TITUS
Mahabharata
Part No. 1888
Chapter: 53
Adhyāya
53
Verse: 1
{Uttaṅka
uvāca}
Halfverse: a
brūhi
keśava
tattvena
tvam
adʰyātmam
aninditam
brūhi
keśava
tattvena
tvam
adʰyātmam
aninditam
/
Halfverse: c
śrutvā
śreyo
'dʰidʰāsyāmi
śāpaṃ
vā
te
janārdana
śrutvā
śreyo
_adʰidʰāsyāmi
śāpaṃ
vā
te
jana
_ardana
/1/
Verse: 2
{Vāsudeva
uvāca}
Halfverse: a
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
bʰāvān
madāśrayān
tamo
rajaś
ca
sattvaṃ
ca
viddʰi
bʰāvān
mad-āśrayān
/
Halfverse: c
tatʰā
rudrān
vasūṃś
cāpi
viddʰi
mat
prabʰavān
dvija
tatʰā
rudrān
vasūṃś
ca
_api
viddʰi
mat
prabʰavān
dvija
/2/
Verse: 3
Halfverse: a
mayi
sarvāṇi
bʰūtāni
sarvabʰūteṣu
cāpy
aham
mayi
sarvāṇi
bʰūtāni
sarva-bʰūteṣu
ca
_apy
aham
/
Halfverse: c
stʰita
ity
abʰijānīhi
mā
te
'bʰūd
atra
saṃśayaḥ
stʰita\
ity
abʰijānīhi
mā
te
_abʰūd
atra
saṃśayaḥ
/3/
ՙ
Verse: 4
Halfverse: a
tatʰā
daitya
gaṇān
sarvān
yakṣarākṣasa
pannagān
tatʰā
daitya
gaṇān
sarvān
yakṣa-rākṣasa
pannagān
/
Halfverse: c
gandʰarvāpsarasaś
caiva
viddʰi
mat
prabʰavān
dvija
gandʰarva
_apsarasaś
caiva
viddʰi
mat
prabʰavān
dvija
/4/
Verse: 5
Halfverse: a
sad
asac
caiva
yat
prāhur
avyaktaṃ
vyaktam
eva
ca
sad
asac
caiva
yat
prāhur
avyaktaṃ
vyaktam
eva
ca
/
Halfverse: c
akṣaraṃ
ca
kṣaraṃ
caiva
sarvam
etan
mad
ātmakam
akṣaraṃ
ca
kṣaraṃ
caiva
sarvam
etan
mad
ātmakam
/5/
Verse: 6
Halfverse: a
ye
cāśrameṣu
vai
dʰarmāś
caturṣu
vihitā
mune
ye
ca
_āśrameṣu
vai
dʰarmāś
caturṣu
vihitā
mune
/
Halfverse: c
daivāni
caiva
karmāṇi
viddʰi
sarvaṃ
mad
ātmakam
daivāni
caiva
karmāṇi
viddʰi
sarvaṃ
mad
ātmakam
/6/
Verse: 7
Halfverse: a
asac
ca
sad
asac
caiva
yad
viśvaṃ
sad
asataḥ
param
asac
ca
sad
asac
caiva
yad
viśvaṃ
sad
asataḥ
param
/
q
Halfverse: c
tataḥ
paraṃ
nāsti
caiva
devadevāt
sanātanāt
tataḥ
paraṃ
na
_asti
caiva
deva-devāt
sanātanāt
/7/
Verse: 8
Halfverse: a
oṃkāra
pabʰavān
vedān
viddʰi
māṃ
tvaṃ
bʰr̥gūdvaha
oṃ-kāra
pabʰavān
vedān
viddʰi
māṃ
tvaṃ
bʰr̥gu
_udvaha
/
Halfverse: c
yūpaṃ
somaṃ
tatʰaiveha
tridaśāpyāyanaṃ
makʰe
yūpaṃ
somaṃ
tatʰaiva
_iha
tridaśa
_āpyāyanaṃ
makʰe
/8/
Verse: 9
Halfverse: a
hotāram
api
havyaṃ
ca
viddʰi
māṃ
bʰr̥gunandana
hotāram
api
havyaṃ
ca
viddʰi
māṃ
bʰr̥gu-nandana
/
Halfverse: c
adʰvaryuḥ
kalpakaś
cāpi
haviḥ
paramasaṃskr̥tam
adʰvaryuḥ
kalpakaś
ca
_api
haviḥ
parama-saṃskr̥tam
/9/
Verse: 10
Halfverse: a
udgātā
cāpi
māṃ
stauti
gītagʰoṣair
mahādʰvare
udgātā
ca
_api
māṃ
stauti
gīta-gʰoṣair
mahā
_adʰvare
/
Halfverse: c
prāyaścitteṣu
māṃ
brahmañ
śānti
maṅgalavācakāḥ
prāyaścitteṣu
māṃ
brahman
śānti
maṅgala-vācakāḥ
/
Halfverse: e
stuvanti
viśvakarmāṇaṃ
satataṃ
dvijasattamāḥ
stuvanti
viśva-karmāṇaṃ
satataṃ
dvija-sattamāḥ
/10/
10
Verse: 11
Halfverse: a
viddʰi
mahyaṃ
sutaṃ
dʰarmam
agrajaṃ
dvijasattama
viddʰi
mahyaṃ
sutaṃ
dʰarmam
agrajaṃ
dvija-sattama
/
Halfverse: c
mānasaṃ
dayitaṃ
vipra
sarvabʰūtadayātmakam
