TITUS
Mahabharata
Part No. 1893
Previous part

Chapter: 58 
Adhyāya 58


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
uttaṅkāya varaṃ dattvā   govindo dvijasattama
   
uttaṅkāya varaṃ dattvā   govindo dvija-sattama /
Halfverse: c    
ata ūrdʰvaṃ mahābāhuḥ   kiṃ cakāra mahāyaśāḥ
   
ata\ ūrdʰvaṃ mahā-bāhuḥ   kiṃ cakāra mahā-yaśāḥ /1/ ՙ

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dattvā varam uttaṅkāya   prāyāt sātyakinā saha
   
dattvā varam uttaṅkāya   prāyāt sātyakinā saha /
Halfverse: c    
dvārakām eva govindaḥ   śīgʰravegair mahāhayaiḥ
   
dvārakām eva govindaḥ   śīgʰra-vegair mahā-hayaiḥ /2/

Verse: 3 
Halfverse: a    
sarāṃsi ca nadīś caiva   vanāni vividʰāni ca
   
sarāṃsi ca nadīś caiva   vanāni vividʰāni ca /
Halfverse: c    
atikramya sasādātʰa   ramyāṃ dvāravatīṃ purīm
   
atikramya sasāda_atʰa   ramyāṃ dvāravatīṃ purīm /3/

Verse: 4 
Halfverse: a    
vartamāne mahārāja   mahe raivatakasya ca
   
vartamāne mahā-rāja   mahe raivatakasya ca /
Halfverse: c    
upāyāt puṇḍarīkākṣo   yuyudʰānānugas tadā
   
upāyāt puṇḍarīka_akṣo   yuyudʰāna_anugas tadā /4/

Verse: 5 
Halfverse: a    
alaṃkr̥tas tu sa girir   nānārūpavicitritaiḥ
   
alaṃkr̥tas tu sa girir   nānā-rūpa-vicitritaiḥ /
Halfverse: c    
babʰau rukmamayaiḥ kāśaiḥ   sarvataḥ puruṣarṣabʰa
   
babʰau rukmamayaiḥ kāśaiḥ   sarvataḥ puruṣa-r̥ṣabʰa /5/

Verse: 6 
Halfverse: a    
kāñcanasragbʰir agryābʰiḥ   sumanobʰis tatʰaiva ca
   
kāñcana-sragbʰir agryābʰiḥ   sumanobʰis tatʰaiva ca /
Halfverse: c    
vāso bʰiś ca mahāśailaḥ   kalpavr̥kṣaiś ca sarvaśaḥ
   
vāso bʰiś ca mahā-śailaḥ   kalpa-vr̥kṣaiś ca sarvaśaḥ /6/

Verse: 7 
Halfverse: a    
dīpavr̥kṣaiś ca sauvarṇair   abʰīkṣṇam upaśobʰitaḥ
   
dīpa-vr̥kṣaiś ca sauvarṇair   abʰīkṣṇam upaśobʰitaḥ /
Halfverse: c    
guhā nirjjʰara deśeṣu   divā bʰūto babʰūva ha
   
guhā nirjjʰara deśeṣu   divā bʰūto babʰūva ha /7/

Verse: 8 
Halfverse: a    
patākābʰir vicitrābʰiḥ   sa gʰaṇṭābʰiḥ samantataḥ
   
patākābʰir vicitrābʰiḥ   sa gʰaṇṭābʰiḥ samantataḥ /
Halfverse: c    
pumbʰiḥ strībʰiś ca saṃgʰuṣṭaḥ   pragīta iva cābʰavat
   
pumbʰiḥ strībʰiś ca saṃgʰuṣṭaḥ   pragīta\ iva ca_abʰavat / ՙ
Halfverse: e    
atīva prekṣaṇīyo 'bʰūn   merur munigaṇair iva
   
atīva prekṣaṇīyo_abʰūn   merur muni-gaṇair iva /8/

Verse: 9 
Halfverse: a    
mattānāṃ hr̥ṣṭarūpāṇāṃ   strīṇāṃ puṃsāṃ ca bʰārata
   
mattānāṃ hr̥ṣṭa-rūpāṇāṃ   strīṇāṃ puṃsāṃ ca bʰārata /
Halfverse: c    
gāyatāṃ parvatendrasya   divaspr̥g iva nisvanaḥ
   
gāyatāṃ parvata_indrasya   diva-spr̥g iva nisvanaḥ /9/

Verse: 10 
Halfverse: a    
pramattamattasaṃmatta   kṣveḍitotkr̥ṣṭa saṃkulā
   
pramatta-matta-saṃmatta   kṣveḍita_utkr̥ṣṭa saṃkulā /
Halfverse: c    
tatʰā kila kilā śabdair   bʰūr abʰūt sumanoharā
   
tatʰā kila kilā śabdair   bʰūr abʰūt su-mano-harā /10/ 10ՙ

Verse: 11 
Halfverse: a    
vipaṇāpaṇavān ramyo   bʰakṣyabʰojya vihāravān
   
vipaṇa_āpaṇavān ramyo   bʰakṣya-bʰojya vihāravān /
Halfverse: c    
vastramālyotkara yuto   vīṇā veṇumr̥daṅgavān
   
