TITUS
Mahabharata
Part No. 1884
Chapter: 49
Adhyāya
49
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
hanta
vaḥ
saṃpravakṣyāmi
yan
māṃ
pr̥ccʰatʰa
sattamāḥ
hanta
vaḥ
saṃpravakṣyāmi
yan
māṃ
pr̥ccʰatʰa
sattamāḥ
/
Halfverse: c
samastam
iha
tac
cʰrutvā
samyag
evāvadʰāryatām
samastam
iha
tat
śrutvā
samyag
eva
_avadʰāryatām
/1/
Verse: 2
Halfverse: a
ahiṃsā
sarvabʰūtānām
etat
kr̥tyatamaṃ
matam
ahiṃsā
sarva-bʰūtānām
etat
kr̥tyatamaṃ
matam
/
Halfverse: c
etat
padam
anudvignaṃ
variṣṭʰaṃ
dʰarmalakṣaṇam
etat
padam
anudvignaṃ
variṣṭʰaṃ
dʰarma-lakṣaṇam
/2/
Verse: 3
Halfverse: a
jñānaṃ
niḥśreya
ity
āhur
vr̥ddʰā
niścayadarśinaḥ
jñānaṃ
niḥśreya\
ity
āhur
vr̥ddʰā
niścaya-darśinaḥ
/
ՙ
Halfverse: c
tasmāj
jñānena
śuddʰena
mucyate
sarvapātakaiḥ
tasmāj
jñānena
śuddʰena
mucyate
sarva-pātakaiḥ
/3/
Verse: 4
Halfverse: a
hiṃsā
parāś
ca
ye
loke
ye
ca
nāstika
vr̥ttayaḥ
hiṃsā
parāś
ca
ye
loke
ye
ca
nāstika
vr̥ttayaḥ
/
Halfverse: c
lobʰamohasamāyuktās
te
vai
nirayagāminaḥ
lobʰa-moha-samāyuktās
te
vai
niraya-gāminaḥ
/4/
Verse: 5
Halfverse: a
āśīr
yuktāni
karmāṇi
kurvate
ya
tv
atandritāḥ
āśīr
yuktāni
karmāṇi
kurvate
ya
tv
atandritāḥ
/
Halfverse: c
te
'smim̐l
loke
pramodante
jāyamānāḥ
punaḥ
punaḥ
te
_asmim̐l
loke
pramodante
jāyamānāḥ
punaḥ
punaḥ
/5/
Verse: 6
Halfverse: a
kurvate
ye
tu
karmāṇi
śraddadʰānā
vipaścitaḥ
kurvate
ye
tu
karmāṇi
śraddadʰānā
vipaścitaḥ
/
Halfverse: c
anāśīr
yogasaṃyuktās
te
dʰīrāḥ
sādʰu
darśinaḥ
anāśīr
yoga-saṃyuktās
te
dʰīrāḥ
sādʰu
darśinaḥ
/6/
Verse: 7
Halfverse: a
ataḥ
paraṃ
pravakṣyāmi
sattvakṣetrajñayor
yatʰā
ataḥ
paraṃ
pravakṣyāmi
sattva-kṣetrajñayor
yatʰā
/
Halfverse: c
saṃyogo
viprayogaś
ca
tan
nibodʰata
sattamāḥ
saṃyogo
viprayogaś
ca
tan
nibodʰata
sattamāḥ
/7/
Verse: 8
Halfverse: a
viṣayo
viṣayitvaṃ
ca
saṃbandʰo
'yam
ihocyate
viṣayo
viṣayitvaṃ
ca
saṃbandʰo
_ayam
iha
_ucyate
/
Halfverse: c
viṣayī
puruṣo
nityaṃ
sattvaṃ
ca
viṣayaḥ
smr̥taḥ
viṣayī
puruṣo
nityaṃ
sattvaṃ
ca
