TITUS
Mahabharata
Part No. 1885
Chapter: 50
Adhyāya
50
Verse: 1
{Brāhmaṇa
uvāca}
Halfverse: a
bʰūtānām
atʰa
pañcānāṃ
yatʰaiṣām
īśvaraṃ
manaḥ
{!}
bʰūtānām
atʰa
pañcānāṃ
yatʰā
_eṣām
īśvaraṃ
manaḥ
/
{!}
Halfverse: c
niyame
ca
visarge
ca
bʰūtātmā
mana
eva
ca
niyame
ca
visarge
ca
bʰūta
_ātmā
mana\
eva
ca
/1/
ՙ
Verse: 2
Halfverse: a
adʰiṣṭʰātā
mano
nityaṃ
bʰūtānāṃ
mahatāṃ
tatʰā
adʰiṣṭʰātā
mano
nityaṃ
bʰūtānāṃ
mahatāṃ
tatʰā
/
Halfverse: c
buddʰir
aiśvaryam
ācaṣṭe
kṣetrajñaḥ
sarva
ucyate
buddʰir
aiśvaryam
ācaṣṭe
kṣetrajñaḥ
sarva\
ucyate
/2/
ՙ
Verse: 3
Halfverse: a
indriyāṇi
mano
yuṅkte
sadaśvān
iva
sāratʰiḥ
indriyāṇi
mano
yuṅkte
sad-aśvān
iva
sāratʰiḥ
/
Halfverse: c
indriyāṇi
mano
buddʰiṃ
kṣetrajño
yuñjate
sadā
indriyāṇi
mano
buddʰiṃ
kṣetrajño
yuñjate
sadā
/3/
Verse: 4
Halfverse: a
mahābʰūtasamāyuktaṃ
buddʰisaṃyamanaṃ
ratʰam
mahā-bʰūta-samāyuktaṃ
buddʰi-saṃyamanaṃ
ratʰam
/
Halfverse: c
tam
āruhya
sa
bʰūtātmā
samantāt
paridʰāvati
tam
āruhya
sa
bʰūta
_ātmā
samantāt
paridʰāvati
/4/
Verse: 5
Halfverse: a
indriyagrāmasaṃyukto
manaḥ
sāratʰir
eva
ca
indriya-grāma-saṃyukto
manaḥ
sāratʰir
eva
ca
/
Halfverse: c
buddʰisaṃyamano
nityaṃ
mahān
brahmamayo
ratʰa
buddʰi-saṃyamano
nityaṃ
mahān
brahmamayo
ratʰa
/5/
Verse: 6
Halfverse: a
evaṃ
yo
vetti
vidvān
vai
sadā
brahmamayaṃ
ratʰam
evaṃ
yo
vetti
vidvān
vai
sadā
brahmamayaṃ
ratʰam
/
Halfverse: c
sa
dʰīraḥ
sarvalokeṣu
na
moham
adʰigaccʰati
sa
dʰīraḥ
sarva-lokeṣu
na
moham
adʰigaccʰati
/6/
Verse: 7
Halfverse: a
avyaktādi
viśeṣāntaṃ
trasa
stʰāvarasaṃkulam
avyakta
_ādi
viśeṣa
_antaṃ
trasa
stʰāvara-saṃkulam
/
Halfverse: c
candrasūryaprabʰālokaṃ
grahanakṣatramaṇḍitam
candra-sūrya-prabʰā
_ālokaṃ
graha-nakṣatra-maṇḍitam
/7/
Verse: 8
Halfverse: a
nadī
parvata
jālaiś
ca
sarvataḥ
paribʰūṣitam
nadī
parvata
jālaiś
ca
sarvataḥ
paribʰūṣitam
/
Halfverse: c
vividʰābiḥs
tatʰādbʰiś
ca
satataṃ
samalaṃkr̥tam
vividʰābiḥs
tatʰā
_adbʰiś
ca
satataṃ
samalaṃkr̥tam
/8/
Verse: 9
Halfverse: a
ājīvaḥ
sarvabʰūtānāṃ
sarvaprāṇabʰr̥tāṃ
gatiḥ
ājīvaḥ
sarva-bʰūtānāṃ
sarva-prāṇa-bʰr̥tāṃ
gatiḥ
/
Halfverse: c
etad
brahma
vanaṃ
nityaṃ
yasmiṃś
