TITUS
Mahabharata
Part No. 1889
Previous part

Chapter: 54 
Adhyāya 54


Verse: 1  {Uttaṅka uvāca}
Halfverse: a    
abʰijānāmi jagataḥ   kartāraṃ tvāṃ janārdana
   
abʰijānāmi jagataḥ   kartāraṃ tvāṃ jana_ardana /
Halfverse: c    
nūnaṃ bʰavatprasādo 'yam   iti me nāsti saṃśayaḥ
   
nūnaṃ bʰavat-prasādo_ayam   iti me na_asti saṃśayaḥ /1/

Verse: 2 
Halfverse: a    
cittaṃ ca suprasannaṃ me   tvad bʰāvagatam acyuta
   
cittaṃ ca su-prasannaṃ me   tvad bʰāva-gatam acyuta /
Halfverse: c    
vinivr̥ttaś ca me kopa   iti viddʰi paraṃtapa
   
vinivr̥ttaś ca me kopa iti viddʰi paraṃ-tapa /2/ ՙ

Verse: 3 
Halfverse: a    
yadi tv anugrahaṃ kaṃ cit   tvatto 'rho 'haṃ janārdana
   
yadi tv anugrahaṃ kaṃcit   tvatto_arho_ahaṃ jana_ardana /
Halfverse: c    
draṣṭum iccʰāmi te rūpam   aiśvaraṃ tan nidarśaya
   
draṣṭum iccʰāmi te rūpam   aiśvaraṃ tan nidarśaya /3/

Verse: 4 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ sa tasmai prītātmā   darśayām āsa tad vapuḥ
   
tataḥ sa tasmai prīta_ātmā   darśayām āsa tad vapuḥ /
Halfverse: c    
śāśvataṃ vaiṣṇavaṃ dʰīmān   dadr̥śe yad dʰanaṃjayaḥ
   
śāśvataṃ vaiṣṇavaṃ dʰīmān   dadr̥śe yad dʰanaṃ-jayaḥ /4/

Verse: 5 
Halfverse: a    
sa dadarśa mahātmānaṃ   viśvarūpaṃ mahābʰujam
   
sa dadarśa mahā_ātmānaṃ   viśva-rūpaṃ mahā-bʰujam /
Halfverse: c    
vismayaṃ ca yayau vipras   tad dr̥ṣṭvā rūpam aiśvaram
   
vismayaṃ ca yayau vipras   tad dr̥ṣṭvā rūpam aiśvaram /5/

Verse: 6 
{Uttaṅka uvāca}
Halfverse: a    
viśvakarman namas te 'stu   yasya te rūpam īdr̥śam
   
viśva-karman namas te_astu   yasya te rūpam īdr̥śam /
Halfverse: c    
padbʰyāṃ te pr̥tʰivī vyāptā   śirasā cāvr̥taṃ nabʰaḥ
   
padbʰyāṃ te pr̥tʰivī vyāptā   śirasā ca_āvr̥taṃ nabʰaḥ /6/

Verse: 7 
Halfverse: a    
dyāvāpr̥tʰivyor yan madʰyaṃ   jaṭʰareṇa tad āvr̥tam
   
dyāvā-pr̥tʰivyor yan madʰyaṃ   jaṭʰareṇa tad āvr̥tam /
Halfverse: c    
bʰujābʰyām āvr̥tāś cāśās   tvam idaṃ sarvam acyuta
   
bʰujābʰyām āvr̥tāś ca_āśās   tvam idaṃ sarvam acyuta /7/

Verse: 8 
Halfverse: a    
saṃharasva punar devarūpam   akṣayyam uttamam
   
saṃharasva punar deva-rūpam   akṣayyam uttamam /
Halfverse: c    
punas tvāṃ svena rūpeṇa   draṣṭum iccʰāmi śāśvatam
   
punas tvāṃ svena rūpeṇa   draṣṭum iccʰāmi śāśvatam /8/

Verse: 9 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tam uvāca prasannātmā   govindo janamejaya
   
tam uvāca prasanna_ātmā   go-vindo janamejaya /
Halfverse: c    
varaṃ vr̥ṇīṣveti tadā   tam uttaṅko 'bravīd idam
   
