TITUS
Mahabharata
Part No. 1886
Chapter: 51
Adhyāya
51
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
'bʰyacodayat
kr̥ṣṇo
yujyatām
iti
dārukam
tato
_abʰyacodayat
kr̥ṣṇo
yujyatām
iti
dārukam
/
Halfverse: c
muhūrtād
iva
cācaṣṭa
yuktam
ity
eva
dārukaḥ
muhūrtād
iva
ca
_ācaṣṭa
yuktam
ity
eva
dārukaḥ
/1/
Verse: 2
Halfverse: a
tatʰaiva
cānuyātrāṇi
codayām
āsa
pāṇḍavaḥ
tatʰaiva
ca
_anuyātrāṇi
codayām
āsa
pāṇḍavaḥ
/
Halfverse: c
sajjayadʰvaṃ
prayāsyāmo
nagaraṃ
gajasāhvayam
sajjayadʰvaṃ
prayāsyāmo
nagaraṃ
gaja-sāhvayam
/2/
Verse: 3
Halfverse: a
ity
uktāḥ
sainikās
te
tu
sajjībʰūtā
viśāṃ
pate
ity
uktāḥ
sainikās
te
tu
sajjī-bʰūtā
viśāṃ
pate
/
Halfverse: c
ācakʰyuḥ
sajjam
ity
eva
pārtʰāyāmita
tejase
ācakʰyuḥ
sajjam
ity
eva
pārtʰāya
_amita
tejase
/3/
Verse: 4
Halfverse: a
tatas
tau
ratʰam
āstʰāya
prayātau
kr̥ṣṇa
pāṇḍavau
tatas
tau
ratʰam
āstʰāya
prayātau
kr̥ṣṇa
pāṇḍavau
/
Halfverse: c
vikurvāṇau
katʰāś
citrāḥ
prīyamāṇau
viśāṃ
pate
vikurvāṇau
katʰāś
citrāḥ
prīyamāṇau
viśāṃ
pate
/4/
Verse: 5
Halfverse: a
ratʰastʰaṃ
tu
mahātejā
vāsudevaṃ
dʰanaṃjayaḥ
ratʰastʰaṃ
tu
mahā-tejā
vāsudevaṃ
dʰanaṃjayaḥ
/
Halfverse: c
punar
evābravīd
vākyam
idaṃ
bʰaratasattama
punar
eva
_abravīd
vākyam
idaṃ
bʰarata-sattama
/5/
Verse: 6
Halfverse: a
tvatprasādāj
jayaḥ
prāpto
rājñā
vr̥ṣṇikulodvaha
tvat-prasādāj
jayaḥ
prāpto
rājñā
vr̥ṣṇi-kula
_udvaha
/
Halfverse: c
nihatāḥ
śatravaś
cāpi
prāptaṃ
rājyam
akaṇṭakam
nihatāḥ
śatravaś
ca
_api
prāptaṃ
rājyam
akaṇṭakam
/6/
Verse: 7
Halfverse: a
nātʰavantaś
ca
bʰavatā
pāṇḍavā
madʰusūdana
nātʰavantaś
ca
bʰavatā
pāṇḍavā
madʰu-sūdana
/
Halfverse: c
bʰavantaṃ
plavam
āsādya
tīrṇāḥ
sma
kuru
sāgaram
bʰavantaṃ
plavam
āsādya
tīrṇāḥ
sma
kuru
sāgaram
/7/
Verse: 8
Halfverse: a
viśvakarman
namas
te
'stu
viśvātman
viśvasaṃbʰava
viśva-karman
namas
te
_astu
viśva
_ātman
viśva-saṃbʰava
/
Halfverse: c
yatʰāhaṃ
tvā
vijānāmi
yatʰā
cāhaṃ
bʰavan
manāḥ
yatʰā
_ahaṃ
tvā
vijānāmi
yatʰā
ca
_ahaṃ
bʰavan
manāḥ
/8/
Verse: 9
Halfverse: a
tvat
tejaḥ
saṃbʰavo
nityaṃ
kutāśo
madʰusūdana
tvat
tejaḥ
saṃbʰavo
nityaṃ
kuta
_āśo
madʰu-sūdana
/
Halfverse: c
