TITUS
Mahabharata
Part No. 1885
Previous part

Chapter: 50 
Adhyāya 50


Verse: 1  {Brāhmaṇa uvāca}
Halfverse: a    
bʰūtānām atʰa pañcānāṃ   yatʰaiṣām īśvaraṃ manaḥ {!}
   
bʰūtānām atʰa pañcānāṃ   yatʰā_eṣām īśvaraṃ manaḥ / {!}
Halfverse: c    
niyame ca visarge ca   bʰūtātmā mana eva ca
   
niyame ca visarge ca   bʰūta_ātmā mana\ eva ca /1/ ՙ

Verse: 2 
Halfverse: a    
adʰiṣṭʰātā mano nityaṃ   bʰūtānāṃ mahatāṃ tatʰā
   
adʰiṣṭʰātā mano nityaṃ   bʰūtānāṃ mahatāṃ tatʰā /
Halfverse: c    
buddʰir aiśvaryam ācaṣṭe   kṣetrajñaḥ sarva ucyate
   
buddʰir aiśvaryam ācaṣṭe   kṣetrajñaḥ sarva\ ucyate /2/ ՙ

Verse: 3 
Halfverse: a    
indriyāṇi mano yuṅkte   sadaśvān iva sāratʰiḥ
   
indriyāṇi mano yuṅkte   sad-aśvān iva sāratʰiḥ /
Halfverse: c    
indriyāṇi mano buddʰiṃ   kṣetrajño yuñjate sadā
   
indriyāṇi mano buddʰiṃ   kṣetrajño yuñjate sadā /3/

Verse: 4 
Halfverse: a    
mahābʰūtasamāyuktaṃ   buddʰisaṃyamanaṃ ratʰam
   
mahā-bʰūta-samāyuktaṃ   buddʰi-saṃyamanaṃ ratʰam /
Halfverse: c    
tam āruhya sa bʰūtātmā   samantāt paridʰāvati
   
tam āruhya sa bʰūta_ātmā   samantāt paridʰāvati /4/

Verse: 5 
Halfverse: a    
indriyagrāmasaṃyukto   manaḥ sāratʰir eva ca
   
indriya-grāma-saṃyukto   manaḥ sāratʰir eva ca /
Halfverse: c    
buddʰisaṃyamano nityaṃ   mahān brahmamayo ratʰa
   
buddʰi-saṃyamano nityaṃ   mahān brahmamayo ratʰa /5/

Verse: 6 
Halfverse: a    
evaṃ yo vetti vidvān vai   sadā brahmamayaṃ ratʰam
   
evaṃ yo vetti vidvān vai   sadā brahmamayaṃ ratʰam /
Halfverse: c    
sa dʰīraḥ sarvalokeṣu   na moham adʰigaccʰati
   
sa dʰīraḥ sarva-lokeṣu   na moham adʰigaccʰati /6/

Verse: 7 
Halfverse: a    
avyaktādi viśeṣāntaṃ   trasa stʰāvarasaṃkulam
   
avyakta_ādi viśeṣa_antaṃ   trasa stʰāvara-saṃkulam /
Halfverse: c    
candrasūryaprabʰālokaṃ   grahanakṣatramaṇḍitam
   
candra-sūrya-prabʰā_ālokaṃ   graha-nakṣatra-maṇḍitam /7/

Verse: 8 
Halfverse: a    
nadī parvata jālaiś ca   sarvataḥ paribʰūṣitam
   
nadī parvata jālaiś ca   sarvataḥ paribʰūṣitam /
Halfverse: c    
vividʰābiḥs tatʰādbʰiś ca   satataṃ samalaṃkr̥tam
   
vividʰābiḥs tatʰā_adbʰiś ca   satataṃ samalaṃkr̥tam /8/

Verse: 9 
Halfverse: a    
ājīvaḥ sarvabʰūtānāṃ   sarvaprāṇabʰr̥tāṃ gatiḥ
   
ājīvaḥ sarva-bʰūtānāṃ   sarva-prāṇa-bʰr̥tāṃ gatiḥ /
Halfverse: c    
etad brahma vanaṃ nityaṃ   yasmiṃś carati kṣetravit
   