varaṃ vr̥ṇīṣva_iti tadā   tam uttaṅko_abravīd idam /9/ 9

Verse: 10 
Halfverse: a    
paryāpta eṣa evādya   varas tvatto mahādyute
   
paryāpta\ eṣa\ eva_adya   varas tvatto mahā-dyute / ՙ
Halfverse: c    
yat te rūpam idaṃ kr̥ṣṇa   paśyāmi prabʰavāpyayam
   
yat te rūpam idaṃ kr̥ṣṇa   paśyāmi prabʰava_apyayam /10/ 10

Verse: 11 
Halfverse: a    
tam abravīt punaḥ kr̥ṣṇo    tvam atra vicāraya
   
tam abravīt punaḥ kr̥ṣṇo    tvam atra vicāraya /
Halfverse: c    
avaśyam etat kartavyam   amogʰaṃ darśanaṃ mama
   
avaśyam etat kartavyam   amogʰaṃ darśanaṃ mama /11/ 11

Verse: 12 
{Uttaṅka uvāca}
Halfverse: a    
avaśya karaṇīyaṃ vai   yady etan manyase vibʰo
   
avaśya karaṇīyaṃ vai   yady etan manyase vibʰo /
Halfverse: c    
toyam iccʰāmi yatreṣṭaṃ   maruṣv etad dʰi durlabʰam
   
toyam iccʰāmi yatra_iṣṭaṃ   maruṣv etadd^hi durlabʰam /12/

Verse: 13 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ saṃhr̥tya tat tejaḥ   provācottaṅkam īśvaraḥ
   
tataḥ saṃhr̥tya tat tejaḥ   provāca_uttaṅkam īśvaraḥ /
Halfverse: c    
eṣṭavye sati cintyo 'ham   ity uktvā dvārakāṃ yayau
   
eṣṭavye sati cintyo_aham   ity uktvā dvārakāṃ yayau /13/ ՙ

Verse: 14 
Halfverse: a    
tataḥ kadā cid bʰagavān   uttaṅkas toyakāṅkṣayā
   
tataḥ kadācid bʰagavān   uttaṅkas toya-kāṅkṣayā /
Halfverse: c    
tr̥ṣitaḥ paricakrāma   marau sasmāra cāyutam
   
tr̥ṣitaḥ paricakrāma   marau sasmāra ca_ayutam /14/

Verse: 15 
Halfverse: a    
tato digvāsasaṃ dʰīmān   mātaṅgaṃ malapaṅkinam
   
tato dig-vāsasaṃ dʰīmān   mātaṅgaṃ mala-paṅkinam /
Halfverse: c    
apaśyata marau tasmiñ   śvayūtʰaparivāritam
   
apaśyata marau tasmin   śva-yūtʰa-parivāritam /15/

Verse: 16 
Halfverse: a    
bʰīṣaṇaṃ baddʰanistriṃśaṃ   bāṇakārmukadʰāriṇam
   
bʰīṣaṇaṃ baddʰa-nistriṃśaṃ   bāṇa-kārmuka-dʰāriṇam /
Halfverse: c    
tasyādʰaḥ srotaso 'paśyad   vāri bʰūri dvijottamaḥ
   
tasya_adʰaḥ srotaso_apaśyad   vāri bʰūri dvija_uttamaḥ /16/

Verse: 17 
Halfverse: a    
smarann eva ca taṃ prāha   mātaṅgaḥ prahasann iva
   
smarann eva ca taṃ prāha   mātaṅgaḥ prahasann iva /
Halfverse: c    
ehy uttaṅka pratīccʰasva   matto vāri bʰr̥gūdvaha
   
ehy uttaṅka pratīccʰasva   matto vāri bʰr̥gu_udvaha /
Halfverse: e    
kr̥pā hime sumahatī   tvāṃ dr̥ṣṭvā tr̥ṭ samāhatam
   
kr̥pā hime su-mahatī   tvāṃ dr̥ṣṭvā tr̥ṭ samāhatam /17/

Verse: 18 
Halfverse: a    
ity uktas tena sa munis   tat toyaṃ nābʰyanandata
   
ity uktas tena sa munis   tat toyaṃ na_abʰyanandata /
Halfverse: c    
cikṣepa ca sa taṃ dʰīmān   vāgbʰir ugrābʰir acyutam
   
