TITUS
Mahabharata
Part No. 1891
Previous part

Chapter: 56 
Adhyāya 56


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa taṃ dr̥ṣṭvā tatʰā bʰūtaṃ   rājānaṃ gʰoradarśanam
   
sa taṃ dr̥ṣṭvā tatʰā bʰūtaṃ   rājānaṃ gʰora-darśanam /
Halfverse: c    
dīrgʰaśmaśru dʰaraṃ nr̥̄ṇāṃ   śoṇitena samukṣitam
   
dīrgʰa-śmaśru dʰaraṃ nr̥̄ṇāṃ   śoṇitena samukṣitam /1/

Verse: 2 
Halfverse: a    
cakāra na vyatʰāṃ vipro   rājā tv enam atʰābravīt
   
cakāra na vyatʰāṃ vipro   rājā tv enam atʰa_abravīt /
Halfverse: c    
pratyuttʰāya mahātejā   bʰayakartā yamopamaḥ
   
pratyuttʰāya mahā-tejā   bʰaya-kartā yama_upamaḥ /2/

Verse: 3 
Halfverse: a    
diṣṭyā tvam asi kalyāṇa   ṣaṣṭʰe kāle mamāntikam
   
diṣṭyā tvam asi kalyāṇa   ṣaṣṭʰe kāle mama_antikam /
Halfverse: c    
bʰakṣaṃ mr̥gayamāṇasya   saṃprāpto dvijasattama
   
bʰakṣaṃ mr̥gayamāṇasya   saṃprāpto dvija-sattama /3/

Verse: 4 
{Uttaṅka uvāca}
Halfverse: a    
rājan gurvartʰinaṃ viddʰi   carantaṃ mām ihāgatam
   
rājan gurv-artʰinaṃ viddʰi   carantaṃ mām iha_āgatam /
Halfverse: c    
na ca gurvartʰam udyuktaṃ   hiṃsyam āhur manīṣiṇaḥ
   
na ca gurv-artʰam udyuktaṃ   hiṃsyam āhur manīṣiṇaḥ /4/

Verse: 5 
{Rājovāca}
Halfverse: a    
ṣaṣṭʰe kāle mamāhāro   vihito dvijasattama
   
ṣaṣṭʰe kāle mama_āhāro   vihito dvija-sattama /
Halfverse: c    
na ca śakyaḥ samutsraṣṭuṃ   kṣudʰitena mayādya vai
   
na ca śakyaḥ samutsraṣṭuṃ   kṣudʰitena mayā_adya vai /5/

Verse: 6 
{Uttaṅka uvāca}
Halfverse: a    
evam astu mahārāja   samayaḥ kriyatāṃ tu me
   
evam astu mahā-rāja   samayaḥ kriyatāṃ tu me /
Halfverse: c    
gurvartʰam abʰinirvartya   punar eṣyāmi te vaśam
   
gurv-artʰam abʰinirvartya   punar eṣyāmi te vaśam /6/

Verse: 7 
Halfverse: a    
saṃśrutaś ca mayā yo 'rtʰo   gurave rājasattama
   
saṃśrutaś ca mayā yo_artʰo   gurave rāja-sattama /
Halfverse: c    
tvadadʰīnaḥ sa rājendra   taṃ tvā bʰikṣe nareśvara
   
tvad-adʰīnaḥ sa rāja-indra   taṃ tvā bʰikṣe nara-īśvara /7/


Verse: 8 
Halfverse: a    
dadāsi vipramukʰyebʰyas   tvaṃ hi ratnāni sarvaśaḥ
   
dadāsi vipra-mukʰyebʰyas   tvaṃ hi ratnāni sarvaśaḥ /
Halfverse: c    
dātā tvaṃ ca naravyāgʰra   pātrabʰūtaḥ kṣitāv iha
   
dātā tvaṃ ca nara-vyāgʰra   pātra-bʰūtaḥ kṣitāv iha /
Halfverse: e    
pātraṃ pratigrahe cāpi   viddʰi māṃ nr̥pasattama
   
pātraṃ pratigrahe ca_api   viddʰi māṃ nr̥pa-sattama /8/

Verse: 9 
Halfverse: a    
upākr̥tya guror artʰaṃ   tvad āyattam ariṃdama
   
upākr̥tya guror artʰaṃ   tvad āyattam ariṃ-dama /
Halfverse: c    
samayeneha rājendra   punar eṣyāmi te vaśam
   
