TITUS
Mahabharata
Part No. 1894
Chapter: 59
Adhyāya
59
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
śrutavān
asmi
vārṣṇeya
saṃgrāmaṃ
paramādbʰutam
śrutavān
asmi
vārṣṇeya
saṃgrāmaṃ
parama
_adbʰutam
/
Halfverse: c
narāṇāṃ
vadatāṃ
putra
katʰodgʰāteṣu
nityaśaḥ
narāṇāṃ
vadatāṃ
putra
katʰā
_udgʰāteṣu
nityaśaḥ
/1/
Verse: 2
Halfverse: a
tvaṃ
tu
pratyakṣadarśī
ca
kāryajñaś
ca
mahābʰuja
tvaṃ
tu
pratyakṣa-darśī
ca
kāryajñaś
ca
mahābʰuja
/
ՙ
Halfverse: c
tasmāt
prabrūhi
saṃgrāmaṃ
yātʰātatʰyena
me
'nagʰa
tasmāt
prabrūhi
saṃgrāmaṃ
yātʰātatʰyena
me
_anagʰa
/2/
Verse: 3
Halfverse: a
yatʰā
tad
abʰavad
yuddʰaṃ
pāṇḍavānāṃ
mahātmanām
yatʰā
tad
abʰavad
yuddʰaṃ
pāṇḍavānāṃ
mahātmanām
/
Halfverse: c
bʰīṣma
karṇa
kr̥pa
droṇa
śalyādibʰir
anuttamam
bʰīṣma
karṇa
kr̥pa
droṇa
śalya
_ādibʰir
anuttamam
/3/
Verse: 4
Halfverse: a
anyeṣāṃ
kṣatriyāṇāṃ
ca
kr̥tāstrāṇām
anekaśaḥ
anyeṣāṃ
kṣatriyāṇāṃ
ca
kr̥ta
_astrāṇām
anekaśaḥ
/
Halfverse: c
nānāveṣākr̥timatāṃ
nānādeśanivāsinām
nānā-veṣa
_ākr̥timatāṃ
nānā-deśa-nivāsinām
/4/
Verse: 5
Halfverse: a
ity
uktaḥ
puṇḍarīkākṣaḥ
pitrā
mātus
tadantike
ity
uktaḥ
puṇḍarīka
_akṣaḥ
pitrā
mātus
tadantike
/
Halfverse: c
śaśaṃsa
kuruvīrāṇāṃ
saṃgrāme
nidʰanaṃ
yatʰā
śaśaṃsa
kuru-vīrāṇāṃ
saṃgrāme
nidʰanaṃ
yatʰā
/5/
Verse: 6
{Vāsudeva
uvāca}
Halfverse: a
atyadbʰutāni
karmāṇi
kṣatriyāṇāṃ
mahātmanām
atyadbʰutāni
karmāṇi
kṣatriyāṇāṃ
mahātmanām
/
Halfverse: c
bahulatvān
na
saṃkʰyātuṃ
śakyāny
abda
śatair
api
{!}
bahulatvān
na
saṃkʰyātuṃ
śakyāny
abda
śatair
api
/6/
{!}
Verse: 7
Halfverse: a
prādʰānyatas
tu
gadataḥ
samāsenaiva
me
śr̥ṇu
prādʰānyatas
tu
gadataḥ
samāsena
_eva
me
śr̥ṇu
/
Halfverse: c
karmāṇi
pr̥tʰivīśānāṃ
yatʰāvad
amara
dyute
karmāṇi
pr̥tʰivī
_īśānāṃ
yatʰāvad
amara
dyute
/7/
Verse: 8
Halfverse: a
bʰīṣmaḥ
senāpatir
abʰūd
ekādaśa
camūpatiḥ
bʰīṣmaḥ
senā-patir
abʰūd
ekādaśa
camū-patiḥ
/
Halfverse: c
kauravyaḥ
kauraveyāṇāṃ
devānām
iva
vāsavaḥ
kauravyaḥ
kauraveyāṇāṃ
devānām
iva
vāsavaḥ
/8/
Verse: 9
Halfverse: a
śikʰaṇḍī
pāṇḍuputrāṇāṃ
netā
sapta
camūpatiḥ
śikʰaṇḍī
pāṇḍu-putrāṇāṃ
netā
sapta
camū-patiḥ
/
Halfverse: c
babʰūva
rakṣito
dʰīmān
dʰīmatā
savyasācinā
babʰūva
rakṣito
dʰīmān
