TITUS
Mahabharata
Part No. 1886
Previous part

Chapter: 51 
Adhyāya 51


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato 'bʰyacodayat kr̥ṣṇo   yujyatām iti dārukam
   
tato_abʰyacodayat kr̥ṣṇo   yujyatām iti dārukam /
Halfverse: c    
muhūrtād iva cācaṣṭa   yuktam ity eva dārukaḥ
   
muhūrtād iva ca_ācaṣṭa   yuktam ity eva dārukaḥ /1/

Verse: 2 
Halfverse: a    
tatʰaiva cānuyātrāṇi   codayām āsa pāṇḍavaḥ
   
tatʰaiva ca_anuyātrāṇi   codayām āsa pāṇḍavaḥ /
Halfverse: c    
sajjayadʰvaṃ prayāsyāmo   nagaraṃ gajasāhvayam
   
sajjayadʰvaṃ prayāsyāmo   nagaraṃ gaja-sāhvayam /2/

Verse: 3 
Halfverse: a    
ity uktāḥ sainikās te tu   sajjībʰūtā viśāṃ pate
   
ity uktāḥ sainikās te tu   sajjī-bʰūtā viśāṃ pate /
Halfverse: c    
ācakʰyuḥ sajjam ity eva   pārtʰāyāmita tejase
   
ācakʰyuḥ sajjam ity eva   pārtʰāya_amita tejase /3/

Verse: 4 
Halfverse: a    
tatas tau ratʰam āstʰāya   prayātau kr̥ṣṇa pāṇḍavau
   
tatas tau ratʰam āstʰāya   prayātau kr̥ṣṇa pāṇḍavau /
Halfverse: c    
vikurvāṇau katʰāś citrāḥ   prīyamāṇau viśāṃ pate
   
vikurvāṇau katʰāś citrāḥ   prīyamāṇau viśāṃ pate /4/

Verse: 5 
Halfverse: a    
ratʰastʰaṃ tu mahātejā   vāsudevaṃ dʰanaṃjayaḥ
   
ratʰastʰaṃ tu mahā-tejā   vāsudevaṃ dʰanaṃjayaḥ /
Halfverse: c    
punar evābravīd vākyam   idaṃ bʰaratasattama
   
punar eva_abravīd vākyam   idaṃ bʰarata-sattama /5/

Verse: 6 
Halfverse: a    
tvatprasādāj jayaḥ prāpto   rājñā vr̥ṣṇikulodvaha
   
tvat-prasādāj jayaḥ prāpto   rājñā vr̥ṣṇi-kula_udvaha /
Halfverse: c    
nihatāḥ śatravaś cāpi   prāptaṃ rājyam akaṇṭakam
   
nihatāḥ śatravaś ca_api   prāptaṃ rājyam akaṇṭakam /6/

Verse: 7 
Halfverse: a    
nātʰavantaś ca bʰavatā   pāṇḍavā madʰusūdana
   
nātʰavantaś ca bʰavatā   pāṇḍavā madʰu-sūdana /
Halfverse: c    
bʰavantaṃ plavam āsādya   tīrṇāḥ sma kuru sāgaram
   
bʰavantaṃ plavam āsādya   tīrṇāḥ sma kuru sāgaram /7/

Verse: 8 
Halfverse: a    
viśvakarman namas te 'stu   viśvātman viśvasaṃbʰava
   
viśva-karman namas te_astu   viśva_ātman viśva-saṃbʰava /
Halfverse: c    
yatʰāhaṃ tvā vijānāmi   yatʰā cāhaṃ bʰavan manāḥ
   
yatʰā_ahaṃ tvā vijānāmi   yatʰā ca_ahaṃ bʰavan manāḥ /8/

Verse: 9 
Halfverse: a    
tvat tejaḥ saṃbʰavo nityaṃ   kutāśo madʰusūdana
   
tvat tejaḥ saṃbʰavo nityaṃ   kuta_āśo madʰu-sūdana /
Halfverse: c    
ratiḥ krīḍāmayī tubʰyaṃ   māyā te rodasī vibʰo
   