viṣayaḥ
smr̥taḥ
/8/
Verse: 9
Halfverse: a
vyākʰyātaṃ
pūrvakalpena
maśakodumbaraṃ
yatʰā
vyākʰyātaṃ
pūrva-kalpena
maśaka
_udumbaraṃ
yatʰā
/
Halfverse: c
bʰujyamānaṃ
na
jānīte
nityaṃ
sattvam
acetanam
bʰujyamānaṃ
na
jānīte
nityaṃ
sattvam
acetanam
/
Halfverse: e
yas
tv
eva
tu
vijānīte
yo
bʰuṅkte
yaś
ca
bʰujyate
yas
tv
eva
tu
vijānīte
yo
bʰuṅkte
yaś
ca
bʰujyate
/9/
Verse: 10
Halfverse: a
anityaṃ
dvaṃdva
saṃyuktaṃ
sattvam
āhur
guṇātmakam
anityaṃ
dvaṃdva
saṃyuktaṃ
sattvam
āhur
guṇa
_ātmakam
/
Halfverse: c
nirdvaṃdvo
niṣkalo
nityaḥ
kṣetrajño
nirguṇātmakaḥ
nirdvaṃdvo
niṣkalo
nityaḥ
kṣetrajño
nirguṇa
_ātmakaḥ
/10/
10
Verse: 11
Halfverse: a
samaḥ
saṃjñā
gatas
tv
evaṃ
yadā
sarvatra
dr̥śyate
samaḥ
saṃjñā
gatas
tv
evaṃ
yadā
sarvatra
dr̥śyate
/
Halfverse: c
upabʰuṅkte
sadā
sattvam
āpaḥ
puṣkaraparṇavat
upabʰuṅkte
sadā
sattvam
āpaḥ
puṣkara-parṇavat
/11/
Verse: 12
Halfverse: a
sarvair
api
guṇair
vidvān
vyatiṣakto
na
lipyate
sarvair
api
guṇair
vidvān
vyatiṣakto
na
lipyate
/
Halfverse: c
jalabindur
yatʰā
lolaḥ
padminī
patrasaṃstʰitaḥ
jala-bindur
yatʰā
lolaḥ
padminī
patra-saṃstʰitaḥ
/
Halfverse: e
evam
evāpy
asaṃsaktaḥ
puruṣaḥ
syān
na
saṃśayaḥ
evam
eva
_apy
asaṃsaktaḥ
puruṣaḥ
syān
na
saṃśayaḥ
/12/
Verse: 13
Halfverse: a
dravyamātram
abʰūt
sattvaṃ
puruṣasyeti
niścayaḥ
dravya-mātram
abʰūt
sattvaṃ
puruṣasya
_iti
niścayaḥ
/
Halfverse: c
yatʰā
dravyaṃ
ca
kartā
ca
saṃyogo
'py
anayos
tatʰā
yatʰā
dravyaṃ
ca
kartā
ca
saṃyogo
_apy
anayos
tatʰā
/13/
Verse: 14
Halfverse: a
yatʰā
pradīpam
ādāya
kaś
cit
tamasi
gaccʰati
yatʰā
pradīpam
ādāya
kaścit
tamasi
gaccʰati
/
Halfverse: c
tatʰā
sattvapradīpena
gaccʰanti
paramaiṣiṇaḥ
tatʰā
sattva-pradīpena
gaccʰanti
parama
_eṣiṇaḥ
/14/
Verse: 15
Halfverse: a
yāvad
dravyaguṇas
tāvat
pradīpaḥ
saṃprakāśate
yāvad
dravya-guṇas
tāvat
pradīpaḥ
saṃprakāśate
/
Halfverse: c
kṣīṇadravyaguṇaṃ
jyotir
antardʰānāya
gaccʰati
kṣīṇa-dravya-guṇaṃ
jyotir
antardʰānāya
gaccʰati
/15/
Verse: 16
