TITUS
Mahabharata
Part No. 1890
Previous part

Chapter: 55 
Adhyāya 55


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
uttaṅkaḥ kena tapasā   saṃyuktaḥ sumahātapāḥ
   
uttaṅkaḥ kena tapasā   saṃyuktaḥ su-mahā-tapāḥ /
Halfverse: c    
yaḥ śāpaṃ dātukāmo 'bʰūd   viṣṇave prabʰaviṣṇave
   
yaḥ śāpaṃ dātu-kāmo_abʰūd   viṣṇave prabʰaviṣṇave /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
uttaṅko mahatā yuktas   tapasā janamejaya
   
uttaṅko mahatā yuktas   tapasā janamejaya /
Halfverse: c    
guru bʰaktaḥ sa tejasvī   nānyaṃ kaṃ cid apūjayat
   
guru bʰaktaḥ sa tejasvī   na_anyaṃ kaṃcid apūjayat /2/

Verse: 3 
Halfverse: a    
sarveṣām r̥ṣiputrāṇām   eṣa cāsīn manoratʰaḥ
   
sarveṣām r̥ṣi-putrāṇām   eṣa ca_āsīn mano-ratʰaḥ /
Halfverse: c    
auttaṅkīṃ guruvr̥ttiṃ vai   prāpnuyām iti bʰārata
   
auttaṅkīṃ guru-vr̥ttiṃ vai   prāpnuyām iti bʰārata /3/

Verse: 4 
Halfverse: a    
gautamasya tu śiṣyāṇāṃ   bahūnāṃ janamejaya
   
gautamasya tu śiṣyāṇāṃ   bahūnāṃ janamejaya /
Halfverse: c    
uttaṅke 'bʰyadʰikā prītiḥ   snehaś caivābʰavat tadā
   
uttaṅke_abʰyadʰikā prītiḥ   snehaś caiva_abʰavat tadā /4/

Verse: 5 
Halfverse: a    
sa tasya damaśaucābʰyāṃ   vikrāntena ca karmaṇā
   
sa tasya dama-śaucābʰyāṃ   vikrāntena ca karmaṇā /
Halfverse: c    
samyak caivopacāreṇa   gautamaḥ prītimān abʰūt
   
samyak ca_eva_upacāreṇa   gautamaḥ prītimān abʰūt /5/

Verse: 6 
Halfverse: a    
atʰa śiṣyasahasrāṇi   samanujñāya gautamaḥ
   
atʰa śiṣya-sahasrāṇi   samanujñāya gautamaḥ /
Halfverse: c    
uttaṅkaṃ parayā prītyā   nābʰyanujñātum aiccʰata
   
uttaṅkaṃ parayā prītyā   na_abʰyanujñātum aiccʰata /6/

Verse: 7 
Halfverse: a    
taṃ krameṇa jarā tāta   pratipede mahāmunim
   
taṃ krameṇa jarā tāta   pratipede mahā-munim /
Halfverse: c    
na cānvabudʰyata tadā   sa munir guruvatsalaḥ
   
na ca_anvabudʰyata tadā   sa munir guru-vatsalaḥ /7/

Verse: 8 
Halfverse: a    
tataḥ kadā cid rājendra   kāṣṭʰāny ānayituṃ yayau
   
tataḥ kadācid rāja_indra   kāṣṭʰāny ānayituṃ yayau /
Halfverse: c    
uttaṅkaḥ kāṣṭʰabʰāraṃ ca   mahāntaṃ samupānayat
   
uttaṅkaḥ kāṣṭʰa-bʰāraṃ ca   mahāntaṃ samupānayat /8/

Verse: 9 
Halfverse: a    
sa tu bʰārābʰibʰūtātmā   kāṣṭʰabʰāram ariṃdamam
   
sa tu bʰārā_abʰibʰūta_ātmā   kāṣṭʰa-bʰāram ariṃ-damam /
Halfverse: c    
niṣpipeṣa kṣitau rājan   pariśrānto bubʰukṣitaḥ
   
