TITUS
Mahabharata
Part No. 1891
Chapter: 56
Adhyāya
56
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
taṃ
dr̥ṣṭvā
tatʰā
bʰūtaṃ
rājānaṃ
gʰoradarśanam
sa
taṃ
dr̥ṣṭvā
tatʰā
bʰūtaṃ
rājānaṃ
gʰora-darśanam
/
Halfverse: c
dīrgʰaśmaśru
dʰaraṃ
nr̥̄ṇāṃ
śoṇitena
samukṣitam
dīrgʰa-śmaśru
dʰaraṃ
nr̥̄ṇāṃ
śoṇitena
samukṣitam
/1/
Verse: 2
Halfverse: a
cakāra
na
vyatʰāṃ
vipro
rājā
tv
enam
atʰābravīt
cakāra
na
vyatʰāṃ
vipro
rājā
tv
enam
atʰa
_abravīt
/
Halfverse: c
pratyuttʰāya
mahātejā
bʰayakartā
yamopamaḥ
pratyuttʰāya
mahā-tejā
bʰaya-kartā
yama
_upamaḥ
/2/
Verse: 3
Halfverse: a
diṣṭyā
tvam
asi
kalyāṇa
ṣaṣṭʰe
kāle
mamāntikam
diṣṭyā
tvam
asi
kalyāṇa
ṣaṣṭʰe
kāle
mama
_antikam
/
Halfverse: c
bʰakṣaṃ
mr̥gayamāṇasya
saṃprāpto
dvijasattama
bʰakṣaṃ
mr̥gayamāṇasya
saṃprāpto
dvija-sattama
/3/
Verse: 4
{Uttaṅka
uvāca}
Halfverse: a
rājan
gurvartʰinaṃ
viddʰi
carantaṃ
mām
ihāgatam
rājan
gurv-artʰinaṃ
viddʰi
carantaṃ
mām
iha
_āgatam
/
Halfverse: c
na
ca
gurvartʰam
udyuktaṃ
hiṃsyam
āhur
manīṣiṇaḥ
na
ca
gurv-artʰam
udyuktaṃ
hiṃsyam
āhur
manīṣiṇaḥ
/4/
Verse: 5
{Rājovāca}
Halfverse: a
ṣaṣṭʰe
kāle
mamāhāro
vihito
dvijasattama
ṣaṣṭʰe
kāle
mama
_āhāro
vihito
dvija-sattama
/
Halfverse: c
na
ca
śakyaḥ
samutsraṣṭuṃ
kṣudʰitena
mayādya
vai
na
ca
śakyaḥ
samutsraṣṭuṃ
kṣudʰitena
mayā
_adya
vai
/5/
Verse: 6
{Uttaṅka
uvāca}
Halfverse: a
evam
astu
mahārāja
samayaḥ
kriyatāṃ
tu
me
evam
astu
mahā-rāja
samayaḥ
kriyatāṃ
tu
me
/
Halfverse: c
gurvartʰam
abʰinirvartya
punar
eṣyāmi
te
vaśam
gurv-artʰam
abʰinirvartya
punar
eṣyāmi
te
vaśam
/6/
Verse: 7
Halfverse: a
saṃśrutaś
ca
mayā
yo
'rtʰo
gurave
rājasattama
saṃśrutaś
ca
mayā
yo
_artʰo
gurave
rāja-sattama
/
Halfverse: c
tvadadʰīnaḥ
sa
rājendra
taṃ
tvā
bʰikṣe
nareśvara
tvad-adʰīnaḥ
sa
rāja-indra
taṃ
tvā
bʰikṣe
nara-īśvara
/7/
Verse: 8
Halfverse: a
dadāsi
vipramukʰyebʰyas
tvaṃ
hi
ratnāni
sarvaśaḥ
dadāsi
vipra-mukʰyebʰyas
tvaṃ
hi
ratnāni
sarvaśaḥ
/
Halfverse: c
dātā
tvaṃ
ca
naravyāgʰra
pātrabʰūtaḥ
kṣitāv
iha
dātā
tvaṃ
ca
nara-vyāgʰra
pātra-bʰūtaḥ
kṣitāv
iha
/
Halfverse: e
pātraṃ
pratigrahe
cāpi
viddʰi
māṃ
nr̥pasattama
pātraṃ
pratigrahe
ca
_api
viddʰi
māṃ
nr̥pa-sattama
/8/
Verse: 9
Halfverse: a
upākr̥tya
guror
artʰaṃ
tvad
āyattam
ariṃdama
upākr̥tya
guror
artʰaṃ
tvad
āyattam
ariṃ-dama
/
Halfverse: c
samayeneha
rājendra
punar
eṣyāmi
te
vaśam
samayena
_iha
rāja
_indra
punar
eṣyāmi
te
vaśam
/9/
9
Verse: 10
Halfverse: a
satyaṃ
te
pratijānāmi
