TITUS
Mahabharata
Part No. 1888
Previous part

Chapter: 53 
Adhyāya 53


Verse: 1  {Uttaṅka uvāca}
Halfverse: a    
brūhi keśava tattvena   tvam adʰyātmam aninditam
   
brūhi keśava tattvena   tvam adʰyātmam aninditam /
Halfverse: c    
śrutvā śreyo 'dʰidʰāsyāmi   śāpaṃ te janārdana
   
śrutvā śreyo_adʰidʰāsyāmi   śāpaṃ te jana_ardana /1/

Verse: 2 
{Vāsudeva uvāca}
Halfverse: a    
tamo rajaś ca sattvaṃ ca   viddʰi bʰāvān madāśrayān
   
tamo rajaś ca sattvaṃ ca   viddʰi bʰāvān mad-āśrayān /
Halfverse: c    
tatʰā rudrān vasūṃś cāpi   viddʰi mat prabʰavān dvija
   
tatʰā rudrān vasūṃś ca_api   viddʰi mat prabʰavān dvija /2/

Verse: 3 
Halfverse: a    
mayi sarvāṇi bʰūtāni   sarvabʰūteṣu cāpy aham
   
mayi sarvāṇi bʰūtāni   sarva-bʰūteṣu ca_apy aham /
Halfverse: c    
stʰita ity abʰijānīhi    te 'bʰūd atra saṃśayaḥ
   
stʰita\ ity abʰijānīhi    te_abʰūd atra saṃśayaḥ /3/ ՙ

Verse: 4 
Halfverse: a    
tatʰā daitya gaṇān sarvān   yakṣarākṣasa pannagān
   
tatʰā daitya gaṇān sarvān   yakṣa-rākṣasa pannagān /
Halfverse: c    
gandʰarvāpsarasaś caiva   viddʰi mat prabʰavān dvija
   
gandʰarva_apsarasaś caiva   viddʰi mat prabʰavān dvija /4/

Verse: 5 
Halfverse: a    
sad asac caiva yat prāhur   avyaktaṃ vyaktam eva ca
   
sad asac caiva yat prāhur   avyaktaṃ vyaktam eva ca /
Halfverse: c    
akṣaraṃ ca kṣaraṃ caiva   sarvam etan mad ātmakam
   
akṣaraṃ ca kṣaraṃ caiva   sarvam etan mad ātmakam /5/

Verse: 6 
Halfverse: a    
ye cāśrameṣu vai dʰarmāś   caturṣu vihitā mune
   
ye ca_āśrameṣu vai dʰarmāś   caturṣu vihitā mune /
Halfverse: c    
daivāni caiva karmāṇi   viddʰi sarvaṃ mad ātmakam
   
daivāni caiva karmāṇi   viddʰi sarvaṃ mad ātmakam /6/

Verse: 7 
Halfverse: a    
asac ca sad asac caiva   yad viśvaṃ sad asataḥ param
   
asac ca sad asac caiva   yad viśvaṃ sad asataḥ param / q
Halfverse: c    
tataḥ paraṃ nāsti caiva   devadevāt sanātanāt
   
tataḥ paraṃ na_asti caiva   deva-devāt sanātanāt /7/

Verse: 8 
Halfverse: a    
oṃkāra pabʰavān vedān   viddʰi māṃ tvaṃ bʰr̥gūdvaha
   
oṃ-kāra pabʰavān vedān   viddʰi māṃ tvaṃ bʰr̥gu_udvaha /
Halfverse: c    
yūpaṃ somaṃ tatʰaiveha   tridaśāpyāyanaṃ makʰe
   
yūpaṃ somaṃ tatʰaiva_iha   tridaśa_āpyāyanaṃ makʰe /8/

Verse: 9 
Halfverse: a    
hotāram api havyaṃ ca   viddʰi māṃ bʰr̥gunandana
   
hotāram api havyaṃ ca   viddʰi māṃ bʰr̥gu-nandana /
Halfverse: c    
adʰvaryuḥ kalpakaś cāpi   haviḥ paramasaṃskr̥tam
   
adʰvaryuḥ kalpakaś ca_api   haviḥ parama-saṃskr̥tam /9/

Verse: 10 
Halfverse: a    
udgātā cāpi māṃ stauti   gītagʰoṣair mahādʰvare
   
udgātā ca_api māṃ stauti   gīta-gʰoṣair mahā_adʰvare /
Halfverse: c    
prāyaścitteṣu māṃ brahmañ   śānti maṅgalavācakāḥ
   
prāyaścitteṣu māṃ brahman   śānti maṅgala-vācakāḥ /
Halfverse: e    
stuvanti viśvakarmāṇaṃ   satataṃ dvijasattamāḥ
   
stuvanti viśva-karmāṇaṃ   satataṃ dvija-sattamāḥ /10/ 10

Verse: 11 
Halfverse: a    
viddʰi mahyaṃ sutaṃ dʰarmam   agrajaṃ dvijasattama
   
viddʰi mahyaṃ sutaṃ dʰarmam   agrajaṃ dvija-sattama /
Halfverse: c    
mānasaṃ dayitaṃ vipra   sarvabʰūtadayātmakam
   