niṣpipeṣa kṣitau rājan   pariśrānto bubʰukṣitaḥ /9/

Verse: 10 
Halfverse: a    
tasya kāṣṭʰe vilagnābʰūj   jaṭā rūpyasamaprabʰā
   
tasya kāṣṭʰe vilagnā_abʰūj   jaṭā rūpya-sama-prabʰā /
Halfverse: c    
tataḥ kāṣṭʰaiḥ saha tadā   papāta dʰaraṇītale
   
tataḥ kāṣṭʰaiḥ saha tadā   papāta dʰaraṇī-tale /10/ 10

Verse: 11 
Halfverse: a    
tataḥ sa bʰāraniṣpiṣṭaḥ   kṣudʰāviṣṭaś ca bʰārgavaḥ
   
tataḥ sa bʰāra-niṣpiṣṭaḥ   kṣudʰā_āviṣṭaś ca bʰārgavaḥ /
Halfverse: c    
dr̥ṣṭvā tāṃ vayaso 'vastʰāṃ   rurodārtasvaraṃ tadā
   
dr̥ṣṭvā tāṃ vayaso_avastʰāṃ   ruroda_ārta-svaraṃ tadā /11/

Verse: 12 
Halfverse: a    
tato guru sutā tasya   padmapatra nibʰekṣaṇā
   
tato guru sutā tasya   padma-patra nibʰa_īkṣaṇā /
Halfverse: c    
jagrāhāśrūṇi suśroṇī   kareṇa pr̥tʰulocanā
   
jagrāha_aśrūṇi su-śroṇī   kareṇa pr̥tʰu-locanā /
Halfverse: e    
pitur niyogād dʰarmajñā   śirasāvanatā tadā
   
pitur niyogād dʰarmajñā   śirasā_avanatā tadā /12/

Verse: 13 
Halfverse: a    
tasyā nipetatur dagdʰau   karau tair aśrubindubʰiḥ
   
tasyā nipetatur dagdʰau   karau tair aśru-bindubʰiḥ /
Halfverse: c    
na hi tān aśrupātān vai   śaktā dʰārayituṃ mahī
   
na hi tān aśru-pātān vai   śaktā dʰārayituṃ mahī /13/

Verse: 14 
Halfverse: a    
gautamas tv abravīd vipram   uttaṅkaṃ prītamānasaḥ
   
gautamas tv abravīd vipram   uttaṅkaṃ prīta-mānasaḥ /
Halfverse: c    
kasmāt tāta tavādyeha   śokottaram idaṃ manaḥ
   
kasmāt tāta tava_adya_iha   śoka_uttaram idaṃ manaḥ /
Halfverse: e    
sa svairaṃ brūhi viprarṣe   śrotum iccʰāmi te vacaḥ
   
sa svairaṃ brūhi vipra-r̥ṣe   śrotum iccʰāmi te vacaḥ /14/

Verse: 15 
{Uttaṅka uvāca}
Halfverse: a    
bʰavadgatena manasā   bʰavat priyacikīrṣayā
   
bʰavad-gatena manasā   bʰavat priya-cikīrṣayā /
Halfverse: c    
bʰavad bʰaktigateneha   bʰavad bʰāvānugena ca
   
bʰavad bʰakti-gatena_iha   bʰavad bʰāva_anugena ca /15/

Verse: 16 
Halfverse: a    
jareyaṃ nāvabuddʰā me   nābʰijñātaṃ sukʰaṃ ca me
   
jarā_iyaṃ na_avabuddʰā me   na_abʰijñātaṃ sukʰaṃ ca me /
Halfverse: c    
śatavarṣoṣitaṃ hi tvaṃ   na mām abʰyanujānatʰāḥ
   
śata-varṣa_uṣitaṃ hi tvaṃ   na mām abʰyanujānatʰāḥ /16/

Verse: 17 
Halfverse: a    
bʰavatā hy abʰyanujñātāḥ   śiṣyāḥ pratyavarā mayā
   
bʰavatā hy abʰyanujñātāḥ   śiṣyāḥ pratyavarā mayā /
Halfverse: c    
upapannā dvijaśreṣṭʰa   śataśo 'tʰa sahasraśaḥ
   
upapannā dvija-śreṣṭʰa   śataśo_atʰa sahasraśaḥ /17/

Verse: 18 
{Gautama uvāca}
Halfverse: a    
tvat prītiyuktena mayā   guruśuśrūṣayā tava
   
