TITUS
Mahabharata
Part No. 1892
Chapter: 57
Adhyāya
57
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
mitrasaham
āsādya
tv
abʰijñānam
ayācata
sa
mitra-saham
āsādya
tv
abʰijñānam
ayācata
/
Halfverse: c
tasmai
dadāv
abʰijñānaṃ
sa
cekṣvākuvaras
tadā
tasmai
dadāv
abʰijñānaṃ
sa
ca
_ikṣvāku-varas
tadā
/1/
Verse: 2
{Saṃvarta
uvāca}
Halfverse: a
na
caivaiṣā
gatiḥ
kṣemyā
na
cānyā
vidyate
gatiḥ
na
ca
_eva
_eṣā
gatiḥ
kṣemyā
na
ca
_anyā
vidyate
gatiḥ
/
Halfverse: c
etan
me
matam
ājñāya
prayaccʰa
maṇikuṇḍale
etan
me
matam
ājñāya
prayaccʰa
maṇi-kuṇḍale
/2/
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktas
tām
uttaṅkas
tu
bʰartur
vākyam
atʰābravīt
ity
uktas
tām
uttaṅkas
tu
bʰartur
vākyam
atʰa
_abravīt
/
Halfverse: c
śrutvā
ca
sā
tataḥ
prādāt
tasmai
te
maṇikuṇḍale
śrutvā
ca
sā
tataḥ
prādāt
tasmai
te
maṇi-kuṇḍale
/3/
Verse: 4
Halfverse: a
avāpya
kuṇḍale
te
tu
rājānaṃ
punar
abravīt
avāpya
kuṇḍale
te
tu
rājānaṃ
punar
abravīt
/
Halfverse: c
kim
etad
guhya
vacanaṃ
śrotum
iccʰāmi
pārtʰiva
kim
etad
guhya
vacanaṃ
śrotum
iccʰāmi
pārtʰiva
/4/
Verse: 5
{Saṃvarta
uvāca}
Halfverse: a
prajā
nisarvād
viprān
vai
kṣatriyāḥ
pūjayanti
ha
prajā
nisarvād
viprān
vai
kṣatriyāḥ
pūjayanti
ha
/
Halfverse: c
viprebʰyaś
cāpi
bahavo
doṣāḥ
prādurbʰavanti
naḥ
viprebʰyaś
ca
_api
bahavo
doṣāḥ
prādur-bʰavanti
naḥ
/5/
Verse: 6
Halfverse: a
so
'haṃ
dvijebʰyaḥ
praṇato
viprād
doṣam
avāptavān
so
_ahaṃ
dvijebʰyaḥ
praṇato
viprād
doṣam
avāptavān
/
Halfverse: c
gatim
anyāṃ
na
paśyāmi
madayantī
sahāyavān
gatim
anyāṃ
na
paśyāmi
madayantī
sahāyavān
/
Halfverse: e
svargadvārasya
gamane
stʰāne
ceha
dvijottama
svarga-dvārasya
gamane
stʰāne
ca
_iha
dvija
_uttama
/6/
6
Verse: 7
Halfverse: a
na
hi
rājñā
viśeṣeṇa
viruddʰena
dvijātibʰiḥ
na
hi
rājñā
viśeṣeṇa
viruddʰena
dvijātibʰiḥ
/
Halfverse: c
śakyaṃ
nr̥loke
saṃstʰātuṃ
pretya
vā
sukʰam
edʰitum
śakyaṃ
nr̥-loke
saṃstʰātuṃ
pretya