ratiḥ
krīḍāmayī
tubʰyaṃ
māyā
te
rodasī
vibʰo
ratiḥ
krīḍāmayī
tubʰyaṃ
māyā
te
rodasī
vibʰo
/9/
Verse: 10
Halfverse: a
tvayi
sarvam
idaṃ
viśvaṃ
yad
idaṃ
stʰāṇujaṅgamam
tvayi
sarvam
idaṃ
viśvaṃ
yad
idaṃ
stʰāṇu-jaṅgamam
/
Halfverse: c
tvaṃ
hi
sarvaṃ
vikuruṣe
bʰūtagrāmaṃ
sanātanam
tvaṃ
hi
sarvaṃ
vikuruṣe
bʰūta-grāmaṃ
sanātanam
/10/
10
Verse: 11
Halfverse: a
pr̥tʰivīṃ
cāntarikṣaṃ
ca
tatʰā
stʰāvarajaṅgamam
pr̥tʰivīṃ
ca
_antarikṣaṃ
ca
tatʰā
stʰāvara-jaṅgamam
/
Halfverse: c
hasitaṃ
te
'malā
jyotsnā
r̥tavaś
cendriyānvayāḥ
hasitaṃ
te
_amalā
jyotsnā
r̥tavaś
ca
_indriya
_anvayāḥ
/11/
ՙ
Verse: 12
Halfverse: a
prāṇo
vāyuḥ
satatagaḥ
krodʰo
mr̥tyuḥ
sanātanaḥ
prāṇo
vāyuḥ
satatagaḥ
krodʰo
mr̥tyuḥ
sanātanaḥ
/
Halfverse: c
prasāde
cāpi
padmā
śrīr
nityaṃ
tvayi
mahāmate
prasāde
ca
_api
padmā
śrīr
nityaṃ
tvayi
mahā-mate
/12/
Verse: 13
Halfverse: a
ratis
tuṣṭir
dʰr̥tiḥ
kṣāntis
tvayi
cedaṃ
carācaram
ratis
tuṣṭir
dʰr̥tiḥ
kṣāntis
tvayi
ca
_idaṃ
cara
_acaram
/
Halfverse: c
tvam
eveha
yugānteṣu
nidʰanaṃ
procyase
'nagʰa
tvam
eva
_iha
yuga
_anteṣu
nidʰanaṃ
procyase
_anagʰa
/13/
Verse: 14
Halfverse: a
sudīrgʰeṇāpi
kālena
na
te
śakyā
guṇā
mayā
su-dīrgʰeṇa
_api
kālena
na
te
śakyā
guṇā
mayā
/
Halfverse: c
ātmā
ca
paramo
vaktuṃ
namas
te
nalinekṣaṇa
ātmā
ca
paramo
vaktuṃ
namas
te
nalina
_īkṣaṇa
/14/
Verse: 15
Halfverse: a
vidito
me
'si
durdʰarṣa
nāradād
devalāt
tatʰā
vidito
me
_asi
durdʰarṣa
nāradād
devalāt
tatʰā
/
Halfverse: c
kr̥ṣṇadvaipāyanāc
caiva
tatʰā
kurupitāmahāt
kr̥ṣṇa-dvaipāyanāc
caiva
tatʰā
kuru-pitāmahāt
/15/
Verse: 16
Halfverse: a
tvayi
sarvaṃ
samāsaktaṃ
tvam
evaiko
janeśvaraḥ
tvayi
sarvaṃ
samāsaktaṃ
tvam
eva
_eko
jana
_īśvaraḥ
/
Halfverse: c
yac
cānugraha
saṃyuktam
etad
uktaṃ
tvayānagʰa
yac
ca
_anugraha
saṃyuktam
etad
uktaṃ
tvayā
_anagʰa
/16/
Verse: 17
Halfverse: a
etat
sarvam
ahaṃ
samyag
ācariṣye
janārdana
etat
sarvam
ahaṃ
samyag
ācariṣye
jana
_ardana
/
Halfverse: c
idaṃ
cādbʰutam
atyartʰaṃ
kr̥tam
asmatpriyepsayā
idaṃ
ca
_adbʰutam
atyartʰaṃ
kr̥tam
asmat-priya
_īpsayā
/17/
Verse: 18
Halfverse: a
yat
pāpo
nihataḥ
saṃkʰye
kauravyo