samayena_iha rāja_indra   punar eṣyāmi te vaśam /9/ 9

Verse: 10 
Halfverse: a    
satyaṃ te pratijānāmi   nātra mitʰyāsti kiṃ cana
   
satyaṃ te pratijānāmi   na_atra mitʰyā_asti kiṃcana /
Halfverse: c    
anr̥taṃ noktapūrvaṃ me   svaireṣv api kuto 'nyatʰā
   
anr̥taṃ na_ukta-pūrvaṃ me   svaireṣv api kuto_anyatʰā /10/ 10

Verse: 11 
{Saṃvarta uvāca}
Halfverse: a    
yadi mattas tvad āyatto   gurvartʰaḥ kr̥ta eva saḥ
   
yadi mattas tvad āyatto   gurv-artʰaḥ kr̥ta\ eva saḥ / ՙ
Halfverse: c    
yadi cāsmi pratigrāhyaḥ   sāmprataṃ tad bravīhi me
   
yadi ca_asmi pratigrāhyaḥ   sāmprataṃ tad bravīhi me /11/

Verse: 12 
{Uttaṅka uvāca}
Halfverse: a    
pratigrāhyo mato me tvaṃ   sadaiva puruṣarṣabʰa
   
pratigrāhyo mato me tvaṃ   sadā_eva puruṣa-r̥ṣabʰa /
Halfverse: c    
so 'haṃ tvām anusaṃprāpto   bʰikṣituṃ maṇikuṇḍale
   
so_ahaṃ tvām anusaṃprāpto   bʰikṣituṃ maṇi-kuṇḍale /12/

Verse: 13 
{Saṃvarta uvāca}
Halfverse: a    
patnyās te mama viprarṣe   rucire maṇikuṇḍale
   
patnyās te mama vipra-r̥ṣe   rucire maṇi-kuṇḍale /
Halfverse: c    
varayārtʰaṃ tvam anyaṃ vai   taṃ te dāsyami suvrata
   
varaya_artʰaṃ tvam anyaṃ vai   taṃ te dāsyami su-vrata /13/

Verse: 14 
{Uttaṅka uvāca}
Halfverse: a    
alaṃ te vyapadeśena   pramāṇaṃ yadi te vayam
   
alaṃ te vyapadeśena   pramāṇaṃ yadi te vayam /
Halfverse: c    
prayaccʰa kuṇḍale me tvaṃ   satyavāg bʰava pārtʰiva
   
prayaccʰa kuṇḍale me tvaṃ   satya-vāg bʰava pārtʰiva /14/

Verse: 15 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktas tv abravīd rājā   tam uttaṅkaṃ punar vacaḥ
   
ity uktas tv abravīd rājā   tam uttaṅkaṃ punar vacaḥ /
Halfverse: c    
gaccʰa madvacanād devīṃ   brūhi dehīti sattama
   
gaccʰa mad-vacanād devīṃ   brūhi dehi_iti sattama /15/

Verse: 16 
Halfverse: a    
saivam uktā tvayā nūnaṃ   madvākyena śucismitā
   
_evam uktā tvayā nūnaṃ   mad-vākyena śuci-smitā /
Halfverse: c    
pradāsyati dvijaśreṣṭʰa   kuṇḍale te na saṃśayaḥ
   
pradāsyati dvija-śreṣṭʰa   kuṇḍale te na saṃśayaḥ /16/

Verse: 17 
{Uttaṅka uvāca}
Halfverse: a    
kva patnī bʰavataḥ śakyā   mayā draṣṭuṃ nareśvara
   
kva patnī bʰavataḥ śakyā   mayā draṣṭuṃ nara_īśvara /
Halfverse: c    
svayaṃ vāpi bʰavān patnīṃ   kimartʰaṃ nopasarpati
   
svayaṃ _api bʰavān patnīṃ   kim-artʰaṃ na_upasarpati /17/

Verse: 18 
{Saṃvarta uvāca}
Halfverse: a    
drakṣyate tāṃ bʰavān adya   kasmiṃś cid vananirjʰare
   
drakṣyate tāṃ bʰavān adya   kasmiṃścid vana-nirjʰare /
Halfverse: c    
ṣaṣṭʰe kāle na hi mayā    śakyā draṣṭum adya vai
   
