TITUS
Mahabharata
Part No. 1889
Chapter: 54
Adhyāya
54
Verse: 1
{Uttaṅka
uvāca}
Halfverse: a
abʰijānāmi
jagataḥ
kartāraṃ
tvāṃ
janārdana
abʰijānāmi
jagataḥ
kartāraṃ
tvāṃ
jana
_ardana
/
Halfverse: c
nūnaṃ
bʰavatprasādo
'yam
iti
me
nāsti
saṃśayaḥ
nūnaṃ
bʰavat-prasādo
_ayam
iti
me
na
_asti
saṃśayaḥ
/1/
Verse: 2
Halfverse: a
cittaṃ
ca
suprasannaṃ
me
tvad
bʰāvagatam
acyuta
cittaṃ
ca
su-prasannaṃ
me
tvad
bʰāva-gatam
acyuta
/
Halfverse: c
vinivr̥ttaś
ca
me
kopa
iti
viddʰi
paraṃtapa
vinivr̥ttaś
ca
me
kopa
iti
viddʰi
paraṃ-tapa
/2/
ՙ
Verse: 3
Halfverse: a
yadi
tv
anugrahaṃ
kaṃ
cit
tvatto
'rho
'haṃ
janārdana
yadi
tv
anugrahaṃ
kaṃcit
tvatto
_arho
_ahaṃ
jana
_ardana
/
Halfverse: c
draṣṭum
iccʰāmi
te
rūpam
aiśvaraṃ
tan
nidarśaya
draṣṭum
iccʰāmi
te
rūpam
aiśvaraṃ
tan
nidarśaya
/3/
Verse: 4
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
sa
tasmai
prītātmā
darśayām
āsa
tad
vapuḥ
tataḥ
sa
tasmai
prīta
_ātmā
darśayām
āsa
tad
vapuḥ
/
Halfverse: c
śāśvataṃ
vaiṣṇavaṃ
dʰīmān
dadr̥śe
yad
dʰanaṃjayaḥ
śāśvataṃ
vaiṣṇavaṃ
dʰīmān
dadr̥śe
yad
dʰanaṃ-jayaḥ
/4/
Verse: 5
Halfverse: a
sa
dadarśa
mahātmānaṃ
viśvarūpaṃ
mahābʰujam
sa
dadarśa
mahā
_ātmānaṃ
viśva-rūpaṃ
mahā-bʰujam
/
Halfverse: c
vismayaṃ
ca
yayau
vipras
tad
dr̥ṣṭvā
rūpam
aiśvaram
vismayaṃ
ca
yayau
vipras
tad
dr̥ṣṭvā
rūpam
aiśvaram
/5/
Verse: 6
{Uttaṅka
uvāca}
Halfverse: a
viśvakarman
namas
te
'stu
yasya
te
rūpam
īdr̥śam
viśva-karman
namas
te
_astu
yasya
te
rūpam
īdr̥śam
/
Halfverse: c
padbʰyāṃ
te
pr̥tʰivī
vyāptā
śirasā
cāvr̥taṃ
nabʰaḥ
padbʰyāṃ
te
pr̥tʰivī
vyāptā
śirasā
ca
_āvr̥taṃ
nabʰaḥ
/6/
Verse: 7
Halfverse: a
dyāvāpr̥tʰivyor
yan
madʰyaṃ
jaṭʰareṇa
tad
āvr̥tam
dyāvā-pr̥tʰivyor
yan
madʰyaṃ
jaṭʰareṇa
tad
āvr̥tam
/
Halfverse: c
bʰujābʰyām
āvr̥tāś
cāśās
tvam
idaṃ
sarvam
acyuta
bʰujābʰyām
āvr̥tāś
ca
_āśās
tvam
idaṃ
sarvam
acyuta
/7/
Verse: 8
Halfverse: a
saṃharasva
punar
devarūpam
akṣayyam
uttamam
saṃharasva
punar
deva-rūpam
akṣayyam
uttamam
/
Halfverse: c
punas
tvāṃ
svena
rūpeṇa
draṣṭum
iccʰāmi
śāśvatam
punas
tvāṃ
svena
rūpeṇa
draṣṭum
iccʰāmi
śāśvatam
/8/
Verse: 9
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tam
uvāca
prasannātmā
govindo
janamejaya
tam
uvāca
prasanna
_ātmā
go-vindo
janamejaya
/
Halfverse: c
varaṃ
vr̥ṇīṣveti
tadā