dʰr̥tarāṣṭrajaḥ
yat
pāpo
nihataḥ
saṃkʰye
kauravyo
dʰr̥ta-rāṣṭrajaḥ
/
Halfverse: c
tvayā
dagdʰaṃ
hi
tat
saunyaṃ
mayā
vijitam
āhave
{!}
tvayā
dagdʰaṃ
hi
tat
saunyaṃ
mayā
vijitam
āhave
/18/
{!}
Verse: 19
Halfverse: a
bʰavatā
tat
kr̥taṃ
karma
yenāvāpto
jayo
mayā
bʰavatā
tat
kr̥taṃ
karma
yena
_avāpto
jayo
mayā
/
Halfverse: c
duryodʰanasya
saṃgrāme
tava
buddʰiparākramaiḥ
duryodʰanasya
saṃgrāme
tava
buddʰi-parākramaiḥ
/19/
Verse: 20
Halfverse: a
karṇasya
ca
vadʰopāyo
yatʰāvat
saṃpradarśitaḥ
karṇasya
ca
vadʰa
_upāyo
yatʰāvat
saṃpradarśitaḥ
/
Halfverse: c
saindʰavasya
ca
pāpasya
bʰūriśravasa
eva
ca
saindʰavasya
ca
pāpasya
bʰūri-śravasa\
eva
ca
/20/
20ՙ
Verse: 21
Halfverse: a
ahaṃ
ca
prīyamāṇena
tvayā
devakinandana
ahaṃ
ca
prīyamāṇena
tvayā
devaki-nandana
/
Halfverse: c
yad
uktas
tat
kariṣyāmi
na
hi
me
'tra
vicāraṇā
yad
uktas
tat
kariṣyāmi
na
hi
me
_atra
vicāraṇā
/21/
Verse: 22
Halfverse: a
rājānaṃ
ca
samāsādya
dʰarmātmānaṃ
yudʰiṣṭʰiram
rājānaṃ
ca
samāsādya
dʰarma
_ātmānaṃ
yudʰiṣṭʰiram
/
Halfverse: c
codayiṣyāmi
dʰarmajña
gamanārtʰaṃ
tavānagʰa
codayiṣyāmi
dʰarmajña
gamana
_artʰaṃ
tava
_anagʰa
/22/
Verse: 23
Halfverse: a
rucitaṃ
hi
mamaitat
te
dvārakāgamanaṃ
prabʰo
rucitaṃ
hi
mama
_etat
te
dvāraka
_āgamanaṃ
prabʰo
/
Halfverse: c
acirāc
caiva
dr̥ṣṭā
tvaṃ
mātulaṃ
madʰusūdana
acirāc
caiva
dr̥ṣṭā
tvaṃ
mātulaṃ
madʰu-sūdana
/
Halfverse: e
baladevaṃ
ca
durdʰarṣaṃ
tatʰānyān
vr̥ṣṇipuṃgavān
bala-devaṃ
ca
durdʰarṣaṃ
tatʰā
_anyān
vr̥ṣṇi-puṃgavān
/23/
Verse: 24
Halfverse: a
evaṃ
saṃbʰāṣamāṇau
tau
prāptau
vāraṇasāhvayam
evaṃ
saṃbʰāṣamāṇau
tau
prāptau
vāraṇa-sāhvayam
/
Halfverse: c
tatʰā
viviśatuś
cobʰau
saṃprahr̥ṣṭanarākulam
tatʰā
viviśatuś
ca
_ubʰau
saṃprahr̥ṣṭa-nara
_ākulam
/24/
Verse: 25
Halfverse: a
tau
gatvā
dʰr̥tarāṣṭrasya
gr̥haṃ
śakra
gr̥hopamam
tau
gatvā
dʰr̥tarāṣṭrasya
gr̥haṃ
śakra
gr̥ha
_upamam
/
Halfverse: c
dadr̥śāte
mahārāja
dʰr̥tarāṣṭraṃ
janeśvaram
dadr̥śāte
mahā-rāja
dʰr̥ta-rāṣṭraṃ
jana
_īśvaram
/25/
Verse: 26
Halfverse: a
viduraṃ
ca
mahābuddʰiṃ
rājānaṃ
ca
yudʰiṣṭʰiram
viduraṃ
ca
mahā-buddʰiṃ
rājānaṃ
ca
yudʰiṣṭʰiram
/
Halfverse: c
