TITUS
Mahabharata
Part No. 1895
Chapter: 60
Adhyāya
60
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
katʰayann
eva
tu
tadā
vāsudevaḥ
pratāpavān
katʰayann
eva
tu
tadā
vāsudevaḥ
pratāpavān
/
ՙ
Halfverse: c
mahābʰārata
yuddʰaṃ
tat
katʰānte
pitur
agrataḥ
mahā-bʰārata
yuddʰaṃ
tat
katʰā
_ante
pitur
agrataḥ
/1/
Verse: 2
Halfverse: a
abʰimanyor
vadʰaṃ
vīraḥ
so
'tyakrāmata
bʰārata
abʰimanyor
vadʰaṃ
vīraḥ
so
_atyakrāmata
bʰārata
/
Halfverse: c
apriyaṃ
vasudevasya
mā
bʰūd
iti
mahāmanāḥ
apriyaṃ
vasudevasya
mā
bʰūd
iti
mahā-manāḥ
/2/
Verse: 3
Halfverse: a
mā
dauhitra
vadʰaṃ
śrutvā
vasudevo
mahātyayam
mā
dauhitra
vadʰaṃ
śrutvā
vasu-devo
mahā
_atyayam
/
Halfverse: c
duḥkʰaśokābʰisaṃtapto
bʰaved
iti
mahāmatiḥ
duḥkʰa-śoka
_abʰisaṃtapto
bʰaved
iti
mahā-matiḥ
/3/
Verse: 4
Halfverse: a
subʰadrā
tu
tam
utkrāntam
ātmajasya
vadʰaṃ
raṇe
subʰadrā
tu
tam
utkrāntam
ātmajasya
vadʰaṃ
raṇe
/
Halfverse: c
ācakṣva
kr̥ṣṇa
saubʰadravadʰam
ity
apatad
bʰuvi
ācakṣva
kr̥ṣṇa
saubʰadra-vadʰam
ity
apatad
bʰuvi
/4/
Verse: 5
Halfverse: a
tām
apaśyan
nipatitāṃ
vasudevaḥ
kṣitau
tadā
tām
apaśyan
nipatitāṃ
vasudevaḥ
kṣitau
tadā
/
Halfverse: c
dr̥ṣṭvaiva
ca
papātorvyāṃ
so
'pi
duḥkʰena
mūrcʰitaḥ
dr̥ṣṭvā
_eva
ca
papāta
_urvyāṃ
so
_api
duḥkʰena
mūrcʰitaḥ
/5/
Verse: 6
Halfverse: a
tataḥ
sa
dauhitra
vadʰād
duḥkʰaśokasamanvitaḥ
tataḥ
sa
dauhitra
vadʰād
duḥkʰa-śoka-samanvitaḥ
/
Halfverse: c
vasudevo
mahārāja
kr̥ṣṇaṃ
vākyam
atʰābravīt
vasudevo
mahā-rāja
kr̥ṣṇaṃ
vākyam
atʰa
_abravīt
/6/
Verse: 7
Halfverse: a
nanu
tvaṃ
puṇḍarīkākṣa
satyavāg
bʰuvi
viśrutaḥ
nanu
tvaṃ
puṇḍarīka
_akṣa
satya-vāg
bʰuvi
viśrutaḥ
/
Halfverse: c
yad
dauhitra
vadʰaṃ
me
'dya
na
kʰyāpayasi
śatruhan
{!}
yad
dauhitra
vadʰaṃ
me
_adya
na
kʰyāpayasi
śatruhan
/7/
{!}
Verse: 8
Halfverse: a
tad
bʰāgineya
nidʰanaṃ
tattvenācakṣva
me
vibʰo
tad
bʰāgineya
nidʰanaṃ
tattvena
_ācakṣva
me
vibʰo
/
Halfverse: c
sadr̥śākṣas
tava
katʰaṃ
śatrubʰir
nihato
raṇe
sadr̥śa
_akṣas
tava
katʰaṃ
śatrubʰir
nihato
raṇe
/8/
8
Verse: 9
Halfverse: a
durmaraṃ
bata
vārṣṇeya
kāle
'prāpte
nr̥bʰiḥ
sadā
durmaraṃ
bata
vārṣṇeya
kāle
_aprāpte
nr̥bʰiḥ
sadā
/
Halfverse: c
yatra
me
dr̥dayaṃ
duḥkʰāc
cʰatadʰā
na
vidīryate
yatra
me
dr̥dayaṃ
duḥkʰāt
śatadʰā
na
vidīryate
/9/
Verse: 10
Halfverse: a
kim
abravīt
tvā
saṃgrāme