ṣaṣṭʰe kāle na hi mayā    śakyā draṣṭum adya vai /18/

Verse: 19 
Halfverse: a    
uttaṅkas tu tatʰoktaḥ sa   jagāma bʰaratarṣabʰa
   
uttaṅkas tu tatʰā_uktaḥ sa   jagāma bʰarata-r̥ṣabʰa /
Halfverse: c    
madayantīṃ ca dr̥ṣṭvā so   'jñāpayat svaṃ prayojanam
   
madayantīṃ ca dr̥ṣṭvā so_   _ajñāpayat svaṃ prayojanam /19/ 19

Verse: 20 
Halfverse: a    
saudāsa vacanaṃ śrutvā   tataḥ pr̥tʰulocanā
   
saudāsa vacanaṃ śrutvā   tataḥ pr̥tʰu-locanā /
Halfverse: c    
pratyuvāca mahābuddʰim   uttaṅkaṃ janamejaya
   
pratyuvāca mahā-buddʰim   uttaṅkaṃ janamejaya /20/ 20

Verse: 21 
Halfverse: a    
evam etan mahābrahman   nānr̥taṃ vadase 'nagʰa
   
evam etan mahā-brahman   na_anr̥taṃ vadase_anagʰa /
Halfverse: c    
abʰijñānaṃ tu kiṃ cit tvaṃ   samānetum ihārhasi
   
abʰijñānaṃ tu kiṃcit tvaṃ   samānetum iha_arhasi /21/


Verse: 22 
Halfverse: a    
ime hi divye maṇikuṇḍale me; devāś ca yakṣāś ca mahoragāś ca
   
ime hi divye maṇi-kuṇḍale me   devāś ca yakṣāś ca mahā_uragāś ca /
Halfverse: c    
tais tair upāyaiḥ parihartu kāmāś; cʰidreṣu nityaṃ paritarkayanti
   
tais tair upāyaiḥ parihartu kāmāś   cʰidreṣu nityaṃ paritarkayanti /22/

Verse: 23 
Halfverse: a    
nikṣiptam etad bʰuvi pannagās tu; ratnaṃ samāsādya parāmr̥ṣeyuḥ
   
nikṣiptam etad bʰuvi pannagās tu   ratnaṃ samāsādya parāmr̥ṣeyuḥ /
Halfverse: c    
yakṣās tatʰoccʰiṣṭa dʰr̥taṃ surāś ca; nidrāvaśaṃ tvā paridʰarṣayeyuḥ
   
yakṣās tatʰā_uccʰiṣṭa dʰr̥taṃ surāś ca   nidrā-vaśaṃ tvā paridʰarṣayeyuḥ /23/


Verse: 24 
Halfverse: a    
cʰidreṣv eteṣu hi sadā   hy adʰr̥ṣyeṣu dvijarṣabʰa
   
cʰidreṣv eteṣu hi sadā   hy adʰr̥ṣyeṣu dvija-r̥ṣabʰa /
Halfverse: c    
devarākṣasanāgānām   apramattena dʰāryate
   
deva-rākṣasa-nāgānām   apramattena dʰāryate /24/

Verse: 25 
Halfverse: a    
syandete hi divā rukmaṃ   rātrau ca dvijasattama
   
syandete hi divā rukmaṃ   rātrau ca dvija-sattama /
Halfverse: c    
naktaṃ nakṣatratārāṇāṃ   prabʰām ākṣipya vartate
   
naktaṃ nakṣatra-tārāṇāṃ   prabʰām ākṣipya vartate /25/

Verse: 26 
Halfverse: a    
ete hy āmucya bʰagavan   kṣutpipāsā bʰayaṃ kutaḥ
   
ete hy āmucya bʰagavan   kṣut-pipāsā bʰayaṃ kutaḥ /
Halfverse: c    
viṣāgniśvāpadebʰyaś ca   bʰayaṃ jātu na vidyate
   
viṣa_agni-śvāpadebʰyaś ca   bʰayaṃ jātu na vidyate /26/

Verse: 27 
Halfverse: a    
hrasvena caite āmukte   bʰavato hrasvake tadā
   
hrasvena ca_ete\ āmukte   bʰavato hrasvake tadā / ՙ
Halfverse: c    
anurūpeṇa cāmukte   tat pramāṇe hi jāyataḥ
   
anurūpeṇa ca_āmukte   tat pramāṇe hi jāyataḥ /27/

Verse: 28 
Halfverse: a    
evaṃvidʰe mamaite vai   kuṇḍale paramārcite
   
evaṃ-vidʰe mama_ete vai   kuṇḍale parama_arcite /
Halfverse: c    
triṣu lokeṣu vikʰyāte   tad abʰijñānam ānaya
   
triṣu lokeṣu vikʰyāte   tad abʰijñānam ānaya /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.