TITUS
Mahabharata
Part No. 1890
Chapter: 55
Adhyāya
55
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
uttaṅkaḥ
kena
tapasā
saṃyuktaḥ
sumahātapāḥ
uttaṅkaḥ
kena
tapasā
saṃyuktaḥ
su-mahā-tapāḥ
/
Halfverse: c
yaḥ
śāpaṃ
dātukāmo
'bʰūd
viṣṇave
prabʰaviṣṇave
yaḥ
śāpaṃ
dātu-kāmo
_abʰūd
viṣṇave
prabʰaviṣṇave
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
uttaṅko
mahatā
yuktas
tapasā
janamejaya
uttaṅko
mahatā
yuktas
tapasā
janamejaya
/
Halfverse: c
guru
bʰaktaḥ
sa
tejasvī
nānyaṃ
kaṃ
cid
apūjayat
guru
bʰaktaḥ
sa
tejasvī
na
_anyaṃ
kaṃcid
apūjayat
/2/
Verse: 3
Halfverse: a
sarveṣām
r̥ṣiputrāṇām
eṣa
cāsīn
manoratʰaḥ
sarveṣām
r̥ṣi-putrāṇām
eṣa
ca
_āsīn
mano-ratʰaḥ
/
Halfverse: c
auttaṅkīṃ
guruvr̥ttiṃ
vai
prāpnuyām
iti
bʰārata
auttaṅkīṃ
guru-vr̥ttiṃ
vai
prāpnuyām
iti
bʰārata
/3/
Verse: 4
Halfverse: a
gautamasya
tu
śiṣyāṇāṃ
bahūnāṃ
janamejaya
gautamasya
tu
śiṣyāṇāṃ
bahūnāṃ
janamejaya
/
Halfverse: c
uttaṅke
'bʰyadʰikā
prītiḥ
snehaś
caivābʰavat
tadā
uttaṅke
_abʰyadʰikā
prītiḥ
snehaś
caiva
_abʰavat
tadā
/4/
Verse: 5
Halfverse: a
sa
tasya
damaśaucābʰyāṃ
vikrāntena
ca
karmaṇā
sa
tasya
dama-śaucābʰyāṃ
vikrāntena
ca
karmaṇā
/
Halfverse: c
samyak
caivopacāreṇa
gautamaḥ
prītimān
abʰūt
samyak
ca
_eva
_upacāreṇa
gautamaḥ
prītimān
abʰūt
/5/
Verse: 6
Halfverse: a
atʰa
śiṣyasahasrāṇi
samanujñāya
gautamaḥ
atʰa
śiṣya-sahasrāṇi
samanujñāya
gautamaḥ
/
Halfverse: c
uttaṅkaṃ
parayā
prītyā
nābʰyanujñātum
aiccʰata
uttaṅkaṃ
parayā
prītyā
na
_abʰyanujñātum
aiccʰata
/6/
Verse: 7
Halfverse: a
taṃ
krameṇa
jarā
tāta
pratipede
mahāmunim
taṃ
krameṇa
jarā
tāta
pratipede
mahā-munim
/
Halfverse: c
na
cānvabudʰyata
tadā
sa
munir
guruvatsalaḥ
na
ca
_anvabudʰyata
tadā
sa
munir
guru-vatsalaḥ
/7/
Verse: 8
Halfverse: a
tataḥ
kadā
cid
rājendra
kāṣṭʰāny
ānayituṃ
yayau
tataḥ
kadācid
rāja
_indra
kāṣṭʰāny
ānayituṃ
yayau
/
Halfverse: c
uttaṅkaḥ
kāṣṭʰabʰāraṃ
ca
mahāntaṃ
samupānayat
uttaṅkaḥ
kāṣṭʰa-bʰāraṃ
ca
mahāntaṃ
samupānayat
/8/
Verse: 9
Halfverse: a
sa
tu
bʰārābʰibʰūtātmā
kāṣṭʰabʰāram
ariṃdamam
sa
tu
bʰārā
_abʰibʰūta
_ātmā
kāṣṭʰa-bʰāram
ariṃ-damam
/
Halfverse: c
niṣpipeṣa
kṣitau
rājan
pariśrānto
bubʰukṣitaḥ
niṣpipeṣa
kṣitau
rājan
pariśrānto
bubʰukṣitaḥ
/9/
Verse: 10
Halfverse: a