ratiḥ krīḍāmayī tubʰyaṃ   māyā te rodasī vibʰo /9/

Verse: 10 
Halfverse: a    
tvayi sarvam idaṃ viśvaṃ   yad idaṃ stʰāṇujaṅgamam
   
tvayi sarvam idaṃ viśvaṃ   yad idaṃ stʰāṇu-jaṅgamam /
Halfverse: c    
tvaṃ hi sarvaṃ vikuruṣe   bʰūtagrāmaṃ sanātanam
   
tvaṃ hi sarvaṃ vikuruṣe   bʰūta-grāmaṃ sanātanam /10/ 10

Verse: 11 
Halfverse: a    
pr̥tʰivīṃ cāntarikṣaṃ ca   tatʰā stʰāvarajaṅgamam
   
pr̥tʰivīṃ ca_antarikṣaṃ ca   tatʰā stʰāvara-jaṅgamam /
Halfverse: c    
hasitaṃ te 'malā jyotsnā   r̥tavaś cendriyānvayāḥ
   
hasitaṃ te_amalā jyotsnā r̥tavaś ca_indriya_anvayāḥ /11/ ՙ

Verse: 12 
Halfverse: a    
prāṇo vāyuḥ satatagaḥ   krodʰo mr̥tyuḥ sanātanaḥ
   
prāṇo vāyuḥ satatagaḥ   krodʰo mr̥tyuḥ sanātanaḥ /
Halfverse: c    
prasāde cāpi padmā śrīr   nityaṃ tvayi mahāmate
   
prasāde ca_api padmā śrīr   nityaṃ tvayi mahā-mate /12/

Verse: 13 
Halfverse: a    
ratis tuṣṭir dʰr̥tiḥ kṣāntis   tvayi cedaṃ carācaram
   
ratis tuṣṭir dʰr̥tiḥ kṣāntis   tvayi ca_idaṃ cara_acaram /
Halfverse: c    
tvam eveha yugānteṣu   nidʰanaṃ procyase 'nagʰa
   
tvam eva_iha yuga_anteṣu   nidʰanaṃ procyase_anagʰa /13/

Verse: 14 
Halfverse: a    
sudīrgʰeṇāpi kālena   na te śakyā guṇā mayā
   
su-dīrgʰeṇa_api kālena   na te śakyā guṇā mayā /
Halfverse: c    
ātmā ca paramo vaktuṃ   namas te nalinekṣaṇa
   
ātmā ca paramo vaktuṃ   namas te nalina_īkṣaṇa /14/

Verse: 15 
Halfverse: a    
vidito me 'si durdʰarṣa   nāradād devalāt tatʰā
   
vidito me_asi durdʰarṣa   nāradād devalāt tatʰā /
Halfverse: c    
kr̥ṣṇadvaipāyanāc caiva   tatʰā kurupitāmahāt
   
kr̥ṣṇa-dvaipāyanāc caiva   tatʰā kuru-pitāmahāt /15/

Verse: 16 
Halfverse: a    
tvayi sarvaṃ samāsaktaṃ   tvam evaiko janeśvaraḥ
   
tvayi sarvaṃ samāsaktaṃ   tvam eva_eko jana_īśvaraḥ /
Halfverse: c    
yac cānugraha saṃyuktam   etad uktaṃ tvayānagʰa
   
yac ca_anugraha saṃyuktam   etad uktaṃ tvayā_anagʰa /16/

Verse: 17 
Halfverse: a    
etat sarvam ahaṃ samyag   ācariṣye janārdana
   
etat sarvam ahaṃ samyag   ācariṣye jana_ardana /
Halfverse: c    
idaṃ cādbʰutam atyartʰaṃ   kr̥tam asmatpriyepsayā
   