vastra-mālya_utkara yuto   vīṇā veṇu-mr̥daṅgavān /11/

Verse: 12 
Halfverse: a    
surāmaireya miśreṇa   bʰakṣyabʰojyena caiva ha
   
su-ra_āma_aireya miśreṇa   bʰakṣya-bʰojyena caiva ha /
Halfverse: c    
dīnāndʰa kr̥paṇādibʰyo   dīyamānena cāniśam
   
dīnā_andʰa kr̥paṇa_ādibʰyo   dīyamānena ca_aniśam /
Halfverse: e    
babʰau paramakalyāṇo   mahas tasya mahāgireḥ
   
babʰau parama-kalyāṇo   mahas tasya mahā-gireḥ /12/

Verse: 13 
Halfverse: a    
puṇyāvasatʰavān vīra   puṇyakr̥dbʰir niṣevitaḥ
   
puṇya_āvasatʰavān vīra   puṇya-kr̥dbʰir niṣevitaḥ /
Halfverse: c    
vihāro vr̥ṣṇivīrāṇāṃ   mahe raivatakasya ha
   
vihāro vr̥ṣṇi-vīrāṇāṃ   mahe raivatakasya ha /
Halfverse: e    
sa nago veśma saṃkīrṇo   devaloka ivābabʰau
   
sa nago veśma saṃkīrṇo   deva-loka\ iva_ābabʰau /13/ ՙ

Verse: 14 
Halfverse: a    
tadā ca kr̥ṣṇa sāmnidʰyam   āsādya bʰaratarṣabʰa
   
tadā ca kr̥ṣṇa sāmnidʰyam   āsādya bʰarata-r̥ṣabʰa /
Halfverse: c    
śakra sadma pratīkāśo   babʰūva sa hi śailarāṭ
   
śakra sadma pratīkāśo   babʰūva sa hi śaila-rāṭ /14/

Verse: 15 
Halfverse: a    
tataḥ saṃpūjyamānaḥ sa   viveśa bʰavanaṃ śubʰam
   
tataḥ saṃpūjyamānaḥ sa   viveśa bʰavanaṃ śubʰam /
Halfverse: c    
govindaḥ sātyakiś caiva   jagāma bʰavanaṃ svakam
   
govindaḥ sātyakiś caiva   jagāma bʰavanaṃ svakam /15/

Verse: 16 
Halfverse: a    
viveśa ca sa hr̥ṣṭātmā   cirakālapravāsakaḥ
   
viveśa ca sa hr̥ṣṭa_ātmā   cira-kāla-pravāsakaḥ /
Halfverse: c    
kr̥tvā na sukaraṃ karma   dānaveṣv iva vāsavaḥ
   
kr̥tvā na sukaraṃ karma   dānaveṣv iva vāsavaḥ /16/

Verse: 17 
Halfverse: a    
upayātaṃ tu vārṣṇeyaṃ   bʰojavr̥ṣṇyandʰakās tadā
   
upayātaṃ tu vārṣṇeyaṃ   bʰoja-vr̥ṣṇy-andʰakās tadā /
Halfverse: c    
abʰyagaccʰan mahātmānaṃ   devā iva śatakratum
   
abʰyagaccʰan mahātmānaṃ   devā\ iva śata-kratum /17/ ՙ

Verse: 18 
Halfverse: a    
sa tān abʰyarcya medʰāvī   pr̥ṣṭvā ca kuśalaṃ tadā
   
sa tān abʰyarcya medʰāvī   pr̥ṣṭvā ca kuśalaṃ tadā /
Halfverse: c    
abʰyavādayata prītaḥ   pitaraṃ mātaraṃ tatʰā
   
abʰyavādayata prītaḥ   pitaraṃ mātaraṃ tatʰā /18/

Verse: 19 
Halfverse: a    
tābʰyāṃ ca saṃpariṣvaktaḥ   sāntvitaś ca mahābʰujaḥ
   
tābʰyāṃ ca saṃpariṣvaktaḥ   sāntvitaś ca mahā-bʰujaḥ /
Halfverse: c    
upopaviṣṭas taiḥ sarvair   vr̥ṣṇibʰiḥ parivāritaḥ
   
upa_upaviṣṭas taiḥ sarvair   vr̥ṣṇibʰiḥ parivāritaḥ /19/

Verse: 20 
Halfverse: a    
sa viśrānto mahātejāḥ   kr̥tapādāvasecanaḥ
   
sa viśrānto mahā-tejāḥ   kr̥ta-pāda_avasecanaḥ /
Halfverse: c    
katʰayām āsa taṃ kr̥ṣṇaḥ   pr̥ṣṭaḥ pitrā mahāhavam
   
katʰayām āsa taṃ kr̥ṣṇaḥ   pr̥ṣṭaḥ pitrā mahā-havam /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.