tam
uttaṅko
'bravīd
idam
varaṃ
vr̥ṇīṣva
_iti
tadā
tam
uttaṅko
_abravīd
idam
/9/
9
Verse: 10
Halfverse: a
paryāpta
eṣa
evādya
varas
tvatto
mahādyute
paryāpta\
eṣa\
eva
_adya
varas
tvatto
mahā-dyute
/
ՙ
Halfverse: c
yat
te
rūpam
idaṃ
kr̥ṣṇa
paśyāmi
prabʰavāpyayam
yat
te
rūpam
idaṃ
kr̥ṣṇa
paśyāmi
prabʰava
_apyayam
/10/
10
Verse: 11
Halfverse: a
tam
abravīt
punaḥ
kr̥ṣṇo
mā
tvam
atra
vicāraya
tam
abravīt
punaḥ
kr̥ṣṇo
mā
tvam
atra
vicāraya
/
Halfverse: c
avaśyam
etat
kartavyam
amogʰaṃ
darśanaṃ
mama
avaśyam
etat
kartavyam
amogʰaṃ
darśanaṃ
mama
/11/
11
Verse: 12
{Uttaṅka
uvāca}
Halfverse: a
avaśya
karaṇīyaṃ
vai
yady
etan
manyase
vibʰo
avaśya
karaṇīyaṃ
vai
yady
etan
manyase
vibʰo
/
Halfverse: c
toyam
iccʰāmi
yatreṣṭaṃ
maruṣv
etad
dʰi
durlabʰam
toyam
iccʰāmi
yatra
_iṣṭaṃ
maruṣv
etadd^hi
durlabʰam
/12/
Verse: 13
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
saṃhr̥tya
tat
tejaḥ
provācottaṅkam
īśvaraḥ
tataḥ
saṃhr̥tya
tat
tejaḥ
provāca
_uttaṅkam
īśvaraḥ
/
Halfverse: c
eṣṭavye
sati
cintyo
'ham
ity
uktvā
dvārakāṃ
yayau
eṣṭavye
sati
cintyo
_aham
ity
uktvā
dvārakāṃ
yayau
/13/
ՙ
Verse: 14
Halfverse: a
tataḥ
kadā
cid
bʰagavān
uttaṅkas
toyakāṅkṣayā
tataḥ
kadācid
bʰagavān
uttaṅkas
toya-kāṅkṣayā
/
Halfverse: c
tr̥ṣitaḥ
paricakrāma
marau
sasmāra
cāyutam
tr̥ṣitaḥ
paricakrāma
marau
sasmāra
ca
_ayutam
/14/
Verse: 15
Halfverse: a
tato
digvāsasaṃ
dʰīmān
mātaṅgaṃ
malapaṅkinam
tato
dig-vāsasaṃ
dʰīmān
mātaṅgaṃ
mala-paṅkinam
/
Halfverse: c
apaśyata
marau
tasmiñ
śvayūtʰaparivāritam
apaśyata
marau
tasmin
śva-yūtʰa-parivāritam
/15/
Verse: 16
Halfverse: a
bʰīṣaṇaṃ
baddʰanistriṃśaṃ
bāṇakārmukadʰāriṇam
bʰīṣaṇaṃ
baddʰa-nistriṃśaṃ
bāṇa-kārmuka-dʰāriṇam
/
Halfverse: c
tasyādʰaḥ
srotaso
'paśyad
vāri
bʰūri
dvijottamaḥ
tasya
_adʰaḥ
srotaso
_apaśyad
vāri
bʰūri
dvija
_uttamaḥ
/16/
Verse: 17
Halfverse: a
smarann
eva
ca
taṃ
prāha
mātaṅgaḥ
prahasann
iva
smarann
eva
ca
taṃ
prāha
mātaṅgaḥ
prahasann
iva
/
Halfverse: c
ehy
uttaṅka
pratīccʰasva
matto
vāri
bʰr̥gūdvaha
ehy
uttaṅka
pratīccʰasva
matto
vāri
bʰr̥gu
_udvaha
/
Halfverse: e
kr̥pā
hime
sumahatī
tvāṃ
dr̥ṣṭvā
tr̥ṭ
samāhatam
kr̥pā
hime
su-mahatī
tvāṃ
dr̥ṣṭvā
tr̥ṭ
samāhatam
/17/
Verse: 18
Halfverse: a
ity
uktas
tena
sa
munis
tat
toyaṃ
nābʰyanandata
ity
uktas
tena
