TITUS
Mahabharata
Part No. 1892
Previous part

Chapter: 57 
Adhyāya 57


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa mitrasaham āsādya   tv abʰijñānam ayācata
   
sa mitra-saham āsādya   tv abʰijñānam ayācata /
Halfverse: c    
tasmai dadāv abʰijñānaṃ   sa cekṣvākuvaras tadā
   
tasmai dadāv abʰijñānaṃ   sa ca_ikṣvāku-varas tadā /1/

Verse: 2 
{Saṃvarta uvāca}
Halfverse: a    
na caivaiṣā gatiḥ kṣemyā   na cānyā vidyate gatiḥ
   
na ca_eva_eṣā gatiḥ kṣemyā   na ca_anyā vidyate gatiḥ /
Halfverse: c    
etan me matam ājñāya   prayaccʰa maṇikuṇḍale
   
etan me matam ājñāya   prayaccʰa maṇi-kuṇḍale /2/

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktas tām uttaṅkas tu   bʰartur vākyam atʰābravīt
   
ity uktas tām uttaṅkas tu   bʰartur vākyam atʰa_abravīt /
Halfverse: c    
śrutvā ca tataḥ prādāt   tasmai te maṇikuṇḍale
   
śrutvā ca tataḥ prādāt   tasmai te maṇi-kuṇḍale /3/

Verse: 4 
Halfverse: a    
avāpya kuṇḍale te tu   rājānaṃ punar abravīt
   
avāpya kuṇḍale te tu   rājānaṃ punar abravīt /
Halfverse: c    
kim etad guhya vacanaṃ   śrotum iccʰāmi pārtʰiva
   
kim etad guhya vacanaṃ   śrotum iccʰāmi pārtʰiva /4/

Verse: 5 
{Saṃvarta uvāca}
Halfverse: a    
prajā nisarvād viprān vai   kṣatriyāḥ pūjayanti ha
   
prajā nisarvād viprān vai   kṣatriyāḥ pūjayanti ha /
Halfverse: c    
viprebʰyaś cāpi bahavo   doṣāḥ prādurbʰavanti naḥ
   
viprebʰyaś ca_api bahavo   doṣāḥ prādur-bʰavanti naḥ /5/

Verse: 6 
Halfverse: a    
so 'haṃ dvijebʰyaḥ praṇato   viprād doṣam avāptavān
   
so_ahaṃ dvijebʰyaḥ praṇato   viprād doṣam avāptavān /
Halfverse: c    
gatim anyāṃ na paśyāmi   madayantī sahāyavān
   
gatim anyāṃ na paśyāmi   madayantī sahāyavān /
Halfverse: e    
svargadvārasya gamane   stʰāne ceha dvijottama
   
svarga-dvārasya gamane   stʰāne ca_iha dvija_uttama /6/ 6

Verse: 7 
Halfverse: a    
na hi rājñā viśeṣeṇa   viruddʰena dvijātibʰiḥ
   
na hi rājñā viśeṣeṇa   viruddʰena dvijātibʰiḥ /
Halfverse: c    
śakyaṃ nr̥loke saṃstʰātuṃ   pretya sukʰam edʰitum
   
śakyaṃ nr̥-loke saṃstʰātuṃ   pretya sukʰam edʰitum /7/

Verse: 8 
Halfverse: a    
tad iṣṭe te mayaivaite   datte sve maṇikuṇḍale
   
tad iṣṭe te mayā_eva_ete   datte sve maṇi-kuṇḍale /
Halfverse: c    
yaḥ kr̥tas te 'dya samayaḥ   sapʰalaṃ taṃ kuruṣva me
   
yaḥ kr̥tas te_adya samayaḥ   sa-pʰalaṃ taṃ kuruṣva me /8/

Verse: 9 
{Uttaṅka uvāca}
Halfverse: a    
rājaṃs tatʰeha kartāsmi   punar eṣyāmi te vaśam
   
rājaṃs tatʰā_iha kartā_asmi   punar eṣyāmi te vaśam /
Halfverse: c    
praśnaṃ tu kaṃ cit praṣṭuṃ tvāṃ   vyavasiṣye paraṃtapa
   