nātra
mitʰyāsti
kiṃ
cana
satyaṃ
te
pratijānāmi
na
_atra
mitʰyā
_asti
kiṃcana
/
Halfverse: c
anr̥taṃ
noktapūrvaṃ
me
svaireṣv
api
kuto
'nyatʰā
anr̥taṃ
na
_ukta-pūrvaṃ
me
svaireṣv
api
kuto
_anyatʰā
/10/
10
Verse: 11
{Saṃvarta
uvāca}
Halfverse: a
yadi
mattas
tvad
āyatto
gurvartʰaḥ
kr̥ta
eva
saḥ
yadi
mattas
tvad
āyatto
gurv-artʰaḥ
kr̥ta\
eva
saḥ
/
ՙ
Halfverse: c
yadi
cāsmi
pratigrāhyaḥ
sāmprataṃ
tad
bravīhi
me
yadi
ca
_asmi
pratigrāhyaḥ
sāmprataṃ
tad
bravīhi
me
/11/
Verse: 12
{Uttaṅka
uvāca}
Halfverse: a
pratigrāhyo
mato
me
tvaṃ
sadaiva
puruṣarṣabʰa
pratigrāhyo
mato
me
tvaṃ
sadā
_eva
puruṣa-r̥ṣabʰa
/
Halfverse: c
so
'haṃ
tvām
anusaṃprāpto
bʰikṣituṃ
maṇikuṇḍale
so
_ahaṃ
tvām
anusaṃprāpto
bʰikṣituṃ
maṇi-kuṇḍale
/12/
Verse: 13
{Saṃvarta
uvāca}
Halfverse: a
patnyās
te
mama
viprarṣe
rucire
maṇikuṇḍale
patnyās
te
mama
vipra-r̥ṣe
rucire
maṇi-kuṇḍale
/
Halfverse: c
varayārtʰaṃ
tvam
anyaṃ
vai
taṃ
te
dāsyami
suvrata
varaya
_artʰaṃ
tvam
anyaṃ
vai
taṃ
te
dāsyami
su-vrata
/13/
Verse: 14
{Uttaṅka
uvāca}
Halfverse: a
alaṃ
te
vyapadeśena
pramāṇaṃ
yadi
te
vayam
alaṃ
te
vyapadeśena
pramāṇaṃ
yadi
te
vayam
/
Halfverse: c
prayaccʰa
kuṇḍale
me
tvaṃ
satyavāg
bʰava
pārtʰiva
prayaccʰa
kuṇḍale
me
tvaṃ
satya-vāg
bʰava
pārtʰiva
/14/
Verse: 15
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktas
tv
abravīd
rājā
tam
uttaṅkaṃ
punar
vacaḥ
ity
uktas
tv
abravīd
rājā
tam
uttaṅkaṃ
punar
vacaḥ
/
Halfverse: c
gaccʰa
madvacanād
devīṃ
brūhi
dehīti
sattama
gaccʰa
mad-vacanād
devīṃ
brūhi
dehi
_iti
sattama
/15/
Verse: 16
Halfverse: a
saivam
uktā
tvayā
nūnaṃ
madvākyena
śucismitā
sā
_evam
uktā
tvayā
nūnaṃ
mad-vākyena
śuci-smitā
/
Halfverse: c
pradāsyati
dvijaśreṣṭʰa
kuṇḍale
te
na
saṃśayaḥ
pradāsyati
dvija-śreṣṭʰa
kuṇḍale
te
na
saṃśayaḥ
/16/
Verse: 17
{Uttaṅka
uvāca}
Halfverse: a
kva
patnī
bʰavataḥ
śakyā
mayā
draṣṭuṃ
nareśvara
kva
patnī
bʰavataḥ
śakyā
mayā
draṣṭuṃ
nara
_īśvara
/
Halfverse: c
svayaṃ
vāpi
bʰavān
patnīṃ
kimartʰaṃ
nopasarpati
svayaṃ
vā
_api
bʰavān
patnīṃ
kim-artʰaṃ
na
_upasarpati
/17/
Verse: 18
{Saṃvarta
uvāca}
Halfverse: a
drakṣyate
tāṃ
bʰavān
adya
kasmiṃś
cid
vananirjʰare
drakṣyate
tāṃ
bʰavān
adya
kasmiṃścid
vana-nirjʰare
/
Halfverse: c
ṣaṣṭʰe
kāle
na
hi
mayā
sā
śakyā
draṣṭum
adya
vai
ṣaṣṭʰe
kāle
na
hi
mayā
sā
śakyā
draṣṭum
adya
vai
/18/
Verse: 19
Halfverse: a
uttaṅkas
tu
tatʰoktaḥ
sa
jagāma
bʰaratarṣabʰa
uttaṅkas
tu
tatʰā
_uktaḥ
sa
jagāma
bʰarata-r̥ṣabʰa
/