tasya
kāṣṭʰe
vilagnābʰūj
jaṭā
rūpyasamaprabʰā
tasya
kāṣṭʰe
vilagnā
_abʰūj
jaṭā
rūpya-sama-prabʰā
/
Halfverse: c
tataḥ
kāṣṭʰaiḥ
saha
tadā
papāta
dʰaraṇītale
tataḥ
kāṣṭʰaiḥ
saha
tadā
papāta
dʰaraṇī-tale
/10/
10
Verse: 11
Halfverse: a
tataḥ
sa
bʰāraniṣpiṣṭaḥ
kṣudʰāviṣṭaś
ca
bʰārgavaḥ
tataḥ
sa
bʰāra-niṣpiṣṭaḥ
kṣudʰā
_āviṣṭaś
ca
bʰārgavaḥ
/
Halfverse: c
dr̥ṣṭvā
tāṃ
vayaso
'vastʰāṃ
rurodārtasvaraṃ
tadā
dr̥ṣṭvā
tāṃ
vayaso
_avastʰāṃ
ruroda
_ārta-svaraṃ
tadā
/11/
Verse: 12
Halfverse: a
tato
guru
sutā
tasya
padmapatra
nibʰekṣaṇā
tato
guru
sutā
tasya
padma-patra
nibʰa
_īkṣaṇā
/
Halfverse: c
jagrāhāśrūṇi
suśroṇī
kareṇa
pr̥tʰulocanā
jagrāha
_aśrūṇi
su-śroṇī
kareṇa
pr̥tʰu-locanā
/
Halfverse: e
pitur
niyogād
dʰarmajñā
śirasāvanatā
tadā
pitur
niyogād
dʰarmajñā
śirasā
_avanatā
tadā
/12/
Verse: 13
Halfverse: a
tasyā
nipetatur
dagdʰau
karau
tair
aśrubindubʰiḥ
tasyā
nipetatur
dagdʰau
karau
tair
aśru-bindubʰiḥ
/
Halfverse: c
na
hi
tān
aśrupātān
vai
śaktā
dʰārayituṃ
mahī
na
hi
tān
aśru-pātān
vai
śaktā
dʰārayituṃ
mahī
/13/
Verse: 14
Halfverse: a
gautamas
tv
abravīd
vipram
uttaṅkaṃ
prītamānasaḥ
gautamas
tv
abravīd
vipram
uttaṅkaṃ
prīta-mānasaḥ
/
Halfverse: c
kasmāt
tāta
tavādyeha
śokottaram
idaṃ
manaḥ
kasmāt
tāta
tava
_adya
_iha
śoka
_uttaram
idaṃ
manaḥ
/
Halfverse: e
sa
svairaṃ
brūhi
viprarṣe
śrotum
iccʰāmi
te
vacaḥ
sa
svairaṃ
brūhi
vipra-r̥ṣe
śrotum
iccʰāmi
te
vacaḥ
/14/
Verse: 15
{Uttaṅka
uvāca}
Halfverse: a
bʰavadgatena
manasā
bʰavat
priyacikīrṣayā
bʰavad-gatena
manasā
bʰavat
priya-cikīrṣayā
/
Halfverse: c
bʰavad
bʰaktigateneha
bʰavad
bʰāvānugena
ca
bʰavad
bʰakti-gatena
_iha
bʰavad
bʰāva
_anugena
ca
/15/
Verse: 16
Halfverse: a
jareyaṃ
nāvabuddʰā
me
nābʰijñātaṃ
sukʰaṃ
ca
me
jarā
_iyaṃ
na
_avabuddʰā
me
na
_abʰijñātaṃ
sukʰaṃ
ca
me
/
Halfverse: c
śatavarṣoṣitaṃ
hi
tvaṃ
na
mām
abʰyanujānatʰāḥ
śata-varṣa
_uṣitaṃ
hi
tvaṃ
na
mām
abʰyanujānatʰāḥ
/16/
Verse: 17
Halfverse: a
bʰavatā
hy
abʰyanujñātāḥ
śiṣyāḥ
pratyavarā
mayā
bʰavatā
hy
abʰyanujñātāḥ
śiṣyāḥ
pratyavarā
mayā
/
Halfverse: c
upapannā
dvijaśreṣṭʰa
śataśo
'tʰa
sahasraśaḥ
upapannā
dvija-śreṣṭʰa
śataśo
_atʰa
sahasraśaḥ
/17/
Verse: 18
{Gautama
uvāca}
Halfverse: a
tvat
prītiyuktena
mayā
guruśuśrūṣayā
tava
tvat