idaṃ ca_adbʰutam atyartʰaṃ   kr̥tam asmat-priya_īpsayā /17/

Verse: 18 
Halfverse: a    
yat pāpo nihataḥ saṃkʰye   kauravyo dʰr̥tarāṣṭrajaḥ
   
yat pāpo nihataḥ saṃkʰye   kauravyo dʰr̥ta-rāṣṭrajaḥ /
Halfverse: c    
tvayā dagdʰaṃ hi tat saunyaṃ   mayā vijitam āhave {!}
   
tvayā dagdʰaṃ hi tat saunyaṃ   mayā vijitam āhave /18/ {!}

Verse: 19 
Halfverse: a    
bʰavatā tat kr̥taṃ karma   yenāvāpto jayo mayā
   
bʰavatā tat kr̥taṃ karma   yena_avāpto jayo mayā /
Halfverse: c    
duryodʰanasya saṃgrāme   tava buddʰiparākramaiḥ
   
duryodʰanasya saṃgrāme   tava buddʰi-parākramaiḥ /19/

Verse: 20 
Halfverse: a    
karṇasya ca vadʰopāyo   yatʰāvat saṃpradarśitaḥ
   
karṇasya ca vadʰa_upāyo   yatʰāvat saṃpradarśitaḥ /
Halfverse: c    
saindʰavasya ca pāpasya   bʰūriśravasa eva ca
   
saindʰavasya ca pāpasya   bʰūri-śravasa\ eva ca /20/ 20ՙ

Verse: 21 
Halfverse: a    
ahaṃ ca prīyamāṇena   tvayā devakinandana
   
ahaṃ ca prīyamāṇena   tvayā devaki-nandana /
Halfverse: c    
yad uktas tat kariṣyāmi   na hi me 'tra vicāraṇā
   
yad uktas tat kariṣyāmi   na hi me_atra vicāraṇā /21/

Verse: 22 
Halfverse: a    
rājānaṃ ca samāsādya   dʰarmātmānaṃ yudʰiṣṭʰiram
   
rājānaṃ ca samāsādya   dʰarma_ātmānaṃ yudʰiṣṭʰiram /
Halfverse: c    
codayiṣyāmi dʰarmajña   gamanārtʰaṃ tavānagʰa
   
codayiṣyāmi dʰarmajña   gamana_artʰaṃ tava_anagʰa /22/

Verse: 23 
Halfverse: a    
rucitaṃ hi mamaitat te   dvārakāgamanaṃ prabʰo
   
rucitaṃ hi mama_etat te   dvāraka_āgamanaṃ prabʰo /
Halfverse: c    
acirāc caiva dr̥ṣṭā tvaṃ   mātulaṃ madʰusūdana
   
acirāc caiva dr̥ṣṭā tvaṃ   mātulaṃ madʰu-sūdana /
Halfverse: e    
baladevaṃ ca durdʰarṣaṃ   tatʰānyān vr̥ṣṇipuṃgavān
   
bala-devaṃ ca durdʰarṣaṃ   tatʰā_anyān vr̥ṣṇi-puṃgavān /23/

Verse: 24 
Halfverse: a    
evaṃ saṃbʰāṣamāṇau tau   prāptau vāraṇasāhvayam
   
evaṃ saṃbʰāṣamāṇau tau   prāptau vāraṇa-sāhvayam /
Halfverse: c    
tatʰā viviśatuś cobʰau   saṃprahr̥ṣṭanarākulam
   
tatʰā viviśatuś ca_ubʰau   saṃprahr̥ṣṭa-nara_ākulam /24/

Verse: 25 
Halfverse: a    
tau gatvā dʰr̥tarāṣṭrasya   gr̥haṃ śakra gr̥hopamam
   
tau gatvā dʰr̥tarāṣṭrasya   gr̥haṃ śakra gr̥ha_upamam /
Halfverse: c    
dadr̥śāte mahārāja   dʰr̥tarāṣṭraṃ janeśvaram
   
