TITUS
Mahabharata
Part No. 1887
Previous part

Chapter: 52 
Adhyāya 52


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰā prayāntaṃ vārṣṇeyaṃ   dvārakāṃ bʰaratarṣabʰāḥ
   
tatʰā prayāntaṃ vārṣṇeyaṃ   dvārakāṃ bʰarata-r̥ṣabʰāḥ /
Halfverse: c    
pariṣvajya nyavartanta   sānuyātrāḥ paraṃtapāḥ
   
pariṣvajya nyavartanta   sa_anuyātrāḥ paraṃ-tapāḥ /1/

Verse: 2 
Halfverse: a    
punaḥ punaś ca vārṣṇeyaṃ   paryaṣvajata pʰalgunaḥ
   
punaḥ punaś ca vārṣṇeyaṃ   paryaṣvajata pʰalgunaḥ /
Halfverse: c    
ā cakṣurviṣayāc cainaṃ   dadarśa ca punaḥ punaḥ
   
ā cakṣur-viṣayāc ca_enaṃ   dadarśa ca punaḥ punaḥ /2/

Verse: 3 
Halfverse: a    
kr̥ccʰreṇaiva ca tāṃ pārtʰo   govinde viniveśitām
   
kr̥ccʰreṇa_eva ca tāṃ pārtʰo   go-vinde viniveśitām /
Halfverse: c    
saṃjahāra tadā dr̥ṣṭiṃ   kr̥ṣṇaś cāpy aparājitaḥ
   
saṃjahāra tadā dr̥ṣṭiṃ   kr̥ṣṇaś ca_apy aparājitaḥ /3/

Verse: 4 
Halfverse: a    
tasya prayāṇe yāny āsan   nimittāni mahātmanaḥ
   
tasya prayāṇe yāny āsan   nimittāni mahātmanaḥ /
Halfverse: c    
bahūny adbʰutarūpāṇi   tāni me gadataḥ śr̥ṇu
   
bahūny adbʰuta-rūpāṇi   tāni me gadataḥ śr̥ṇu /4/

Verse: 5 
Halfverse: a    
vāyur vegena mahatā   ratʰasya purato vavau
   
vāyur vegena mahatā   ratʰasya purato vavau /
Halfverse: c    
kurvan niḥśarkaraṃ mārgaṃ   virajaskam akaṇṭakam
   
kurvan niḥśarkaraṃ mārgaṃ   virajaskam akaṇṭakam /5/

Verse: 6 
Halfverse: a    
vavarṣa vāsavaś cāpi   toyaṃ śuci sugandʰi ca
   
vavarṣa vāsavaś ca_api   toyaṃ śuci su-gandʰi ca /
Halfverse: c    
divyāni caiva puṣpāṇi   purataḥ śārṅgadʰanvanaḥ
   
divyāni caiva puṣpāṇi   purataḥ śārṅga-dʰanvanaḥ /6/

Verse: 7 
Halfverse: a    
sa prayāto mahābāhuḥ   sameṣu maru dʰanvasu
   
sa prayāto mahā-bāhuḥ   sameṣu maru dʰanvasu /
Halfverse: c    
dadarśātʰa muniśreṣṭʰam   uttaṅkam amitaujasam
   
dadarśa_atʰa muni-śreṣṭʰam   uttaṅkam amita_ojasam /7/

Verse: 8 
Halfverse: a    
sa taṃ saṃpūjya tejasvī   muniṃ pr̥tʰula locanaḥ
   
sa taṃ saṃpūjya tejasvī   muniṃ pr̥tʰula locanaḥ /
Halfverse: c    
pūjitas tena ca tadā   paryapr̥ccʰad anāmayam
   
pūjitas tena ca tadā   paryapr̥ccʰad anāmayam /8/

Verse: 9 
Halfverse: a    
sa pr̥ṣṭaḥ kuśalaṃ tena   saṃpūjya madʰusūdanam
   
sa pr̥ṣṭaḥ kuśalaṃ tena   saṃpūjya madʰu-sūdanam /
Halfverse: c    
uttaṅko brāhmaṇaśreṣṭʰas   tataḥ papraccʰa mādʰavam
   