dʰīmatā
savya-sācinā
/9/
Verse: 10
Halfverse: a
teṣāṃ
tad
abʰavad
yuddʰaṃ
daśāhāni
mahātmanām
teṣāṃ
tad
abʰavad
yuddʰaṃ
daśa
_ahāni
mahātmanām
/
Halfverse: c
kurūṇāṃ
pāṇḍavānāṃ
ca
sumahad
romaharṣaṇam
kurūṇāṃ
pāṇḍavānāṃ
ca
su-mahad
roma-harṣaṇam
/10/
10
Verse: 11
Halfverse: a
tataḥ
śikʰaṇḍī
gāṅgeyam
ayudʰyantaṃ
mahāhave
tataḥ
śikʰaṇḍī
gāṅgeyam
ayudʰyantaṃ
mahā-have
/
Halfverse: c
jagʰāna
babʰubʰir
bāṇaiḥ
saha
gāṇḍīva
dʰanvanā
jagʰāna
babʰubʰir
bāṇaiḥ
saha
gāṇḍīva
dʰanvanā
/11/
Verse: 12
Halfverse: a
akarot
sa
tataḥ
kālaṃ
śaratalpa
gato
muniḥ
akarot
sa
tataḥ
kālaṃ
śara-talpa
gato
muniḥ
/
Halfverse: c
ayanaṃ
dakṣiṇaṃ
hitvā
saṃprāpte
cottarāyaṇe
ayanaṃ
dakṣiṇaṃ
hitvā
saṃprāpte
ca
_uttara
_ayaṇe
/12/
Verse: 13
Halfverse: a
tataḥ
senāpatir
abʰūd
droṇo
'straviduṣāṃ
varaḥ
tataḥ
senā-patir
abʰūd
droṇo
_astra-viduṣāṃ
varaḥ
/
Halfverse: c
pravīraḥ
kauravendrasya
kāvyo
daitya
pater
iva
pravīraḥ
kaurava
_indrasya
kāvyo
daitya
pater
iva
/13/
Verse: 14
Halfverse: a
akṣauhiṇībʰiḥ
śiṣṭābʰir
navabʰir
dvijasattamaḥ
akṣauhiṇībʰiḥ
śiṣṭābʰir
navabʰir
dvija-sattamaḥ
/
Halfverse: c
saṃvr̥taḥ
samaraślāgʰī
guptaḥ
kr̥pa
vr̥ṣādibʰiḥ
saṃvr̥taḥ
samara-ślāgʰī
guptaḥ
kr̥pa
vr̥ṣa
_ādibʰiḥ
/14/
Verse: 15
Halfverse: a
dʰr̥ṣṭadyumnas
tv
abʰūn
netā
pāṇḍavānāṃ
mahāstra
vit
dʰr̥ṣṭa-dyumnas
tv
abʰūn
netā
pāṇḍavānāṃ
mahā
_astra
vit
/
Halfverse: c
gupto
bʰīmena
tejasvī
mitreṇa
varuṇo
yatʰā
gupto
bʰīmena
tejasvī
mitreṇa
varuṇo
yatʰā
/15/
Verse: 16
Halfverse: a
pañca
senā
parivr̥to
droṇa
prepsur
mahāmanāḥ
pañca
senā
parivr̥to
droṇa
prepsur
mahā-manāḥ
/
Halfverse: c
pitur
nikārān
saṃsmr̥tya
raṇe
karmākaron
mahat
pitur
nikārān
saṃsmr̥tya
raṇe
karma
_akaron
mahat
/16/
Verse: 17
Halfverse: a
tasmiṃs
te
pr̥tʰivīpālā
droṇa
pārṣata
saṃgare
tasmiṃs
te
pr̥tʰivī-pālā
droṇa
pārṣata
saṃgare
/
Halfverse: c
nānā
dig
āgatā
vīrāḥ
prāyaśo
nidʰanaṃ
gatāḥ
nānā
dig
āgatā
vīrāḥ
prāyaśo
nidʰanaṃ
gatāḥ
/17/
17
Verse: 18
Halfverse: a
dināni
pañca
tad
yuddʰam
abʰūt
paramadāruṇam
dināni
pañca
tad
yuddʰam
abʰūt
parama-dāruṇam
/
Halfverse: c
tato
droṇaḥ
pariśrānto
dʰr̥ṣṭadyumna
vaśaṃgataḥ
tato
droṇaḥ
pariśrānto
dʰr̥ṣṭa-dyumna
vaśaṃ-gataḥ
/18/