tvat prīti-yuktena mayā   guru-śuśrūṣayā tava /
Halfverse: c    
vyatikrāman mahān kālo   nāvabuddʰo dvijarṣabʰa
   
vyatikrāman mahān kālo   na_avabuddʰo dvija-r̥ṣabʰa /18/

Verse: 19 
Halfverse: a    
kiṃ tv adya yadi te śraddʰā   gamanaṃ prati bʰārgava
   
kiṃ tv adya yadi te śraddʰā   gamanaṃ prati bʰārgava /
Halfverse: c    
anujñāṃ gr̥hya mattas tvaṃ   gr̥hān gaccʰasva māciram
   
anujñāṃ gr̥hya mattas tvaṃ   gr̥hān gaccʰasva mā-ciram /19/

Verse: 20 
{Uttaṅka uvāca}
Halfverse: a    
gurvartʰaṃ kiṃ prayaccʰāmi   brūhi tvaṃ dvijasattama
   
gurv-artʰaṃ kiṃ prayaccʰāmi   brūhi tvaṃ dvija-sattama /
Halfverse: c    
tam upākr̥tya gaccʰeyam   anujñātas tvayā vibʰo
   
tam upākr̥tya gaccʰeyam   anujñātas tvayā vibʰo /20/ 20

Verse: 21 
{Gautama uvāca}
Halfverse: a    
dakṣiṇā paritoṣo vai   gurūṇāṃ sadbʰir ucyate
   
dakṣiṇā paritoṣo vai   gurūṇāṃ sadbʰir ucyate /
Halfverse: c    
tava hy ācarato brahmaṃs   tuṣṭo 'haṃ vai na saṃśayaḥ
   
tava hy ācarato brahmaṃs   tuṣṭo_ahaṃ vai na saṃśayaḥ /21/

Verse: 22 
Halfverse: a    
ittʰaṃ ca parituṣṭaṃ māṃ   vijānīhi bʰr̥gūdvaha
   
ittʰaṃ ca parituṣṭaṃ māṃ   vijānīhi bʰr̥gu_udvaha /
Halfverse: c    
yuvā ṣoḍaśavarṣo hi   yad adya bʰavitā bʰavān
   
yuvā ṣoḍaśa-varṣo hi   yad adya bʰavitā bʰavān /22/

Verse: 23 
Halfverse: a    
dadāmi patnīṃ kanyāṃ ca   svāṃ te duhitaraṃ dvija
   
dadāmi patnīṃ kanyāṃ ca   svāṃ te duhitaraṃ dvija /
Halfverse: c    
etām r̥te hi nānyā vai   tvat tejo 'rhati sevitum
   
etām r̥te hi na_anyā vai   tvat tejo_arhati sevitum /23/

Verse: 24 
Halfverse: a    
tatas tāṃ pratijagrāha   yuvā bʰūtvā yaśasvinīm
   
tatas tāṃ pratijagrāha   yuvā bʰūtvā yaśasvinīm /
Halfverse: c    
guruṇā cābʰyanujñāto   guru patnīm atʰābravīt
   
guruṇā ca_abʰyanujñāto   guru patnīm atʰa_abravīt /24/

Verse: 25 
Halfverse: a    
kiṃ bʰavatyai prayaccʰāmi   gurvartʰaṃ viniyuṅkṣva mām
   
kiṃ bʰavatyai prayaccʰāmi   gurv-artʰaṃ viniyuṅkṣva mām /
Halfverse: c    
priyaṃ hi tava kāṅkṣāmi   prāṇair api dʰanair api
   
priyaṃ hi tava kāṅkṣāmi   prāṇair api dʰanair api /25/

Verse: 26 
Halfverse: a    
yad durlabʰaṃ hi loke 'smin   ratnam atyadbʰutaṃ bʰavet
   
yad durlabʰaṃ hi loke_asmin   ratnam atyadbʰutaṃ bʰavet /
Halfverse: c    
tad ānayeyaṃ tapasā   na hi me 'trāsti saṃśayaḥ
   