carati
kṣetravit
etad
brahma
vanaṃ
nityaṃ
yasmiṃś
carati
kṣetravit
/9/
q
Verse: 10
Halfverse: a
loke
'smin
yāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
loke
_asmin
yāni
bʰūtāni
stʰāvarāṇi
carāṇi
ca
/
Halfverse: c
tāny
evāgre
pralīyante
paścād
bʰūtakr̥tā
guṇāḥ
tāny
eva
_agre
pralīyante
paścād
bʰūta-kr̥tā
guṇāḥ
/
Halfverse: e
guṇebʰyaḥ
pañca
bʰūtāni
eṣa
bʰūtasamuccʰrayaḥ
guṇebʰyaḥ
pañca
bʰūtāni
eṣa
bʰūta-samuccʰrayaḥ
/10/
10ՙ
Verse: 11
Halfverse: a
devā
manuṣyā
gandʰarvāḥ
piśācāsurarākṣasāḥ
devā
manuṣyā
gandʰarvāḥ
piśāca
_asura-rākṣasāḥ
/
Halfverse: c
sarve
svabʰāvataḥ
sr̥ṣṭā
na
kriyābʰyo
na
kāraṇāt
sarve
svabʰāvataḥ
sr̥ṣṭā
na
kriyābʰyo
na
kāraṇāt
/11/
Verse: 12
Halfverse: a
ete
viśvakr̥to
viprā
jāyante
ha
punaḥ
punaḥ
ete
viśva-kr̥to
viprā
jāyante
ha
punaḥ
punaḥ
/
Halfverse: c
tebʰyaḥ
prasūtās
teṣv
eva
mahābʰūteṣu
pañcasu
tebʰyaḥ
prasūtās
teṣv
eva
mahā-bʰūteṣu
pañcasu
/
Halfverse: e
pralīyante
yatʰākālam
ūrmayaḥ
sāgare
yatʰā
pralīyante
yatʰā-kālam
ūrmayaḥ
sāgare
yatʰā
/12/
Verse: 13
Halfverse: a
viśvasr̥gbʰyas
tu
bʰūtebʰyo
mahābʰūtāni
gaccʰati
viśva-sr̥gbʰyas
tu
bʰūtebʰyo
mahā-bʰūtāni
gaccʰati
/
Halfverse: c
bʰūtebʰyaś
cāpi
pañcabʰyo
mukto
gaccʰet
prajāpatim
bʰūtebʰyaś
ca
_api
pañcabʰyo
mukto
gaccʰet
prajāpatim
/13/
Verse: 14
Halfverse: a
prajāpatir
idaṃ
sarvaṃ
tapasaivāsr̥jat
prabʰuḥ
prajāpatir
idaṃ
sarvaṃ
tapasā
_eva
_asr̥jat
prabʰuḥ
/
Halfverse: c
tatʰaiva
vedān
r̥ṣayas
tapasā
pratipedire
tatʰaiva
vedān
r̥ṣayas
tapasā
pratipedire
/14/
Verse: 15
Halfverse: a
tapasaś
cānupūrvyeṇa
pʰalamūlāśinas
tatʰā
tapasaś
ca
_ānupūrvyeṇa
pʰala-mūla
_āśinas
tatʰā
/
Halfverse: c
trailokyaṃ
tapasā
siddʰāḥ
paśyantīha
samāhitāḥ
trailokyaṃ
tapasā
siddʰāḥ
paśyanti
_iha
samāhitāḥ
/15/
Verse: 16
Halfverse: a
oṣadʰāny
agadādīnī
nānā
vidyāś
ca
sarvaśaḥ
oṣadʰāny
agada
_ādīnī
nānā
vidyāś
ca
sarvaśaḥ
/
Halfverse: c
tapasaiva
prasidʰyanti
tapo
mūlaṃ
hi
sādʰanam
tapasā
_eva
prasidʰyanti
tapo
mūlaṃ
hi
sādʰanam
/16/
Verse: 17
Halfverse: a
yad
durāpaṃ
durāmnāyaṃ
durādʰarṣaṃ
duranvayam
yad
durāpaṃ
durāmnāyaṃ
durādʰarṣaṃ
duranvayam
/
Halfverse: c
