TITUS
Mahabharata
Part No. 1894
Previous part

Chapter: 59 
Adhyāya 59


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
śrutavān asmi vārṣṇeya   saṃgrāmaṃ paramādbʰutam
   
śrutavān asmi vārṣṇeya   saṃgrāmaṃ parama_adbʰutam /
Halfverse: c    
narāṇāṃ vadatāṃ putra   katʰodgʰāteṣu nityaśaḥ
   
narāṇāṃ vadatāṃ putra   katʰā_udgʰāteṣu nityaśaḥ /1/

Verse: 2 
Halfverse: a    
tvaṃ tu pratyakṣadarśī ca   kāryajñaś ca mahābʰuja
   
tvaṃ tu pratyakṣa-darśī ca   kāryajñaś ca mahābʰuja / ՙ
Halfverse: c    
tasmāt prabrūhi saṃgrāmaṃ   yātʰātatʰyena me 'nagʰa
   
tasmāt prabrūhi saṃgrāmaṃ   yātʰātatʰyena me_anagʰa /2/

Verse: 3 
Halfverse: a    
yatʰā tad abʰavad yuddʰaṃ   pāṇḍavānāṃ mahātmanām
   
yatʰā tad abʰavad yuddʰaṃ   pāṇḍavānāṃ mahātmanām /
Halfverse: c    
bʰīṣma karṇa kr̥pa droṇa   śalyādibʰir anuttamam
   
bʰīṣma karṇa kr̥pa droṇa   śalya_ādibʰir anuttamam /3/

Verse: 4 
Halfverse: a    
anyeṣāṃ kṣatriyāṇāṃ ca   kr̥tāstrāṇām anekaśaḥ
   
anyeṣāṃ kṣatriyāṇāṃ ca   kr̥ta_astrāṇām anekaśaḥ /
Halfverse: c    
nānāveṣākr̥timatāṃ   nānādeśanivāsinām
   
nānā-veṣa_ākr̥timatāṃ   nānā-deśa-nivāsinām /4/

Verse: 5 
Halfverse: a    
ity uktaḥ puṇḍarīkākṣaḥ   pitrā mātus tadantike
   
ity uktaḥ puṇḍarīka_akṣaḥ   pitrā mātus tadantike /
Halfverse: c    
śaśaṃsa kuruvīrāṇāṃ   saṃgrāme nidʰanaṃ yatʰā
   
śaśaṃsa kuru-vīrāṇāṃ   saṃgrāme nidʰanaṃ yatʰā /5/

Verse: 6 
{Vāsudeva uvāca}
Halfverse: a    
atyadbʰutāni karmāṇi   kṣatriyāṇāṃ mahātmanām
   
atyadbʰutāni karmāṇi   kṣatriyāṇāṃ mahātmanām /
Halfverse: c    
bahulatvān na saṃkʰyātuṃ   śakyāny abda śatair api {!}
   
bahulatvān na saṃkʰyātuṃ   śakyāny abda śatair api /6/ {!}

Verse: 7 
Halfverse: a    
prādʰānyatas tu gadataḥ   samāsenaiva me śr̥ṇu
   
prādʰānyatas tu gadataḥ   samāsena_eva me śr̥ṇu /
Halfverse: c    
karmāṇi pr̥tʰivīśānāṃ   yatʰāvad amara dyute
   
karmāṇi pr̥tʰivī_īśānāṃ   yatʰāvad amara dyute /7/

Verse: 8 
Halfverse: a    
bʰīṣmaḥ senāpatir abʰūd   ekādaśa camūpatiḥ
   
bʰīṣmaḥ senā-patir abʰūd   ekādaśa camū-patiḥ /
Halfverse: c    
kauravyaḥ kauraveyāṇāṃ   devānām iva vāsavaḥ
   
kauravyaḥ kauraveyāṇāṃ   devānām iva vāsavaḥ /8/

Verse: 9 
Halfverse: a    
śikʰaṇḍī pāṇḍuputrāṇāṃ   netā sapta camūpatiḥ
   
śikʰaṇḍī pāṇḍu-putrāṇāṃ   netā sapta camū-patiḥ /
Halfverse: c    
babʰūva rakṣito dʰīmān   dʰīmatā savyasācinā
   