Halfverse: c
madayantīṃ
ca
dr̥ṣṭvā
so
'jñāpayat
svaṃ
prayojanam
madayantīṃ
ca
dr̥ṣṭvā
so
_
_ajñāpayat
svaṃ
prayojanam
/19/
19
Verse: 20
Halfverse: a
saudāsa
vacanaṃ
śrutvā
tataḥ
sā
pr̥tʰulocanā
saudāsa
vacanaṃ
śrutvā
tataḥ
sā
pr̥tʰu-locanā
/
Halfverse: c
pratyuvāca
mahābuddʰim
uttaṅkaṃ
janamejaya
pratyuvāca
mahā-buddʰim
uttaṅkaṃ
janamejaya
/20/
20
Verse: 21
Halfverse: a
evam
etan
mahābrahman
nānr̥taṃ
vadase
'nagʰa
evam
etan
mahā-brahman
na
_anr̥taṃ
vadase
_anagʰa
/
Halfverse: c
abʰijñānaṃ
tu
kiṃ
cit
tvaṃ
samānetum
ihārhasi
abʰijñānaṃ
tu
kiṃcit
tvaṃ
samānetum
iha
_arhasi
/21/
Verse: 22
Halfverse: a
ime
hi
divye
maṇikuṇḍale
me
;
devāś
ca
yakṣāś
ca
mahoragāś
ca
ime
hi
divye
maṇi-kuṇḍale
me
devāś
ca
yakṣāś
ca
mahā
_uragāś
ca
/
Halfverse: c
tais
tair
upāyaiḥ
parihartu
kāmāś
;
cʰidreṣu
nityaṃ
paritarkayanti
tais
tair
upāyaiḥ
parihartu
kāmāś
cʰidreṣu
nityaṃ
paritarkayanti
/22/
Verse: 23
Halfverse: a
nikṣiptam
etad
bʰuvi
pannagās
tu
;
ratnaṃ
samāsādya
parāmr̥ṣeyuḥ
nikṣiptam
etad
bʰuvi
pannagās
tu
ratnaṃ
samāsādya
parāmr̥ṣeyuḥ
/
Halfverse: c
yakṣās
tatʰoccʰiṣṭa
dʰr̥taṃ
surāś
ca
;
nidrāvaśaṃ
tvā
paridʰarṣayeyuḥ
yakṣās
tatʰā
_uccʰiṣṭa
dʰr̥taṃ
surāś
ca
nidrā-vaśaṃ
tvā
paridʰarṣayeyuḥ
/23/
Verse: 24
Halfverse: a
cʰidreṣv
eteṣu
hi
sadā
hy
adʰr̥ṣyeṣu
dvijarṣabʰa
cʰidreṣv
eteṣu
hi
sadā
hy
adʰr̥ṣyeṣu
dvija-r̥ṣabʰa
/
Halfverse: c
devarākṣasanāgānām
apramattena
dʰāryate
deva-rākṣasa-nāgānām
apramattena
dʰāryate
/24/
Verse: 25
Halfverse: a
syandete
hi
divā
rukmaṃ
rātrau
ca
dvijasattama
syandete
hi
divā
rukmaṃ
rātrau
ca
dvija-sattama
/
Halfverse: c
naktaṃ
nakṣatratārāṇāṃ
prabʰām
ākṣipya
vartate
naktaṃ
nakṣatra-tārāṇāṃ
prabʰām
ākṣipya
vartate
/25/
Verse: 26
Halfverse: a
ete
hy
āmucya
bʰagavan
kṣutpipāsā
bʰayaṃ
kutaḥ
ete
hy
āmucya
bʰagavan
kṣut-pipāsā
bʰayaṃ
kutaḥ
/
Halfverse: c
viṣāgniśvāpadebʰyaś
ca
bʰayaṃ
jātu
na
vidyate
viṣa
_agni-śvāpadebʰyaś
ca
bʰayaṃ
jātu
na
vidyate
/26/
Verse: 27
Halfverse: a
hrasvena
caite
āmukte
bʰavato
hrasvake
tadā
hrasvena
ca
_ete\
āmukte
bʰavato
hrasvake
tadā
/
ՙ
Halfverse: c
anurūpeṇa
cāmukte
tat
pramāṇe
hi
jāyataḥ
anurūpeṇa
ca
_āmukte
tat
pramāṇe
hi
jāyataḥ
/27/
Verse: 28
Halfverse: a
evaṃvidʰe
mamaite
vai
kuṇḍale
paramārcite
evaṃ-vidʰe
mama
_ete
vai
kuṇḍale
parama
_arcite
/
Halfverse: c
triṣu
lokeṣu
vikʰyāte
tad
abʰijñānam
ānaya
triṣu
lokeṣu
vikʰyāte
tad
abʰijñānam
ānaya
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.