bʰīmasenaṃ
ca
durdʰarṣaṃ
mādrīputrau
ca
pāṇḍavau
bʰīma-senaṃ
ca
durdʰarṣaṃ
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: e
dʰr̥tarāṣṭram
upāsīnaṃ
yuyutsuṃ
cāparājitam
dʰr̥tarāṣṭram
upāsīnaṃ
yuyutsuṃ
ca
_aparājitam
/26/
Verse: 27
Halfverse: a
gāndʰārīṃ
ca
mahāprājñāṃ
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
bʰāminīm
gāndʰārīṃ
ca
mahā-prājñāṃ
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
bʰāminīm
/
Halfverse: c
subʰadrādyāś
ca
tāḥ
sarvā
bʰaratānāṃ
striyas
tatʰā
subʰadrā
_ādyāś
ca
tāḥ
sarvā
bʰaratānāṃ
striyas
tatʰā
/
Halfverse: e
dadr̥śāte
stʰitāḥ
sarvā
gāndʰārīṃ
parivārya
vai
dadr̥śāte
stʰitāḥ
sarvā
gāndʰārīṃ
parivārya
vai
/27/
Verse: 28
Halfverse: a
tataḥ
sametya
rājānaṃ
dʰr̥tarāṣṭram
ariṃdamau
tataḥ
sametya
rājānaṃ
dʰr̥tarāṣṭram
ariṃdamau
/
Halfverse: c
nivedya
nāmadʰeye
sve
tasya
pādāv
agr̥hṇatām
nivedya
nāma-dʰeye
sve
tasya
pādāv
agr̥hṇatām
/28/
Verse: 29
Halfverse: a
gāndʰāryāś
ca
pr̥tʰāyāś
ca
dʰarmarājñas
tatʰaiva
ca
gāndʰāryāś
ca
pr̥tʰāyāś
ca
dʰarma-rājñas
tatʰaiva
ca
/
Halfverse: c
bʰīmasya
ca
mahātmānau
tatʰā
pādāvagr̥hṇatām
bʰīmasya
ca
mahātmānau
tatʰā
pāda
_avagr̥hṇatām
/29/
Verse: 30
Halfverse: a
kṣattāraṃ
cāpi
saṃpūjya
pr̥ṣṭvā
kuśalam
avyayam
kṣattāraṃ
ca
_api
saṃpūjya
pr̥ṣṭvā
kuśalam
avyayam
/
Halfverse: c
taiḥ
sārdʰaṃ
nr̥patimṃ
vr̥ddʰaṃ
tatas
taṃ
paryupāsatām
taiḥ
sārdʰaṃ
nr̥patimṃ
vr̥ddʰaṃ
tatas
taṃ
paryupāsatām
/30/
30
Verse: 31
Halfverse: a
tato
niśi
mahārāja
dʰr̥tarāṣṭraḥ
kurūdvahān
tato
niśi
mahā-rāja
dʰr̥ta-rāṣṭraḥ
kuru
_udvahān
/
Halfverse: c
janārdanaṃ
ca
medʰāvī
vyasarjayata
vai
gr̥hān
jana
_ardanaṃ
ca
medʰāvī
vyasarjayata
vai
gr̥hān
/31/
Verse: 32
Halfverse: a
te
'nujñātā
nr̥patinā
yayuḥ
svaṃ
svaṃ
niveśanam
te
_anujñātā
nr̥patinā
yayuḥ
svaṃ
svaṃ
niveśanam
/
Halfverse: c
dʰanaṃjaya
gr̥hān
eva
yayau
kr̥ṣṇas
tu
vīryavān
dʰanaṃjaya
gr̥hān
eva
yayau
kr̥ṣṇas
tu
vīryavān
/32/
Verse: 33
Halfverse: a
tatrārcito
yatʰānyāyaṃ
sarvakāmair
upastʰitaḥ
tatra
_arcito
yatʰā-nyāyaṃ
sarva-kāmair
upastʰitaḥ
/
ՙ
Halfverse: c
kr̥ṣṇaḥ
suṣvāpa
medʰāvī
dʰanaṃjaya
sahāyavān
kr̥ṣṇaḥ
suṣvāpa