vā
sukʰam
edʰitum
/7/
Verse: 8
Halfverse: a
tad
iṣṭe
te
mayaivaite
datte
sve
maṇikuṇḍale
tad
iṣṭe
te
mayā
_eva
_ete
datte
sve
maṇi-kuṇḍale
/
Halfverse: c
yaḥ
kr̥tas
te
'dya
samayaḥ
sapʰalaṃ
taṃ
kuruṣva
me
yaḥ
kr̥tas
te
_adya
samayaḥ
sa-pʰalaṃ
taṃ
kuruṣva
me
/8/
Verse: 9
{Uttaṅka
uvāca}
Halfverse: a
rājaṃs
tatʰeha
kartāsmi
punar
eṣyāmi
te
vaśam
rājaṃs
tatʰā
_iha
kartā
_asmi
punar
eṣyāmi
te
vaśam
/
Halfverse: c
praśnaṃ
tu
kaṃ
cit
praṣṭuṃ
tvāṃ
vyavasiṣye
paraṃtapa
praśnaṃ
tu
kaṃcit
praṣṭuṃ
tvāṃ
vyavasiṣye
paraṃ-tapa
/9/
Verse: 10
{Saṃvarta
uvāca}
Halfverse: a
brūhi
vipra
yatʰākāmaṃ
prativaktāsmi
te
vacaḥ
brūhi
vipra
yatʰā-kāmaṃ
prativaktā
_asmi
te
vacaḥ
/
Halfverse: c
cʰettāsmi
saṃśayaṃ
te
'dya
na
me
'trāsti
vicāraṇā
cʰettā
_asmi
saṃśayaṃ
te
_adya
na
me
_atra
_asti
vicāraṇā
/10/
10ՙ
Verse: 11
{Uttaṅka
uvāca}
Halfverse: a
prāhur
vāk
saṃgataṃ
mitraṃ
dʰarmanaipuṇya
darśinaḥ
prāhur
vāk
saṃgataṃ
mitraṃ
dʰarma-naipuṇya
darśinaḥ
/
Halfverse: c
mitreṣu
yaś
ca
viṣamaḥ
stena
ity
eva
taṃ
viduḥ
mitreṣu
yaś
ca
viṣamaḥ
stena\
ity
eva
taṃ
viduḥ
/11/
ՙ
Verse: 12
Halfverse: a
sa
bʰavān
mitratām
adya
saṃprāpto
mama
pārtʰiva
sa
bʰavān
mitratām
adya
saṃprāpto
mama
pārtʰiva
/
Halfverse: c
sa
me
buddʰiṃ
prayaccʰasva
samāṃ
buddʰimatāṃ
vara
sa
me
buddʰiṃ
prayaccʰasva
samāṃ
buddʰimatāṃ
vara
/12/
Verse: 13
Halfverse: a
avāptārtʰo
'ham
adyeha
bʰavāṃś
ca
puruṣādakaḥ
avāpta
_artʰo
_aham
adya
_iha
bʰavāṃś
ca
puruṣa
_adakaḥ
/
Halfverse: c
bʰavat
sakāśam
āgantuṃ
kṣamaṃ
mama
na
veti
vā
bʰavat
sakāśam
āgantuṃ
kṣamaṃ
mama
na
vā
_iti
vā
/13/
Verse: 14
{Saṃvarta
uvāca}
Halfverse: a
kṣamaṃ
ced
iha
vaktavyaṃ
mayā
dvija
varottama
kṣamaṃ
ced
iha
vaktavyaṃ
mayā
dvija
vara
_uttama
/
Halfverse: c
matsamīpaṃ
dvijaśreṣṭʰa
nāgantavyaṃ
katʰaṃ
cana
mat-samīpaṃ
dvija-śreṣṭʰa
na
_āgantavyaṃ
katʰaṃcana
/14/
14
Verse: 15
Halfverse: a
evaṃ
tava
prapaśyāmi
śreyo
bʰr̥gukulodvaha
evaṃ