subʰadrāṃ
mātaraṃ
prati
kim
abravīt
tvā
saṃgrāme
subʰadrāṃ
mātaraṃ
prati
/
Halfverse: c
māṃ
cāpi
puṇḍarīkākṣa
capalākṣaḥ
priyo
mama
māṃ
ca
_api
puṇḍarīka
_akṣa
capala
_akṣaḥ
priyo
mama
/10/
10
Verse: 11
Halfverse: a
āhavaṃ
pr̥ṣṭʰataḥ
kr̥tvā
kac
cin
na
nihataḥ
paraiḥ
āhavaṃ
pr̥ṣṭʰataḥ
kr̥tvā
kaccin
na
nihataḥ
paraiḥ
/
Halfverse: c
kac
cin
mukʰaṃ
na
govinda
tenājau
vikr̥taṃ
kr̥tam
kaccin
mukʰaṃ
na
govinda
tena
_ājau
vikr̥taṃ
kr̥tam
/11/
Verse: 12
Halfverse: a
sa
hi
kr̥ṣṇa
mahātejāḥ
ślāgʰann
iva
mamāgrataḥ
sa
hi
kr̥ṣṇa
mahā-tejāḥ
ślāgʰann
iva
mama
_agrataḥ
/
Halfverse: c
bālabʰāvena
vijayam
ātmano
'katʰayat
prabʰuḥ
bāla-bʰāvena
vijayam
ātmano
_akatʰayat
prabʰuḥ
/12/
Verse: 13
Halfverse: a
kac
cin
na
vikr̥to
bālo
droṇakarṇakr̥pādibʰiḥ
kaccin
na
vikr̥to
bālo
droṇa-karṇa-kr̥pa
_ādibʰiḥ
/
Halfverse: c
dʰaraṇyāṃ
nihataḥ
śete
tan
mamācakṣva
keśava
dʰaraṇyāṃ
nihataḥ
śete
tan
mama
_ācakṣva
keśava
/13/
Verse: 14
Halfverse: a
sa
hi
droṇaṃ
ca
bʰīṣmaṃ
ca
karṇaṃ
ca
ratʰināṃ
varam
sa
hi
droṇaṃ
ca
bʰīṣmaṃ
ca
karṇaṃ
ca
ratʰināṃ
varam
/
Halfverse: c
spardʰate
sma
raṇe
nityaṃ
duhituḥ
putrako
mama
spardʰate
sma
raṇe
nityaṃ
duhituḥ
putrako
mama
/14/
Verse: 15
Halfverse: a
evaṃvidʰaṃ
bahu
tadā
vilapantaṃ
suduḥkʰitam
evaṃ-vidʰaṃ
bahu
tadā
vilapantaṃ
su-duḥkʰitam
/
Halfverse: c
pitaraṃ
duḥkʰitataro
govindo
vākyam
abravīt
pitaraṃ
duḥkʰitataro
govindo
vākyam
abravīt
/15/
Verse: 16
Halfverse: a
na
tena
vikr̥taṃ
vaktraṃ
kr̥taṃ
saṃgrāmamūrdʰani
na
tena
vikr̥taṃ
vaktraṃ
kr̥taṃ
saṃgrāma-mūrdʰani
/
Halfverse: c
na
pr̥ṣṭʰataḥ
kr̥taś
cāpi
saṃgrāmas
tena
dustaraḥ
na
pr̥ṣṭʰataḥ
kr̥taś
ca
_api
saṃgrāmas
tena
dustaraḥ
/16/
Verse: 17
Halfverse: a
nihatya
pr̥tʰivīpālān
sahasraśatasaṃgʰaśaḥ
nihatya
pr̥tʰivī-pālān
sahasra-śata-saṃgʰaśaḥ
/
Halfverse: c
kʰedito
droṇakarṇābʰyāṃ
dauḥśāsani
vaśaṃgataḥ
kʰedito
droṇa-karṇābʰyāṃ
dauḥśāsani
vaśaṃ-gataḥ
/17/
Verse: 18
Halfverse: a
eko
hy
ekena
satataṃ
yudʰyamāno
yadi
prabʰo
eko
hy
ekena
satataṃ
yudʰyamāno
yadi
prabʰo
/
Halfverse: c
na
sa
śakyeta
saṃgrāme
nihantum
api
vajriṇā
na
sa
śakyeta
saṃgrāme
nihantum
api
vajriṇā
/18/
Verse: 19
Halfverse: a
samāhūte
tu
saṃgrāme
pārtʰe
saṃśaptakais
tadā
samāhūte
tu
saṃgrāme
pārtʰe
saṃśaptakais
tadā
/
Halfverse: c
paryavāryata
saṃkruddʰaiḥ
sa
droṇādibʰir
āhave