dadr̥śāte mahā-rāja   dʰr̥ta-rāṣṭraṃ jana_īśvaram /25/

Verse: 26 
Halfverse: a    
viduraṃ ca mahābuddʰiṃ   rājānaṃ ca yudʰiṣṭʰiram
   
viduraṃ ca mahā-buddʰiṃ   rājānaṃ ca yudʰiṣṭʰiram /
Halfverse: c    
bʰīmasenaṃ ca durdʰarṣaṃ   mādrīputrau ca pāṇḍavau
   
bʰīma-senaṃ ca durdʰarṣaṃ   mādrī-putrau ca pāṇḍavau /
Halfverse: e    
dʰr̥tarāṣṭram upāsīnaṃ   yuyutsuṃ cāparājitam
   
dʰr̥tarāṣṭram upāsīnaṃ   yuyutsuṃ ca_aparājitam /26/

Verse: 27 
Halfverse: a    
gāndʰārīṃ ca mahāprājñāṃ   pr̥tʰāṃ kr̥ṣṇāṃ ca bʰāminīm
   
gāndʰārīṃ ca mahā-prājñāṃ   pr̥tʰāṃ kr̥ṣṇāṃ ca bʰāminīm /
Halfverse: c    
subʰadrādyāś ca tāḥ sarvā   bʰaratānāṃ striyas tatʰā
   
subʰadrā_ādyāś ca tāḥ sarvā   bʰaratānāṃ striyas tatʰā /
Halfverse: e    
dadr̥śāte stʰitāḥ sarvā   gāndʰārīṃ parivārya vai
   
dadr̥śāte stʰitāḥ sarvā   gāndʰārīṃ parivārya vai /27/

Verse: 28 
Halfverse: a    
tataḥ sametya rājānaṃ   dʰr̥tarāṣṭram ariṃdamau
   
tataḥ sametya rājānaṃ   dʰr̥tarāṣṭram ariṃdamau /
Halfverse: c    
nivedya nāmadʰeye sve   tasya pādāv agr̥hṇatām
   
nivedya nāma-dʰeye sve   tasya pādāv agr̥hṇatām /28/

Verse: 29 
Halfverse: a    
gāndʰāryāś ca pr̥tʰāyāś ca   dʰarmarājñas tatʰaiva ca
   
gāndʰāryāś ca pr̥tʰāyāś ca   dʰarma-rājñas tatʰaiva ca /
Halfverse: c    
bʰīmasya ca mahātmānau   tatʰā pādāvagr̥hṇatām
   
bʰīmasya ca mahātmānau   tatʰā pāda_avagr̥hṇatām /29/

Verse: 30 
Halfverse: a    
kṣattāraṃ cāpi saṃpūjya   pr̥ṣṭvā kuśalam avyayam
   
kṣattāraṃ ca_api saṃpūjya   pr̥ṣṭvā kuśalam avyayam /
Halfverse: c    
taiḥ sārdʰaṃ nr̥patimṃ vr̥ddʰaṃ   tatas taṃ paryupāsatām
   
taiḥ sārdʰaṃ nr̥patimṃ vr̥ddʰaṃ   tatas taṃ paryupāsatām /30/ 30

Verse: 31 
Halfverse: a    
tato niśi mahārāja   dʰr̥tarāṣṭraḥ kurūdvahān
   
tato niśi mahā-rāja   dʰr̥ta-rāṣṭraḥ kuru_udvahān /
Halfverse: c    
janārdanaṃ ca medʰāvī   vyasarjayata vai gr̥hān
   
jana_ardanaṃ ca medʰāvī   vyasarjayata vai gr̥hān /31/

Verse: 32 
Halfverse: a    
te 'nujñātā nr̥patinā   yayuḥ svaṃ svaṃ niveśanam
   
te_anujñātā nr̥patinā   yayuḥ svaṃ svaṃ niveśanam /
Halfverse: c    
dʰanaṃjaya gr̥hān eva   yayau kr̥ṣṇas tu vīryavān
   