tava
prapaśyāmi
śreyo
bʰr̥gu-kula
_udvaha
/
Halfverse: c
āgaccʰato
hi
te
vipra
bʰaven
mr̥tyur
asaṃśayam
āgaccʰato
hi
te
vipra
bʰaven
mr̥tyur
asaṃśayam
/15/
Verse: 16
{Vaiśaṃpāyana
uvāca}
Halfverse: a
ity
uktaḥ
sa
tadā
rājñā
kṣamaṃ
buddʰimatā
hitam
ity
uktaḥ
sa
tadā
rājñā
kṣamaṃ
buddʰimatā
hitam
/
Halfverse: c
samanujñāpya
rājānam
ahalyāṃ
prati
jagmivān
samanujñāpya
rājānam
ahalyāṃ
prati
jagmivān
/16/
Verse: 17
Halfverse: a
gr̥hītvā
kuṇḍale
divye
guru
patnyāḥ
priyaṃ
karaḥ
gr̥hītvā
kuṇḍale
divye
guru
patnyāḥ
priyaṃ
karaḥ
/
Halfverse: c
javena
mahatā
prāyād
gautamasyāśramaṃ
prati
javena
mahatā
prāyād
gautamasya
_āśramaṃ
prati
/17/
Verse: 18
Halfverse: a
yatʰā
tayo
rakṣaṇaṃ
ca
madayantyābʰibʰāṣitam
yatʰā
tayo
rakṣaṇaṃ
ca
madayantyā
_abʰibʰāṣitam
/
Halfverse: c
tatʰā
te
kuṇḍale
baddʰvā
tatʰā
kr̥ṣṇājine
'nayat
tatʰā
te
kuṇḍale
baddʰvā
tatʰā
kr̥ṣṇa
_ajine
_anayat
/18/
Verse: 19
Halfverse: a
sa
kasmiṃś
cit
kṣudʰāviṣṭaḥ
pʰalabʰāra
samanvitam
sa
kasmiṃścit
kṣudʰā
_āviṣṭaḥ
pʰala-bʰāra
samanvitam
/
Halfverse: c
bilvaṃ
dadarśa
kasmiṃś
cid
āruroha
kṣudʰānvitaḥ
bilvaṃ
dadarśa
kasmiṃścid
āruroha
kṣudʰā
_anvitaḥ
/19/
Verse: 20
Halfverse: a
śākʰāsv
āsajya
tasyaiva
kr̥ṣṇājinam
ariṃdama
śākʰāsv
āsajya
tasya
_eva
kr̥ṣṇa
_ajinam
ariṃ-dama
/
Halfverse: c
yasmiṃs
te
kuṇḍale
baddʰe
tadā
dvija
vareṇa
vai
yasmiṃs
te
kuṇḍale
baddʰe
tadā
dvija
vareṇa
vai
/20/
20
Verse: 21
Halfverse: a
viśīrṇabandʰane
tasmin
gate
kr̥ṣṇājine
mahīm
viśīrṇa-bandʰane
tasmin
gate
kr̥ṣṇa
_ajine
mahīm
/
Halfverse: c
apaśyad
bʰujagaḥ
kaś
cit
te
tatra
maṇikuṇḍale
apaśyad
bʰujagaḥ
kaścit
te
tatra
maṇi-kuṇḍale
/21/
Verse: 22
Halfverse: a
airāvata
kulotpannaḥ
śīgʰro
bʰūtvā
tadā
sa
vai
airāvata
kula
_utpannaḥ
śīgʰro
bʰūtvā
tadā
sa
vai
/
Halfverse: c
vidaśyāsyena
valmīkaṃ
viveśātʰa
sa
kuṇḍale
vidaśya
_āsyena
valmīkaṃ
viveśa
_atʰa
sa
kuṇḍale
/22/
Verse: 23
Halfverse: a
hriyamāṇe
tu
dr̥ṣṭvā