mānasaṃ dayitaṃ vipra   sarva-bʰūta-dayā_ātmakam /11/

Verse: 12 
Halfverse: a    
tatrāhaṃ vartamānaiś ca   nivr̥ttairś caiva mānavaiḥ
   
tatra_ahaṃ vartamānaiś ca   nivr̥ttairś caiva mānavaiḥ /
Halfverse: c    
bahvīḥ saṃsaramāṇo vai   yonīr hi dvijasattama
   
bahvīḥ saṃsaramāṇo vai   yonīr hi dvija-sattama /12/

Verse: 13 
Halfverse: a    
dʰarmasaṃrakṣaṇārtʰāya   dʰarmasaṃstʰāpanāya ca
   
dʰarma-saṃrakṣaṇa_artʰāya   dʰarma-saṃstʰāpanāya ca /
Halfverse: c    
tais tair veṣaiś ca rūpaiś ca   triṣu lokeṣu bʰārgava
   
tais tair veṣaiś ca rūpaiś ca   triṣu lokeṣu bʰārgava /13/

Verse: 14 
Halfverse: a    
ahaṃ viṣṇur ahaṃ brahmā   śakro 'tʰa prabʰavāpyayaḥ
   
ahaṃ viṣṇur ahaṃ brahmā   śakro_atʰa prabʰava_apyayaḥ /
Halfverse: c    
bʰūtagrāmasya sarvasya   sraṣṭā saṃhāra eva ca
   
bʰūta-grāmasya sarvasya   sraṣṭā saṃhāra\ eva ca /14/ ՙ

Verse: 15 
Halfverse: a    
adʰarme vartamānānāṃ   sarveṣām aham apy uta
   
adʰarme vartamānānāṃ   sarveṣām aham apy uta /
Halfverse: c    
dʰarmasya setuṃ badʰnāmi   calite calite yuge
   
dʰarmasya setuṃ badʰnāmi   calite calite yuge /
Halfverse: e    
tās yonīḥ praviśyāhaṃ   prajānāṃ hitakāmyayā
   
tās yonīḥ praviśya_ahaṃ   prajānāṃ hita-kāmyayā /15/

Verse: 16 
Halfverse: a    
yadā tv ahaṃ deva yonau   vartāmi bʰr̥gunandana
   
yadā tv ahaṃ deva yonau   vartāmi bʰr̥gu-nandana /
Halfverse: c    
tadāhaṃ devavat sarvam   ācarāmi na saṃśayaḥ
   
tadā_ahaṃ devavat sarvam   ācarāmi na saṃśayaḥ /16/

Verse: 17 
Halfverse: a    
yadā gandʰarvayonau tu   vartāmi bʰr̥gunandana
   
yadā gandʰarva-yonau tu   vartāmi bʰr̥gu-nandana /
Halfverse: c    
tadā gandʰarvavac ceṣṭāḥ   sarvāś ceṣṭāmi bʰārgava
   
tadā gandʰarvavac ceṣṭāḥ   sarvāś ceṣṭāmi bʰārgava /17/

Verse: 18 
Halfverse: a    
nāgayonau yadā caiva   tadā vartāmi nāgavat
   
nāga-yonau yadā caiva   tadā vartāmi nāgavat /
Halfverse: c    
yakṣarākṣasa yonīś ca   yatʰāvad vicarāmy aham
   
yakṣa-rākṣasa yonīś ca   yatʰāvad vicarāmy aham /18/

Verse: 19 
Halfverse: a    
mānuṣye vartamāne tu   kr̥paṇaṃ yācitā mayā
   
mānuṣye vartamāne tu   kr̥paṇaṃ yācitā mayā /
Halfverse: c    
na ca te jātasaṃmohā   vaco gr̥hṇanti me hitam
   
na ca te jāta-saṃmohā   vaco gr̥hṇanti me hitam /19/

Verse: 20 
Halfverse: a    
bʰayaṃ ca mahad uddiśya   trāsitāḥ kuravo mayā
   
bʰayaṃ ca mahad uddiśya   trāsitāḥ kuravo mayā /
Halfverse: c    
kruddʰeva bʰūtvā ca punar   yatʰāvad anudarśitāḥ
   
kruddʰā_iva bʰūtvā ca punar   yatʰāvad anudarśitāḥ /20/ 20

Verse: 21 
Halfverse: a    
te 'dʰarmeṇeha saṃyuktāḥ   parītāḥ kāladʰarmaṇā
   
te_adʰarmeṇa_iha saṃyuktāḥ   parītāḥ kāla-dʰarmaṇā /
Halfverse: c    
dʰarmeṇa nihatā yuddʰe   gatāḥ svargaṃ na saṃśayaḥ
   
dʰarmeṇa nihatā yuddʰe   gatāḥ svargaṃ na saṃśayaḥ /21/

Verse: 22 
Halfverse: a    
lokeṣu pāṇḍavāś caiva   gatāḥ kʰyātiṃ dvijottama
   
lokeṣu pāṇḍavāś caiva   gatāḥ kʰyātiṃ dvija_uttama /
Halfverse: c    
etat te sarvam ākʰyātaṃ   yan māṃ tvaṃ paripr̥ccʰasi
   
etat te sarvam ākʰyātaṃ   yan māṃ tvaṃ paripr̥ccʰasi /22/ (E)22



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.