tat
sarvaṃ
tapasā
sādʰyaṃ
tapo
hi
duratikramam
tat
sarvaṃ
tapasā
sādʰyaṃ
tapo
hi
duratikramam
/17/
Verse: 18
Halfverse: a
surāpo
brahmahā
steyī
bʰrūṇahā
gurutalpagaḥ
surāpo
brahmahā
steyī
bʰrūṇahā
guru-talpagaḥ
/
Halfverse: c
tapasaiva
sutaptena
mucyante
kilbiṣāt
tataḥ
tapasā
_eva
su-taptena
mucyante
kilbiṣāt
tataḥ
/18/
Verse: 19
Halfverse: a
manuṣyāḥ
pitaro
devāḥ
paśavo
mr̥gapakṣiṇaḥ
manuṣyāḥ
pitaro
devāḥ
paśavo
mr̥ga-pakṣiṇaḥ
/
Halfverse: c
yāni
cānyāni
bʰūtāni
trasāni
stʰāvarāṇi
ca
yāni
ca
_anyāni
bʰūtāni
trasāni
stʰāvarāṇi
ca
/19/
Verse: 20
Halfverse: a
tapaḥ
parāyaṇā
nityaṃ
sidʰyante
tapasā
sadā
tapaḥ
parāyaṇā
nityaṃ
sidʰyante
tapasā
sadā
/
Halfverse: c
tatʰaiva
tapasā
devā
mahābʰāgā
divaṃ
gatāḥ
tatʰaiva
tapasā
devā
mahā-bʰāgā
divaṃ
gatāḥ
/20/
20
Verse: 21
Halfverse: a
āśīr
yuktāni
karmāṇi
kurvate
ye
tv
atandritāḥ
āśīr
yuktāni
karmāṇi
kurvate
ye
tv
atandritāḥ
/
Halfverse: c
ahaṃkārasamāyuktās
te
sakāśe
prajāpateḥ
ahaṃkāra-samāyuktās
te
sakāśe
prajāpateḥ
/21/
Verse: 22
Halfverse: a
dʰyānayogena
śuddʰena
nirmamā
nirahaṃkr̥tāḥ
dʰyāna-yogena
śuddʰena
nirmamā
nirahaṃkr̥tāḥ
/
Halfverse: c
prāpnuvanti
mahātmāno
mahāntaṃ
lokam
uttamam
prāpnuvanti
mahātmāno
mahāntaṃ
lokam
uttamam
/22/
Verse: 23
Halfverse: a
dʰyānayogād
upāgamya
prasannamatayaḥ
sadā
dʰyāna-yogād
upāgamya
prasanna-matayaḥ
sadā
/
Halfverse: c
sukʰopacayam
avyaktaṃ
praviśanty
ātmavattayā
sukʰa
_upacayam
avyaktaṃ
praviśanty
ātmavattayā
/23/
[r̥̂}
Verse: 24
Halfverse: a
dʰyānayogād
upāgamya
nirmamā
nirahaṃkr̥tāḥ
dʰyāna-yogād
upāgamya
nirmamā
nirahaṃkr̥tāḥ
/
Halfverse: c
avyaktaṃ
praviśantīha
mahāntaṃ
lokam
uttamam
avyaktaṃ
praviśanti
_iha
mahāntaṃ
lokam
uttamam
/24/
Verse: 25
Halfverse: a
avyaktād
eva
saṃbʰūtaḥ
samayajño
gataḥ
punaḥ
avyaktād
eva
saṃbʰūtaḥ
sama-yajño
gataḥ
punaḥ
/
Halfverse: c
tamo
rajobʰyāṃ
nirmuktaḥ
sattvam
āstʰāya
kevalam
tamo
rajobʰyāṃ
nirmuktaḥ
sattvam
āstʰāya
kevalam
/25/
Verse: 26
Halfverse: a
vimuktaḥ
sarvapāpebʰyaḥ
sarvaṃ
tyajati
niṣkalaḥ
vimuktaḥ
sarva-pāpebʰyaḥ
sarvaṃ
tyajati
niṣkalaḥ
/
Halfverse: c
kṣetrajña
iti
taṃ
vidyād
yas
taṃ
veda