sa
kuṇḍale
bʰujagena
ha
hriyamāṇe
tu
dr̥ṣṭvā
sa
kuṇḍale
bʰujagena
ha
/
Halfverse: c
papāta
vr̥kṣāt
sodvego
duḥkʰāt
paramakopanaḥ
papāta
vr̥kṣāt
sa
_udvego
duḥkʰāt
parama-kopanaḥ
/23/
Verse: 24
Halfverse: a
sa
daṇḍakāṣṭʰam
ādāya
valmīkam
akʰanat
tadā
sa
daṇḍa-kāṣṭʰam
ādāya
valmīkam
akʰanat
tadā
/
Halfverse: c
krodʰāmarṣābʰitaptāṅgas
tato
vai
dvijapuṃgavaḥ
krodʰa
_amarṣa
_abʰitapta
_aṅgas
tato
vai
dvija-puṃgavaḥ
/24/
Verse: 25
Halfverse: a
tasya
vegam
asahyaṃ
tam
asahantī
vasuṃdʰarā
tasya
vegam
asahyaṃ
tam
asahantī
vasuṃ-dʰarā
/
Halfverse: c
daṇḍakāṣṭʰābʰinunnāṅgī
cacāla
bʰr̥śam
āturā
daṇḍa-kāṣṭʰa
_abʰinunna
_aṅgī
cacāla
bʰr̥śam
āturā
/25/
Verse: 26
Halfverse: a
tataḥ
kʰanata
evātʰa
viprarṣer
dʰaraṇītalam
tataḥ
kʰanata\
eva
_atʰa
vipra-r̥ṣer
dʰaraṇī-talam
/
ՙ
Halfverse: c
nāgalokasya
pantʰānaṃ
kartukāmasya
niścayāt
nāga-lokasya
pantʰānaṃ
kartu-kāmasya
niścayāt
/26/
Verse: 27
Halfverse: a
ratʰena
hariyuktena
taṃ
deśam
upajagmivān
ratʰena
hari-yuktena
taṃ
deśam
upajagmivān
/
Halfverse: c
vajrapāṇir
mahātejā
dadarśa
ca
dvijottamam
vajra-pāṇir
mahā-tejā
dadarśa
ca
dvija
_uttamam
/27/
Verse: 28
Halfverse: a
sa
tu
taṃ
brāhmaṇo
bʰūtvā
tasya
duḥkʰena
duḥkʰitaḥ
sa
tu
taṃ
brāhmaṇo
bʰūtvā
tasya
duḥkʰena
duḥkʰitaḥ
/
Halfverse: c
uttaṅkam
abravīt
tāta
naitac
cʰakyaṃ
tvayeti
vai
uttaṅkam
abravīt
tāta
na
_etat
śakyaṃ
tvayā
_iti
vai
/28/
Verse: 29
Halfverse: a
ito
hi
nāgaloko
vai
yojanāni
sahasraśaḥ
ito
hi
nāga-loko
vai
yojanāni
sahasraśaḥ
/
Halfverse: c
na
daṇḍakāṣṭʰa
sādʰyaṃ
ca
manye
kāryam
idaṃ
tava
na
daṇḍa-kāṣṭʰa
sādʰyaṃ
ca
manye
kāryam
idaṃ
tava
/29/
29
Verse: 30
{Uttaṅka
uvāca}
Halfverse: a
nāgaloke
yadi
brahman
na
śakye
kuṇḍale
mayā
nāga-loke
yadi
brahman
na
śakye
kuṇḍale
mayā
/
Halfverse: c
prāptuṃ
prāṇān
vimokṣyāmi
paśyatas
te
dvijottama
prāptuṃ
prāṇān
vimokṣyāmi
paśyatas
te
dvija
_uttama
/30/
30
Verse: 31
Halfverse: a
yadā
sa