etad brahma vanaṃ nityaṃ   yasmiṃś carati kṣetravit /9/ q

Verse: 10 
Halfverse: a    
loke 'smin yāni bʰūtāni   stʰāvarāṇi carāṇi ca
   
loke_asmin yāni bʰūtāni   stʰāvarāṇi carāṇi ca /
Halfverse: c    
tāny evāgre pralīyante   paścād bʰūtakr̥tā guṇāḥ
   
tāny eva_agre pralīyante   paścād bʰūta-kr̥tā guṇāḥ /
Halfverse: e    
guṇebʰyaḥ pañca bʰūtāni   eṣa bʰūtasamuccʰrayaḥ
   
guṇebʰyaḥ pañca bʰūtāni eṣa bʰūta-samuccʰrayaḥ /10/ 10ՙ

Verse: 11 
Halfverse: a    
devā manuṣyā gandʰarvāḥ   piśācāsurarākṣasāḥ
   
devā manuṣyā gandʰarvāḥ   piśāca_asura-rākṣasāḥ /
Halfverse: c    
sarve svabʰāvataḥ sr̥ṣṭā   na kriyābʰyo na kāraṇāt
   
sarve svabʰāvataḥ sr̥ṣṭā   na kriyābʰyo na kāraṇāt /11/

Verse: 12 
Halfverse: a    
ete viśvakr̥to viprā   jāyante ha punaḥ punaḥ
   
ete viśva-kr̥to viprā   jāyante ha punaḥ punaḥ /
Halfverse: c    
tebʰyaḥ prasūtās teṣv eva   mahābʰūteṣu pañcasu
   
tebʰyaḥ prasūtās teṣv eva   mahā-bʰūteṣu pañcasu /
Halfverse: e    
pralīyante yatʰākālam   ūrmayaḥ sāgare yatʰā
   
pralīyante yatʰā-kālam   ūrmayaḥ sāgare yatʰā /12/

Verse: 13 
Halfverse: a    
viśvasr̥gbʰyas tu bʰūtebʰyo   mahābʰūtāni gaccʰati
   
viśva-sr̥gbʰyas tu bʰūtebʰyo   mahā-bʰūtāni gaccʰati /
Halfverse: c    
bʰūtebʰyaś cāpi pañcabʰyo   mukto gaccʰet prajāpatim
   
bʰūtebʰyaś ca_api pañcabʰyo   mukto gaccʰet prajāpatim /13/

Verse: 14 
Halfverse: a    
prajāpatir idaṃ sarvaṃ   tapasaivāsr̥jat prabʰuḥ
   
prajāpatir idaṃ sarvaṃ   tapasā_eva_asr̥jat prabʰuḥ /
Halfverse: c    
tatʰaiva vedān r̥ṣayas   tapasā pratipedire
   
tatʰaiva vedān r̥ṣayas   tapasā pratipedire /14/

Verse: 15 
Halfverse: a    
tapasaś cānupūrvyeṇa   pʰalamūlāśinas tatʰā
   
tapasaś ca_ānupūrvyeṇa   pʰala-mūla_āśinas tatʰā /
Halfverse: c    
trailokyaṃ tapasā siddʰāḥ   paśyantīha samāhitāḥ
   
trailokyaṃ tapasā siddʰāḥ   paśyanti_iha samāhitāḥ /15/

Verse: 16 
Halfverse: a    
oṣadʰāny agadādīnī   nānā vidyāś ca sarvaśaḥ
   
oṣadʰāny agada_ādīnī   nānā vidyāś ca sarvaśaḥ /
Halfverse: c    
tapasaiva prasidʰyanti   tapo mūlaṃ hi sādʰanam
   