uttaṅko brāhmaṇa-śreṣṭʰas   tataḥ papraccʰa mādʰavam /9/

Verse: 10 
Halfverse: a    
kac cic cʰaure tvayā gatvā   kurupāṇḍavasadma tat
   
kaccit śaure tvayā gatvā   kuru-pāṇḍava-sadma tat /
Halfverse: c    
kr̥taṃ saubʰrātram acalaṃ   tan me vyākʰyātum arhasi
   
kr̥taṃ saubʰrātram acalaṃ   tan me vyākʰyātum arhasi /10/ 10

Verse: 11 
Halfverse: a    
abʰisaṃdʰāya tān vīrān   upāvr̥tto 'si keśava
   
abʰisaṃdʰāya tān vīrān   upāvr̥tto_asi keśava /
Halfverse: c    
saṃbandʰinaḥ sudayitān   satataṃ vr̥ṣṇipuṅgava
   
saṃbandʰinaḥ su-dayitān   satataṃ vr̥ṣṇi-puṅgava /11/

Verse: 12 
Halfverse: a    
kac cit pāṇḍusutāḥ pañca   dʰr̥tarāṣṭrasya cātmajāḥ
   
kaccit pāṇḍu-sutāḥ pañca   dʰr̥ta-rāṣṭrasya ca_ātmajāḥ /
Halfverse: c    
lokeṣu vihariṣyanti   tvayā saha paraṃtapa
   
lokeṣu vihariṣyanti   tvayā saha paraṃ-tapa /12/

Verse: 13 
Halfverse: a    
svarāṣṭreṣu ca rājānaḥ   kac cit prāpsyanti vai sukʰam
   
sva-rāṣṭreṣu ca rājānaḥ   kaccit prāpsyanti vai sukʰam / ՙ
Halfverse: c    
kauraveṣu praśānteṣu   tvayā nātʰena mādʰava
   
kauraveṣu praśānteṣu   tvayā nātʰena mādʰava /13/ ՙ

Verse: 14 
Halfverse: a    
me saṃbʰāvanā tāta   tvayi nityam avartata
   
me saṃbʰāvanā tāta   tvayi nityam avartata /
Halfverse: c    
api sapʰalā kr̥ṣṇa   kr̥tā te bʰaratān prati
   
api sa-pʰalā kr̥ṣṇa   kr̥tā te bʰaratān prati /14/

Verse: 15 
{Vāsudeva uvāca}
Halfverse: a    
kr̥to yatno mayā brahman   saubʰrātre kauravān prati
   
kr̥to yatno mayā brahman   saubʰrātre kauravān prati /
Halfverse: c    
na cāśakyanta saṃdʰātuṃ   te 'dʰarmarucayo mayā
   
na ca_aśakyanta saṃdʰātuṃ   te_adʰarma-rucayo mayā /15/

Verse: 16 
Halfverse: a    
tatas te nidʰanaṃ prāptāḥ   sarve sa sutabāndʰavāḥ
   
tatas te nidʰanaṃ prāptāḥ   sarve sa suta-bāndʰavāḥ /
Halfverse: c    
na diṣṭam abʰyatikrāntuṃ   śakyaṃ buddʰyā balena
   
na diṣṭam abʰyatikrāntuṃ   śakyaṃ buddʰyā balena /
Halfverse: e    
maharṣe viditaṃ nūnaṃ   sarvam etat tavānagʰa
   
maharṣe viditaṃ nūnaṃ   sarvam etat tava_anagʰa /16/

Verse: 17 
Halfverse: a    
te 'tyakrāman matiṃ mahyaṃ   bʰīṣmasya vidurasya ca
   
te_atyakrāman matiṃ mahyaṃ   bʰīṣmasya vidurasya ca /
Halfverse: c    
tato yamakṣayaṃ jagmuḥ   samāsādyetaretaram
   
