TITUS
Mahabharata
Part No. 1895
Previous part

Chapter: 60 
Adhyāya 60


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
katʰayann eva tu tadā   vāsudevaḥ pratāpavān
   
katʰayann eva tu tadā   vāsudevaḥ pratāpavān / ՙ
Halfverse: c    
mahābʰārata yuddʰaṃ tat   katʰānte pitur agrataḥ
   
mahā-bʰārata yuddʰaṃ tat   katʰā_ante pitur agrataḥ /1/

Verse: 2 
Halfverse: a    
abʰimanyor vadʰaṃ vīraḥ   so 'tyakrāmata bʰārata
   
abʰimanyor vadʰaṃ vīraḥ   so_atyakrāmata bʰārata /
Halfverse: c    
apriyaṃ vasudevasya    bʰūd iti mahāmanāḥ
   
apriyaṃ vasudevasya    bʰūd iti mahā-manāḥ /2/

Verse: 3 
Halfverse: a    
dauhitra vadʰaṃ śrutvā   vasudevo mahātyayam
   
dauhitra vadʰaṃ śrutvā   vasu-devo mahā_atyayam /
Halfverse: c    
duḥkʰaśokābʰisaṃtapto   bʰaved iti mahāmatiḥ
   
duḥkʰa-śoka_abʰisaṃtapto   bʰaved iti mahā-matiḥ /3/

Verse: 4 
Halfverse: a    
subʰadrā tu tam utkrāntam   ātmajasya vadʰaṃ raṇe
   
subʰadrā tu tam utkrāntam   ātmajasya vadʰaṃ raṇe /
Halfverse: c    
ācakṣva kr̥ṣṇa saubʰadravadʰam   ity apatad bʰuvi
   
ācakṣva kr̥ṣṇa saubʰadra-vadʰam   ity apatad bʰuvi /4/

Verse: 5 
Halfverse: a    
tām apaśyan nipatitāṃ   vasudevaḥ kṣitau tadā
   
tām apaśyan nipatitāṃ   vasudevaḥ kṣitau tadā /
Halfverse: c    
dr̥ṣṭvaiva ca papātorvyāṃ   so 'pi duḥkʰena mūrcʰitaḥ
   
dr̥ṣṭvā_eva ca papāta_urvyāṃ   so_api duḥkʰena mūrcʰitaḥ /5/

Verse: 6 
Halfverse: a    
tataḥ sa dauhitra vadʰād   duḥkʰaśokasamanvitaḥ
   
tataḥ sa dauhitra vadʰād   duḥkʰa-śoka-samanvitaḥ /
Halfverse: c    
vasudevo mahārāja   kr̥ṣṇaṃ vākyam atʰābravīt
   
vasudevo mahā-rāja   kr̥ṣṇaṃ vākyam atʰa_abravīt /6/

Verse: 7 
Halfverse: a    
nanu tvaṃ puṇḍarīkākṣa   satyavāg bʰuvi viśrutaḥ
   
nanu tvaṃ puṇḍarīka_akṣa   satya-vāg bʰuvi viśrutaḥ /
Halfverse: c    
yad dauhitra vadʰaṃ me 'dya   na kʰyāpayasi śatruhan {!}
   
yad dauhitra vadʰaṃ me_adya   na kʰyāpayasi śatruhan /7/ {!}

Verse: 8 
Halfverse: a    
tad bʰāgineya nidʰanaṃ   tattvenācakṣva me vibʰo
   
tad bʰāgineya nidʰanaṃ   tattvena_ācakṣva me vibʰo /
Halfverse: c    
sadr̥śākṣas tava katʰaṃ   śatrubʰir nihato raṇe
   
sadr̥śa_akṣas tava katʰaṃ   śatrubʰir nihato raṇe /8/ 8

Verse: 9 
Halfverse: a    
durmaraṃ bata vārṣṇeya   kāle 'prāpte nr̥bʰiḥ sadā
   
durmaraṃ bata vārṣṇeya   kāle_aprāpte nr̥bʰiḥ sadā /
Halfverse: c    
yatra me dr̥dayaṃ duḥkʰāc   cʰatadʰā na vidīryate
   
yatra me dr̥dayaṃ duḥkʰāt   śatadʰā na vidīryate /9/

Verse: 10 
Halfverse: a    
kim abravīt tvā saṃgrāme   subʰadrāṃ mātaraṃ prati
   
kim abravīt tvā saṃgrāme   subʰadrāṃ mātaraṃ prati /
Halfverse: c    
māṃ cāpi puṇḍarīkākṣa   capalākṣaḥ priyo mama
   