babʰūva rakṣito dʰīmān   dʰīmatā savya-sācinā /9/

Verse: 10 
Halfverse: a    
teṣāṃ tad abʰavad yuddʰaṃ   daśāhāni mahātmanām
   
teṣāṃ tad abʰavad yuddʰaṃ   daśa_ahāni mahātmanām /
Halfverse: c    
kurūṇāṃ pāṇḍavānāṃ ca   sumahad romaharṣaṇam
   
kurūṇāṃ pāṇḍavānāṃ ca   su-mahad roma-harṣaṇam /10/ 10

Verse: 11 
Halfverse: a    
tataḥ śikʰaṇḍī gāṅgeyam   ayudʰyantaṃ mahāhave
   
tataḥ śikʰaṇḍī gāṅgeyam   ayudʰyantaṃ mahā-have /
Halfverse: c    
jagʰāna babʰubʰir bāṇaiḥ   saha gāṇḍīva dʰanvanā
   
jagʰāna babʰubʰir bāṇaiḥ   saha gāṇḍīva dʰanvanā /11/

Verse: 12 
Halfverse: a    
akarot sa tataḥ kālaṃ   śaratalpa gato muniḥ
   
akarot sa tataḥ kālaṃ   śara-talpa gato muniḥ /
Halfverse: c    
ayanaṃ dakṣiṇaṃ hitvā   saṃprāpte cottarāyaṇe
   
ayanaṃ dakṣiṇaṃ hitvā   saṃprāpte ca_uttara_ayaṇe /12/

Verse: 13 
Halfverse: a    
tataḥ senāpatir abʰūd   droṇo 'straviduṣāṃ varaḥ
   
tataḥ senā-patir abʰūd   droṇo_astra-viduṣāṃ varaḥ /
Halfverse: c    
pravīraḥ kauravendrasya   kāvyo daitya pater iva
   
pravīraḥ kaurava_indrasya   kāvyo daitya pater iva /13/

Verse: 14 
Halfverse: a    
akṣauhiṇībʰiḥ śiṣṭābʰir   navabʰir dvijasattamaḥ
   
akṣauhiṇībʰiḥ śiṣṭābʰir   navabʰir dvija-sattamaḥ /
Halfverse: c    
saṃvr̥taḥ samaraślāgʰī   guptaḥ kr̥pa vr̥ṣādibʰiḥ
   
saṃvr̥taḥ samara-ślāgʰī   guptaḥ kr̥pa vr̥ṣa_ādibʰiḥ /14/

Verse: 15 
Halfverse: a    
dʰr̥ṣṭadyumnas tv abʰūn netā   pāṇḍavānāṃ mahāstra vit
   
dʰr̥ṣṭa-dyumnas tv abʰūn netā   pāṇḍavānāṃ mahā_astra vit /
Halfverse: c    
gupto bʰīmena tejasvī   mitreṇa varuṇo yatʰā
   
gupto bʰīmena tejasvī   mitreṇa varuṇo yatʰā /15/

Verse: 16 
Halfverse: a    
pañca senā parivr̥to   droṇa prepsur mahāmanāḥ
   
pañca senā parivr̥to   droṇa prepsur mahā-manāḥ /
Halfverse: c    
pitur nikārān saṃsmr̥tya   raṇe karmākaron mahat
   
pitur nikārān saṃsmr̥tya   raṇe karma_akaron mahat /16/

Verse: 17 
Halfverse: a    
tasmiṃs te pr̥tʰivīpālā   droṇa pārṣata saṃgare
   
tasmiṃs te pr̥tʰivī-pālā   droṇa pārṣata saṃgare /
Halfverse: c    
nānā dig āgatā vīrāḥ   prāyaśo nidʰanaṃ gatāḥ
   
nānā dig āgatā vīrāḥ   prāyaśo nidʰanaṃ gatāḥ /17/ 17

Verse: 18 
Halfverse: a    
dināni pañca tad yuddʰam   abʰūt paramadāruṇam
   
dināni pañca tad yuddʰam   abʰūt parama-dāruṇam /
Halfverse: c    
tato droṇaḥ pariśrānto   dʰr̥ṣṭadyumna vaśaṃgataḥ
   