prīti-yuktena
mayā
guru-śuśrūṣayā
tava
/
Halfverse: c
vyatikrāman
mahān
kālo
nāvabuddʰo
dvijarṣabʰa
vyatikrāman
mahān
kālo
na
_avabuddʰo
dvija-r̥ṣabʰa
/18/
Verse: 19
Halfverse: a
kiṃ
tv
adya
yadi
te
śraddʰā
gamanaṃ
prati
bʰārgava
kiṃ
tv
adya
yadi
te
śraddʰā
gamanaṃ
prati
bʰārgava
/
Halfverse: c
anujñāṃ
gr̥hya
mattas
tvaṃ
gr̥hān
gaccʰasva
māciram
anujñāṃ
gr̥hya
mattas
tvaṃ
gr̥hān
gaccʰasva
mā-ciram
/19/
Verse: 20
{Uttaṅka
uvāca}
Halfverse: a
gurvartʰaṃ
kiṃ
prayaccʰāmi
brūhi
tvaṃ
dvijasattama
gurv-artʰaṃ
kiṃ
prayaccʰāmi
brūhi
tvaṃ
dvija-sattama
/
Halfverse: c
tam
upākr̥tya
gaccʰeyam
anujñātas
tvayā
vibʰo
tam
upākr̥tya
gaccʰeyam
anujñātas
tvayā
vibʰo
/20/
20
Verse: 21
{Gautama
uvāca}
Halfverse: a
dakṣiṇā
paritoṣo
vai
gurūṇāṃ
sadbʰir
ucyate
dakṣiṇā
paritoṣo
vai
gurūṇāṃ
sadbʰir
ucyate
/
Halfverse: c
tava
hy
ācarato
brahmaṃs
tuṣṭo
'haṃ
vai
na
saṃśayaḥ
tava
hy
ācarato
brahmaṃs
tuṣṭo
_ahaṃ
vai
na
saṃśayaḥ
/21/
Verse: 22
Halfverse: a
ittʰaṃ
ca
parituṣṭaṃ
māṃ
vijānīhi
bʰr̥gūdvaha
ittʰaṃ
ca
parituṣṭaṃ
māṃ
vijānīhi
bʰr̥gu
_udvaha
/
Halfverse: c
yuvā
ṣoḍaśavarṣo
hi
yad
adya
bʰavitā
bʰavān
yuvā
ṣoḍaśa-varṣo
hi
yad
adya
bʰavitā
bʰavān
/22/
Verse: 23
Halfverse: a
dadāmi
patnīṃ
kanyāṃ
ca
svāṃ
te
duhitaraṃ
dvija
dadāmi
patnīṃ
kanyāṃ
ca
svāṃ
te
duhitaraṃ
dvija
/
Halfverse: c
etām
r̥te
hi
nānyā
vai
tvat
tejo
'rhati
sevitum
etām
r̥te
hi
na
_anyā
vai
tvat
tejo
_arhati
sevitum
/23/
Verse: 24
Halfverse: a
tatas
tāṃ
pratijagrāha
yuvā
bʰūtvā
yaśasvinīm
tatas
tāṃ
pratijagrāha
yuvā
bʰūtvā
yaśasvinīm
/
Halfverse: c
guruṇā
cābʰyanujñāto
guru
patnīm
atʰābravīt
guruṇā
ca
_abʰyanujñāto
guru
patnīm
atʰa
_abravīt
/24/
Verse: 25
Halfverse: a
kiṃ
bʰavatyai
prayaccʰāmi
gurvartʰaṃ
viniyuṅkṣva
mām
kiṃ
bʰavatyai
prayaccʰāmi
gurv-artʰaṃ
viniyuṅkṣva
mām
/
Halfverse: c
priyaṃ
hi
tava
kāṅkṣāmi
prāṇair
api
dʰanair
api
priyaṃ
hi
tava
kāṅkṣāmi
prāṇair
api
dʰanair
api
/25/
Verse: 26
Halfverse: a
yad
durlabʰaṃ
hi
loke
'smin
ratnam
atyadbʰutaṃ
bʰavet
yad
durlabʰaṃ
hi
loke
_asmin
ratnam
atyadbʰutaṃ
bʰavet
/
Halfverse: c
tad
ānayeyaṃ
tapasā
na
hi
me
'trāsti
saṃśayaḥ
tad
ānayeyaṃ
tapasā
na
hi
me
_atra
_asti
saṃśayaḥ
/26/
26
Verse: 27
{Agnir
uvāca}
Halfverse: a
parituṣṭāsmi
te
putra
nityaṃ