tapasā_eva prasidʰyanti   tapo mūlaṃ hi sādʰanam /16/

Verse: 17 
Halfverse: a    
yad durāpaṃ durāmnāyaṃ   durādʰarṣaṃ duranvayam
   
yad durāpaṃ durāmnāyaṃ   durādʰarṣaṃ duranvayam /
Halfverse: c    
tat sarvaṃ tapasā sādʰyaṃ   tapo hi duratikramam
   
tat sarvaṃ tapasā sādʰyaṃ   tapo hi duratikramam /17/

Verse: 18 
Halfverse: a    
surāpo brahmahā steyī   bʰrūṇahā gurutalpagaḥ
   
surāpo brahmahā steyī   bʰrūṇahā guru-talpagaḥ /
Halfverse: c    
tapasaiva sutaptena   mucyante kilbiṣāt tataḥ
   
tapasā_eva su-taptena   mucyante kilbiṣāt tataḥ /18/

Verse: 19 
Halfverse: a    
manuṣyāḥ pitaro devāḥ   paśavo mr̥gapakṣiṇaḥ
   
manuṣyāḥ pitaro devāḥ   paśavo mr̥ga-pakṣiṇaḥ /
Halfverse: c    
yāni cānyāni bʰūtāni   trasāni stʰāvarāṇi ca
   
yāni ca_anyāni bʰūtāni   trasāni stʰāvarāṇi ca /19/

Verse: 20 
Halfverse: a    
tapaḥ parāyaṇā nityaṃ   sidʰyante tapasā sadā
   
tapaḥ parāyaṇā nityaṃ   sidʰyante tapasā sadā /
Halfverse: c    
tatʰaiva tapasā devā   mahābʰāgā divaṃ gatāḥ
   
tatʰaiva tapasā devā   mahā-bʰāgā divaṃ gatāḥ /20/ 20

Verse: 21 
Halfverse: a    
āśīr yuktāni karmāṇi   kurvate ye tv atandritāḥ
   
āśīr yuktāni karmāṇi   kurvate ye tv atandritāḥ /
Halfverse: c    
ahaṃkārasamāyuktās   te sakāśe prajāpateḥ
   
ahaṃkāra-samāyuktās   te sakāśe prajāpateḥ /21/

Verse: 22 
Halfverse: a    
dʰyānayogena śuddʰena   nirmamā nirahaṃkr̥tāḥ
   
dʰyāna-yogena śuddʰena   nirmamā nirahaṃkr̥tāḥ /
Halfverse: c    
prāpnuvanti mahātmāno   mahāntaṃ lokam uttamam
   
prāpnuvanti mahātmāno   mahāntaṃ lokam uttamam /22/

Verse: 23 
Halfverse: a    
dʰyānayogād upāgamya   prasannamatayaḥ sadā
   
dʰyāna-yogād upāgamya   prasanna-matayaḥ sadā /
Halfverse: c    
sukʰopacayam avyaktaṃ   praviśanty ātmavattayā
   
sukʰa_upacayam avyaktaṃ   praviśanty ātmavattayā /23/ [r̥̂}

Verse: 24 
Halfverse: a    
dʰyānayogād upāgamya   nirmamā nirahaṃkr̥tāḥ
   
dʰyāna-yogād upāgamya   nirmamā nirahaṃkr̥tāḥ /
Halfverse: c    
avyaktaṃ praviśantīha   mahāntaṃ lokam uttamam
   
avyaktaṃ praviśanti_iha   mahāntaṃ lokam uttamam /24/

Verse: 25 
Halfverse: a    
avyaktād eva saṃbʰūtaḥ   samayajño gataḥ punaḥ
   
avyaktād eva saṃbʰūtaḥ   sama-yajño gataḥ punaḥ /
Halfverse: c    
tamo rajobʰyāṃ nirmuktaḥ   sattvam āstʰāya kevalam
   