māṃ ca_api puṇḍarīka_akṣa   capala_akṣaḥ priyo mama /10/ 10

Verse: 11 
Halfverse: a    
āhavaṃ pr̥ṣṭʰataḥ kr̥tvā   kac cin na nihataḥ paraiḥ
   
āhavaṃ pr̥ṣṭʰataḥ kr̥tvā   kaccin na nihataḥ paraiḥ /
Halfverse: c    
kac cin mukʰaṃ na govinda   tenājau vikr̥taṃ kr̥tam
   
kaccin mukʰaṃ na govinda   tena_ājau vikr̥taṃ kr̥tam /11/

Verse: 12 
Halfverse: a    
sa hi kr̥ṣṇa mahātejāḥ   ślāgʰann iva mamāgrataḥ
   
sa hi kr̥ṣṇa mahā-tejāḥ   ślāgʰann iva mama_agrataḥ /
Halfverse: c    
bālabʰāvena vijayam   ātmano 'katʰayat prabʰuḥ
   
bāla-bʰāvena vijayam   ātmano_akatʰayat prabʰuḥ /12/

Verse: 13 
Halfverse: a    
kac cin na vikr̥to bālo   droṇakarṇakr̥pādibʰiḥ
   
kaccin na vikr̥to bālo   droṇa-karṇa-kr̥pa_ādibʰiḥ /
Halfverse: c    
dʰaraṇyāṃ nihataḥ śete   tan mamācakṣva keśava
   
dʰaraṇyāṃ nihataḥ śete   tan mama_ācakṣva keśava /13/

Verse: 14 
Halfverse: a    
sa hi droṇaṃ ca bʰīṣmaṃ ca   karṇaṃ ca ratʰināṃ varam
   
sa hi droṇaṃ ca bʰīṣmaṃ ca   karṇaṃ ca ratʰināṃ varam /
Halfverse: c    
spardʰate sma raṇe nityaṃ   duhituḥ putrako mama
   
spardʰate sma raṇe nityaṃ   duhituḥ putrako mama /14/

Verse: 15 
Halfverse: a    
evaṃvidʰaṃ bahu tadā   vilapantaṃ suduḥkʰitam
   
evaṃ-vidʰaṃ bahu tadā   vilapantaṃ su-duḥkʰitam /
Halfverse: c    
pitaraṃ duḥkʰitataro   govindo vākyam abravīt
   
pitaraṃ duḥkʰitataro   govindo vākyam abravīt /15/

Verse: 16 
Halfverse: a    
na tena vikr̥taṃ vaktraṃ   kr̥taṃ saṃgrāmamūrdʰani
   
na tena vikr̥taṃ vaktraṃ   kr̥taṃ saṃgrāma-mūrdʰani /
Halfverse: c    
na pr̥ṣṭʰataḥ kr̥taś cāpi   saṃgrāmas tena dustaraḥ
   
na pr̥ṣṭʰataḥ kr̥taś ca_api   saṃgrāmas tena dustaraḥ /16/

Verse: 17 
Halfverse: a    
nihatya pr̥tʰivīpālān   sahasraśatasaṃgʰaśaḥ
   
nihatya pr̥tʰivī-pālān   sahasra-śata-saṃgʰaśaḥ /
Halfverse: c    
kʰedito droṇakarṇābʰyāṃ   dauḥśāsani vaśaṃgataḥ
   
kʰedito droṇa-karṇābʰyāṃ   dauḥśāsani vaśaṃ-gataḥ /17/

Verse: 18 
Halfverse: a    
eko hy ekena satataṃ   yudʰyamāno yadi prabʰo
   
eko hy ekena satataṃ   yudʰyamāno yadi prabʰo /
Halfverse: c    
na sa śakyeta saṃgrāme   nihantum api vajriṇā
   
na sa śakyeta saṃgrāme   nihantum api vajriṇā /18/

Verse: 19 
Halfverse: a    
samāhūte tu saṃgrāme   pārtʰe saṃśaptakais tadā
   
samāhūte tu saṃgrāme   pārtʰe saṃśaptakais tadā /
Halfverse: c    
paryavāryata saṃkruddʰaiḥ   sa droṇādibʰir āhave
   
paryavāryata saṃkruddʰaiḥ   sa droṇa_ādibʰir āhave /19/

Verse: 20 
Halfverse: a    
tataḥ śatrukṣayaṃ kr̥tvā   sumahāntaṃ raṇe pituḥ
   
tataḥ śatru-kṣayaṃ kr̥tvā   su-mahāntaṃ raṇe pituḥ /
Halfverse: c    
dauhitras tava vārṣṇeya   dauḥ śāsani vaśaṃgataḥ
   
