TITUS
Mahabharata
Part No. 1893
Chapter: 58
Adhyāya
58
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
uttaṅkāya
varaṃ
dattvā
govindo
dvijasattama
uttaṅkāya
varaṃ
dattvā
govindo
dvija-sattama
/
Halfverse: c
ata
ūrdʰvaṃ
mahābāhuḥ
kiṃ
cakāra
mahāyaśāḥ
ata\
ūrdʰvaṃ
mahā-bāhuḥ
kiṃ
cakāra
mahā-yaśāḥ
/1/
ՙ
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dattvā
varam
uttaṅkāya
prāyāt
sātyakinā
saha
dattvā
varam
uttaṅkāya
prāyāt
sātyakinā
saha
/
Halfverse: c
dvārakām
eva
govindaḥ
śīgʰravegair
mahāhayaiḥ
dvārakām
eva
govindaḥ
śīgʰra-vegair
mahā-hayaiḥ
/2/
Verse: 3
Halfverse: a
sarāṃsi
ca
nadīś
caiva
vanāni
vividʰāni
ca
sarāṃsi
ca
nadīś
caiva
vanāni
vividʰāni
ca
/
Halfverse: c
atikramya
sasādātʰa
ramyāṃ
dvāravatīṃ
purīm
atikramya
sasāda
_atʰa
ramyāṃ
dvāravatīṃ
purīm
/3/
Verse: 4
Halfverse: a
vartamāne
mahārāja
mahe
raivatakasya
ca
vartamāne
mahā-rāja
mahe
raivatakasya
ca
/
Halfverse: c
upāyāt
puṇḍarīkākṣo
yuyudʰānānugas
tadā
upāyāt
puṇḍarīka
_akṣo
yuyudʰāna
_anugas
tadā
/4/
Verse: 5
Halfverse: a
alaṃkr̥tas
tu
sa
girir
nānārūpavicitritaiḥ
alaṃkr̥tas
tu
sa
girir
nānā-rūpa-vicitritaiḥ
/
Halfverse: c
babʰau
rukmamayaiḥ
kāśaiḥ
sarvataḥ
puruṣarṣabʰa
babʰau
rukmamayaiḥ
kāśaiḥ
sarvataḥ
puruṣa-r̥ṣabʰa
/5/
Verse: 6
Halfverse: a
kāñcanasragbʰir
agryābʰiḥ
sumanobʰis
tatʰaiva
ca
kāñcana-sragbʰir
agryābʰiḥ
sumanobʰis
tatʰaiva
ca
/
Halfverse: c
vāso
bʰiś
ca
mahāśailaḥ
kalpavr̥kṣaiś
ca
sarvaśaḥ
vāso
bʰiś
ca
mahā-śailaḥ
kalpa-vr̥kṣaiś
ca
sarvaśaḥ
/6/
Verse: 7
Halfverse: a
dīpavr̥kṣaiś
ca
sauvarṇair
abʰīkṣṇam
upaśobʰitaḥ
dīpa-vr̥kṣaiś
ca
sauvarṇair
abʰīkṣṇam
upaśobʰitaḥ
/
Halfverse: c
guhā
nirjjʰara
deśeṣu
divā
bʰūto
babʰūva
ha
guhā
nirjjʰara
deśeṣu
divā
bʰūto
babʰūva
ha
/7/
Verse: 8
Halfverse: a
patākābʰir
vicitrābʰiḥ
sa
gʰaṇṭābʰiḥ
samantataḥ
patākābʰir
vicitrābʰiḥ
sa
gʰaṇṭābʰiḥ
samantataḥ
/
Halfverse: c
pumbʰiḥ
strībʰiś
ca
saṃgʰuṣṭaḥ
pragīta
iva
cābʰavat
pumbʰiḥ
strībʰiś
ca
saṃgʰuṣṭaḥ
pragīta\
iva
ca
_abʰavat
/
ՙ
Halfverse: e
atīva
prekṣaṇīyo
'bʰūn
merur
munigaṇair
iva
atīva
prekṣaṇīyo
_abʰūn
merur
muni-gaṇair
iva
/8/
Verse: 9
Halfverse: a
mattānāṃ
hr̥ṣṭarūpāṇāṃ
strīṇāṃ
puṃsāṃ
ca
bʰārata
mattānāṃ
hr̥ṣṭa-rūpāṇāṃ
strīṇāṃ
puṃsāṃ
ca
bʰārata
/
Halfverse: c
gāyatāṃ
parvatendrasya
divaspr̥g
iva
nisvanaḥ
gāyatāṃ
parvata
_indrasya
diva-spr̥g
iva
nisvanaḥ
/9/
Verse: 10
Halfverse: a
pramattamattasaṃmatta
kṣveḍitotkr̥ṣṭa
saṃkulā
pramatta-matta-saṃmatta
kṣveḍita
_utkr̥ṣṭa
saṃkulā
/
Halfverse: c
tatʰā
kila
kilā
śabdair
bʰūr
abʰūt
sumanoharā
tatʰā
kila
kilā
śabdair
bʰūr
abʰūt
su-mano-harā
/10/
10ՙ
Verse: 11
Halfverse: a