praśnaṃ tu kaṃcit praṣṭuṃ tvāṃ   vyavasiṣye paraṃ-tapa /9/

Verse: 10 
{Saṃvarta uvāca}
Halfverse: a    
brūhi vipra yatʰākāmaṃ   prativaktāsmi te vacaḥ
   
brūhi vipra yatʰā-kāmaṃ   prativaktā_asmi te vacaḥ /
Halfverse: c    
cʰettāsmi saṃśayaṃ te 'dya   na me 'trāsti vicāraṇā
   
cʰettā_asmi saṃśayaṃ te_adya   na me_atra_asti vicāraṇā /10/ 10ՙ

Verse: 11 
{Uttaṅka uvāca}
Halfverse: a    
prāhur vāk saṃgataṃ mitraṃ   dʰarmanaipuṇya darśinaḥ
   
prāhur vāk saṃgataṃ mitraṃ   dʰarma-naipuṇya darśinaḥ /
Halfverse: c    
mitreṣu yaś ca viṣamaḥ   stena ity eva taṃ viduḥ
   
mitreṣu yaś ca viṣamaḥ   stena\ ity eva taṃ viduḥ /11/ ՙ

Verse: 12 
Halfverse: a    
sa bʰavān mitratām adya   saṃprāpto mama pārtʰiva
   
sa bʰavān mitratām adya   saṃprāpto mama pārtʰiva /
Halfverse: c    
sa me buddʰiṃ prayaccʰasva   samāṃ buddʰimatāṃ vara
   
sa me buddʰiṃ prayaccʰasva   samāṃ buddʰimatāṃ vara /12/

Verse: 13 
Halfverse: a    
avāptārtʰo 'ham adyeha   bʰavāṃś ca puruṣādakaḥ
   
avāpta_artʰo_aham adya_iha   bʰavāṃś ca puruṣa_adakaḥ /
Halfverse: c    
bʰavat sakāśam āgantuṃ   kṣamaṃ mama na veti
   
bʰavat sakāśam āgantuṃ   kṣamaṃ mama na _iti /13/

Verse: 14 
{Saṃvarta uvāca}
Halfverse: a    
kṣamaṃ ced iha vaktavyaṃ   mayā dvija varottama
   
kṣamaṃ ced iha vaktavyaṃ   mayā dvija vara_uttama /
Halfverse: c    
matsamīpaṃ dvijaśreṣṭʰa   nāgantavyaṃ katʰaṃ cana
   
mat-samīpaṃ dvija-śreṣṭʰa   na_āgantavyaṃ katʰaṃcana /14/ 14

Verse: 15 
Halfverse: a    
evaṃ tava prapaśyāmi   śreyo bʰr̥gukulodvaha
   
evaṃ tava prapaśyāmi   śreyo bʰr̥gu-kula_udvaha /
Halfverse: c    
āgaccʰato hi te vipra   bʰaven mr̥tyur asaṃśayam
   
āgaccʰato hi te vipra   bʰaven mr̥tyur asaṃśayam /15/

Verse: 16 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
ity uktaḥ sa tadā rājñā   kṣamaṃ buddʰimatā hitam
   
ity uktaḥ sa tadā rājñā   kṣamaṃ buddʰimatā hitam /
Halfverse: c    
samanujñāpya rājānam   ahalyāṃ prati jagmivān
   
samanujñāpya rājānam   ahalyāṃ prati jagmivān /16/

Verse: 17 
Halfverse: a    
gr̥hītvā kuṇḍale divye   guru patnyāḥ priyaṃ karaḥ
   
gr̥hītvā kuṇḍale divye   guru patnyāḥ priyaṃ karaḥ /
Halfverse: c    
javena mahatā prāyād   gautamasyāśramaṃ prati
   
javena mahatā prāyād   gautamasya_āśramaṃ prati /17/

Verse: 18 
Halfverse: a    
yatʰā tayo rakṣaṇaṃ ca   madayantyābʰibʰāṣitam
   
yatʰā tayo rakṣaṇaṃ ca   madayantyā_abʰibʰāṣitam /
Halfverse: c    
tatʰā te kuṇḍale baddʰvā   tatʰā kr̥ṣṇājine 'nayat
   