dauhitras tava vārṣṇeya   dauḥ śāsani vaśaṃ-gataḥ /20/ 20

Verse: 21 
Halfverse: a    
nūnaṃ ca sa gataḥ svargaṃ   jahi śokaṃ mahāmate
   
nūnaṃ ca sa gataḥ svargaṃ   jahi śokaṃ mahā-mate /
Halfverse: c    
na hi vyasanam āsādya   sīdante san narāḥ kva cit
   
na hi vyasanam āsādya   sīdante san narāḥ kvacit /21/

Verse: 22 
Halfverse: a    
droṇakarṇaprabʰr̥tayo   yena pratisamāsitāḥ
   
droṇa-karṇa-prabʰr̥tayo   yena pratisamāsitāḥ /
Halfverse: c    
raṇe mahendrapratimāḥ   sa katʰaṃ nāpnuyād divam
   
raṇe mahā_indra-pratimāḥ   sa katʰaṃ na_āpnuyād divam /22/

Verse: 23 
Halfverse: a    
sa śokaṃ jahi durdʰarṣaṃ    ca manyuvaśaṃ gamaḥ
   
sa śokaṃ jahi durdʰarṣaṃ    ca manyu-vaśaṃ gamaḥ /
Halfverse: c    
śastrapūtāṃ hi sa gatiṃ   gataḥ parapuraṃjayaḥ
   
śastra-pūtāṃ hi sa gatiṃ   gataḥ para-puraṃ-jayaḥ /23/

Verse: 24 
Halfverse: a    
tasmiṃs tu nihate vīre   subʰadreyaṃ svasā mama
   
tasmiṃs tu nihate vīre   subʰadrā_iyaṃ svasā mama /
Halfverse: c    
duḥkʰārtārtʰo pr̥tʰāṃ prāpya   kurarīva nanāda ha
   
duḥkʰa_ārta_artʰo pr̥tʰāṃ prāpya   kurarī_iva nanāda ha /24/

Verse: 25 
Halfverse: a    
draupadīṃ ca samāsādya   paryapr̥ccʰata duḥkʰitā
   
draupadīṃ ca samāsādya   paryapr̥ccʰata duḥkʰitā /
Halfverse: c    
ārye kva dārakāḥ sarve   draṣṭum iccʰāmi tān aham
   
ārye kva dārakāḥ sarve   draṣṭum iccʰāmi tān aham /25/

Verse: 26 
Halfverse: a    
asyās tu vacanaṃ śrutvā   sarvās tāḥ kuru yoṣitaḥ
   
asyās tu vacanaṃ śrutvā   sarvās tāḥ kuru yoṣitaḥ /
Halfverse: c    
bʰujābʰyāṃ parigr̥hyaināṃ   cukruśuḥ paramārtavat
   
bʰujābʰyāṃ parigr̥hya_enāṃ   cukruśuḥ parama_ārtavat /26/

Verse: 27 
Halfverse: a    
uttarāṃ cābravīd bʰadrā   bʰadre bʰartā kva te gataḥ
   
uttarāṃ ca_abravīd bʰadrā   bʰadre bʰartā kva te gataḥ /
Halfverse: c    
kṣipram āgamanaṃ mahyaṃ   tasmai tvaṃ vedayasva ha
   
kṣipram āgamanaṃ mahyaṃ   tasmai tvaṃ vedayasva ha /27/ ՙ

Verse: 28 
Halfverse: a    
nanu nāma sa vairāṭi   śrutvā mama giraṃ purā
   
nanu nāma sa vairāṭi   śrutvā mama giraṃ purā /
Halfverse: c    
bʰavanān niṣpataty āśu   kasmān nābʰyeti te patiḥ
   
bʰavanān niṣpataty āśu   kasmān na_abʰyeti te patiḥ /28/

Verse: 29 
Halfverse: a    
abʰimanyo kuśalino   mātulās te mahāratʰāḥ
   
abʰimanyo kuśalino   mātulās te mahā-ratʰāḥ /
Halfverse: c    
kuśalaṃ cābruvan sarve   tvāṃ yuyutsum ihāgatam
   
kuśalaṃ ca_abruvan sarve   tvāṃ yuyutsum iha_āgatam /29/

Verse: 30 
Halfverse: a    
ācakṣva me 'dya saṃgrāmaṃ   yatʰā pūrvam ariṃdama
   
ācakṣva me_adya saṃgrāmaṃ   yatʰā pūrvam ariṃ-dama /
Halfverse: c    
kasmād eva vipalatīṃ   nādyeha pratibʰāṣase
   
kasmād eva vipalatīṃ   na_adya_iha pratibʰāṣase /30/ 30

Verse: 31 
Halfverse: a    
evamādi tu vārṣṇeyyās   tad asyāḥ paridevitam
   
evam-ādi tu vārṣṇeyyās   tad asyāḥ paridevitam / ՙ
Halfverse: c    
śrutvā pr̥tʰā suduḥkʰārtā   śanair vākyam atʰābravīt
   