sa
munis
tat
toyaṃ
na
_abʰyanandata
/
Halfverse: c
cikṣepa
ca
sa
taṃ
dʰīmān
vāgbʰir
ugrābʰir
acyutam
cikṣepa
ca
sa
taṃ
dʰīmān
vāgbʰir
ugrābʰir
acyutam
/18/
Verse: 19
Halfverse: a
punaḥ
punaś
ca
mātaṅgaḥ
pibasveti
tam
abravīt
punaḥ
punaś
ca
mātaṅgaḥ
pibasva
_iti
tam
abravīt
/
Halfverse: c
na
cāpibat
sa
sa
krodʰaḥ
kṣubʰitenāntar
ātmanā
na
ca
_apibat
sa
sa
krodʰaḥ
kṣubʰitena
_antar
ātmanā
/19/
Verse: 20
Halfverse: a
sa
tatʰā
niścayāt
tena
pratyākʰyāto
mahātmanā
sa
tatʰā
niścayāt
tena
pratyākʰyāto
mahātmanā
/
Halfverse: c
śvabʰiḥ
saha
mahārāja
tatraivāntaradʰīyata
śvabʰiḥ
saha
mahā-rāja
tatra
_eva
_antar-adʰīyata
/20/
20
Verse: 21
Halfverse: a
uttaṅkas
taṃ
tatʰā
dr̥ṣṭvā
tato
vrīḍita
mānasaḥ
uttaṅkas
taṃ
tatʰā
dr̥ṣṭvā
tato
vrīḍita
mānasaḥ
/
Halfverse: c
mene
pralabdʰam
ātmānaṃ
kr̥ṣṇenāmitra
gʰātinā
mene
pralabdʰam
ātmānaṃ
kr̥ṣṇena
_amitra
gʰātinā
/21/
Verse: 22
Halfverse: a
atʰa
tenaiva
mārgeṇa
śaṅkʰacakragadādʰaraḥ
atʰa
tena
_eva
mārgeṇa
śaṅkʰa-cakra-gadā-dʰaraḥ
/
Halfverse: c
ājagāma
mahābāhur
uttaṅkaś
cainam
abravīt
ājagāma
mahā-bāhur
uttaṅkaś
ca
_enam
abravīt
/22/
Verse: 23
Halfverse: a
na
yuktaṃ
tādr̥śaṃ
dātuṃ
tvayā
puruṣasattama
na
yuktaṃ
tādr̥śaṃ
dātuṃ
tvayā
puruṣa-sattama
/
Halfverse: c
salilaṃ
vipramukʰyebʰyo
mātaṅgasrotasā
vibʰo
salilaṃ
vipra-mukʰyebʰyo
mātaṅga-srotasā
vibʰo
/23/
Verse: 24
Halfverse: a
ity
uktavacanaṃ
dʰīmān
mahābuddʰir
janārdanaḥ
ity
ukta-vacanaṃ
dʰīmān
mahā-buddʰir
jana
_ardanaḥ
/
Halfverse: c
uttaṅkaṃ
ślakṣṇayā
vācā
sāntvayann
idam
abravīt
uttaṅkaṃ
ślakṣṇayā
vācā
sāntvayann
idam
abravīt
/24/
Verse: 25
Halfverse: a
yādr̥śeneha
rūpeṇa
yogyaṃ
dātuṃ
vr̥tena
vai
yādr̥śena
_iha
rūpeṇa
yogyaṃ
dātuṃ
vr̥tena
vai
/
Halfverse: c
tādr̥śaṃ
kʰalu
me
dattaṃ
tvaṃ
tu
tan
nāvabudʰyase
tādr̥śaṃ
kʰalu
me
dattaṃ
tvaṃ
tu
tan
na
_avabudʰyase
/25/
Verse: 26
Halfverse: a
mayā
tvadartʰamukto
hi
vajrapāṇiḥ
puraṃdaraḥ
mayā
tvad-artʰa-mukto
hi
vajra-pāṇiḥ
puraṃ-daraḥ
/
Halfverse: c
uttaṅkāyāmr̥taṃ
dehi
toyarūpam
iti
prabʰuḥ
uttaṅkāya
_amr̥taṃ
dehi
toya-rūpam
iti
prabʰuḥ
/26/
Verse: 27
Halfverse: a
sa
mām
uvāca
devendro
na
martyo
'martyatāṃ
vrajet
sa
mām
uvāca
deva
_indro
na
martyo
_amartyatāṃ
vrajet
/
Halfverse: c
anyam
asmai
varaṃ
dehīty
asakr̥d
bʰr̥gunandana
anyam
asmai