Verse: 19
Halfverse: a
tataḥ
senāpatir
abʰūt
karṇo
dauryodʰane
bale
tataḥ
senā-patir
abʰūt
karṇo
dauryodʰane
bale
/
Halfverse: c
akṣauhiṇībʰiḥ
śiṣṭābʰir
vr̥taḥ
pañcabʰir
āhave
akṣauhiṇībʰiḥ
śiṣṭābʰir
vr̥taḥ
pañcabʰir
āhave
/19/
Verse: 20
Halfverse: a
tisras
tu
pāṇḍuputrāṇāṃ
camvo
bībʰatsu
pālitāḥ
tisras
tu
pāṇḍu-putrāṇāṃ
camvo
bībʰatsu
pālitāḥ
/
Halfverse: c
hatapravīra
bʰūyiṣṭʰā
babʰūvuḥ
samavastʰitāḥ
hata-pravīra
bʰūyiṣṭʰā
babʰūvuḥ
samavastʰitāḥ
/20/
20
Verse: 21
Halfverse: a
tataḥ
pārtʰaṃ
samāsādya
pataṃga
iva
pāvakam
tataḥ
pārtʰaṃ
samāsādya
pataṃga\
iva
pāvakam
/
ՙ
Halfverse: c
pañcatvam
agamat
sautir
dvitīye
'hani
dāruṇe
pañcatvam
agamat
sautir
dvitīye
_ahani
dāruṇe
/21/
Verse: 22
Halfverse: a
hate
karṇe
tu
kauravyā
nirutsāhā
hataujasaḥ
hate
karṇe
tu
kauravyā
nirutsāhā
hata
_ojasaḥ
/
Halfverse: c
akṣauhiṇībʰis
tisr̥bʰir
madreśaṃ
paryavārayan
akṣauhiṇībʰis
tisr̥bʰir
madra
_īśaṃ
paryavārayan
/22/
Verse: 23
Halfverse: a
hatavāhana
bʰūyiṣṭʰāḥ
pāṇḍavās
tu
yudʰiṣṭʰiram
hata-vāhana
bʰūyiṣṭʰāḥ
pāṇḍavās
tu
yudʰiṣṭʰiram
/
Halfverse: c
akṣauhiṇyā
nirutsāhāḥ
śiṣṭayā
paryavārayan
akṣauhiṇyā
nirutsāhāḥ
śiṣṭayā
paryavārayan
/23/
Verse: 24
Halfverse: a
avadʰīn
madrarājānaṃ
kururājo
yudʰiṣṭʰiraḥ
avadʰīn
madra-rājānaṃ
kuru-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
tasmiṃs
tatʰārdʰa
divase
karmakr̥tvā
suduṣkaram
tasmiṃs
tatʰā
_ardʰa
divase
karma-kr̥tvā
su-duṣkaram
/24/
24
Verse: 25
Halfverse: a
hate
śalye
tu
śakuniṃ
sahadevo
mahāmanāḥ
hate
śalye
tu
śakuniṃ
sahadevo
mahā-manāḥ
/
Halfverse: c
āhartāraṃ
kales
tasya
jagʰānāmita
vikramaḥ
āhartāraṃ
kales
tasya
jagʰāna
_amita
vikramaḥ
/25/
Verse: 26
Halfverse: a
nihate
śakunau
rājā
dʰārtarāṣṭraḥ
sudurmanāḥ
nihate
śakunau
rājā
dʰārtarāṣṭraḥ
su-durmanāḥ
/
Halfverse: c
apākrāmad
gadāpāṇir
hatabʰūyiṣṭʰa
sainikaḥ
apākrāmad
gadā-pāṇir
hata-bʰūyiṣṭʰa
sainikaḥ
/26/
Verse: 27
Halfverse: a
tam
anvadʰāvat
saṃkruddʰo
bʰīmasenaḥ
pratāpavān
tam
anvadʰāvat
saṃkruddʰo
bʰīma-senaḥ
pratāpavān
/
Halfverse: c
hrade
dvaipāyane
cāpi
salilastʰaṃ
dadarśa
tam
hrade
dvaipāyane
ca
_api
salilastʰaṃ
dadarśa
tam
/27/
Verse: 28
Halfverse: a
tataḥ
śiṣṭena
sainyena
samantāt