medʰāvī
dʰanaṃjaya
sahāyavān
/33/
Verse: 34
Halfverse: a
prabʰātāyāṃ
tu
śarvaryāṃ
kr̥tapūrvāhṇika
kriyau
prabʰātāyāṃ
tu
śarvaryāṃ
kr̥ta-pūrva
_āhṇika
kriyau
/
Halfverse: c
dʰarmarājasya
bʰavanaṃ
jagmatuḥ
paramārcitau
dʰarma-rājasya
bʰavanaṃ
jagmatuḥ
parama
_arcitau
/
Halfverse: e
yatrāste
sa
sahāmātyo
dʰarmarājo
mahāmanāḥ
yatra
_āste
sa
saha
_amātyo
dʰarma-rājo
mahā-manāḥ
/34/
Verse: 35
Halfverse: a
tatas
tau
tat
praviśyātʰa
dadr̥śāte
mahābalau
tatas
tau
tat
praviśya
_atʰa
dadr̥śāte
mahā-balau
/
Halfverse: c
dʰarmarājānam
āsīnaṃ
devarājam
ivāśvinau
dʰarma-rājānam
āsīnaṃ
deva-rājam
iva
_aśvinau
/35/
Verse: 36
Halfverse: a
tau
samāsādya
rājānaṃ
vārṣṇeya
kura
puṃgavau
tau
samāsādya
rājānaṃ
vārṣṇeya
kura
puṃgavau
/
Halfverse: c
niṣīdatur
anujñātau
prīyamāṇena
tena
vai
niṣīdatur
anujñātau
prīyamāṇena
tena
vai
/36/
Verse: 37
Halfverse: a
tataḥ
sa
rājā
medʰāvī
vivikṣū
prekṣya
tāv
ubʰau
tataḥ
sa
rājā
medʰāvī
vivikṣū
prekṣya
tāv
ubʰau
/
Halfverse: c
provāca
vadatāṃ
śreṣṭʰo
vacanaṃ
rājasattamaḥ
provāca
vadatāṃ
śreṣṭʰo
vacanaṃ
rāja-sattamaḥ
/37/
Verse: 38
Halfverse: a
vivikṣū
hi
yuvāṃ
manye
vīrau
yadukurūdvahau
vivikṣū
hi
yuvāṃ
manye
vīrau
yadu-kuru
_udvahau
/
Halfverse: c
brūta
kartāsmi
sarvaṃ
vāṃ
nacirān
mā
vicāryatām
brūta
kartā
_asmi
sarvaṃ
vāṃ
na-cirān
mā
vicāryatām
/38/
Verse: 39
Halfverse: a
ity
ukte
pʰalgunas
tatra
dʰarmarājānam
abravīt
ity
ukte
pʰalgunas
tatra
dʰarma-rājānam
abravīt
/
Halfverse: c
vinītavad
upāgamya
vākyaṃ
vākyaviśāradaḥ
vinītavad
upāgamya
vākyaṃ
vākya-viśāradaḥ
/39/
Verse: 40
Halfverse: a
ayaṃ
ciroṣito
rājan
vāsudevaḥ
pratāpavān
ayaṃ
cira
_uṣito
rājan
vāsudevaḥ
pratāpavān
/
Halfverse: c
bʰavantaṃ
samanujñāpya
pitaraṃ
draṣṭum
iccʰati
bʰavantaṃ
samanujñāpya
pitaraṃ
draṣṭum
iccʰati
/40/
40
Verse: 41
Halfverse: a
sa
gaccʰed
abʰyanujñāto
bʰavatā
yadi
manyase
sa
gaccʰed
abʰyanujñāto
bʰavatā
yadi
manyase
/
Halfverse: c
ānarta
nagarīṃ
vīras
tadanujñātum
arhasi
ānarta
nagarīṃ
vīras
tad-anujñātum
arhasi
/41/
Verse: 42
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
puṇḍarīkākṣa
bʰadraṃ
te
gaccʰa
tvaṃ