tatʰā te kuṇḍale baddʰvā   tatʰā kr̥ṣṇa_ajine_anayat /18/

Verse: 19 
Halfverse: a    
sa kasmiṃś cit kṣudʰāviṣṭaḥ   pʰalabʰāra samanvitam
   
sa kasmiṃścit kṣudʰā_āviṣṭaḥ   pʰala-bʰāra samanvitam /
Halfverse: c    
bilvaṃ dadarśa kasmiṃś cid   āruroha kṣudʰānvitaḥ
   
bilvaṃ dadarśa kasmiṃścid   āruroha kṣudʰā_anvitaḥ /19/

Verse: 20 
Halfverse: a    
śākʰāsv āsajya tasyaiva   kr̥ṣṇājinam ariṃdama
   
śākʰāsv āsajya tasya_eva   kr̥ṣṇa_ajinam ariṃ-dama /
Halfverse: c    
yasmiṃs te kuṇḍale baddʰe   tadā dvija vareṇa vai
   
yasmiṃs te kuṇḍale baddʰe   tadā dvija vareṇa vai /20/ 20

Verse: 21 
Halfverse: a    
viśīrṇabandʰane tasmin   gate kr̥ṣṇājine mahīm
   
viśīrṇa-bandʰane tasmin   gate kr̥ṣṇa_ajine mahīm /
Halfverse: c    
apaśyad bʰujagaḥ kaś cit   te tatra maṇikuṇḍale
   
apaśyad bʰujagaḥ kaścit   te tatra maṇi-kuṇḍale /21/

Verse: 22 
Halfverse: a    
airāvata kulotpannaḥ   śīgʰro bʰūtvā tadā sa vai
   
airāvata kula_utpannaḥ   śīgʰro bʰūtvā tadā sa vai /
Halfverse: c    
vidaśyāsyena valmīkaṃ   viveśātʰa sa kuṇḍale
   
vidaśya_āsyena valmīkaṃ   viveśa_atʰa sa kuṇḍale /22/

Verse: 23 
Halfverse: a    
hriyamāṇe tu dr̥ṣṭvā sa   kuṇḍale bʰujagena ha
   
hriyamāṇe tu dr̥ṣṭvā sa   kuṇḍale bʰujagena ha /
Halfverse: c    
papāta vr̥kṣāt sodvego   duḥkʰāt paramakopanaḥ
   
papāta vr̥kṣāt sa_udvego   duḥkʰāt parama-kopanaḥ /23/

Verse: 24 
Halfverse: a    
sa daṇḍakāṣṭʰam ādāya   valmīkam akʰanat tadā
   
sa daṇḍa-kāṣṭʰam ādāya   valmīkam akʰanat tadā /
Halfverse: c    
krodʰāmarṣābʰitaptāṅgas   tato vai dvijapuṃgavaḥ
   
krodʰa_amarṣa_abʰitapta_aṅgas   tato vai dvija-puṃgavaḥ /24/

Verse: 25 
Halfverse: a    
tasya vegam asahyaṃ tam   asahantī vasuṃdʰarā
   
tasya vegam asahyaṃ tam   asahantī vasuṃ-dʰarā /
Halfverse: c    
daṇḍakāṣṭʰābʰinunnāṅgī   cacāla bʰr̥śam āturā
   
daṇḍa-kāṣṭʰa_abʰinunna_aṅgī   cacāla bʰr̥śam āturā /25/

Verse: 26 
Halfverse: a    
tataḥ kʰanata evātʰa   viprarṣer dʰaraṇītalam
   
tataḥ kʰanata\ eva_atʰa   vipra-r̥ṣer dʰaraṇī-talam / ՙ
Halfverse: c    
nāgalokasya pantʰānaṃ   kartukāmasya niścayāt
   
nāga-lokasya pantʰānaṃ   kartu-kāmasya niścayāt /26/

Verse: 27 
Halfverse: a    
ratʰena hariyuktena   taṃ deśam upajagmivān
   
ratʰena hari-yuktena   taṃ deśam upajagmivān /
Halfverse: c    
vajrapāṇir mahātejā   dadarśa ca dvijottamam
   