Halfverse: a
vyaktaḥ
sattvaguṇas
tv
evaṃ
puruṣo
'vyakta
iṣyate
vyaktaḥ
sattva-guṇas
tv
evaṃ
puruṣo
_avyakta\
iṣyate
/
ՙ
Halfverse: c
etad
viprā
vijānīta
hanta
bʰūyo
bravīmi
vaḥ
etad
viprā
vijānīta
hanta
bʰūyo
bravīmi
vaḥ
/16/
Verse: 17
Halfverse: a
sahasreṇāpi
durmedʰā
na
vr̥ddʰim
adʰigaccʰati
sahasreṇa
_api
durmedʰā
na
vr̥ddʰim
adʰigaccʰati
/
Halfverse: c
caturtʰenāpy
atʰāṃśena
vr̥ddʰimān
sukʰam
edʰate
caturtʰena
_apy
atʰa
_aṃśena
vr̥ddʰimān
sukʰam
edʰate
/17/
Verse: 18
Halfverse: a
evaṃ
dʰarmasya
vijñeyaṃ
saṃsādʰanam
upāyataḥ
evaṃ
dʰarmasya
vijñeyaṃ
saṃsādʰanam
upāyataḥ
/
Halfverse: c
upāyajño
hi
medʰāvī
sukʰam
atyantam
aśnute
upāyajño
hi
medʰāvī
sukʰam
atyantam
aśnute
/18/
Verse: 19
Halfverse: a
yatʰādʰvānam
apātʰeyaḥ
prapanno
mānavaḥ
kva
cit
yatʰā
_adʰvānam
apātʰeyaḥ
prapanno
mānavaḥ
kvacit
/
Halfverse: c
kleśena
yāti
mahatā
vinaśyaty
antarāpi
vā
kleśena
yāti
mahatā
vinaśyaty
antarā
_api
vā
/19/
Verse: 20
Halfverse: a
tatʰā
karmasu
vijñeyaṃ
pʰalaṃ
bʰavati
vā
na
vā
tatʰā
karmasu
vijñeyaṃ
pʰalaṃ
bʰavati
vā
na
vā
/
Halfverse: c
puruṣasyātma
niḥśreyaḥ
śubʰāśubʰanidarśanam
puruṣasya
_ātma
niḥśreyaḥ
śubʰa
_aśubʰa-nidarśanam
/20/
20
Verse: 21
Halfverse: a
yatʰā
ca
dīrgʰam
adʰvānaṃ
padbʰyām
eva
prapadyate
yatʰā
ca
dīrgʰam
adʰvānaṃ
padbʰyām
eva
prapadyate
/
Halfverse: c
adr̥ṣṭapūrvaṃ
sahasā
tattvadarśanavarjitaḥ
adr̥ṣṭa-pūrvaṃ
sahasā
tattva-darśana-varjitaḥ
/21/
Verse: 22
Halfverse: a
tam
eva
ca
yatʰādʰvānaṃ
ratʰenehāśu
gāminā
tam
eva
ca
yatʰā
_adʰvānaṃ
ratʰena
_iha
_āśu
gāminā
/
Halfverse: c
yāyād
aśvaprayuktena
tatʰā
buddʰimatāṃ
gatiḥ
yāyād
aśva-prayuktena
tatʰā
buddʰimatāṃ
gatiḥ
/22/
Verse: 23
Halfverse: a
uccaṃ
parvatam
āruhya
nānvavekṣeta
bʰūgatam
uccaṃ
parvatam
āruhya
na
_anvavekṣeta
bʰū-gatam
/
Halfverse: c
ratʰena
ratʰinaṃ
paśyet
kliśyamānam
acetanam
ratʰena
ratʰinaṃ
paśyet
kliśyamānam
acetanam
/23/
Verse: 24
Halfverse: a
yāvad
ratʰapatʰas
tāvad
ratʰena
sa
tu
gaccʰati
yāvad
