TITUS
Mahabharata
Part No. 1887
Chapter: 52
Adhyāya
52
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰā
prayāntaṃ
vārṣṇeyaṃ
dvārakāṃ
bʰaratarṣabʰāḥ
tatʰā
prayāntaṃ
vārṣṇeyaṃ
dvārakāṃ
bʰarata-r̥ṣabʰāḥ
/
Halfverse: c
pariṣvajya
nyavartanta
sānuyātrāḥ
paraṃtapāḥ
pariṣvajya
nyavartanta
sa
_anuyātrāḥ
paraṃ-tapāḥ
/1/
Verse: 2
Halfverse: a
punaḥ
punaś
ca
vārṣṇeyaṃ
paryaṣvajata
pʰalgunaḥ
punaḥ
punaś
ca
vārṣṇeyaṃ
paryaṣvajata
pʰalgunaḥ
/
Halfverse: c
ā
cakṣurviṣayāc
cainaṃ
dadarśa
ca
punaḥ
punaḥ
ā
cakṣur-viṣayāc
ca
_enaṃ
dadarśa
ca
punaḥ
punaḥ
/2/
Verse: 3
Halfverse: a
kr̥ccʰreṇaiva
ca
tāṃ
pārtʰo
govinde
viniveśitām
kr̥ccʰreṇa
_eva
ca
tāṃ
pārtʰo
go-vinde
viniveśitām
/
Halfverse: c
saṃjahāra
tadā
dr̥ṣṭiṃ
kr̥ṣṇaś
cāpy
aparājitaḥ
saṃjahāra
tadā
dr̥ṣṭiṃ
kr̥ṣṇaś
ca
_apy
aparājitaḥ
/3/
Verse: 4
Halfverse: a
tasya
prayāṇe
yāny
āsan
nimittāni
mahātmanaḥ
tasya
prayāṇe
yāny
āsan
nimittāni
mahātmanaḥ
/
Halfverse: c
bahūny
adbʰutarūpāṇi
tāni
me
gadataḥ
śr̥ṇu
bahūny
adbʰuta-rūpāṇi
tāni
me
gadataḥ
śr̥ṇu
/4/
Verse: 5
Halfverse: a
vāyur
vegena
mahatā
ratʰasya
purato
vavau
vāyur
vegena
mahatā
ratʰasya
purato
vavau
/
Halfverse: c
kurvan
niḥśarkaraṃ
mārgaṃ
virajaskam
akaṇṭakam
kurvan
niḥśarkaraṃ
mārgaṃ
virajaskam
akaṇṭakam
/5/
Verse: 6
Halfverse: a
vavarṣa
vāsavaś
cāpi
toyaṃ
śuci
sugandʰi
ca
vavarṣa
vāsavaś
ca
_api
toyaṃ
śuci
su-gandʰi
ca
/
Halfverse: c
divyāni
caiva
puṣpāṇi
purataḥ
śārṅgadʰanvanaḥ
divyāni
caiva
puṣpāṇi
purataḥ
śārṅga-dʰanvanaḥ
/6/
Verse: 7
Halfverse: a
sa
prayāto
mahābāhuḥ
sameṣu
maru
dʰanvasu
sa
prayāto
mahā-bāhuḥ
sameṣu
maru
dʰanvasu
/
Halfverse: c
dadarśātʰa
muniśreṣṭʰam
uttaṅkam
amitaujasam
dadarśa
_atʰa
muni-śreṣṭʰam
uttaṅkam
amita
_ojasam
/7/
Verse: 8
Halfverse: a
sa
taṃ
saṃpūjya
tejasvī
muniṃ
pr̥tʰula
locanaḥ
sa
taṃ
saṃpūjya
tejasvī
muniṃ
pr̥tʰula
locanaḥ
/
Halfverse: c
pūjitas
tena
ca
tadā
paryapr̥ccʰad
anāmayam
pūjitas
tena
ca
tadā
paryapr̥ccʰad
anāmayam
/8/
Verse: 9
Halfverse: a
sa
pr̥ṣṭaḥ
kuśalaṃ
tena
saṃpūjya
madʰusūdanam
sa
pr̥ṣṭaḥ
kuśalaṃ
tena
saṃpūjya
madʰu-sūdanam
/
Halfverse: c
uttaṅko
brāhmaṇaśreṣṭʰas
tataḥ
papraccʰa
mādʰavam
uttaṅko
brāhmaṇa-śreṣṭʰas
tataḥ