tamo rajobʰyāṃ nirmuktaḥ   sattvam āstʰāya kevalam /25/

Verse: 26 
Halfverse: a    
vimuktaḥ sarvapāpebʰyaḥ   sarvaṃ tyajati niṣkalaḥ
   
vimuktaḥ sarva-pāpebʰyaḥ   sarvaṃ tyajati niṣkalaḥ /
Halfverse: c    
kṣetrajña iti taṃ vidyād   yas taṃ veda sa vedavit
   
kṣetrajña\ iti taṃ vidyād   yas taṃ veda sa vedavit /26/ ՙ

Verse: 27 
Halfverse: a    
cittaṃ cittād upāgamya   munir āsīta saṃyataḥ
   
cittaṃ cittād upāgamya   munir āsīta saṃyataḥ /
Halfverse: c    
yac cittas tan manā bʰūtvā   guhyam etat sanātanam
   
yac cittas tan manā bʰūtvā   guhyam etat sanātanam /27/

Verse: 28 
Halfverse: a    
avyaktādi viśeṣāntam   avidyā lakṣaṇaṃ smr̥tam
   
avyakta_ādi viśeṣa_antam   avidyā lakṣaṇaṃ smr̥tam /
Halfverse: c    
nibodʰata yatʰā hīdaṃ   guṇair lakṣaṇam ity uta
   
nibodʰata yatʰā hi_idaṃ   guṇair lakṣaṇam ity uta /28/

Verse: 29 
Halfverse: a    
dvyakṣaras tu bʰaven mr̥tyus   tryakṣaraṃ brahma śāśvatam
   
dvy-akṣaras tu bʰaven mr̥tyus   try-akṣaraṃ brahma śāśvatam /
Halfverse: c    
mameti ca bʰaven mr̥tyur   na mameti ca śāśvatam
   
mama_iti ca bʰaven mr̥tyur   na mama_iti ca śāśvatam /29/

Verse: 30 
Halfverse: a    
karma ke cit praśaṃsanti   mandabuddʰitarā narāḥ
   
karma kecit praśaṃsanti   manda-buddʰitarā narāḥ /
Halfverse: c    
ye tu buddʰā mahātmāno   na praśaṃsanti karma te
   
ye tu buddʰā mahātmāno   na praśaṃsanti karma te /30/ 30

Verse: 31 
Halfverse: a    
karmaṇā jāyate jantur   mūrtimān ṣoḍaśātmakaḥ
   
karmaṇā jāyate jantur   mūrtimān ṣoḍaśa_ātmakaḥ /
Halfverse: c    
puruṣaṃ sr̥jate 'vidyā   agrāhyam amr̥tāśinam
   
puruṣaṃ sr̥jate_avidyā agrāhyam amr̥ta_āśinam /31/ ՙ

Verse: 32 
Halfverse: a    
tasmāt karmasu niḥsnehā   ye ke cit pāradarśinaḥ
   
tasmāt karmasu niḥsnehā   ye kecit pāradarśinaḥ /
Halfverse: c    
vidyāmayo 'yaṃ puruṣo   na tu karmamayaḥ smr̥taḥ
   
vidyāmayo_ayaṃ puruṣo   na tu karmamayaḥ smr̥taḥ /32/

Verse: 33 
Halfverse: a    
apūrvam amr̥taṃ nityaṃ   ya enam avicāriṇam
   
apūrvam amr̥taṃ nityaṃ   ya\ enam avicāriṇam / ՙ
Halfverse: c    
ya enaṃ vindate ''tmānam   agrāhyam amr̥tāśinam {!}
   
ya\ enaṃ vindate_ātmānam    grāhyam amr̥ta_āśinaṃm/ ՙ {!}
Halfverse: e    
agrāhyo 'mr̥to bʰavati   ya ebʰiḥ kāraṇair dʰruvaḥ
   
agrāhyo_amr̥to bʰavati   ya\ ebʰiḥ kāraṇair dʰruvaḥ /33/ ՙ

Verse: 34 
Halfverse: a    
apohya sarvasaṃkalpān   saṃyamyātmānam ātmani
   
apohya sarva-saṃkalpān   saṃyamya_ātmānam ātmani /
Halfverse: c    
sa tad brahma śubʰaṃ vetti   yasmād bʰūyo na vidyate
   