vajra-pāṇir mahā-tejā   dadarśa ca dvija_uttamam /27/

Verse: 28 
Halfverse: a    
sa tu taṃ brāhmaṇo bʰūtvā   tasya duḥkʰena duḥkʰitaḥ
   
sa tu taṃ brāhmaṇo bʰūtvā   tasya duḥkʰena duḥkʰitaḥ /
Halfverse: c    
uttaṅkam abravīt tāta   naitac cʰakyaṃ tvayeti vai
   
uttaṅkam abravīt tāta   na_etat śakyaṃ tvayā_iti vai /28/

Verse: 29 
Halfverse: a    
ito hi nāgaloko vai   yojanāni sahasraśaḥ
   
ito hi nāga-loko vai   yojanāni sahasraśaḥ /
Halfverse: c    
na daṇḍakāṣṭʰa sādʰyaṃ ca   manye kāryam idaṃ tava
   
na daṇḍa-kāṣṭʰa sādʰyaṃ ca   manye kāryam idaṃ tava /29/ 29

Verse: 30 
{Uttaṅka uvāca}
Halfverse: a    
nāgaloke yadi brahman   na śakye kuṇḍale mayā
   
nāga-loke yadi brahman   na śakye kuṇḍale mayā /
Halfverse: c    
prāptuṃ prāṇān vimokṣyāmi   paśyatas te dvijottama
   
prāptuṃ prāṇān vimokṣyāmi   paśyatas te dvija_uttama /30/ 30

Verse: 31 
Halfverse: a    
yadā sa nāśakat tasya   niścayaṃ kartum anyatʰā
   
yadā sa na_aśakat tasya   niścayaṃ kartum anyatʰā /
Halfverse: c    
vajrapāṇis tadā daṇḍaṃ   vajrāstreṇa yuyoja ha
   
vajra-pāṇis tadā daṇḍaṃ   vajra_astreṇa yuyoja ha /31/

Verse: 32 
Halfverse: a    
tato vajraprahārais tair   dāryamāṇā vasuṃdʰarā
   
tato vajra-prahārais tair   dāryamāṇā vasuṃ-dʰarā /
Halfverse: c    
nāgalokasya pantʰānam   akaroj janamejaya
   
nāga-lokasya pantʰānam   akaroj janamejaya /32/

Verse: 33 
Halfverse: a    
sa tena mārgeṇa tadā   nāgalokaṃ viveśa ha
   
sa tena mārgeṇa tadā   nāga-lokaṃ viveśa ha /
Halfverse: c    
dadarśa nāgalokaṃ ca   yojanāni sahasraśaḥ
   
dadarśa nāga-lokaṃ ca   yojanāni sahasraśaḥ /33/

Verse: 34 
Halfverse: a    
prakāra nicayair divyair   maṇimuktābʰyalaṃkr̥taiḥ
   
prakāra nicayair divyair   maṇi-mukta_abʰyalaṃkr̥taiḥ /
Halfverse: c    
upapannaṃ mahābʰāga   śātakumbʰamayais tatʰā
   
upapannaṃ mahā-bʰāga   śātakumbʰa-mayais tatʰā /34/

Verse: 35 
Halfverse: a    
vāpīḥ spʰaṭikasopānā   nadīś ca vimalodakāḥ
   
vāpīḥ spʰaṭika-sopānā   nadīś ca vimala_udakāḥ /
Halfverse: c    
dadarśa vr̥kṣāṃś ca bahūn   nānādvija gaṇāyutān
   
dadarśa vr̥kṣāṃś ca bahūn   nānā-dvija gaṇa_āyutān /35/

Verse: 36 
Halfverse: a    
tasya lokasya ca dvāraṃ   dadarśa sa bʰr̥gūdvahaḥ
   
tasya lokasya ca dvāraṃ   dadarśa sa bʰr̥gu_udvahaḥ /
Halfverse: c    
pañcayojanavistāram   āyataṃ śatayojanam
   
pañca-yojana-vistāram   āyataṃ śata-yojanam /36/

Verse: 37 
Halfverse: a    
nāgalokam uttaṅkas tu   prekṣya dīno 'bʰavat tadā
   
nāga-lokam uttaṅkas tu   prekṣya dīno_abʰavat tadā /
Halfverse: c    
nirāśaś cābʰavat tāta   kuṇḍalāharaṇe punaḥ
   