papraccʰa
mādʰavam
/9/
Verse: 10
Halfverse: a
kac
cic
cʰaure
tvayā
gatvā
kurupāṇḍavasadma
tat
kaccit
śaure
tvayā
gatvā
kuru-pāṇḍava-sadma
tat
/
Halfverse: c
kr̥taṃ
saubʰrātram
acalaṃ
tan
me
vyākʰyātum
arhasi
kr̥taṃ
saubʰrātram
acalaṃ
tan
me
vyākʰyātum
arhasi
/10/
10
Verse: 11
Halfverse: a
abʰisaṃdʰāya
tān
vīrān
upāvr̥tto
'si
keśava
abʰisaṃdʰāya
tān
vīrān
upāvr̥tto
_asi
keśava
/
Halfverse: c
saṃbandʰinaḥ
sudayitān
satataṃ
vr̥ṣṇipuṅgava
saṃbandʰinaḥ
su-dayitān
satataṃ
vr̥ṣṇi-puṅgava
/11/
Verse: 12
Halfverse: a
kac
cit
pāṇḍusutāḥ
pañca
dʰr̥tarāṣṭrasya
cātmajāḥ
kaccit
pāṇḍu-sutāḥ
pañca
dʰr̥ta-rāṣṭrasya
ca
_ātmajāḥ
/
Halfverse: c
lokeṣu
vihariṣyanti
tvayā
saha
paraṃtapa
lokeṣu
vihariṣyanti
tvayā
saha
paraṃ-tapa
/12/
Verse: 13
Halfverse: a
svarāṣṭreṣu
ca
rājānaḥ
kac
cit
prāpsyanti
vai
sukʰam
sva-rāṣṭreṣu
ca
rājānaḥ
kaccit
prāpsyanti
vai
sukʰam
/
ՙ
Halfverse: c
kauraveṣu
praśānteṣu
tvayā
nātʰena
mādʰava
kauraveṣu
praśānteṣu
tvayā
nātʰena
mādʰava
/13/
ՙ
Verse: 14
Halfverse: a
yā
me
saṃbʰāvanā
tāta
tvayi
nityam
avartata
yā
me
saṃbʰāvanā
tāta
tvayi
nityam
avartata
/
Halfverse: c
api
sā
sapʰalā
kr̥ṣṇa
kr̥tā
te
bʰaratān
prati
api
sā
sa-pʰalā
kr̥ṣṇa
kr̥tā
te
bʰaratān
prati
/14/
Verse: 15
{Vāsudeva
uvāca}
Halfverse: a
kr̥to
yatno
mayā
brahman
saubʰrātre
kauravān
prati
kr̥to
yatno
mayā
brahman
saubʰrātre
kauravān
prati
/
Halfverse: c
na
cāśakyanta
saṃdʰātuṃ
te
'dʰarmarucayo
mayā
na
ca
_aśakyanta
saṃdʰātuṃ
te
_adʰarma-rucayo
mayā
/15/
Verse: 16
Halfverse: a
tatas
te
nidʰanaṃ
prāptāḥ
sarve
sa
sutabāndʰavāḥ
tatas
te
nidʰanaṃ
prāptāḥ
sarve
sa
suta-bāndʰavāḥ
/
Halfverse: c
na
diṣṭam
abʰyatikrāntuṃ
śakyaṃ
buddʰyā
balena
vā
na
diṣṭam
abʰyatikrāntuṃ
śakyaṃ
buddʰyā
balena
vā
/
Halfverse: e
maharṣe
viditaṃ
nūnaṃ
sarvam
etat
tavānagʰa
maharṣe
viditaṃ
nūnaṃ
sarvam
etat
tava
_anagʰa
/16/
Verse: 17
Halfverse: a
te
'tyakrāman
matiṃ
mahyaṃ
bʰīṣmasya
vidurasya
ca
te
_atyakrāman
matiṃ
mahyaṃ
bʰīṣmasya
vidurasya
ca
/
Halfverse: c
tato
yamakṣayaṃ
jagmuḥ
samāsādyetaretaram
tato
yama-kṣayaṃ
jagmuḥ
samāsādya
_itaretaram
/17/
Verse: 18
Halfverse: a
pañca
vai
pāṇḍavāḥ
śiṣṭā
hatamitrā
hatātmajāḥ
pañca
vai
pāṇḍavāḥ