madʰusūdana
puṇḍarīka
_akṣa
bʰadraṃ
te
gaccʰa
tvaṃ
madʰu-sūdana
/
Halfverse: c
purīṃ
dvāravatīm
adya
draṣṭuṃ
śūra
sutaṃ
prabʰum
purīṃ
dvāravatīm
adya
draṣṭuṃ
śūra
sutaṃ
prabʰum
/42/
Verse: 43
Halfverse: a
rocate
me
mahābāho
gamanaṃ
tava
keśava
rocate
me
mahā-bāho
gamanaṃ
tava
keśava
/
Halfverse: c
mātulaś
ciradr̥ṣṭo
me
tvayā
devī
ca
devakī
mātulaś
cira-dr̥ṣṭo
me
tvayā
devī
ca
devakī
/43/
Verse: 44
Halfverse: a
mātulaṃ
vasudevaṃ
tvaṃ
baladevaṃ
ca
mādʰava
mātulaṃ
vasudevaṃ
tvaṃ
bala-devaṃ
ca
mādʰava
/
Halfverse: c
pūjayetʰā
mahāprājña
madvākyena
yatʰārhataḥ
pūjayetʰā
mahā-prājña
mad-vākyena
yatʰā
_arhataḥ
/44/
Verse: 45
Halfverse: a
smaretʰāś
cāpi
māṃ
nityaṃ
bʰīmaṃ
ca
balināṃ
varam
smaretʰāś
ca
_api
māṃ
nityaṃ
bʰīmaṃ
ca
balināṃ
varam
/
Halfverse: c
pʰalgunaṃ
nakulaṃ
caiva
sahadevaṃ
ca
mādʰava
pʰalgunaṃ
nakulaṃ
caiva
saha-devaṃ
ca
mādʰava
/45/
Verse: 46
Halfverse: a
ānartān
avalokya
tvaṃ
pitaraṃ
ca
mahābʰuja
ānartān
avalokya
tvaṃ
pitaraṃ
ca
mahā-bʰuja
/
ՙ
Halfverse: c
vr̥ṣṇīṃś
ca
punar
āgaccʰer
hayamedʰe
mamānagʰa
vr̥ṣṇīṃś
ca
punar
āgaccʰer
haya-medʰe
mama
_anagʰa
/46/
Verse: 47
Halfverse: a
sa
gaccʰa
ratnāny
ādāya
vividʰāni
vasūni
ca
sa
gaccʰa
ratnāny
ādāya
vividʰāni
vasūni
ca
/
Halfverse: c
yac
cāpy
anyan
manojñaṃ
te
tad
apy
ādatsva
sātvata
yac
ca
_apy
anyan
manojñaṃ
te
tad
apy
ādatsva
sātvata
/47/
Verse: 48
Halfverse: a
iyaṃ
hi
vasudʰā
sarvā
prasādāt
tava
mādʰava
iyaṃ
hi
vasudʰā
sarvā
prasādāt
tava
mādʰava
/
Halfverse: c
asmān
upagatā
vīra
nihatāś
cāpi
śatravaḥ
asmān
upagatā
vīra
nihatāś
ca
_api
śatravaḥ
/48/
Verse: 49
Halfverse: a
evaṃ
bruvati
kauravye
dʰarmarāje
yudʰiṣṭʰire
evaṃ
bruvati
kauravye
dʰarma-rāje
yudʰiṣṭʰire
/
Halfverse: c
vāsudevo
varaḥ
puṃsām
idaṃ
vacanam
abravīt
vāsudevo
varaḥ
puṃsām
idaṃ
vacanam
abravīt
/49/
Verse: 50
Halfverse: a
tavaiva
ratnāni
dʰanaṃ
ca
kevalaṃ
;
dʰarā
ca
kr̥tsnā
tu
mahābʰujādya
vai
tava
_eva
ratnāni
dʰanaṃ
ca
kevalaṃ
dʰarā
ca
kr̥tsnā
tu
mahā-bʰuja
_adya
vai
/
Halfverse: c
yad
asti
cānyad
draviṇaṃ
gr̥heṣu
me
;
tvam
eva
tasyeśvara
nityam
īśvaraḥ
yad
asti
ca
_anyad
draviṇaṃ
gr̥heṣu