tato yama-kṣayaṃ jagmuḥ   samāsādya_itaretaram /17/

Verse: 18 
Halfverse: a    
pañca vai pāṇḍavāḥ śiṣṭā   hatamitrā hatātmajāḥ
   
pañca vai pāṇḍavāḥ śiṣṭā   hata-mitrā hata_ātmajāḥ /
Halfverse: c    
dʰārtarāṣṭrāś ca nihatāḥ   sarve sa sutabāndʰavāḥ
   
dʰārtarāṣṭrāś ca nihatāḥ   sarve sa suta-bāndʰavāḥ /18/ 18

Verse: 19 
Halfverse: a    
ity uktavacane kr̥ṣṇe   bʰr̥śaṃ krodʰasamanvitaḥ
   
ity ukta-vacane kr̥ṣṇe   bʰr̥śaṃ krodʰa-samanvitaḥ /
Halfverse: c    
uttaṅkaḥ pratyuvācainaṃ   roṣād utpʰālya locane
   
uttaṅkaḥ pratyuvāca_enaṃ   roṣād utpʰālya locane /19/

Verse: 20 
Halfverse: a    
yasmāc cʰaktena te kr̥ṣṇa   na trātāḥ kurupāṇḍavāḥ
   
yasmāt śaktena te kr̥ṣṇa   na trātāḥ kuru-pāṇḍavāḥ /
Halfverse: c    
saṃbandʰinaḥ priyās tasmāc   cʰapsye 'haṃ tvām asaṃśayam
   
saṃbandʰinaḥ priyās tasmāt   śapsye_ahaṃ tvām asaṃśayam /20/ 20

Verse: 21 
Halfverse: a    
na ca te prasabʰaṃ yasmāt   te nigr̥hya nivartitāḥ
   
na ca te prasabʰaṃ yasmāt   te nigr̥hya nivartitāḥ /
Halfverse: c    
tasmān manyuparītas tvāṃ   śapsyāmi madʰusūdana
   
tasmān manyu-parītas tvāṃ   śapsyāmi madʰu-sūdana /21/

Verse: 22 
Halfverse: a    
tvayā hi śaktena satā   mitʰyācāreṇa mādʰava
   
tvayā hi śaktena satā   mitʰyā_ācāreṇa mādʰava /
Halfverse: c    
upacīrṇāḥ kuruśreṣṭʰā   yas tv etān samupekṣatʰāḥ
   
upacīrṇāḥ kuru-śreṣṭʰā   yas tv etān samupekṣatʰāḥ /22/

Verse: 23 
{Vāsudeva uvāca}
Halfverse: a    
śr̥ṇu me vistareṇedaṃ   yad vakṣye bʰr̥gunandana
   
śr̥ṇu me vistareṇa_idaṃ   yad vakṣye bʰr̥gu-nandana /
Halfverse: c    
gr̥hāṇānunayaṃ cāpi   tapasvī hy asi bʰārgava
   
gr̥hāṇa_anunayaṃ ca_api   tapasvī hy asi bʰārgava /23/

Verse: 24 
Halfverse: a    
śrutvā tvam etad adʰyātmaṃ   muñcetʰāḥ śāpam adya vai
   
śrutvā tvam etad adʰyātmaṃ   muñcetʰāḥ śāpam adya vai /
Halfverse: c    
na ca māṃ tapasālpena   śakto 'bʰibʰavituṃ pumān
   
na ca māṃ tapasā_alpena   śakto_abʰibʰavituṃ pumān /24/

Verse: 25 
Halfverse: a    
na ca te tapaso nāśam   iccʰāmi japatāṃ vara
   
na ca te tapaso nāśam   iccʰāmi japatāṃ vara /
Halfverse: c    
tapas te sumahad dīptaṃ   guravaś cāpi toṣitāḥ
   
tapas te su-mahad dīptaṃ   guravaś ca_api toṣitāḥ /25/

Verse: 26 
Halfverse: a    
kaumāraṃ vrahmacaryaṃ te   jānāmi dvijasattama
   
kaumāraṃ vrahmacaryaṃ te   jānāmi dvija-sattama /
Halfverse: c    
duḥkʰārjitasya tapasas   tasmān neccʰāmi te vyayam
   
duḥkʰa_arjitasya tapasas   tasmān na_iccʰāmi te vyayam /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.