nāśakat
tasya
niścayaṃ
kartum
anyatʰā
yadā
sa
na
_aśakat
tasya
niścayaṃ
kartum
anyatʰā
/
Halfverse: c
vajrapāṇis
tadā
daṇḍaṃ
vajrāstreṇa
yuyoja
ha
vajra-pāṇis
tadā
daṇḍaṃ
vajra
_astreṇa
yuyoja
ha
/31/
Verse: 32
Halfverse: a
tato
vajraprahārais
tair
dāryamāṇā
vasuṃdʰarā
tato
vajra-prahārais
tair
dāryamāṇā
vasuṃ-dʰarā
/
Halfverse: c
nāgalokasya
pantʰānam
akaroj
janamejaya
nāga-lokasya
pantʰānam
akaroj
janamejaya
/32/
Verse: 33
Halfverse: a
sa
tena
mārgeṇa
tadā
nāgalokaṃ
viveśa
ha
sa
tena
mārgeṇa
tadā
nāga-lokaṃ
viveśa
ha
/
Halfverse: c
dadarśa
nāgalokaṃ
ca
yojanāni
sahasraśaḥ
dadarśa
nāga-lokaṃ
ca
yojanāni
sahasraśaḥ
/33/
Verse: 34
Halfverse: a
prakāra
nicayair
divyair
maṇimuktābʰyalaṃkr̥taiḥ
prakāra
nicayair
divyair
maṇi-mukta
_abʰyalaṃkr̥taiḥ
/
Halfverse: c
upapannaṃ
mahābʰāga
śātakumbʰamayais
tatʰā
upapannaṃ
mahā-bʰāga
śātakumbʰa-mayais
tatʰā
/34/
Verse: 35
Halfverse: a
vāpīḥ
spʰaṭikasopānā
nadīś
ca
vimalodakāḥ
vāpīḥ
spʰaṭika-sopānā
nadīś
ca
vimala
_udakāḥ
/
Halfverse: c
dadarśa
vr̥kṣāṃś
ca
bahūn
nānādvija
gaṇāyutān
dadarśa
vr̥kṣāṃś
ca
bahūn
nānā-dvija
gaṇa
_āyutān
/35/
Verse: 36
Halfverse: a
tasya
lokasya
ca
dvāraṃ
dadarśa
sa
bʰr̥gūdvahaḥ
tasya
lokasya
ca
dvāraṃ
dadarśa
sa
bʰr̥gu
_udvahaḥ
/
Halfverse: c
pañcayojanavistāram
āyataṃ
śatayojanam
pañca-yojana-vistāram
āyataṃ
śata-yojanam
/36/
Verse: 37
Halfverse: a
nāgalokam
uttaṅkas
tu
prekṣya
dīno
'bʰavat
tadā
nāga-lokam
uttaṅkas
tu
prekṣya
dīno
_abʰavat
tadā
/
Halfverse: c
nirāśaś
cābʰavat
tāta
kuṇḍalāharaṇe
punaḥ
nirāśaś
ca
_abʰavat
tāta
kuṇḍala
_āharaṇe
punaḥ
/37/
Verse: 38
Halfverse: a
tatra
provāca
turagas
taṃ
kr̥ṣṇa
śvetavāladʰiḥ
tatra
provāca
turagas
taṃ
kr̥ṣṇa
śveta-vāladʰiḥ
/
Halfverse: c
tāmrāsya
netaḥ
kauravya
prajvalann
iva
tejasā
tāmra
_āsya
netaḥ
kauravya
prajvalann
iva
tejasā
/38/
Verse: 39
Halfverse: a
dʰamasv
āpānam
etan
me
tatas
tvaṃ
vipra
lalpsyase
dʰamasv[
?]