cikṣepa ca sa taṃ dʰīmān   vāgbʰir ugrābʰir acyutam /18/

Verse: 19 
Halfverse: a    
punaḥ punaś ca mātaṅgaḥ   pibasveti tam abravīt
   
punaḥ punaś ca mātaṅgaḥ   pibasva_iti tam abravīt /
Halfverse: c    
na cāpibat sa sa krodʰaḥ   kṣubʰitenāntar ātmanā
   
na ca_apibat sa sa krodʰaḥ   kṣubʰitena_antar ātmanā /19/

Verse: 20 
Halfverse: a    
sa tatʰā niścayāt tena   pratyākʰyāto mahātmanā
   
sa tatʰā niścayāt tena   pratyākʰyāto mahātmanā /
Halfverse: c    
śvabʰiḥ saha mahārāja   tatraivāntaradʰīyata
   
śvabʰiḥ saha mahā-rāja   tatra_eva_antar-adʰīyata /20/ 20

Verse: 21 
Halfverse: a    
uttaṅkas taṃ tatʰā dr̥ṣṭvā   tato vrīḍita mānasaḥ
   
uttaṅkas taṃ tatʰā dr̥ṣṭvā   tato vrīḍita mānasaḥ /
Halfverse: c    
mene pralabdʰam ātmānaṃ   kr̥ṣṇenāmitra gʰātinā
   
mene pralabdʰam ātmānaṃ   kr̥ṣṇena_amitra gʰātinā /21/

Verse: 22 
Halfverse: a    
atʰa tenaiva mārgeṇa   śaṅkʰacakragadādʰaraḥ
   
atʰa tena_eva mārgeṇa   śaṅkʰa-cakra-gadā-dʰaraḥ /
Halfverse: c    
ājagāma mahābāhur   uttaṅkaś cainam abravīt
   
ājagāma mahā-bāhur   uttaṅkaś ca_enam abravīt /22/

Verse: 23 
Halfverse: a    
na yuktaṃ tādr̥śaṃ dātuṃ   tvayā puruṣasattama
   
na yuktaṃ tādr̥śaṃ dātuṃ   tvayā puruṣa-sattama /
Halfverse: c    
salilaṃ vipramukʰyebʰyo   mātaṅgasrotasā vibʰo
   
salilaṃ vipra-mukʰyebʰyo   mātaṅga-srotasā vibʰo /23/

Verse: 24 
Halfverse: a    
ity uktavacanaṃ dʰīmān   mahābuddʰir janārdanaḥ
   
ity ukta-vacanaṃ dʰīmān   mahā-buddʰir jana_ardanaḥ /
Halfverse: c    
uttaṅkaṃ ślakṣṇayā vācā   sāntvayann idam abravīt
   
uttaṅkaṃ ślakṣṇayā vācā   sāntvayann idam abravīt /24/

Verse: 25 
Halfverse: a    
yādr̥śeneha rūpeṇa   yogyaṃ dātuṃ vr̥tena vai
   
yādr̥śena_iha rūpeṇa   yogyaṃ dātuṃ vr̥tena vai /
Halfverse: c    
tādr̥śaṃ kʰalu me dattaṃ   tvaṃ tu tan nāvabudʰyase
   
tādr̥śaṃ kʰalu me dattaṃ   tvaṃ tu tan na_avabudʰyase /25/

Verse: 26 
Halfverse: a    
mayā tvadartʰamukto hi   vajrapāṇiḥ puraṃdaraḥ
   
mayā tvad-artʰa-mukto hi   vajra-pāṇiḥ puraṃ-daraḥ /
Halfverse: c    
uttaṅkāyāmr̥taṃ dehi   toyarūpam iti prabʰuḥ
   
uttaṅkāya_amr̥taṃ dehi   toya-rūpam iti prabʰuḥ /26/

Verse: 27 
Halfverse: a    
sa mām uvāca devendro   na martyo 'martyatāṃ vrajet
   
sa mām uvāca deva_indro   na martyo_amartyatāṃ vrajet /
Halfverse: c    
anyam asmai varaṃ dehīty   asakr̥d bʰr̥gunandana
   