ratʰa-patʰas
tāvad
ratʰena
sa
tu
gaccʰati
/
Halfverse: c
kṣīṇe
ratʰapatʰe
prājño
ratʰam
utsr̥jya
gaccʰati
kṣīṇe
ratʰa-patʰe
prājño
ratʰam
utsr̥jya
gaccʰati
/24/
Verse: 25
Halfverse: a
evaṃ
gaccʰati
medʰāvī
tattvayogavidʰānavit
evaṃ
gaccʰati
medʰāvī
tattva-yoga-vidʰānavit
/
Halfverse: c
samājñāya
mahābuddʰir
uttarād
uttarottaram
samājñāya
mahā-buddʰir
uttarād
uttara
_uttaram
/25/
Verse: 26
Halfverse: a
yatʰā
mahārṇavaṃ
gʰoram
aplavaḥ
saṃpragāhate
yatʰā
mahā
_arṇavaṃ
gʰoram
aplavaḥ
saṃpragāhate
/
Halfverse: c
bāhubʰyām
eva
saṃmohād
vadʰaṃ
carccʰaty
asaṃśayam
bāhubʰyām
eva
saṃmohād
vadʰaṃ
ca-r̥ccʰaty
asaṃśayam
/26/
Verse: 27
Halfverse: a
nāvā
cāpi
yatʰā
prājño
vibʰāgajñas
taritrayā
nāvā
ca
_api
yatʰā
prājño
vibʰāgajñas
taritrayā
/
Halfverse: c
aklāntaḥ
salilaṃ
gāhet
kṣipraṃ
saṃtarati
dʰruvam
aklāntaḥ
salilaṃ
gāhet
kṣipraṃ
saṃtarati
dʰruvam
/27/
Verse: 28
Halfverse: a
tīrṇo
gaccʰet
paraṃ
pāraṃ
nāvam
utsr̥jya
nirmamaḥ
tīrṇo
gaccʰet
paraṃ
pāraṃ
nāvam
utsr̥jya
nirmamaḥ
/
Halfverse: c
vyākʰyātaṃ
pūrvakalpena
yatʰā
ratʰi
padātinau
vyākʰyātaṃ
pūrva-kalpena
yatʰā
ratʰi
padātinau
/28/
Verse: 29
Halfverse: a
snehāt
saṃmoham
āpanno
nāvi
dāśo
yatʰātatʰā
snehāt
saṃmoham
āpanno
nāvi
dāśo
yatʰā-tatʰā
/
Halfverse: c
mamatvenābʰibʰūtaḥ
sa
tatraiva
parivartate
mamatvena
_abʰibʰūtaḥ
sa
tatra
_eva
parivartate
/29/
Verse: 30
Halfverse: a
nāvaṃ
na
śakyam
āruhya
stʰale
viparivartitum
nāvaṃ
na
śakyam
āruhya
stʰale
viparivartitum
/
Halfverse: c
tatʰaiva
ratʰam
āruhya
nāpsu
caryā
vidʰīyate
tatʰaiva
ratʰam
āruhya
na
_apsu
caryā
vidʰīyate
/30/
30
Verse: 31
Halfverse: a
evaṃ
karmakr̥taṃ
citraṃ
viṣayastʰaṃ
pr̥tʰak
pr̥tʰak
evaṃ
karma-kr̥taṃ
citraṃ
viṣayastʰaṃ
pr̥tʰak
pr̥tʰak
/
Halfverse: c
yatʰā
karmakr̥taṃ
loke
tatʰā
tad
upapadyate
yatʰā
karma-kr̥taṃ
loke
tatʰā
tad
upapadyate
/31/
Verse: 32
Halfverse: a
yan
naiva
gandʰino
rasyaṃ
na
rūpasparśa
śabdavat
yan
na
_eva
gandʰino
rasyaṃ
na
rūpa-sparśa
śabdavat
/