sa
vedavit
kṣetrajña\
iti
taṃ
vidyād
yas
taṃ
veda
sa
vedavit
/26/
ՙ
Verse: 27
Halfverse: a
cittaṃ
cittād
upāgamya
munir
āsīta
saṃyataḥ
cittaṃ
cittād
upāgamya
munir
āsīta
saṃyataḥ
/
Halfverse: c
yac
cittas
tan
manā
bʰūtvā
guhyam
etat
sanātanam
yac
cittas
tan
manā
bʰūtvā
guhyam
etat
sanātanam
/27/
Verse: 28
Halfverse: a
avyaktādi
viśeṣāntam
avidyā
lakṣaṇaṃ
smr̥tam
avyakta
_ādi
viśeṣa
_antam
avidyā
lakṣaṇaṃ
smr̥tam
/
Halfverse: c
nibodʰata
yatʰā
hīdaṃ
guṇair
lakṣaṇam
ity
uta
nibodʰata
yatʰā
hi
_idaṃ
guṇair
lakṣaṇam
ity
uta
/28/
Verse: 29
Halfverse: a
dvyakṣaras
tu
bʰaven
mr̥tyus
tryakṣaraṃ
brahma
śāśvatam
dvy-akṣaras
tu
bʰaven
mr̥tyus
try-akṣaraṃ
brahma
śāśvatam
/
Halfverse: c
mameti
ca
bʰaven
mr̥tyur
na
mameti
ca
śāśvatam
mama
_iti
ca
bʰaven
mr̥tyur
na
mama
_iti
ca
śāśvatam
/29/
Verse: 30
Halfverse: a
karma
ke
cit
praśaṃsanti
mandabuddʰitarā
narāḥ
karma
kecit
praśaṃsanti
manda-buddʰitarā
narāḥ
/
Halfverse: c
ye
tu
buddʰā
mahātmāno
na
praśaṃsanti
karma
te
ye
tu
buddʰā
mahātmāno
na
praśaṃsanti
karma
te
/30/
30
Verse: 31
Halfverse: a
karmaṇā
jāyate
jantur
mūrtimān
ṣoḍaśātmakaḥ
karmaṇā
jāyate
jantur
mūrtimān
ṣoḍaśa
_ātmakaḥ
/
Halfverse: c
puruṣaṃ
sr̥jate
'vidyā
agrāhyam
amr̥tāśinam
puruṣaṃ
sr̥jate
_avidyā
agrāhyam
amr̥ta
_āśinam
/31/
ՙ
Verse: 32
Halfverse: a
tasmāt
karmasu
niḥsnehā
ye
ke
cit
pāradarśinaḥ
tasmāt
karmasu
niḥsnehā
ye
kecit
pāradarśinaḥ
/
Halfverse: c
vidyāmayo
'yaṃ
puruṣo
na
tu
karmamayaḥ
smr̥taḥ
vidyāmayo
_ayaṃ
puruṣo
na
tu
karmamayaḥ
smr̥taḥ
/32/
Verse: 33
Halfverse: a
apūrvam
amr̥taṃ
nityaṃ
ya
enam
avicāriṇam
apūrvam
amr̥taṃ
nityaṃ
ya\
enam
avicāriṇam
/
ՙ
Halfverse: c
ya
enaṃ
vindate
''tmānam
agrāhyam
amr̥tāśinam
{!}
ya\
enaṃ
vindate
_ātmānam
grāhyam
amr̥ta
_āśinaṃm/
ՙ
{!}
Halfverse: e
agrāhyo
'mr̥to
bʰavati
ya
ebʰiḥ
kāraṇair
dʰruvaḥ
agrāhyo
_amr̥to
bʰavati
ya\
ebʰiḥ
kāraṇair
dʰruvaḥ
/33/
ՙ
Verse: 34
Halfverse: a
apohya
sarvasaṃkalpān
saṃyamyātmānam
ātmani
apohya
sarva-saṃkalpān
saṃyamya
_ātmānam
ātmani
/
Halfverse: c
sa
tad
brahma
śubʰaṃ
vetti
yasmād
bʰūyo
na
vidyate
sa
tad
brahma
śubʰaṃ
vetti
yasmād
bʰūyo
na