vipaṇāpaṇavān
ramyo
bʰakṣyabʰojya
vihāravān
vipaṇa
_āpaṇavān
ramyo
bʰakṣya-bʰojya
vihāravān
/
Halfverse: c
vastramālyotkara
yuto
vīṇā
veṇumr̥daṅgavān
vastra-mālya
_utkara
yuto
vīṇā
veṇu-mr̥daṅgavān
/11/
Verse: 12
Halfverse: a
surāmaireya
miśreṇa
bʰakṣyabʰojyena
caiva
ha
su-ra
_āma
_aireya
miśreṇa
bʰakṣya-bʰojyena
caiva
ha
/
Halfverse: c
dīnāndʰa
kr̥paṇādibʰyo
dīyamānena
cāniśam
dīnā
_andʰa
kr̥paṇa
_ādibʰyo
dīyamānena
ca
_aniśam
/
Halfverse: e
babʰau
paramakalyāṇo
mahas
tasya
mahāgireḥ
babʰau
parama-kalyāṇo
mahas
tasya
mahā-gireḥ
/12/
Verse: 13
Halfverse: a
puṇyāvasatʰavān
vīra
puṇyakr̥dbʰir
niṣevitaḥ
puṇya
_āvasatʰavān
vīra
puṇya-kr̥dbʰir
niṣevitaḥ
/
Halfverse: c
vihāro
vr̥ṣṇivīrāṇāṃ
mahe
raivatakasya
ha
vihāro
vr̥ṣṇi-vīrāṇāṃ
mahe
raivatakasya
ha
/
Halfverse: e
sa
nago
veśma
saṃkīrṇo
devaloka
ivābabʰau
sa
nago
veśma
saṃkīrṇo
deva-loka\
iva
_ābabʰau
/13/
ՙ
Verse: 14
Halfverse: a
tadā
ca
kr̥ṣṇa
sāmnidʰyam
āsādya
bʰaratarṣabʰa
tadā
ca
kr̥ṣṇa
sāmnidʰyam
āsādya
bʰarata-r̥ṣabʰa
/
Halfverse: c
śakra
sadma
pratīkāśo
babʰūva
sa
hi
śailarāṭ
śakra
sadma
pratīkāśo
babʰūva
sa
hi
śaila-rāṭ
/14/
Verse: 15
Halfverse: a
tataḥ
saṃpūjyamānaḥ
sa
viveśa
bʰavanaṃ
śubʰam
tataḥ
saṃpūjyamānaḥ
sa
viveśa
bʰavanaṃ
śubʰam
/
Halfverse: c
govindaḥ
sātyakiś
caiva
jagāma
bʰavanaṃ
svakam
govindaḥ
sātyakiś
caiva
jagāma
bʰavanaṃ
svakam
/15/
Verse: 16
Halfverse: a
viveśa
ca
sa
hr̥ṣṭātmā
cirakālapravāsakaḥ
viveśa
ca
sa
hr̥ṣṭa
_ātmā
cira-kāla-pravāsakaḥ
/
Halfverse: c
kr̥tvā
na
sukaraṃ
karma
dānaveṣv
iva
vāsavaḥ
kr̥tvā
na
sukaraṃ
karma
dānaveṣv
iva
vāsavaḥ
/16/
Verse: 17
Halfverse: a
upayātaṃ
tu
vārṣṇeyaṃ
bʰojavr̥ṣṇyandʰakās
tadā
upayātaṃ
tu
vārṣṇeyaṃ
bʰoja-vr̥ṣṇy-andʰakās
tadā
/
Halfverse: c
abʰyagaccʰan
mahātmānaṃ
devā
iva
śatakratum
abʰyagaccʰan
mahātmānaṃ
devā\
iva
śata-kratum
/17/
ՙ
Verse: 18
Halfverse: a
sa
tān
abʰyarcya
medʰāvī
pr̥ṣṭvā
ca
kuśalaṃ
tadā
sa
tān
abʰyarcya
medʰāvī
pr̥ṣṭvā
ca
kuśalaṃ
tadā
/
Halfverse: c
abʰyavādayata
prītaḥ
pitaraṃ
mātaraṃ
tatʰā
abʰyavādayata
prītaḥ
pitaraṃ
mātaraṃ
tatʰā
/18/
Verse: 19
Halfverse: a
tābʰyāṃ
ca
saṃpariṣvaktaḥ
sāntvitaś
ca
mahābʰujaḥ
tābʰyāṃ
ca
saṃpariṣvaktaḥ
sāntvitaś
ca
mahā-bʰujaḥ
/
Halfverse: c
upopaviṣṭas
taiḥ
sarvair
vr̥ṣṇibʰiḥ
parivāritaḥ
upa
_upaviṣṭas
taiḥ
sarvair
vr̥ṣṇibʰiḥ
parivāritaḥ
/19/
Verse: 20
Halfverse: a
sa
viśrānto
mahātejāḥ
kr̥tapādāvasecanaḥ
sa
viśrānto
mahā-tejāḥ
kr̥ta-pāda
_avasecanaḥ
/
Halfverse: c
katʰayām
āsa
taṃ
kr̥ṣṇaḥ
pr̥ṣṭaḥ
pitrā
mahāhavam
katʰayām
āsa
taṃ
kr̥ṣṇaḥ
pr̥ṣṭaḥ
pitrā
mahā-havam
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.