Halfverse: c
manyante
munayo
buddʰyā
tat
pradʰānaṃ
pracakṣate
manyante
munayo
buddʰyā
tat
pradʰānaṃ
pracakṣate
/32/
Verse: 33
Halfverse: a
tatra
pradʰānam
avyaktam
avyaktasya
guṇo
mahān
tatra
pradʰānam
avyaktam
avyaktasya
guṇo
mahān
/
Halfverse: c
mahataḥ
pradʰānabʰūtasya
guṇo
'haṃkāra
eva
ca
mahataḥ
pradʰāna-bʰūtasya
guṇo
_ahaṃkāra\
eva
ca
/33/
q
Verse: 34
Halfverse: a
ahaṃkārapradʰānasya
mahābʰūtakr̥to
guṇaḥ
ahaṃkāra-pradʰānasya
mahā-bʰūta-kr̥to
guṇaḥ
/
Halfverse: c
pr̥tʰaktvena
hi
bʰūtānāṃ
viṣayā
vai
guṇāḥ
smr̥tāḥ
pr̥tʰaktvena
hi
bʰūtānāṃ
viṣayā
vai
guṇāḥ
smr̥tāḥ
/34/
Verse: 35
Halfverse: a
bījadʰarmaṃ
yatʰāvyaktaṃ
tatʰaiva
prasavātmakam
bīja-dʰarmaṃ
yatʰā
_avyaktaṃ
tatʰaiva
prasava
_ātmakam
/
Halfverse: c
bījadʰarmā
mahān
ātmā
prasavaś
ceti
naḥ
śrutam
bīja-dʰarmā
mahān
ātmā
prasavaś
ca
_iti
naḥ
śrutam
/35/
Verse: 36
Halfverse: a
bījadʰarmā
tv
ahaṃkāraḥ
prasavaś
ca
punaḥ
punaḥ
bīja-dʰarmā
tv
ahaṃkāraḥ
prasavaś
ca
punaḥ
punaḥ
/
Halfverse: c
bījaprasava
dʰarmāṇi
mahābʰūtāni
pañca
vai
bīja-prasava
dʰarmāṇi
mahā-bʰūtāni
pañca
vai
/36/
Verse: 37
Halfverse: a
bījadʰarmiṇa
ity
āhuḥ
prasavaṃ
ca
na
kurvate
bīja-dʰarmiṇa\
ity
āhuḥ
prasavaṃ
ca
na
kurvate
/
ՙ
Halfverse: c
viśeṣāḥ
pañca
bʰūtānāṃ
teṣāṃ
vittaṃ
viśeṣaṇam
viśeṣāḥ
pañca
bʰūtānāṃ
teṣāṃ
vittaṃ
viśeṣaṇam
/37/
Verse: 38
Halfverse: a
tatraikaguṇam
ākāśaṃ
dviguṇo
vāyur
ucyate
tatra
_eka-guṇam
ākāśaṃ
dvi-guṇo
vāyur
ucyate
/
Halfverse: c
triguṇaṃ
jyotir
ity
āhur
āpaś
cāpi
caturguṇaḥ
tri-guṇaṃ
jyotir
ity
āhur
āpaś
ca
_api
catur-guṇaḥ
/38/
Verse: 39
Halfverse: a
pr̥tʰvī
pañca
guṇā
jñeyā
trasa
stʰāvarasaṃkulā
pr̥tʰvī
pañca
guṇā
jñeyā
trasa
stʰāvara-saṃkulā
/
Halfverse: c
sarvabʰūtakarī
devī
śubʰāśubʰanidarśanā
sarva-bʰūta-karī
devī
śubʰa
_aśubʰa-nidarśanā
/39/
Verse: 40
Halfverse: a
śabdaḥ
sparśas
tatʰārūpaṃ
raso
gandʰaś
ca
pañcamaḥ
śabdaḥ
sparśas
tatʰā-rūpaṃ
raso
gandʰaś
ca
pañcamaḥ
/
Halfverse: c
ete
pañca
guṇā
bʰūmer
vijñeyā