śrutvā pr̥tʰā su-duḥkʰa_ārtā   śanair vākyam atʰa_abravīt /31/

Verse: 32 
Halfverse: a    
subʰadre vāsudevena   tatʰā sātyakinā raṇe
   
subʰadre vāsudevena   tatʰā sātyakinā raṇe /
Halfverse: c    
pitrā ca pālito bālaḥ   sa hataḥ kāladʰarmaṇā
   
pitrā ca pālito bālaḥ   sa hataḥ kāla-dʰarmaṇā /32/

Verse: 33 
Halfverse: a    
īdr̥śo martyadʰarmo 'yaṃ    śuco yadunandini
   
īdr̥śo martya-dʰarmo_ayaṃ    śuco yadu-nandini /
Halfverse: c    
putro hi tava durdʰarṣaḥ   saṃprāptaḥ paramāṃ gatim
   
putro hi tava durdʰarṣaḥ   saṃprāptaḥ paramāṃ gatim /33/

Verse: 34 
Halfverse: a    
kule mahati jātāsi   kṣatriyāṇāṃ mahātmanām
   
kule mahati jātā_asi   kṣatriyāṇāṃ mahātmanām /
Halfverse: c    
śucaś capalākṣaṃ tvaṃ   puṇḍarīkanibʰekṣaṇe
   
śucaś capala_akṣaṃ tvaṃ   puṇḍarīka-nibʰa_īkṣaṇe /34/

Verse: 35 
Halfverse: a    
uttarāṃ tvam avekṣasva   garbʰiṇīṃ śucaḥ śubʰe
   
uttarāṃ tvam avekṣasva   garbʰiṇīṃ śucaḥ śubʰe /
Halfverse: c    
putram eṣā hi tasyāśu   janayiṣyati bʰāminī
   
putram eṣā hi tasya_āśu   janayiṣyati bʰāminī /35/

Verse: 36 
Halfverse: a    
evam āśvāsayitvaināṃ   kuntī yadukulodvaha
   
evam āśvāsayitvā_enāṃ   kuntī yadu-kula_udvaha /
Halfverse: c    
vihāya śokaṃ durdʰarṣaṃ   śrāddʰam asya hy akalpayat
   
vihāya śokaṃ durdʰarṣaṃ   śrāddʰam asya hy akalpayat /36/

Verse: 37 
Halfverse: a    
samanujñāpya dʰarmajñā   rājānaṃ bʰīmam eva ca
   
samanujñāpya dʰarmajñā   rājānaṃ bʰīmam eva ca /
Halfverse: c    
yamau yamopamau caiva   dadau dānāny anekaśaḥ
   
yamau yama_upamau caiva   dadau dānāny anekaśaḥ /37/

Verse: 38 
Halfverse: a    
tataḥ pradāya bahvīr    brāhmaṇebʰyo yadūdvaha
   
tataḥ pradāya bahvīr    brāhmaṇebʰyo yadu_udvaha /
Halfverse: c    
samahr̥ṣyata vārṣṇeyī   vairāṭīṃ cābravīd idam
   
samahr̥ṣyata vārṣṇeyī   vairāṭīṃ ca_abravīd idam /38/

Verse: 39 
Halfverse: a    
vairāṭi neha saṃtāpas   tvayā kāryo yaśasvini
   
vairāṭi na_iha saṃtāpas   tvayā kāryo yaśasvini /
Halfverse: c    
bʰartāraṃ prati suśroṇigarbʰastʰaṃ   rakṣa me śiśum
   
bʰartāraṃ prati su-śroṇi-garbʰastʰaṃ   rakṣa me śiśum /39/

Verse: 40 
Halfverse: a    
evam uktvā tataḥ kuntī   virarāma mahādyute
   
evam uktvā tataḥ kuntī   virarāma mahā-dyute /
Halfverse: c    
tām anujñāpya caivemāṃ   subʰadrāṃ samupānayam
   
tām anujñāpya caiva_imāṃ   subʰadrāṃ samupānayam /40/ 40

Verse: 41 
Halfverse: a    
evaṃ sa nidʰanaṃ prāpto   dauhitras tava mādʰava
   
evaṃ sa nidʰanaṃ prāpto   dauhitras tava mādʰava /
Halfverse: c    
saṃtāpaṃ jahi durdʰarṣa    ca śoke manaḥ kr̥tʰāḥ
   
saṃtāpaṃ jahi durdʰarṣa    ca śoke manaḥ kr̥tʰāḥ /41/ (E)41



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.