nirāśaś ca_abʰavat tāta   kuṇḍala_āharaṇe punaḥ /37/

Verse: 38 
Halfverse: a    
tatra provāca turagas   taṃ kr̥ṣṇa śvetavāladʰiḥ
   
tatra provāca turagas   taṃ kr̥ṣṇa śveta-vāladʰiḥ /
Halfverse: c    
tāmrāsya netaḥ kauravya   prajvalann iva tejasā
   
tāmra_āsya netaḥ kauravya   prajvalann iva tejasā /38/

Verse: 39 
Halfverse: a    
dʰamasv āpānam etan me   tatas tvaṃ vipra lalpsyase
   
dʰamasv[?] āpānam etan me   tatas tvaṃ vipra lalpsyase /
Halfverse: c    
airāvata suteneha   tavānīte hi kuṇḍale
   
airāvata sutena_iha   tava_ānīte hi kuṇḍale /39/

Verse: 40 
Halfverse: a    
jugupsāṃ kr̥tʰāḥ putra   tvam atrārtʰe katʰaṃ cana
   
jugupsāṃ kr̥tʰāḥ putra   tvam atra_artʰe katʰaṃcana / ՙ
Halfverse: c    
tvayaitad dʰi samācīrṇaṃ   gautamasyāśrame tadā
   
tvayā_etadd^hi samācīrṇaṃ   gautamasya_āśrame tadā /40/ 40

Verse: 41 
{Uttaṅka uvāca}
Halfverse: a    
katʰaṃ bʰavantaṃ jānīyām   upādʰyāyāśramaṃ prati
   
katʰaṃ bʰavantaṃ jānīyām   upādʰyāya_āśramaṃ prati /
Halfverse: c    
yan mayā cīrṇa pūrvaṃ ca   śrotum iccʰāmi tad dʰyaham
   
yan mayā cīrṇa pūrvaṃ ca   śrotum iccʰāmi tadd^hy-aham /41/ 41

Verse: 42 
{Aśva uvāca}
Halfverse: a    
guror guruṃ māṃ jānīhi   jvalitaṃ jātavedasam
   
guror guruṃ māṃ jānīhi   jvalitaṃ jāta-vedasam /
Halfverse: c    
tvayā hy ahaṃ sadā vatsa   guror artʰe 'bʰipūjitaḥ
   
tvayā hy ahaṃ sadā vatsa   guror artʰe_abʰipūjitaḥ /42/

Verse: 43 
Halfverse: a    
satataṃ pūjito vipra   śucinā bʰr̥gunandana
   
satataṃ pūjito vipra   śucinā bʰr̥gu-nandana /
Halfverse: c    
tasmāc cʰreyo vidʰāsyāmi   tavaivaṃ kuru māciram
   
tasmāt śreyo vidʰāsyāmi   tava_evaṃ kuru mā-ciram /43/

Verse: 44 
Halfverse: a    
ity uktaḥ sa tatʰākārṣīd   uttaṅkaś citrabʰānunā
   
ity uktaḥ sa tatʰā_akārṣīd   uttaṅkaś citra-bʰānunā /
Halfverse: c    
gʰr̥tārciḥ prītimāṃś cāpi   prajajvāla didʰakṣayā
   
gʰr̥ta_arciḥ prītimāṃś ca_api   prajajvāla didʰakṣayā /44/

Verse: 45 
Halfverse: a    
tato 'sya romakūpebʰyo   dʰmāyamānasya bʰārata
   
tato_asya roma-kūpebʰyo   dʰmāyamānasya bʰārata /
Halfverse: c    
gʰanaḥ prādur abʰūd dʰūmo   nāgalokabʰayāvahaḥ
   
gʰanaḥ prādur abʰūd dʰūmo   nāga-loka-bʰaya_āvahaḥ /45/

Verse: 46 
Halfverse: a    
tena dʰūmena sahasā   vardʰamānena bʰārata
   
tena dʰūmena sahasā   vardʰamānena bʰārata /
Halfverse: c    
nāgaloke mahārāja   na prajñāyata kiṃ cana
   
nāga-loke mahā-rāja   na prajñāyata kiṃcana /46/

Verse: 47 
Halfverse: a    
hāhākr̥tam abʰūt sarvam   airāvata niveśanam
   
hāhā-kr̥tam abʰūt sarvam   airāvata niveśanam /
Halfverse: c    
vāsukipramukʰānāṃ ca   nāgānāṃ janamejaya
   