anyam asmai varaṃ dehi_ity   asakr̥d bʰr̥gu-nandana /27/ 27

Verse: 28 
Halfverse: a    
amr̥taṃ deyam ity eva   mayoktaḥ sa śacīpatiḥ
   
amr̥taṃ deyam ity eva   mayā_uktaḥ sa śacī-patiḥ /
Halfverse: c    
sa māṃ prasādya devendraḥ   punar evedam abravīt
   
sa māṃ prasādya deva_indraḥ   punar eva_idam abravīt /28/

Verse: 29 
Halfverse: a    
yadi deyam avaśyaṃ vai   mātaṅgo 'haṃ mahādyute
   
yadi deyam avaśyaṃ vai   mātaṅgo_ahaṃ mahā-dyute /
Halfverse: c    
bʰūtvāmr̥taṃ pradāsyāmi   bʰārgavāya mahātmane
   
bʰūtvā_amr̥taṃ pradāsyāmi   bʰārgavāya mahātmane /29/

Verse: 30 
Halfverse: a    
yady evaṃ pratigr̥hṇāti   bʰārgavo 'mr̥tam adya vai
   
yady evaṃ pratigr̥hṇāti   bʰārgavo_amr̥tam adya vai /
Halfverse: c    
pradātum eṣa gaccʰāmi   bʰārgavāyāmr̥taṃ prabʰo
   
pradātum eṣa gaccʰāmi   bʰārgavāya_amr̥taṃ prabʰo /
Halfverse: e    
pratyākʰyātas tv ahaṃ tena   na dadyām iti bʰārgava
   
pratyākʰyātas tv ahaṃ tena   na dadyām iti bʰārgava /30/ 30

Verse: 31 
Halfverse: a    
sa tatʰā samayaṃ kr̥tvā   tena rūpeṇa vāsavaḥ
   
sa tatʰā samayaṃ kr̥tvā   tena rūpeṇa vāsavaḥ /
Halfverse: c    
upastʰitas tvayā cāpi   pratyākʰyāto 'mr̥taṃ dadat
   
upastʰitas tvayā ca_api   pratyākʰyāto_amr̥taṃ dadat /
Halfverse: e    
caṇḍāla rūpī bʰavagān   sumahāṃs te vyatikramaḥ
   
caṇḍāla rūpī bʰavagān   su-mahāṃs te vyatikramaḥ /31/

Verse: 32 
Halfverse: a    
yat tu śakyaṃ mayā kartuṃ   bʰūya eva tavepsitam
   
yat tu śakyaṃ mayā kartuṃ   bʰūya\ eva tava_īpsitam / ՙ
Halfverse: c    
toyepsāṃ tava durdʰarṣa   kariṣye sapʰalām aham
   
toya_īpsāṃ tava durdʰarṣa   kariṣye sa-pʰalām aham /32/

Verse: 33 
Halfverse: a    
yeṣv ahaḥsu tava brahman   salileccʰā bʰaviṣyati
   
yeṣv ahaḥsu tava brahman   salila_iccʰā bʰaviṣyati /
Halfverse: c    
tadā marau bʰaviṣyanti   jalapūrṇāḥ payodʰarāḥ
   
tadā marau bʰaviṣyanti   jala-pūrṇāḥ payo-dʰarāḥ /33/

Verse: 34 
Halfverse: a    
rasavac ca pradāsyanti   te toyaṃ bʰr̥gunandana
   
rasavac ca pradāsyanti   te toyaṃ bʰr̥gu-nandana /
Halfverse: c    
uttaṅka medʰā ity uktāḥ   kʰyātiṃ yāsyanti cāpi te
   
uttaṅka medʰā\ ity uktāḥ   kʰyātiṃ yāsyanti ca_api te /34/ ՙ

Verse: 35 
Halfverse: a    
ity uktaḥ prītimān vipraḥ   kr̥ṣṇena sa babʰūva ha
   
ity uktaḥ prītimān vipraḥ   kr̥ṣṇena sa babʰūva ha /
Halfverse: c    
adyāpy uttaṅka megʰāś ca   marau varṣanti bʰārata
   
adya_apy uttaṅka megʰāś ca   marau varṣanti bʰārata /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.