vidyate
/34/
Verse: 35
Halfverse: a
prasādenaiva
sattvasya
prasādaṃ
samavāpnuyāt
prasādena
_eva
sattvasya
prasādaṃ
samavāpnuyāt
/
Halfverse: c
lakṣaṇaṃ
hi
prasādasya
yatʰā
syāt
svapnadarśanam
lakṣaṇaṃ
hi
prasādasya
yatʰā
syāt
svapna-darśanam
/35/
Verse: 36
Halfverse: a
gatir
eṣā
tu
muktānāṃ
ye
jñānapariniṣṭʰitāḥ
gatir
eṣā
tu
muktānāṃ
ye
jñāna-pariniṣṭʰitāḥ
/
Halfverse: c
pravr̥ttayaś
ca
yāḥ
sarvāḥ
paśyanti
paraṇāmajāḥ
pravr̥ttayaś
ca
yāḥ
sarvāḥ
paśyanti
paraṇāmajāḥ
/36/
Verse: 37
Halfverse: a
eṣā
gatir
asaktānām
eṣa
dʰarmaḥ
sanātanaḥ
eṣā
gatir
asaktānām
eṣa
dʰarmaḥ
sanātanaḥ
/
Halfverse: c
eṣā
jñānavatāṃ
prāptir
etad
vr̥ttam
aninditam
eṣā
jñānavatāṃ
prāptir
etad
vr̥ttam
aninditam
/37/
Verse: 38
Halfverse: a
samena
sarvabʰūteṣu
niḥspr̥heṇa
nirāśiṣā
samena
sarva-bʰūteṣu
niḥspr̥heṇa
nirāśiṣā
/
Halfverse: c
śakyā
gatir
iyaṃ
gantuṃ
sarvatra
samadarśinā
śakyā
gatir
iyaṃ
gantuṃ
sarvatra
sama-darśinā
/38/
Verse: 39
Halfverse: a
etad
vaḥ
sarvam
ākʰyātaṃ
mayā
viprarṣisattamāḥ
etad
vaḥ
sarvam
ākʰyātaṃ
mayā
vipra-r̥ṣi-sattamāḥ
/
Halfverse: c
evam
ācarata
kṣipraṃ
tataḥ
siddʰim
avāpsyatʰa
evam
ācarata
kṣipraṃ
tataḥ
siddʰim
avāpsyatʰa
/39/
Verse: 40
{Gurur
uvāca}
Halfverse: a
ity
uktās
te
tu
munayo
brahmaṇā
guruṇā
tatʰā
ity
uktās
te
tu
munayo
brahmaṇā
guruṇā
tatʰā
/
Halfverse: c
kr̥tavanto
mahātmānas
tato
lokān
avāpnuvan
kr̥tavanto
mahātmānas
tato
lokān
avāpnuvan
/40/
40
Verse: 41
Halfverse: a
tvam
apy
etan
mahābʰāga
yatʰoktaṃ
brahmaṇo
vacaḥ
tvam
apy
etan
mahā-bʰāga
yatʰā
_uktaṃ
brahmaṇo
vacaḥ
/
Halfverse: c
samyag
ācāra
śuddʰātmaṃs
tataḥ
siddʰim
avāpsyasi
samyag
ācāra
śuddʰa
_ātmaṃs
tataḥ
siddʰim
avāpsyasi
/41/
Verse: 42
{Vāsudeva
uvāca}
Halfverse: a
ity
uktaḥ
sa
tadā
śiṣyo
guruṇā
dʰarmam
uttamam
ity
uktaḥ
sa
tadā
śiṣyo
guruṇā
dʰarmam
uttamam
/
Halfverse: c
cakāra
sarvaṃ
kaunteya
tato
mokṣam
avāptavān
cakāra
sarvaṃ
kaunteya
tato
mokṣam
avāptavān
/42/
Verse: 43
Halfverse: a
kr̥takr̥tyaś
ca
sa
tadā
śiṣyaḥ
kurukulodvaha
kr̥ta-kr̥tyaś
ca
sa
tadā
śiṣyaḥ
kuru-kula
_udvaha
/
Halfverse: c
tat
padaṃ
samanuprāpto
yatra
gatvā
na
śocati
tat
padaṃ