sa tad brahma śubʰaṃ vetti   yasmād bʰūyo na vidyate /34/

Verse: 35 
Halfverse: a    
prasādenaiva sattvasya   prasādaṃ samavāpnuyāt
   
prasādena_eva sattvasya   prasādaṃ samavāpnuyāt /
Halfverse: c    
lakṣaṇaṃ hi prasādasya   yatʰā syāt svapnadarśanam
   
lakṣaṇaṃ hi prasādasya   yatʰā syāt svapna-darśanam /35/

Verse: 36 
Halfverse: a    
gatir eṣā tu muktānāṃ   ye jñānapariniṣṭʰitāḥ
   
gatir eṣā tu muktānāṃ   ye jñāna-pariniṣṭʰitāḥ /
Halfverse: c    
pravr̥ttayaś ca yāḥ sarvāḥ   paśyanti paraṇāmajāḥ
   
pravr̥ttayaś ca yāḥ sarvāḥ   paśyanti paraṇāmajāḥ /36/

Verse: 37 
Halfverse: a    
eṣā gatir asaktānām   eṣa dʰarmaḥ sanātanaḥ
   
eṣā gatir asaktānām   eṣa dʰarmaḥ sanātanaḥ /
Halfverse: c    
eṣā jñānavatāṃ prāptir   etad vr̥ttam aninditam
   
eṣā jñānavatāṃ prāptir   etad vr̥ttam aninditam /37/

Verse: 38 
Halfverse: a    
samena sarvabʰūteṣu   niḥspr̥heṇa nirāśiṣā
   
samena sarva-bʰūteṣu   niḥspr̥heṇa nirāśiṣā /
Halfverse: c    
śakyā gatir iyaṃ gantuṃ   sarvatra samadarśinā
   
śakyā gatir iyaṃ gantuṃ   sarvatra sama-darśinā /38/

Verse: 39 
Halfverse: a    
etad vaḥ sarvam ākʰyātaṃ   mayā viprarṣisattamāḥ
   
etad vaḥ sarvam ākʰyātaṃ   mayā vipra-r̥ṣi-sattamāḥ /
Halfverse: c    
evam ācarata kṣipraṃ   tataḥ siddʰim avāpsyatʰa
   
evam ācarata kṣipraṃ   tataḥ siddʰim avāpsyatʰa /39/

Verse: 40 
{Gurur uvāca}
Halfverse: a    
ity uktās te tu munayo   brahmaṇā guruṇā tatʰā
   
ity uktās te tu munayo   brahmaṇā guruṇā tatʰā /
Halfverse: c    
kr̥tavanto mahātmānas   tato lokān avāpnuvan
   
kr̥tavanto mahātmānas   tato lokān avāpnuvan /40/ 40

Verse: 41 
Halfverse: a    
tvam apy etan mahābʰāga   yatʰoktaṃ brahmaṇo vacaḥ
   
tvam apy etan mahā-bʰāga   yatʰā_uktaṃ brahmaṇo vacaḥ /
Halfverse: c    
samyag ācāra śuddʰātmaṃs   tataḥ siddʰim avāpsyasi
   
samyag ācāra śuddʰa_ātmaṃs   tataḥ siddʰim avāpsyasi /41/

Verse: 42 
{Vāsudeva uvāca}
Halfverse: a    
ity uktaḥ sa tadā śiṣyo   guruṇā dʰarmam uttamam
   
ity uktaḥ sa tadā śiṣyo   guruṇā dʰarmam uttamam /
Halfverse: c    
cakāra sarvaṃ kaunteya   tato mokṣam avāptavān
   
cakāra sarvaṃ kaunteya   tato mokṣam avāptavān /42/

Verse: 43 
Halfverse: a    
kr̥takr̥tyaś ca sa tadā   śiṣyaḥ kurukulodvaha
   
kr̥ta-kr̥tyaś ca sa tadā   śiṣyaḥ kuru-kula_udvaha /
Halfverse: c    
tat padaṃ samanuprāpto   yatra gatvā na śocati
   