dʰanaṃjaya gr̥hān eva   yayau kr̥ṣṇas tu vīryavān /32/

Verse: 33 
Halfverse: a    
tatrārcito yatʰānyāyaṃ   sarvakāmair upastʰitaḥ
   
tatra_arcito yatʰā-nyāyaṃ   sarva-kāmair upastʰitaḥ / ՙ
Halfverse: c    
kr̥ṣṇaḥ suṣvāpa medʰāvī   dʰanaṃjaya sahāyavān
   
kr̥ṣṇaḥ suṣvāpa medʰāvī   dʰanaṃjaya sahāyavān /33/

Verse: 34 
Halfverse: a    
prabʰātāyāṃ tu śarvaryāṃ   kr̥tapūrvāhṇika kriyau
   
prabʰātāyāṃ tu śarvaryāṃ   kr̥ta-pūrva_āhṇika kriyau /
Halfverse: c    
dʰarmarājasya bʰavanaṃ   jagmatuḥ paramārcitau
   
dʰarma-rājasya bʰavanaṃ   jagmatuḥ parama_arcitau /
Halfverse: e    
yatrāste sa sahāmātyo   dʰarmarājo mahāmanāḥ
   
yatra_āste sa saha_amātyo   dʰarma-rājo mahā-manāḥ /34/

Verse: 35 
Halfverse: a    
tatas tau tat praviśyātʰa   dadr̥śāte mahābalau
   
tatas tau tat praviśya_atʰa   dadr̥śāte mahā-balau /
Halfverse: c    
dʰarmarājānam āsīnaṃ   devarājam ivāśvinau
   
dʰarma-rājānam āsīnaṃ   deva-rājam iva_aśvinau /35/

Verse: 36 
Halfverse: a    
tau samāsādya rājānaṃ   vārṣṇeya kura puṃgavau
   
tau samāsādya rājānaṃ   vārṣṇeya kura puṃgavau /
Halfverse: c    
niṣīdatur anujñātau   prīyamāṇena tena vai
   
niṣīdatur anujñātau   prīyamāṇena tena vai /36/

Verse: 37 
Halfverse: a    
tataḥ sa rājā medʰāvī   vivikṣū prekṣya tāv ubʰau
   
tataḥ sa rājā medʰāvī   vivikṣū prekṣya tāv ubʰau /
Halfverse: c    
provāca vadatāṃ śreṣṭʰo   vacanaṃ rājasattamaḥ
   
provāca vadatāṃ śreṣṭʰo   vacanaṃ rāja-sattamaḥ /37/

Verse: 38 
Halfverse: a    
vivikṣū hi yuvāṃ manye   vīrau yadukurūdvahau
   
vivikṣū hi yuvāṃ manye   vīrau yadu-kuru_udvahau /
Halfverse: c    
brūta kartāsmi sarvaṃ vāṃ   nacirān vicāryatām
   
brūta kartā_asmi sarvaṃ vāṃ   na-cirān vicāryatām /38/

Verse: 39 
Halfverse: a    
ity ukte pʰalgunas tatra   dʰarmarājānam abravīt
   
ity ukte pʰalgunas tatra   dʰarma-rājānam abravīt /
Halfverse: c    
vinītavad upāgamya   vākyaṃ vākyaviśāradaḥ
   
vinītavad upāgamya   vākyaṃ vākya-viśāradaḥ /39/

Verse: 40 
Halfverse: a    
ayaṃ ciroṣito rājan   vāsudevaḥ pratāpavān
   
ayaṃ cira_uṣito rājan   vāsudevaḥ pratāpavān /
Halfverse: c    
bʰavantaṃ samanujñāpya   pitaraṃ draṣṭum iccʰati
   
bʰavantaṃ samanujñāpya   pitaraṃ draṣṭum iccʰati /40/ 40

Verse: 41 
Halfverse: a    
sa gaccʰed abʰyanujñāto   bʰavatā yadi manyase
   
sa gaccʰed abʰyanujñāto   bʰavatā yadi manyase /
Halfverse: c    
ānarta nagarīṃ vīras   tadanujñātum arhasi
   