dvijasattamāḥ
ete
pañca
guṇā
bʰūmer
vijñeyā
dvija-sattamāḥ
/40/
40
Verse: 41
Halfverse: a
pārtʰivaś
ca
sadā
gandʰo
gandʰaś
ca
bahudʰā
smr̥taḥ
pārtʰivaś
ca
sadā
gandʰo
gandʰaś
ca
bahudʰā
smr̥taḥ
/
Halfverse: c
tasya
gandʰasya
vakṣyāmi
vistareṇa
bahūn
guṇān
tasya
gandʰasya
vakṣyāmi
vistareṇa
bahūn
guṇān
/41/
Verse: 42
Halfverse: a
iṣṭaś
cāniṣṭa
gandʰaś
ca
madʰuro
'mlaḥ
kaṭus
tatʰā
iṣṭaś
ca
_aniṣṭa
gandʰaś
ca
madʰuro
_amlaḥ
kaṭus
tatʰā
/
Halfverse: c
nirhārī
saṃhataḥ
snigdʰo
rūkṣo
viśada
eva
ca
nirhārī
saṃhataḥ
snigdʰo
rūkṣo
viśada\
eva
ca
/
ՙ
Halfverse: e
evaṃ
daśavidʰo
jñeyaḥ
pārtʰivo
gandʰa
ity
uta
evaṃ
daśa-vidʰo
jñeyaḥ
pārtʰivo
gandʰa\
ity
uta
/42/
ՙ
Verse: 43
Halfverse: a
śabdaḥ
sparśas
tatʰārūpaṃ
rasaś
cāpāṃ
guṇāḥ
smr̥tāḥ
śabdaḥ
sparśas
tatʰā-rūpaṃ
rasaś
ca
_apāṃ
guṇāḥ
smr̥tāḥ
/
Halfverse: c
rasajñānaṃ
tu
vakṣyāmi
rasas
tu
bahudʰā
smr̥taḥ
rasa-jñānaṃ
tu
vakṣyāmi
rasas
tu
bahudʰā
smr̥taḥ
/43/
Verse: 44
Halfverse: a
madʰuro
'mlaḥ
kaṭus
tiktaḥ
kaṣāyo
lavaṇas
tatʰā
madʰuro
_amlaḥ
kaṭus
tiktaḥ
kaṣāyo
lavaṇas
tatʰā
/
Halfverse: c
evaṃ
ṣaḍ
vidʰavistāro
raso
vārimayaḥ
smr̥taḥ
evaṃ
ṣaḍ
vidʰa-vistāro
raso
vārimayaḥ
smr̥taḥ
/44/
Verse: 45
Halfverse: a
śabdaḥ
sparśas
tatʰārūpaṃ
triguṇaṃ
jyotir
ucyate
śabdaḥ
sparśas
tatʰā-rūpaṃ
tri-guṇaṃ
jyotir
ucyate
/
Halfverse: c
jyotiṣaś
ca
guṇo
rūpaṃ
rūpaṃ
ca
bahudʰā
smr̥tam
jyotiṣaś
ca
guṇo
rūpaṃ
rūpaṃ
ca
bahudʰā
smr̥tam
/45/
Verse: 46
Halfverse: a
śuklaṃ
kr̥ṣṇaṃ
tatʰā
raktaṃ
nīlaṃ
pītāruṇaṃ
tatʰā
śuklaṃ
kr̥ṣṇaṃ
tatʰā
raktaṃ
nīlaṃ
pīta
_aruṇaṃ
tatʰā
/
Halfverse: c
hrasvaṃ
dīrgʰaṃ
tatʰā
stʰūlaṃ
caturasrāṇu
vr̥ttakam
hrasvaṃ
dīrgʰaṃ
tatʰā
stʰūlaṃ
catur-asra
_aṇu
vr̥ttakam
/46/
Verse: 47
Halfverse: a
evaṃ
dvādaśa
vistāraṃ
tejaso
rūpam
ucyate
evaṃ
dvādaśa
vistāraṃ
tejaso
rūpam
ucyate
/
ՙ
Halfverse: c
vijñeyaṃ
brāhmaṇair
nityaṃ
dʰarmajñaiḥ
satyavādibʰiḥ
vijñeyaṃ
brāhmaṇair
nityaṃ
dʰarmajñaiḥ
satya-vādibʰiḥ
/47/
Verse: 48
Halfverse: a
śabdasparśau
ca