samanuprāpto
yatra
gatvā
na
śocati
/43/
Verse: 44
{Arjuna
uvāca}
Halfverse: a
ko
nv
asau
brāhmaṇaḥ
kr̥ṣṇa
kaś
ca
śiṣyo
janārdana
ko
nv
asau
brāhmaṇaḥ
kr̥ṣṇa
kaś
ca
śiṣyo
jana
_ardana
/
Halfverse: c
śrotavyaṃ
cen
mayaitad
vai
tat
tvam
ācakṣva
me
vibʰo
śrotavyaṃ
cen
mayā
_etad
vai
tat
tvam
ācakṣva
me
vibʰo
/44/
Verse: 45
{Vāsudeva
uvāca}
Halfverse: a
ahaṃ
gurur
mahābāho
manaḥ
śiṣyaṃ
ca
viddʰi
me
ahaṃ
gurur
mahā-bāho
manaḥ
śiṣyaṃ
ca
viddʰi
me
/
Halfverse: c
tvat
prītyā
guhyam
etac
ca
katʰitaṃ
me
dʰanaṃjaya
tvat
prītyā
guhyam
etac
ca
katʰitaṃ
me
dʰanaṃjaya
/45/
Verse: 46
Halfverse: a
mayi
ced
asti
te
prītir
nityaṃ
kurukulodvaha
mayi
ced
asti
te
prītir
nityaṃ
kuru-kula
_udvaha
/
Halfverse: c
adʰyātmam
etac
cʰrutvā
tvaṃ
samyag
ācara
suvrata
adʰyātmam
etat
śrutvā
tvaṃ
samyag
ācara
suvrata
/46/
Verse: 47
Halfverse: a
tatas
tvaṃ
samyag
ācīrṇe
dʰarme
'smin
kurunandana
tatas
tvaṃ
samyag
ācīrṇe
dʰarme
_asmin
kuru-nandana
/
Halfverse: c
sarvapāpaviśuddʰātmā
mokṣaṃ
prāpsyasi
kevalam
sarva-pāpa-viśuddʰa
_ātmā
mokṣaṃ
prāpsyasi
kevalam
/47/
Verse: 48
Halfverse: a
pūrvam
apy
etad
evoktaṃ
yuddʰakāla
upastʰite
pūrvam
apy
etad
eva
_uktaṃ
yuddʰa-kāla\
upastʰite
/
ՙ
Halfverse: c
mayā
tava
mahābāho
tasmād
atra
manaḥ
kuru
mayā
tava
mahā-bāho
tasmād
atra
manaḥ
kuru
/48/
Verse: 49
Halfverse: a
mayā
tu
bʰarataśreṣṭʰa
ciradr̥ṣṭaḥ
pitā
vibʰo
mayā
tu
bʰarata-śreṣṭʰa
cira-dr̥ṣṭaḥ
pitā
vibʰo
/
Halfverse: c
tam
ahaṃ
draṣṭum
iccʰāmi
saṃmate
tava
pʰalguna
tam
ahaṃ
draṣṭum
iccʰāmi
saṃmate
tava
pʰalguna
/49/
Verse: 50
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktavacanaṃ
kr̥ṣṇaṃ
pratyuvāca
dʰanaṃjayaḥ
ity
ukta-vacanaṃ
kr̥ṣṇaṃ
pratyuvāca
dʰanaṃjayaḥ
/
Halfverse: c
gaccʰāvo
nagaraṃ
kr̥ṣṇa
gajasāhvayam
adya
vai
gaccʰāvo
nagaraṃ
kr̥ṣṇa
gaja-sāhvayam
adya
vai
/50/
50
Verse: 51
Halfverse: a
sametya
tatra
rājānaṃ
dʰarmātmānaṃ
yudʰiṣṭʰiram
sametya
tatra
rājānaṃ
dʰarmātmānaṃ
yudʰiṣṭʰiram
/
Halfverse: c
samanujñāpya
durdʰarṣaṃ
svāṃ
purīṃ
yātum
arhasi
samanujñāpya
durdʰarṣaṃ
svāṃ
purīṃ
yātum
arhasi
/51/
(E)51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.