tato droṇaḥ pariśrānto   dʰr̥ṣṭa-dyumna vaśaṃ-gataḥ /18/

Verse: 19 
Halfverse: a    
tataḥ senāpatir abʰūt   karṇo dauryodʰane bale
   
tataḥ senā-patir abʰūt   karṇo dauryodʰane bale /
Halfverse: c    
akṣauhiṇībʰiḥ śiṣṭābʰir   vr̥taḥ pañcabʰir āhave
   
akṣauhiṇībʰiḥ śiṣṭābʰir   vr̥taḥ pañcabʰir āhave /19/

Verse: 20 
Halfverse: a    
tisras tu pāṇḍuputrāṇāṃ   camvo bībʰatsu pālitāḥ
   
tisras tu pāṇḍu-putrāṇāṃ   camvo bībʰatsu pālitāḥ /
Halfverse: c    
hatapravīra bʰūyiṣṭʰā   babʰūvuḥ samavastʰitāḥ
   
hata-pravīra bʰūyiṣṭʰā   babʰūvuḥ samavastʰitāḥ /20/ 20

Verse: 21 
Halfverse: a    
tataḥ pārtʰaṃ samāsādya   pataṃga iva pāvakam
   
tataḥ pārtʰaṃ samāsādya   pataṃga\ iva pāvakam / ՙ
Halfverse: c    
pañcatvam agamat sautir   dvitīye 'hani dāruṇe
   
pañcatvam agamat sautir   dvitīye_ahani dāruṇe /21/

Verse: 22 
Halfverse: a    
hate karṇe tu kauravyā   nirutsāhā hataujasaḥ
   
hate karṇe tu kauravyā   nirutsāhā hata_ojasaḥ /
Halfverse: c    
akṣauhiṇībʰis tisr̥bʰir   madreśaṃ paryavārayan
   
akṣauhiṇībʰis tisr̥bʰir   madra_īśaṃ paryavārayan /22/

Verse: 23 
Halfverse: a    
hatavāhana bʰūyiṣṭʰāḥ   pāṇḍavās tu yudʰiṣṭʰiram
   
hata-vāhana bʰūyiṣṭʰāḥ   pāṇḍavās tu yudʰiṣṭʰiram /
Halfverse: c    
akṣauhiṇyā nirutsāhāḥ   śiṣṭayā paryavārayan
   
akṣauhiṇyā nirutsāhāḥ   śiṣṭayā paryavārayan /23/

Verse: 24 
Halfverse: a    
avadʰīn madrarājānaṃ   kururājo yudʰiṣṭʰiraḥ
   
avadʰīn madra-rājānaṃ   kuru-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
tasmiṃs tatʰārdʰa divase   karmakr̥tvā suduṣkaram
   
tasmiṃs tatʰā_ardʰa divase   karma-kr̥tvā su-duṣkaram /24/ 24

Verse: 25 
Halfverse: a    
hate śalye tu śakuniṃ   sahadevo mahāmanāḥ
   
hate śalye tu śakuniṃ   sahadevo mahā-manāḥ /
Halfverse: c    
āhartāraṃ kales tasya   jagʰānāmita vikramaḥ
   
āhartāraṃ kales tasya   jagʰāna_amita vikramaḥ /25/

Verse: 26 
Halfverse: a    
nihate śakunau rājā   dʰārtarāṣṭraḥ sudurmanāḥ
   
nihate śakunau rājā   dʰārtarāṣṭraḥ su-durmanāḥ /
Halfverse: c    
apākrāmad gadāpāṇir   hatabʰūyiṣṭʰa sainikaḥ
   
apākrāmad gadā-pāṇir   hata-bʰūyiṣṭʰa sainikaḥ /26/

Verse: 27 
Halfverse: a    
tam anvadʰāvat saṃkruddʰo   bʰīmasenaḥ pratāpavān
   
tam anvadʰāvat saṃkruddʰo   bʰīma-senaḥ pratāpavān /
Halfverse: c    
hrade dvaipāyane cāpi   salilastʰaṃ dadarśa tam
   