ānarta nagarīṃ vīras   tad-anujñātum arhasi /41/

Verse: 42 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
puṇḍarīkākṣa bʰadraṃ te   gaccʰa tvaṃ madʰusūdana
   
puṇḍarīka_akṣa bʰadraṃ te   gaccʰa tvaṃ madʰu-sūdana /
Halfverse: c    
purīṃ dvāravatīm adya   draṣṭuṃ śūra sutaṃ prabʰum
   
purīṃ dvāravatīm adya   draṣṭuṃ śūra sutaṃ prabʰum /42/

Verse: 43 
Halfverse: a    
rocate me mahābāho   gamanaṃ tava keśava
   
rocate me mahā-bāho   gamanaṃ tava keśava /
Halfverse: c    
mātulaś ciradr̥ṣṭo me   tvayā devī ca devakī
   
mātulaś cira-dr̥ṣṭo me   tvayā devī ca devakī /43/

Verse: 44 
Halfverse: a    
mātulaṃ vasudevaṃ tvaṃ   baladevaṃ ca mādʰava
   
mātulaṃ vasudevaṃ tvaṃ   bala-devaṃ ca mādʰava /
Halfverse: c    
pūjayetʰā mahāprājña   madvākyena yatʰārhataḥ
   
pūjayetʰā mahā-prājña   mad-vākyena yatʰā_arhataḥ /44/

Verse: 45 
Halfverse: a    
smaretʰāś cāpi māṃ nityaṃ   bʰīmaṃ ca balināṃ varam
   
smaretʰāś ca_api māṃ nityaṃ   bʰīmaṃ ca balināṃ varam /
Halfverse: c    
pʰalgunaṃ nakulaṃ caiva   sahadevaṃ ca mādʰava
   
pʰalgunaṃ nakulaṃ caiva   saha-devaṃ ca mādʰava /45/

Verse: 46 
Halfverse: a    
ānartān avalokya tvaṃ   pitaraṃ ca mahābʰuja
   
ānartān avalokya tvaṃ   pitaraṃ ca mahā-bʰuja / ՙ
Halfverse: c    
vr̥ṣṇīṃś ca punar āgaccʰer   hayamedʰe mamānagʰa
   
vr̥ṣṇīṃś ca punar āgaccʰer   haya-medʰe mama_anagʰa /46/

Verse: 47 
Halfverse: a    
sa gaccʰa ratnāny ādāya   vividʰāni vasūni ca
   
sa gaccʰa ratnāny ādāya   vividʰāni vasūni ca /
Halfverse: c    
yac cāpy anyan manojñaṃ te   tad apy ādatsva sātvata
   
yac ca_apy anyan manojñaṃ te   tad apy ādatsva sātvata /47/

Verse: 48 
Halfverse: a    
iyaṃ hi vasudʰā sarvā   prasādāt tava mādʰava
   
iyaṃ hi vasudʰā sarvā   prasādāt tava mādʰava /
Halfverse: c    
asmān upagatā vīra   nihatāś cāpi śatravaḥ
   
asmān upagatā vīra   nihatāś ca_api śatravaḥ /48/

Verse: 49 
Halfverse: a    
evaṃ bruvati kauravye   dʰarmarāje yudʰiṣṭʰire
   
evaṃ bruvati kauravye   dʰarma-rāje yudʰiṣṭʰire /
Halfverse: c    
vāsudevo varaḥ puṃsām   idaṃ vacanam abravīt
   
vāsudevo varaḥ puṃsām   idaṃ vacanam abravīt /49/


Verse: 50 
Halfverse: a    
tavaiva ratnāni dʰanaṃ ca kevalaṃ; dʰarā ca kr̥tsnā tu mahābʰujādya vai
   
tava_eva ratnāni dʰanaṃ ca kevalaṃ   dʰarā ca kr̥tsnā tu mahā-bʰuja_adya vai /
Halfverse: c    
yad asti cānyad draviṇaṃ gr̥heṣu me; tvam eva tasyeśvara nityam īśvaraḥ
   
yad asti ca_anyad draviṇaṃ gr̥heṣu me   tvam eva tasya_īśvara nityam īśvaraḥ /50/ 50