bʰagavatā
saha
parituṣṭā
_asmi
te
putra
nityaṃ
bʰagavatā
saha
/
Halfverse: c
paryāptaye
tad
bʰadraṃ
te
gaccʰa
tāta
yatʰeccʰakam
paryāptaye
tad
bʰadraṃ
te
gaccʰa
tāta
yatʰā
_iccʰakam
/27/
Verse: 28
{Vaiśaṃpāyana
uvāca}
Halfverse: a
uttaṅkas
tu
mahārāja
punar
evābravīd
vacaḥ
uttaṅkas
tu
mahā-rāja
punar
eva
_abravīd
vacaḥ
/
Halfverse: c
ājñāpayasva
māṃ
mātaḥ
kartavyaṃ
hi
priyaṃ
tava
ājñāpayasva
māṃ
mātaḥ
kartavyaṃ
hi
priyaṃ
tava
/28/
Verse: 29
{Agnir
uvāca}
Halfverse: a
saudāsa
patnyā
vidite
divye
vai
maṇikuṇḍale
saudāsa
patnyā
vidite
divye
vai
maṇi-kuṇḍale
/
Halfverse: c
te
samānaya
bʰadraṃ
te
gurvartʰaḥ
sukr̥to
bʰavet
te
samānaya
bʰadraṃ
te
gurv-artʰaḥ
su-kr̥to
bʰavet
/29/
Verse: 30
Halfverse: a
sa
tatʰeti
pratiśrutya
jagāma
janamejaya
sa
tatʰā
_iti
pratiśrutya
jagāma
janamejaya
/
Halfverse: c
guru
patnī
priyārtʰaṃ
vai
te
samānayituṃ
tadā
guru
patnī
priya
_artʰaṃ
vai
te
samānayituṃ
tadā
/30/
30
Verse: 31
Halfverse: a
sa
jagāma
tataḥ
śīgʰram
uttaṅko
brāhmaṇarṣabʰaḥ
sa
jagāma
tataḥ
śīgʰram
uttaṅko
brāhmaṇa-r̥ṣabʰaḥ
/
Halfverse: c
saudāsaṃ
puruṣādaṃ
vai
bʰikṣituṃ
maṇikuṇḍale
saudāsaṃ
puruṣa
_adaṃ
vai
bʰikṣituṃ
maṇi-kuṇḍale
/31/
Verse: 32
Halfverse: a
gautamas
tv
abravīt
patnīm
uttaṅko
nādya
dr̥śyate
gautamas
tv
abravīt
patnīm
uttaṅko
na
_adya
dr̥śyate
/
Halfverse: c
iti
pr̥ṣṭā
tam
ācaṣṭa
kuṇḍalārtʰaṃ
gataṃ
tu
vai
iti
pr̥ṣṭā
tam
ācaṣṭa
kuṇḍala
_artʰaṃ
gataṃ
tu
vai
/32/
Verse: 33
Halfverse: a
tataḥ
provāca
patnīṃ
sa
na
te
samyag
idaṃ
kr̥tam
tataḥ
provāca
patnīṃ
sa
na
te
samyag
idaṃ
kr̥tam
/
Halfverse: c
śaptaḥ
sa
pārtʰivo
nūnaṃ
brāhmaṇaṃ
taṃ
vadʰiṣyati
śaptaḥ
sa
pārtʰivo
nūnaṃ
brāhmaṇaṃ
taṃ
vadʰiṣyati
/33/
Verse: 34
{Agnir
uvāca}
Halfverse: a
ajānantyā
niyuktaḥ
sa
bʰagavan
brāhmaṇo
'dya
me
ajānantyā
niyuktaḥ
sa
bʰagavan
brāhmaṇo
_adya
me
/
Halfverse: c
bʰavatprasādān
na
bʰayaṃ
kiṃ
cit
tasya
bʰaviṣyati
bʰavat-prasādān
na
bʰayaṃ
kiṃcit
tasya
bʰaviṣyati
/34/
Verse: 35
Halfverse: a
ity
uktaḥ
prāha
tāṃ
patnīm
evam
astv
iti
gautamaḥ
ity
uktaḥ
prāha
tāṃ
patnīm
evam
astv
iti
gautamaḥ
/
Halfverse: c
uttaṅko
'pi
vane
śūnye
rājānaṃ
taṃ
dadarśa
ha
uttaṅko
_api
vane
śūnye
rājānaṃ
taṃ
dadarśa
ha
/35/
(E)35
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.