hrade dvaipāyane ca_api   salilastʰaṃ dadarśa tam /27/

Verse: 28 
Halfverse: a    
tataḥ śiṣṭena sainyena   samantāt parivārya tam
   
tataḥ śiṣṭena sainyena   samantāt parivārya tam /
Halfverse: c    
upopaviviśur hr̥ṣṭā   hradastʰaṃ pañca pāṇḍavāḥ
   
upa_upaviviśur hr̥ṣṭā   hradastʰaṃ pañca pāṇḍavāḥ /28/

Verse: 29 
Halfverse: a    
vigāhya salilaṃ tv āśu   vāg bāṇair bʰr̥śavikṣataḥ
   
vigāhya salilaṃ tv āśu   vāg bāṇair bʰr̥śa-vikṣataḥ /
Halfverse: c    
uttʰāya sa gadāpāṇir   yuddʰāya samupastʰitaḥ
   
uttʰāya sa gadā-pāṇir   yuddʰāya samupastʰitaḥ /29/

Verse: 30 
Halfverse: a    
tataḥ sa nihato rājā   dʰārtarāṣṭro mahāmr̥dʰe
   
tataḥ sa nihato rājā   dʰārtarāṣṭro mahā-mr̥dʰe /
Halfverse: c    
bʰīmasenena vikramya   paśyatāṃ pr̥tʰivīkṣitām
   
bʰīma-senena vikramya   paśyatāṃ pr̥tʰivī-kṣitām /30/ 30

Verse: 31 
Halfverse: a    
tatas tat pāṇḍavaṃ sainyaṃ   saṃsuptaṃ śibire niśi
   
tatas tat pāṇḍavaṃ sainyaṃ   saṃsuptaṃ śibire niśi /
Halfverse: c    
nihataṃ droṇaputreṇa   pitur vadʰam amr̥ṣyatā
   
nihataṃ droṇa-putreṇa   pitur vadʰam amr̥ṣyatā /31/

Verse: 32 
Halfverse: a    
hataputrā hatabalā   hatamitrā mayā saha
   
hata-putrā hata-balā   hata-mitrā mayā saha /
Halfverse: c    
yuyudʰāna dvitīyena   pañca śiṣṭāḥ sma pāṇḍavāḥ
   
yuyudʰāna dvitīyena   pañca śiṣṭāḥ sma pāṇḍavāḥ /32/

Verse: 33 
Halfverse: a    
sahaiva kr̥pa bʰojābʰyāṃ   drauṇir yuddʰād amucyata
   
saha_eva kr̥pa bʰojābʰyāṃ   drauṇir yuddʰād amucyata /
Halfverse: c    
yuyutsuś cāpi kauravyo   muktaḥ pāṇḍava saṃśrayāt
   
yuyutsuś ca_api kauravyo   muktaḥ pāṇḍava saṃśrayāt /33/

Verse: 34 
Halfverse: a    
nihate kauravendre ca   sānubandʰe suyodʰane
   
nihate kaurava_indre ca   sa_anubandʰe suyodʰane /
Halfverse: c    
viduraḥ saṃjayaś caiva   dʰarmarājam upastʰitau
   
viduraḥ saṃjayaś caiva   dʰarma-rājam upastʰitau /34/

Verse: 35 
Halfverse: a    
evaṃ tad abʰavad yuddʰam   ahāny aṣṭādaśa prabʰo
   
evaṃ tad abʰavad yuddʰam   ahāny aṣṭādaśa prabʰo /
Halfverse: c    
yatra te pr̥tʰivīpālā   nihatāḥ svargam āvasan
   
yatra te pr̥tʰivī-pālā   nihatāḥ svargam āvasan /35/

Verse: 36 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śr̥ṇvatāṃ tu mahārāja   katʰāṃ tāṃ romaharṣaṇīm
   
śr̥ṇvatāṃ tu mahā-rāja   katʰāṃ tāṃ roma-harṣaṇīm /
Halfverse: c    
duḥkʰaharṣaparikleśā   vr̥ṣṇīnām abʰavaṃs tadā
   
duḥkʰa-harṣa-parikleśā   vr̥ṣṇīnām abʰavaṃs tadā /36/ (E)36



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.