tat padaṃ samanuprāpto   yatra gatvā na śocati /43/

Verse: 44 
{Arjuna uvāca}
Halfverse: a    
ko nv asau brāhmaṇaḥ kr̥ṣṇa   kaś ca śiṣyo janārdana
   
ko nv asau brāhmaṇaḥ kr̥ṣṇa   kaś ca śiṣyo jana_ardana /
Halfverse: c    
śrotavyaṃ cen mayaitad vai   tat tvam ācakṣva me vibʰo
   
śrotavyaṃ cen mayā_etad vai   tat tvam ācakṣva me vibʰo /44/

Verse: 45 
{Vāsudeva uvāca}
Halfverse: a    
ahaṃ gurur mahābāho   manaḥ śiṣyaṃ ca viddʰi me
   
ahaṃ gurur mahā-bāho   manaḥ śiṣyaṃ ca viddʰi me /
Halfverse: c    
tvat prītyā guhyam etac ca   katʰitaṃ me dʰanaṃjaya
   
tvat prītyā guhyam etac ca   katʰitaṃ me dʰanaṃjaya /45/

Verse: 46 
Halfverse: a    
mayi ced asti te prītir   nityaṃ kurukulodvaha
   
mayi ced asti te prītir   nityaṃ kuru-kula_udvaha /
Halfverse: c    
adʰyātmam etac cʰrutvā tvaṃ   samyag ācara suvrata
   
adʰyātmam etat śrutvā tvaṃ   samyag ācara suvrata /46/

Verse: 47 
Halfverse: a    
tatas tvaṃ samyag ācīrṇe   dʰarme 'smin kurunandana
   
tatas tvaṃ samyag ācīrṇe   dʰarme_asmin kuru-nandana /
Halfverse: c    
sarvapāpaviśuddʰātmā   mokṣaṃ prāpsyasi kevalam
   
sarva-pāpa-viśuddʰa_ātmā   mokṣaṃ prāpsyasi kevalam /47/

Verse: 48 
Halfverse: a    
pūrvam apy etad evoktaṃ   yuddʰakāla upastʰite
   
pūrvam apy etad eva_uktaṃ   yuddʰa-kāla\ upastʰite / ՙ
Halfverse: c    
mayā tava mahābāho   tasmād atra manaḥ kuru
   
mayā tava mahā-bāho   tasmād atra manaḥ kuru /48/

Verse: 49 
Halfverse: a    
mayā tu bʰarataśreṣṭʰa   ciradr̥ṣṭaḥ pitā vibʰo
   
mayā tu bʰarata-śreṣṭʰa   cira-dr̥ṣṭaḥ pitā vibʰo /
Halfverse: c    
tam ahaṃ draṣṭum iccʰāmi   saṃmate tava pʰalguna
   
tam ahaṃ draṣṭum iccʰāmi   saṃmate tava pʰalguna /49/

Verse: 50 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktavacanaṃ kr̥ṣṇaṃ   pratyuvāca dʰanaṃjayaḥ
   
ity ukta-vacanaṃ kr̥ṣṇaṃ   pratyuvāca dʰanaṃjayaḥ /
Halfverse: c    
gaccʰāvo nagaraṃ kr̥ṣṇa   gajasāhvayam adya vai
   
gaccʰāvo nagaraṃ kr̥ṣṇa   gaja-sāhvayam adya vai /50/ 50

Verse: 51 
Halfverse: a    
sametya tatra rājānaṃ   dʰarmātmānaṃ yudʰiṣṭʰiram
   
sametya tatra rājānaṃ   dʰarmātmānaṃ yudʰiṣṭʰiram /
Halfverse: c    
samanujñāpya durdʰarṣaṃ   svāṃ purīṃ yātum arhasi
   
samanujñāpya durdʰarṣaṃ   svāṃ purīṃ yātum arhasi /51/ (E)51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.