Verse: 51 
Halfverse: a    
tatʰety atʰoktaḥ pratipūjitas tadā; gadāgrajo dʰarmasutena vīryavān
   
tatʰā_ity atʰa_uktaḥ pratipūjitas tadā   gadā_agrajo dʰarma-sutena vīryavān /
Halfverse: c    
pitr̥ṣvasām abʰyavadad yatʰāvidʰi; saṃpūjitaś cāpy agamat pradakṣiṇam
   
pitr̥-ṣvasām abʰyavadad yatʰā-vidʰi   saṃpūjitaś ca_apy agamat pradakṣiṇam /51/

Verse: 52 
Halfverse: a    
tayā sa samyak pratinanditas tadā; tatʰaiva sarvair vidurādibʰis tataḥ
   
tayā sa samyak pratinanditas tadā   tatʰaiva sarvair vidura_ādibʰis tataḥ /
Halfverse: c    
viniryayau nāgapurād gadāgrajo; ratʰena divyena caturyujā hariḥ
   
viniryayau nāga-purād gadā_agrajo   ratʰena divyena catur-yujā hariḥ /52/

Verse: 53 
Halfverse: a    
ratʰaṃ subʰadrām adʰiropya bʰāminīṃ; yudʰiṣṭʰirasyānumate janārdanaḥ
   
ratʰaṃ subʰadrām adʰiropya bʰāminīṃ   yudʰiṣṭʰirasya_anumate jana_ardanaḥ /
Halfverse: c    
pitr̥ṣvasāyāś ca tatʰā mahābʰujo; viniryayau paurajanābʰisaṃvr̥taḥ
   
pitr̥-ṣvasāyāś ca tatʰā mahā-bʰujo   viniryayau paura-jana_abʰisaṃvr̥taḥ /53/

Verse: 54 
Halfverse: a    
tam anvagād vānaravarya ketanaḥ; sa sātyaktir mādravatīsutāv api
   
tam anvagād vānara-varya ketanaḥ   sa sātyaktir mādravatī-sutāv api /
Halfverse: c    
agādʰa buddʰir viduraś ca mādʰavaṃ; svayaṃ ca bʰīmo gajarājavikramaḥ
   
agādʰa buddʰir viduraś ca mādʰavaṃ   svayaṃ ca bʰīmo gaja-rāja-vikramaḥ /54/

Verse: 55 
Halfverse: a    
nivartayitvā kuru rāṣṭravardʰanāṃs; tataḥ sa sarvān viduraṃ ca vīryavān
   
nivartayitvā kuru rāṣṭra-vardʰanāṃs   tataḥ sa sarvān viduraṃ ca vīryavān /
Halfverse: c    
janārdano dārukam āha sa tvaraḥ; pracodayāśvān iti sātyakis tadā
   
jana_ardano dārukam āha sa tvaraḥ   pracodaya_aśvān iti sātyakis tadā /55/

Verse: 56 
Halfverse: a    
tato yayau śatrugaṇapramardanaḥ; śini pravīrānugato janārdanaḥ
   
tato yayau śatru-gaṇa-pramardanaḥ   śini pravīra_anugato jana_ardanaḥ /
Halfverse: c    
yatʰā nihatyāri gaṇāñ śatakratur; divaṃ tatʰānarta purīṃ pratāpavān
   
yatʰā nihatya_ari gaṇān śata-kratur   divaṃ tatʰā_ānarta purīṃ pratāpavān /56/ (E)56



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.