āpānam
etan
me
tatas
tvaṃ
vipra
lalpsyase
/
Halfverse: c
airāvata
suteneha
tavānīte
hi
kuṇḍale
airāvata
sutena
_iha
tava
_ānīte
hi
kuṇḍale
/39/
Verse: 40
Halfverse: a
mā
jugupsāṃ
kr̥tʰāḥ
putra
tvam
atrārtʰe
katʰaṃ
cana
mā
jugupsāṃ
kr̥tʰāḥ
putra
tvam
atra
_artʰe
katʰaṃcana
/
ՙ
Halfverse: c
tvayaitad
dʰi
samācīrṇaṃ
gautamasyāśrame
tadā
tvayā
_etadd^hi
samācīrṇaṃ
gautamasya
_āśrame
tadā
/40/
40
Verse: 41
{Uttaṅka
uvāca}
Halfverse: a
katʰaṃ
bʰavantaṃ
jānīyām
upādʰyāyāśramaṃ
prati
katʰaṃ
bʰavantaṃ
jānīyām
upādʰyāya
_āśramaṃ
prati
/
Halfverse: c
yan
mayā
cīrṇa
pūrvaṃ
ca
śrotum
iccʰāmi
tad
dʰyaham
yan
mayā
cīrṇa
pūrvaṃ
ca
śrotum
iccʰāmi
tadd^hy-aham
/41/
41
Verse: 42
{Aśva
uvāca}
Halfverse: a
guror
guruṃ
māṃ
jānīhi
jvalitaṃ
jātavedasam
guror
guruṃ
māṃ
jānīhi
jvalitaṃ
jāta-vedasam
/
Halfverse: c
tvayā
hy
ahaṃ
sadā
vatsa
guror
artʰe
'bʰipūjitaḥ
tvayā
hy
ahaṃ
sadā
vatsa
guror
artʰe
_abʰipūjitaḥ
/42/
Verse: 43
Halfverse: a
satataṃ
pūjito
vipra
śucinā
bʰr̥gunandana
satataṃ
pūjito
vipra
śucinā
bʰr̥gu-nandana
/
Halfverse: c
tasmāc
cʰreyo
vidʰāsyāmi
tavaivaṃ
kuru
māciram
tasmāt
śreyo
vidʰāsyāmi
tava
_evaṃ
kuru
mā-ciram
/43/
Verse: 44
Halfverse: a
ity
uktaḥ
sa
tatʰākārṣīd
uttaṅkaś
citrabʰānunā
ity
uktaḥ
sa
tatʰā
_akārṣīd
uttaṅkaś
citra-bʰānunā
/
Halfverse: c
gʰr̥tārciḥ
prītimāṃś
cāpi
prajajvāla
didʰakṣayā
gʰr̥ta
_arciḥ
prītimāṃś
ca
_api
prajajvāla
didʰakṣayā
/44/
Verse: 45
Halfverse: a
tato
'sya
romakūpebʰyo
dʰmāyamānasya
bʰārata
tato
_asya
roma-kūpebʰyo
dʰmāyamānasya
bʰārata
/
Halfverse: c
gʰanaḥ
prādur
abʰūd
dʰūmo
nāgalokabʰayāvahaḥ
gʰanaḥ
prādur
abʰūd
dʰūmo
nāga-loka-bʰaya
_āvahaḥ
/45/
Verse: 46
Halfverse: a
tena
dʰūmena
sahasā
vardʰamānena
bʰārata
tena
dʰūmena
sahasā
vardʰamānena
bʰārata
/
Halfverse: c
nāgaloke
mahārāja
na
prajñāyata
kiṃ
cana
nāga-loke
mahā-rāja
na
prajñāyata
kiṃcana
/46/
Verse: 47
Halfverse: a
hāhākr̥tam
abʰūt
sarvam
airāvata
niveśanam
hāhā-kr̥tam
abʰūt
sarvam
airāvata
niveśanam
/
Halfverse: c
vāsukipramukʰānāṃ
ca
nāgānāṃ
janamejaya
vāsuki-pramukʰānāṃ
ca
nāgānāṃ
janamejaya
/47/
Verse: 48
Halfverse: a
na
prakāśanta
veśmāni
dʰūmaruddʰāni