varaṃ
dehi
_ity
asakr̥d
bʰr̥gu-nandana
/27/
27
Verse: 28
Halfverse: a
amr̥taṃ
deyam
ity
eva
mayoktaḥ
sa
śacīpatiḥ
amr̥taṃ
deyam
ity
eva
mayā
_uktaḥ
sa
śacī-patiḥ
/
Halfverse: c
sa
māṃ
prasādya
devendraḥ
punar
evedam
abravīt
sa
māṃ
prasādya
deva
_indraḥ
punar
eva
_idam
abravīt
/28/
Verse: 29
Halfverse: a
yadi
deyam
avaśyaṃ
vai
mātaṅgo
'haṃ
mahādyute
yadi
deyam
avaśyaṃ
vai
mātaṅgo
_ahaṃ
mahā-dyute
/
Halfverse: c
bʰūtvāmr̥taṃ
pradāsyāmi
bʰārgavāya
mahātmane
bʰūtvā
_amr̥taṃ
pradāsyāmi
bʰārgavāya
mahātmane
/29/
Verse: 30
Halfverse: a
yady
evaṃ
pratigr̥hṇāti
bʰārgavo
'mr̥tam
adya
vai
yady
evaṃ
pratigr̥hṇāti
bʰārgavo
_amr̥tam
adya
vai
/
Halfverse: c
pradātum
eṣa
gaccʰāmi
bʰārgavāyāmr̥taṃ
prabʰo
pradātum
eṣa
gaccʰāmi
bʰārgavāya
_amr̥taṃ
prabʰo
/
Halfverse: e
pratyākʰyātas
tv
ahaṃ
tena
na
dadyām
iti
bʰārgava
pratyākʰyātas
tv
ahaṃ
tena
na
dadyām
iti
bʰārgava
/30/
30
Verse: 31
Halfverse: a
sa
tatʰā
samayaṃ
kr̥tvā
tena
rūpeṇa
vāsavaḥ
sa
tatʰā
samayaṃ
kr̥tvā
tena
rūpeṇa
vāsavaḥ
/
Halfverse: c
upastʰitas
tvayā
cāpi
pratyākʰyāto
'mr̥taṃ
dadat
upastʰitas
tvayā
ca
_api
pratyākʰyāto
_amr̥taṃ
dadat
/
Halfverse: e
caṇḍāla
rūpī
bʰavagān
sumahāṃs
te
vyatikramaḥ
caṇḍāla
rūpī
bʰavagān
su-mahāṃs
te
vyatikramaḥ
/31/
Verse: 32
Halfverse: a
yat
tu
śakyaṃ
mayā
kartuṃ
bʰūya
eva
tavepsitam
yat
tu
śakyaṃ
mayā
kartuṃ
bʰūya\
eva
tava
_īpsitam
/
ՙ
Halfverse: c
toyepsāṃ
tava
durdʰarṣa
kariṣye
sapʰalām
aham
toya
_īpsāṃ
tava
durdʰarṣa
kariṣye
sa-pʰalām
aham
/32/
Verse: 33
Halfverse: a
yeṣv
ahaḥsu
tava
brahman
salileccʰā
bʰaviṣyati
yeṣv
ahaḥsu
tava
brahman
salila
_iccʰā
bʰaviṣyati
/
Halfverse: c
tadā
marau
bʰaviṣyanti
jalapūrṇāḥ
payodʰarāḥ
tadā
marau
bʰaviṣyanti
jala-pūrṇāḥ
payo-dʰarāḥ
/33/
Verse: 34
Halfverse: a
rasavac
ca
pradāsyanti
te
toyaṃ
bʰr̥gunandana
rasavac
ca
pradāsyanti
te
toyaṃ
bʰr̥gu-nandana
/
Halfverse: c
uttaṅka
medʰā
ity
uktāḥ
kʰyātiṃ
yāsyanti
cāpi
te
uttaṅka
medʰā\
ity
uktāḥ
kʰyātiṃ
yāsyanti
ca
_api
te
/34/
ՙ
Verse: 35
Halfverse: a
ity
uktaḥ
prītimān
vipraḥ
kr̥ṣṇena
sa
babʰūva
ha
ity
uktaḥ
prītimān
vipraḥ
kr̥ṣṇena
sa
babʰūva
ha
/
Halfverse: c
adyāpy
uttaṅka
megʰāś
ca
marau
varṣanti
bʰārata
adya
_apy
uttaṅka
megʰāś
ca
marau
varṣanti
bʰārata
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.