parivārya
tam
tataḥ
śiṣṭena
sainyena
samantāt
parivārya
tam
/
Halfverse: c
upopaviviśur
hr̥ṣṭā
hradastʰaṃ
pañca
pāṇḍavāḥ
upa
_upaviviśur
hr̥ṣṭā
hradastʰaṃ
pañca
pāṇḍavāḥ
/28/
Verse: 29
Halfverse: a
vigāhya
salilaṃ
tv
āśu
vāg
bāṇair
bʰr̥śavikṣataḥ
vigāhya
salilaṃ
tv
āśu
vāg
bāṇair
bʰr̥śa-vikṣataḥ
/
Halfverse: c
uttʰāya
sa
gadāpāṇir
yuddʰāya
samupastʰitaḥ
uttʰāya
sa
gadā-pāṇir
yuddʰāya
samupastʰitaḥ
/29/
Verse: 30
Halfverse: a
tataḥ
sa
nihato
rājā
dʰārtarāṣṭro
mahāmr̥dʰe
tataḥ
sa
nihato
rājā
dʰārtarāṣṭro
mahā-mr̥dʰe
/
Halfverse: c
bʰīmasenena
vikramya
paśyatāṃ
pr̥tʰivīkṣitām
bʰīma-senena
vikramya
paśyatāṃ
pr̥tʰivī-kṣitām
/30/
30
Verse: 31
Halfverse: a
tatas
tat
pāṇḍavaṃ
sainyaṃ
saṃsuptaṃ
śibire
niśi
tatas
tat
pāṇḍavaṃ
sainyaṃ
saṃsuptaṃ
śibire
niśi
/
Halfverse: c
nihataṃ
droṇaputreṇa
pitur
vadʰam
amr̥ṣyatā
nihataṃ
droṇa-putreṇa
pitur
vadʰam
amr̥ṣyatā
/31/
Verse: 32
Halfverse: a
hataputrā
hatabalā
hatamitrā
mayā
saha
hata-putrā
hata-balā
hata-mitrā
mayā
saha
/
Halfverse: c
yuyudʰāna
dvitīyena
pañca
śiṣṭāḥ
sma
pāṇḍavāḥ
yuyudʰāna
dvitīyena
pañca
śiṣṭāḥ
sma
pāṇḍavāḥ
/32/
Verse: 33
Halfverse: a
sahaiva
kr̥pa
bʰojābʰyāṃ
drauṇir
yuddʰād
amucyata
saha
_eva
kr̥pa
bʰojābʰyāṃ
drauṇir
yuddʰād
amucyata
/
Halfverse: c
yuyutsuś
cāpi
kauravyo
muktaḥ
pāṇḍava
saṃśrayāt
yuyutsuś
ca
_api
kauravyo
muktaḥ
pāṇḍava
saṃśrayāt
/33/
Verse: 34
Halfverse: a
nihate
kauravendre
ca
sānubandʰe
suyodʰane
nihate
kaurava
_indre
ca
sa
_anubandʰe
suyodʰane
/
Halfverse: c
viduraḥ
saṃjayaś
caiva
dʰarmarājam
upastʰitau
viduraḥ
saṃjayaś
caiva
dʰarma-rājam
upastʰitau
/34/
Verse: 35
Halfverse: a
evaṃ
tad
abʰavad
yuddʰam
ahāny
aṣṭādaśa
prabʰo
evaṃ
tad
abʰavad
yuddʰam
ahāny
aṣṭādaśa
prabʰo
/
Halfverse: c
yatra
te
pr̥tʰivīpālā
nihatāḥ
svargam
āvasan
yatra
te
pr̥tʰivī-pālā
nihatāḥ
svargam
āvasan
/35/
Verse: 36
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śr̥ṇvatāṃ
tu
mahārāja
katʰāṃ
tāṃ
romaharṣaṇīm
śr̥ṇvatāṃ
tu
mahā-rāja
katʰāṃ
tāṃ
roma-harṣaṇīm
/
Halfverse: c
duḥkʰaharṣaparikleśā
vr̥ṣṇīnām
abʰavaṃs
tadā
duḥkʰa-harṣa-parikleśā
vr̥ṣṇīnām
abʰavaṃs
tadā
/36/
(E)36
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.