vijñeyau
dviguṇo
vāyur
ucyate
śabda-sparśau
ca
vijñeyau
dvi-guṇo
vāyur
ucyate
/
Halfverse: c
vāyoś
cāpi
guṇaḥ
sparśaḥ
sparśaś
ca
bahudʰā
smr̥taḥ
vāyoś
ca
_api
guṇaḥ
sparśaḥ
sparśaś
ca
bahudʰā
smr̥taḥ
/48/
Verse: 49
Halfverse: a
uṣṇaḥ
śītaḥ
sukʰo
duḥkʰaḥ
snigdʰo
viśada
eva
ca
uṣṇaḥ
śītaḥ
sukʰo
duḥkʰaḥ
snigdʰo
viśada\
eva
ca
/
ՙ
Halfverse: c
kaṭʰinaś
cikkaṇaḥ
ślakṣṇaḥ
piccʰilo
dāruṇo
mr̥duḥ
kaṭʰinaś
cikkaṇaḥ
ślakṣṇaḥ
piccʰilo
dāruṇo
mr̥duḥ
/49/
ՙ
Verse: 50
Halfverse: a
evaṃ
dvādaśa
vistāro
vāyavyo
guṇa
ucyate
evaṃ
dvādaśa
vistāro
vāyavyo
guṇa\
ucyate
/
ՙ
Halfverse: c
vidʰivad
brahmaṇaiḥ
siddʰair
dʰarmajñais
tattvadarśibʰiḥ
vidʰivad
brahmaṇaiḥ
siddʰair
dʰarmajñais
tattva-darśibʰiḥ
/50/
50
Verse: 51
Halfverse: a
tatraikaguṇam
ākāśaṃ
śabda
ity
eva
ca
smr̥taḥ
tatra
_eka-guṇam
ākāśaṃ
śabda\
ity
eva
ca
smr̥taḥ
/
ՙ
Halfverse: c
tasya
śabdasya
vakṣyāmi
vistareṇa
bahūn
guṇān
tasya
śabdasya
vakṣyāmi
vistareṇa
bahūn
guṇān
/51/
Verse: 52
Halfverse: a
ṣaḍjarṣabʰau
ca
gāndʰāro
madʰyamaḥ
pañcamas
tatʰā
ṣaḍja-r̥ṣabʰau
ca
gāndʰāro
madʰyamaḥ
pañcamas
tatʰā
/
Halfverse: c
ataḥ
paraṃ
tu
vijñeyo
niṣādo
dʰaivatas
tatʰā
ataḥ
paraṃ
tu
vijñeyo
niṣādo
dʰaivatas
tatʰā
/52/
Verse: 53
Halfverse: a
iṣṭo
'niṣṭaś
ca
śabdas
tu
saṃhataḥ
pravibʰāgavān
iṣṭo
_aniṣṭaś
ca
śabdas
tu
saṃhataḥ
pravibʰāgavān
/
Halfverse: c
evaṃ
bahuvidʰo
jñeyaḥ
śabda
ākāśasaṃbʰavaḥ
evaṃ
bahu-vidʰo
jñeyaḥ
śabda\
ākāśa-saṃbʰavaḥ
/53/
ՙ
Verse: 54
Halfverse: a
ākāśam
uttamaṃ
bʰūtam
ahaṃkāras
tataḥ
param
ākāśam
uttamaṃ
bʰūtam
ahaṃkāras
tataḥ
param
/
Halfverse: c
ahaṃkārāt
parā
buddʰir
buddʰer
ātmā
tataḥ
param
ahaṃkārāt
parā
buddʰir
buddʰer
ātmā
tataḥ
param
/54/
Verse: 55
Halfverse: a
tasmāt
tu
param
avyaktam
avyaktāt
puruṣaḥ
paraḥ
tasmāt
tu
param
avyaktam
avyaktāt
puruṣaḥ
paraḥ
/
Halfverse: c
parāvarajño
bʰūtānāṃ
yaṃ
prāpyānantyam
aśnute
para
_avarajño
bʰūtānāṃ
yaṃ
prāpya
_ānantyam
aśnute
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.