me
tvam
eva
tasya
_īśvara
nityam
īśvaraḥ
/50/
50
Verse: 51
Halfverse: a
tatʰety
atʰoktaḥ
pratipūjitas
tadā
;
gadāgrajo
dʰarmasutena
vīryavān
tatʰā
_ity
atʰa
_uktaḥ
pratipūjitas
tadā
gadā
_agrajo
dʰarma-sutena
vīryavān
/
Halfverse: c
pitr̥ṣvasām
abʰyavadad
yatʰāvidʰi
;
saṃpūjitaś
cāpy
agamat
pradakṣiṇam
pitr̥-ṣvasām
abʰyavadad
yatʰā-vidʰi
saṃpūjitaś
ca
_apy
agamat
pradakṣiṇam
/51/
Verse: 52
Halfverse: a
tayā
sa
samyak
pratinanditas
tadā
;
tatʰaiva
sarvair
vidurādibʰis
tataḥ
tayā
sa
samyak
pratinanditas
tadā
tatʰaiva
sarvair
vidura
_ādibʰis
tataḥ
/
Halfverse: c
viniryayau
nāgapurād
gadāgrajo
;
ratʰena
divyena
caturyujā
hariḥ
viniryayau
nāga-purād
gadā
_agrajo
ratʰena
divyena
catur-yujā
hariḥ
/52/
Verse: 53
Halfverse: a
ratʰaṃ
subʰadrām
adʰiropya
bʰāminīṃ
;
yudʰiṣṭʰirasyānumate
janārdanaḥ
ratʰaṃ
subʰadrām
adʰiropya
bʰāminīṃ
yudʰiṣṭʰirasya
_anumate
jana
_ardanaḥ
/
Halfverse: c
pitr̥ṣvasāyāś
ca
tatʰā
mahābʰujo
;
viniryayau
paurajanābʰisaṃvr̥taḥ
pitr̥-ṣvasāyāś
ca
tatʰā
mahā-bʰujo
viniryayau
paura-jana
_abʰisaṃvr̥taḥ
/53/
Verse: 54
Halfverse: a
tam
anvagād
vānaravarya
ketanaḥ
;
sa
sātyaktir
mādravatīsutāv
api
tam
anvagād
vānara-varya
ketanaḥ
sa
sātyaktir
mādravatī-sutāv
api
/
Halfverse: c
agādʰa
buddʰir
viduraś
ca
mādʰavaṃ
;
svayaṃ
ca
bʰīmo
gajarājavikramaḥ
agādʰa
buddʰir
viduraś
ca
mādʰavaṃ
svayaṃ
ca
bʰīmo
gaja-rāja-vikramaḥ
/54/
Verse: 55
Halfverse: a
nivartayitvā
kuru
rāṣṭravardʰanāṃs
;
tataḥ
sa
sarvān
viduraṃ
ca
vīryavān
nivartayitvā
kuru
rāṣṭra-vardʰanāṃs
tataḥ
sa
sarvān
viduraṃ
ca
vīryavān
/
Halfverse: c
janārdano
dārukam
āha
sa
tvaraḥ
;
pracodayāśvān
iti
sātyakis
tadā
jana
_ardano
dārukam
āha
sa
tvaraḥ
pracodaya
_aśvān
iti
sātyakis
tadā
/55/
Verse: 56
Halfverse: a
tato
yayau
śatrugaṇapramardanaḥ
;
śini
pravīrānugato
janārdanaḥ
tato
yayau
śatru-gaṇa-pramardanaḥ
śini
pravīra
_anugato
jana
_ardanaḥ
/
Halfverse: c
yatʰā
nihatyāri
gaṇāñ
śatakratur
;
divaṃ
tatʰānarta
purīṃ
pratāpavān
yatʰā
nihatya
_ari
gaṇān
śata-kratur
divaṃ
tatʰā
_ānarta
purīṃ
pratāpavān
/56/
(E)56
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.