bʰārata
na
prakāśanta
veśmāni
dʰūma-ruddʰāni
bʰārata
/
Halfverse: c
nīhārasaṃvr̥tānīva
vanāni
girayas
tatʰā
nīhāra-saṃvr̥tāni
_iva
vanāni
girayas
tatʰā
/48/
Verse: 49
Halfverse: a
te
dʰūmaraktanayanā
vahni
tejo
'bʰitāpitāḥ
te
dʰūma-rakta-nayanā
vahni
tejo
_abʰitāpitāḥ
/
Halfverse: c
ājagmur
niścayaṃ
jñātuṃ
bʰārgavasyāti
tejasaḥ
ājagmur
niścayaṃ
jñātuṃ
bʰārgavasya
_ati
tejasaḥ
/49/
Verse: 50
Halfverse: a
śrutvā
ca
niścayaṃ
tasya
maharṣes
tigmatejasaḥ
śrutvā
ca
niścayaṃ
tasya
maharṣes
tigma-tejasaḥ
/
Halfverse: c
saṃbʰrāntamanasaḥ
sarve
pūjāṃ
cakrur
yatʰāvidʰi
saṃbʰrānta-manasaḥ
sarve
pūjāṃ
cakrur
yatʰā-vidʰi
/50/
50
Verse: 51
Halfverse: a
sarve
prāñjalayo
nāgā
vr̥ddʰabāla
purogamāḥ
sarve
prāñjalayo
nāgā
vr̥ddʰa-bāla
purogamāḥ
/
Halfverse: c
śirobʰiḥ
praṇipatyocuḥ
prasīda
bʰagavann
iti
śirobʰiḥ
praṇipatya
_ūcuḥ
prasīda
bʰagavann
iti
/51/
51
Verse: 52
Halfverse: a
prasādya
brāhmaṇaṃ
te
tu
pādyam
argʰyaṃ
nivedya
ca
prasādya
brāhmaṇaṃ
te
tu
pādyam
argʰyaṃ
nivedya
ca
/
Halfverse: c
prāyaccʰan
kuṇḍale
divye
pannagāḥ
paramārcite
prāyaccʰan
kuṇḍale
divye
pannagāḥ
parama
_arcite
/52/
Verse: 53
Halfverse: a
tataḥ
saṃpūjito
nāgais
tatrottaṅkaḥ
pratāpavān
tataḥ
saṃpūjito
nāgais
tatra
_uttaṅkaḥ
pratāpavān
/
Halfverse: c
agniṃ
pradakṣiṇaṃ
kr̥tvā
jagāma
gurusadma
tat
agniṃ
pradakṣiṇaṃ
kr̥tvā
jagāma
guru-sadma
tat
/53/
Verse: 54
Halfverse: a
sa
gatvā
tvarito
rājan
gautamasya
niveśanam
sa
gatvā
tvarito
rājan
gautamasya
niveśanam
/
Halfverse: c
prāyaccʰat
kuṇḍale
divye
guru
patnyai
tadānagʰa
prāyaccʰat
kuṇḍale
divye
guru
patnyai
tadā
_anagʰa
/54/
Verse: 55
Halfverse: a
evaṃ
mahātmanā
tena
trīm̐l
lokāñ
janamejaya
evaṃ
mahātmanā
tena
trīm̐l
lokān
janamejaya
/
Halfverse: c
parikramyāhr̥te
divye
tatas
te
maṇikuṇḍale
parikramya
_āhr̥te
divye
tatas
te
maṇi-kuṇḍale
/55/
Verse: 56
Halfverse: a
evaṃ
prabʰāvaḥ
sa
munir
uttaṅko
bʰaratarṣabʰa
evaṃ
prabʰāvaḥ
sa
munir
uttaṅko
bʰarata-r̥ṣabʰa
/
Halfverse: c
pareṇa
tapasā
yukto
yan
māṃ
tvaṃ
paripr̥ccʰasi
pareṇa
tapasā
yukto
yan
māṃ
tvaṃ
paripr̥ccʰasi
/56/
(E)56
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.