: 49 
Halfverse: a    
uṣṇaḥ śītaḥ sukʰo duḥkʰaḥ   snigdʰo viśada eva ca
   
uṣṇaḥ śītaḥ sukʰo duḥkʰaḥ   snigdʰo viśada\ eva ca / ՙ
Halfverse: c    
kaṭʰinaś cikkaṇaḥ ślakṣṇaḥ   piccʰilo dāruṇo mr̥duḥ
   
kaṭʰinaś cikkaṇaḥ ślakṣṇaḥ   piccʰilo dāruṇo mr̥duḥ /49/ ՙ

Verse: 50 
Halfverse: a    
evaṃ dvādaśa vistāro   vāyavyo guṇa ucyate
   
evaṃ dvādaśa vistāro   vāyavyo guṇa\ ucyate / ՙ
Halfverse: c    
vidʰivad brahmaṇaiḥ siddʰair   dʰarmajñais tattvadarśibʰiḥ
   
vidʰivad brahmaṇaiḥ siddʰair   dʰarmajñais tattva-darśibʰiḥ /50/ 50

Verse: 51 
Halfverse: a    
tatraikaguṇam ākāśaṃ   śabda ity eva ca smr̥taḥ
   
tatra_eka-guṇam ākāśaṃ   śabda\ ity eva ca smr̥taḥ / ՙ
Halfverse: c    
tasya śabdasya vakṣyāmi   vistareṇa bahūn guṇān
   
tasya śabdasya vakṣyāmi   vistareṇa bahūn guṇān /51/

Verse: 52 
Halfverse: a    
ṣaḍjarṣabʰau ca gāndʰāro   madʰyamaḥ pañcamas tatʰā
   
ṣaḍja-r̥ṣabʰau ca gāndʰāro   madʰyamaḥ pañcamas tatʰā /
Halfverse: c    
ataḥ paraṃ tu vijñeyo   niṣādo dʰaivatas tatʰā
   
ataḥ paraṃ tu vijñeyo   niṣādo dʰaivatas tatʰā /52/

Verse: 53 
Halfverse: a    
iṣṭo 'niṣṭaś ca śabdas tu   saṃhataḥ pravibʰāgavān
   
iṣṭo_aniṣṭaś ca śabdas tu   saṃhataḥ pravibʰāgavān /
Halfverse: c    
evaṃ bahuvidʰo jñeyaḥ   śabda ākāśasaṃbʰavaḥ
   
evaṃ bahu-vidʰo jñeyaḥ   śabda\ ākāśa-saṃbʰavaḥ /53/ ՙ

Verse: 54 
Halfverse: a    
ākāśam uttamaṃ bʰūtam   ahaṃkāras tataḥ param
   
ākāśam uttamaṃ bʰūtam   ahaṃkāras tataḥ param /
Halfverse: c    
ahaṃkārāt parā buddʰir   buddʰer ātmā tataḥ param
   
ahaṃkārāt parā buddʰir   buddʰer ātmā tataḥ param /54/

Verse: 55 
Halfverse: a    
tasmāt tu param avyaktam   avyaktāt puruṣaḥ paraḥ
   
tasmāt tu param avyaktam   avyaktāt puruṣaḥ paraḥ /
Halfverse: c    
parāvarajño bʰūtānāṃ   yaṃ prāpyānantyam aśnute
   
para_avarajño bʰūtānāṃ   yaṃ prāpya_ānantyam aśnute /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.