vāsuki-pramukʰānāṃ ca   nāgānāṃ janamejaya /47/

Verse: 48 
Halfverse: a    
na prakāśanta veśmāni   dʰūmaruddʰāni bʰārata
   
na prakāśanta veśmāni   dʰūma-ruddʰāni bʰārata /
Halfverse: c    
nīhārasaṃvr̥tānīva   vanāni girayas tatʰā
   
nīhāra-saṃvr̥tāni_iva   vanāni girayas tatʰā /48/

Verse: 49 
Halfverse: a    
te dʰūmaraktanayanā   vahni tejo 'bʰitāpitāḥ
   
te dʰūma-rakta-nayanā   vahni tejo_abʰitāpitāḥ /
Halfverse: c    
ājagmur niścayaṃ jñātuṃ   bʰārgavasyāti tejasaḥ
   
ājagmur niścayaṃ jñātuṃ   bʰārgavasya_ati tejasaḥ /49/

Verse: 50 
Halfverse: a    
śrutvā ca niścayaṃ tasya   maharṣes tigmatejasaḥ
   
śrutvā ca niścayaṃ tasya   maharṣes tigma-tejasaḥ /
Halfverse: c    
saṃbʰrāntamanasaḥ sarve   pūjāṃ cakrur yatʰāvidʰi
   
saṃbʰrānta-manasaḥ sarve   pūjāṃ cakrur yatʰā-vidʰi /50/ 50

Verse: 51 
Halfverse: a    
sarve prāñjalayo nāgā   vr̥ddʰabāla purogamāḥ
   
sarve prāñjalayo nāgā   vr̥ddʰa-bāla purogamāḥ /
Halfverse: c    
śirobʰiḥ praṇipatyocuḥ   prasīda bʰagavann iti
   
śirobʰiḥ praṇipatya_ūcuḥ   prasīda bʰagavann iti /51/ 51

Verse: 52 
Halfverse: a    
prasādya brāhmaṇaṃ te tu   pādyam argʰyaṃ nivedya ca
   
prasādya brāhmaṇaṃ te tu   pādyam argʰyaṃ nivedya ca /
Halfverse: c    
prāyaccʰan kuṇḍale divye   pannagāḥ paramārcite
   
prāyaccʰan kuṇḍale divye   pannagāḥ parama_arcite /52/

Verse: 53 
Halfverse: a    
tataḥ saṃpūjito nāgais   tatrottaṅkaḥ pratāpavān
   
tataḥ saṃpūjito nāgais   tatra_uttaṅkaḥ pratāpavān /
Halfverse: c    
agniṃ pradakṣiṇaṃ kr̥tvā   jagāma gurusadma tat
   
agniṃ pradakṣiṇaṃ kr̥tvā   jagāma guru-sadma tat /53/

Verse: 54 
Halfverse: a    
sa gatvā tvarito rājan   gautamasya niveśanam
   
sa gatvā tvarito rājan   gautamasya niveśanam /
Halfverse: c    
prāyaccʰat kuṇḍale divye   guru patnyai tadānagʰa
   
prāyaccʰat kuṇḍale divye   guru patnyai tadā_anagʰa /54/

Verse: 55 
Halfverse: a    
evaṃ mahātmanā tena   trīm̐l lokāñ janamejaya
   
evaṃ mahātmanā tena   trīm̐l lokān janamejaya /
Halfverse: c    
parikramyāhr̥te divye   tatas te maṇikuṇḍale
   
parikramya_āhr̥te divye   tatas te maṇi-kuṇḍale /55/

Verse: 56 
Halfverse: a    
evaṃ prabʰāvaḥ sa munir   uttaṅko bʰaratarṣabʰa
   
evaṃ prabʰāvaḥ sa munir   uttaṅko bʰarata-r̥ṣabʰa /
Halfverse: c    
pareṇa tapasā yukto   yan māṃ tvaṃ paripr̥ccʰasi
   
pareṇa tapasā yukto   yan māṃ tvaṃ paripr̥ccʰasi /56/ (E)56



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.