śiṣṭā
hata-mitrā
hata
_ātmajāḥ
/
Halfverse: c
dʰārtarāṣṭrāś
ca
nihatāḥ
sarve
sa
sutabāndʰavāḥ
dʰārtarāṣṭrāś
ca
nihatāḥ
sarve
sa
suta-bāndʰavāḥ
/18/
18
Verse: 19
Halfverse: a
ity
uktavacane
kr̥ṣṇe
bʰr̥śaṃ
krodʰasamanvitaḥ
ity
ukta-vacane
kr̥ṣṇe
bʰr̥śaṃ
krodʰa-samanvitaḥ
/
Halfverse: c
uttaṅkaḥ
pratyuvācainaṃ
roṣād
utpʰālya
locane
uttaṅkaḥ
pratyuvāca
_enaṃ
roṣād
utpʰālya
locane
/19/
Verse: 20
Halfverse: a
yasmāc
cʰaktena
te
kr̥ṣṇa
na
trātāḥ
kurupāṇḍavāḥ
yasmāt
śaktena
te
kr̥ṣṇa
na
trātāḥ
kuru-pāṇḍavāḥ
/
Halfverse: c
saṃbandʰinaḥ
priyās
tasmāc
cʰapsye
'haṃ
tvām
asaṃśayam
saṃbandʰinaḥ
priyās
tasmāt
śapsye
_ahaṃ
tvām
asaṃśayam
/20/
20
Verse: 21
Halfverse: a
na
ca
te
prasabʰaṃ
yasmāt
te
nigr̥hya
nivartitāḥ
na
ca
te
prasabʰaṃ
yasmāt
te
nigr̥hya
nivartitāḥ
/
Halfverse: c
tasmān
manyuparītas
tvāṃ
śapsyāmi
madʰusūdana
tasmān
manyu-parītas
tvāṃ
śapsyāmi
madʰu-sūdana
/21/
Verse: 22
Halfverse: a
tvayā
hi
śaktena
satā
mitʰyācāreṇa
mādʰava
tvayā
hi
śaktena
satā
mitʰyā
_ācāreṇa
mādʰava
/
Halfverse: c
upacīrṇāḥ
kuruśreṣṭʰā
yas
tv
etān
samupekṣatʰāḥ
upacīrṇāḥ
kuru-śreṣṭʰā
yas
tv
etān
samupekṣatʰāḥ
/22/
Verse: 23
{Vāsudeva
uvāca}
Halfverse: a
śr̥ṇu
me
vistareṇedaṃ
yad
vakṣye
bʰr̥gunandana
śr̥ṇu
me
vistareṇa
_idaṃ
yad
vakṣye
bʰr̥gu-nandana
/
Halfverse: c
gr̥hāṇānunayaṃ
cāpi
tapasvī
hy
asi
bʰārgava
gr̥hāṇa
_anunayaṃ
ca
_api
tapasvī
hy
asi
bʰārgava
/23/
Verse: 24
Halfverse: a
śrutvā
tvam
etad
adʰyātmaṃ
muñcetʰāḥ
śāpam
adya
vai
śrutvā
tvam
etad
adʰyātmaṃ
muñcetʰāḥ
śāpam
adya
vai
/
Halfverse: c
na
ca
māṃ
tapasālpena
śakto
'bʰibʰavituṃ
pumān
na
ca
māṃ
tapasā
_alpena
śakto
_abʰibʰavituṃ
pumān
/24/
Verse: 25
Halfverse: a
na
ca
te
tapaso
nāśam
iccʰāmi
japatāṃ
vara
na
ca
te
tapaso
nāśam
iccʰāmi
japatāṃ
vara
/
Halfverse: c
tapas
te
sumahad
dīptaṃ
guravaś
cāpi
toṣitāḥ
tapas
te
su-mahad
dīptaṃ
guravaś
ca
_api
toṣitāḥ
/25/
Verse: 26
Halfverse: a
kaumāraṃ
vrahmacaryaṃ
te
jānāmi
dvijasattama
kaumāraṃ
vrahmacaryaṃ
te
jānāmi
dvija-sattama
/
Halfverse: c
duḥkʰārjitasya
tapasas
tasmān
neccʰāmi
te
vyayam
duḥkʰa
_arjitasya
tapasas
tasmān
na
_iccʰāmi
te
vyayam
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.