mānasaṃ
dayitaṃ
vipra
sarva-bʰūta-dayā
_ātmakam
/11/
Verse: 12
Halfverse: a
tatrāhaṃ
vartamānaiś
ca
nivr̥ttairś
caiva
mānavaiḥ
tatra
_ahaṃ
vartamānaiś
ca
nivr̥ttairś
caiva
mānavaiḥ
/
Halfverse: c
bahvīḥ
saṃsaramāṇo
vai
yonīr
hi
dvijasattama
bahvīḥ
saṃsaramāṇo
vai
yonīr
hi
dvija-sattama
/12/
Verse: 13
Halfverse: a
dʰarmasaṃrakṣaṇārtʰāya
dʰarmasaṃstʰāpanāya
ca
dʰarma-saṃrakṣaṇa
_artʰāya
dʰarma-saṃstʰāpanāya
ca
/
Halfverse: c
tais
tair
veṣaiś
ca
rūpaiś
ca
triṣu
lokeṣu
bʰārgava
tais
tair
veṣaiś
ca
rūpaiś
ca
triṣu
lokeṣu
bʰārgava
/13/
Verse: 14
Halfverse: a
ahaṃ
viṣṇur
ahaṃ
brahmā
śakro
'tʰa
prabʰavāpyayaḥ
ahaṃ
viṣṇur
ahaṃ
brahmā
śakro
_atʰa
prabʰava
_apyayaḥ
/
Halfverse: c
bʰūtagrāmasya
sarvasya
sraṣṭā
saṃhāra
eva
ca
bʰūta-grāmasya
sarvasya
sraṣṭā
saṃhāra\
eva
ca
/14/
ՙ
Verse: 15
Halfverse: a
adʰarme
vartamānānāṃ
sarveṣām
aham
apy
uta
adʰarme
vartamānānāṃ
sarveṣām
aham
apy
uta
/
Halfverse: c
dʰarmasya
setuṃ
badʰnāmi
calite
calite
yuge
dʰarmasya
setuṃ
badʰnāmi
calite
calite
yuge
/
Halfverse: e
tās
tā
yonīḥ
praviśyāhaṃ
prajānāṃ
hitakāmyayā
tās
tā
yonīḥ
praviśya
_ahaṃ
prajānāṃ
hita-kāmyayā
/15/
Verse: 16
Halfverse: a
yadā
tv
ahaṃ
deva
yonau
vartāmi
bʰr̥gunandana
yadā
tv
ahaṃ
deva
yonau
vartāmi
bʰr̥gu-nandana
/
Halfverse: c
tadāhaṃ
devavat
sarvam
ācarāmi
na
saṃśayaḥ
tadā
_ahaṃ
devavat
sarvam
ācarāmi
na
saṃśayaḥ
/16/
Verse: 17
Halfverse: a
yadā
gandʰarvayonau
tu
vartāmi
bʰr̥gunandana
yadā
gandʰarva-yonau
tu
vartāmi
bʰr̥gu-nandana
/
Halfverse: c
tadā
gandʰarvavac
ceṣṭāḥ
sarvāś
ceṣṭāmi
bʰārgava
tadā
gandʰarvavac
ceṣṭāḥ
sarvāś
ceṣṭāmi
bʰārgava
/17/
Verse: 18
Halfverse: a
nāgayonau
yadā
caiva
tadā
vartāmi
nāgavat
nāga-yonau
yadā
caiva
tadā
vartāmi
nāgavat
/
Halfverse: c
yakṣarākṣasa
yonīś
ca
yatʰāvad
vicarāmy
aham
yakṣa-rākṣasa
yonīś
ca
yatʰāvad
vicarāmy
aham
/18/
Verse: 19
Halfverse: a
mānuṣye
vartamāne
tu
kr̥paṇaṃ
yācitā
mayā
mānuṣye
vartamāne
tu
kr̥paṇaṃ
yācitā
mayā
/
Halfverse: c
na
ca
te
jātasaṃmohā
vaco
gr̥hṇanti
me
hitam
na
ca
te
jāta-saṃmohā
vaco
gr̥hṇanti
me
hitam
/19/
Verse: 20
Halfverse: a
bʰayaṃ
ca
mahad
uddiśya
trāsitāḥ
kuravo
mayā
bʰayaṃ
ca
mahad
uddiśya
trāsitāḥ
kuravo
mayā
/
Halfverse: c
kruddʰeva
bʰūtvā
ca
punar
yatʰāvad
anudarśitāḥ
kruddʰā
_iva
bʰūtvā
ca
punar
yatʰāvad
anudarśitāḥ
/20/
20
Verse: 21
Halfverse: a
te
'dʰarmeṇeha
saṃyuktāḥ
parītāḥ
kāladʰarmaṇā
te
_adʰarmeṇa
_iha
saṃyuktāḥ
parītāḥ
kāla-dʰarmaṇā
/
Halfverse: c
dʰarmeṇa
nihatā
yuddʰe
gatāḥ
svargaṃ
na
saṃśayaḥ
dʰarmeṇa
nihatā
yuddʰe
gatāḥ
svargaṃ
na
saṃśayaḥ
/21/
Verse: 22
Halfverse: a
lokeṣu
pāṇḍavāś
caiva
gatāḥ
kʰyātiṃ
dvijottama
lokeṣu
pāṇḍavāś
caiva
gatāḥ
kʰyātiṃ
dvija
_uttama
/
Halfverse: c
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
etat
te
sarvam
ākʰyātaṃ
yan
māṃ
tvaṃ
paripr̥ccʰasi
/22/
(E)22
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.