tad ānayeyaṃ tapasā   na hi me_atra_asti saṃśayaḥ /26/ 26

Verse: 27 
{Agnir uvāca}
Halfverse: a    
parituṣṭāsmi te putra   nityaṃ bʰagavatā saha
   
parituṣṭā_asmi te putra   nityaṃ bʰagavatā saha /
Halfverse: c    
paryāptaye tad bʰadraṃ te   gaccʰa tāta yatʰeccʰakam
   
paryāptaye tad bʰadraṃ te   gaccʰa tāta yatʰā_iccʰakam /27/

Verse: 28 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
uttaṅkas tu mahārāja   punar evābravīd vacaḥ
   
uttaṅkas tu mahā-rāja   punar eva_abravīd vacaḥ /
Halfverse: c    
ājñāpayasva māṃ mātaḥ   kartavyaṃ hi priyaṃ tava
   
ājñāpayasva māṃ mātaḥ   kartavyaṃ hi priyaṃ tava /28/

Verse: 29 
{Agnir uvāca}
Halfverse: a    
saudāsa patnyā vidite   divye vai maṇikuṇḍale
   
saudāsa patnyā vidite   divye vai maṇi-kuṇḍale /
Halfverse: c    
te samānaya bʰadraṃ te   gurvartʰaḥ sukr̥to bʰavet
   
te samānaya bʰadraṃ te   gurv-artʰaḥ su-kr̥to bʰavet /29/

Verse: 30 
Halfverse: a    
sa tatʰeti pratiśrutya   jagāma janamejaya
   
sa tatʰā_iti pratiśrutya   jagāma janamejaya /
Halfverse: c    
guru patnī priyārtʰaṃ vai   te samānayituṃ tadā
   
guru patnī priya_artʰaṃ vai   te samānayituṃ tadā /30/ 30

Verse: 31 
Halfverse: a    
sa jagāma tataḥ śīgʰram   uttaṅko brāhmaṇarṣabʰaḥ
   
sa jagāma tataḥ śīgʰram   uttaṅko brāhmaṇa-r̥ṣabʰaḥ /
Halfverse: c    
saudāsaṃ puruṣādaṃ vai   bʰikṣituṃ maṇikuṇḍale
   
saudāsaṃ puruṣa_adaṃ vai   bʰikṣituṃ maṇi-kuṇḍale /31/

Verse: 32 
Halfverse: a    
gautamas tv abravīt patnīm   uttaṅko nādya dr̥śyate
   
gautamas tv abravīt patnīm   uttaṅko na_adya dr̥śyate /
Halfverse: c    
iti pr̥ṣṭā tam ācaṣṭa   kuṇḍalārtʰaṃ gataṃ tu vai
   
iti pr̥ṣṭā tam ācaṣṭa   kuṇḍala_artʰaṃ gataṃ tu vai /32/

Verse: 33 
Halfverse: a    
tataḥ provāca patnīṃ sa   na te samyag idaṃ kr̥tam
   
tataḥ provāca patnīṃ sa   na te samyag idaṃ kr̥tam /
Halfverse: c    
śaptaḥ sa pārtʰivo nūnaṃ   brāhmaṇaṃ taṃ vadʰiṣyati
   
śaptaḥ sa pārtʰivo nūnaṃ   brāhmaṇaṃ taṃ vadʰiṣyati /33/

Verse: 34 
{Agnir uvāca}
Halfverse: a    
ajānantyā niyuktaḥ sa   bʰagavan brāhmaṇo 'dya me
   
ajānantyā niyuktaḥ sa   bʰagavan brāhmaṇo_adya me /
Halfverse: c    
bʰavatprasādān na bʰayaṃ   kiṃ cit tasya bʰaviṣyati
   
bʰavat-prasādān na bʰayaṃ   kiṃcit tasya bʰaviṣyati /34/

Verse: 35 
Halfverse: a    
ity uktaḥ prāha tāṃ patnīm   evam astv iti gautamaḥ
   
ity uktaḥ prāha tāṃ patnīm   evam astv iti gautamaḥ /
Halfverse: c    
uttaṅko 'pi vane śūnye   rājānaṃ taṃ dadarśa ha
   
uttaṅko_api vane śūnye   rājānaṃ taṃ dadarśa ha /35/ (E)35



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.