paryavāryata
saṃkruddʰaiḥ
sa
droṇa
_ādibʰir
āhave
/19/
Verse: 20
Halfverse: a
tataḥ
śatrukṣayaṃ
kr̥tvā
sumahāntaṃ
raṇe
pituḥ
tataḥ
śatru-kṣayaṃ
kr̥tvā
su-mahāntaṃ
raṇe
pituḥ
/
Halfverse: c
dauhitras
tava
vārṣṇeya
dauḥ
śāsani
vaśaṃgataḥ
dauhitras
tava
vārṣṇeya
dauḥ
śāsani
vaśaṃ-gataḥ
/20/
20
Verse: 21
Halfverse: a
nūnaṃ
ca
sa
gataḥ
svargaṃ
jahi
śokaṃ
mahāmate
nūnaṃ
ca
sa
gataḥ
svargaṃ
jahi
śokaṃ
mahā-mate
/
Halfverse: c
na
hi
vyasanam
āsādya
sīdante
san
narāḥ
kva
cit
na
hi
vyasanam
āsādya
sīdante
san
narāḥ
kvacit
/21/
Verse: 22
Halfverse: a
droṇakarṇaprabʰr̥tayo
yena
pratisamāsitāḥ
droṇa-karṇa-prabʰr̥tayo
yena
pratisamāsitāḥ
/
Halfverse: c
raṇe
mahendrapratimāḥ
sa
katʰaṃ
nāpnuyād
divam
raṇe
mahā
_indra-pratimāḥ
sa
katʰaṃ
na
_āpnuyād
divam
/22/
Verse: 23
Halfverse: a
sa
śokaṃ
jahi
durdʰarṣaṃ
mā
ca
manyuvaśaṃ
gamaḥ
sa
śokaṃ
jahi
durdʰarṣaṃ
mā
ca
manyu-vaśaṃ
gamaḥ
/
Halfverse: c
śastrapūtāṃ
hi
sa
gatiṃ
gataḥ
parapuraṃjayaḥ
śastra-pūtāṃ
hi
sa
gatiṃ
gataḥ
para-puraṃ-jayaḥ
/23/
Verse: 24
Halfverse: a
tasmiṃs
tu
nihate
vīre
subʰadreyaṃ
svasā
mama
tasmiṃs
tu
nihate
vīre
subʰadrā
_iyaṃ
svasā
mama
/
Halfverse: c
duḥkʰārtārtʰo
pr̥tʰāṃ
prāpya
kurarīva
nanāda
ha
duḥkʰa
_ārta
_artʰo
pr̥tʰāṃ
prāpya
kurarī
_iva
nanāda
ha
/24/
Verse: 25
Halfverse: a
draupadīṃ
ca
samāsādya
paryapr̥ccʰata
duḥkʰitā
draupadīṃ
ca
samāsādya
paryapr̥ccʰata
duḥkʰitā
/
Halfverse: c
ārye
kva
dārakāḥ
sarve
draṣṭum
iccʰāmi
tān
aham
ārye
kva
dārakāḥ
sarve
draṣṭum
iccʰāmi
tān
aham
/25/
Verse: 26
Halfverse: a
asyās
tu
vacanaṃ
śrutvā
sarvās
tāḥ
kuru
yoṣitaḥ
asyās
tu
vacanaṃ
śrutvā
sarvās
tāḥ
kuru
yoṣitaḥ
/
Halfverse: c
bʰujābʰyāṃ
parigr̥hyaināṃ
cukruśuḥ
paramārtavat
bʰujābʰyāṃ
parigr̥hya
_enāṃ
cukruśuḥ
parama
_ārtavat
/26/
Verse: 27
Halfverse: a
uttarāṃ
cābravīd
bʰadrā
bʰadre
bʰartā
kva
te
gataḥ
uttarāṃ
ca
_abravīd
bʰadrā
bʰadre
bʰartā
kva
te
gataḥ
/
Halfverse: c
kṣipram
āgamanaṃ
mahyaṃ
tasmai
tvaṃ
vedayasva
ha
kṣipram
āgamanaṃ
mahyaṃ
tasmai
tvaṃ
vedayasva
ha
/27/
ՙ
Verse: 28
Halfverse: a
nanu
nāma
sa
vairāṭi
śrutvā
mama
giraṃ
purā
nanu
nāma
sa
vairāṭi
śrutvā
mama
giraṃ
purā
/
Halfverse: c
bʰavanān
niṣpataty
āśu
kasmān
nābʰyeti
te
patiḥ
bʰavanān
niṣpataty
āśu
kasmān
na
_abʰyeti
te
patiḥ
/28/
Verse: 29
Halfverse: a
abʰimanyo
kuśalino
mātulās
te
mahāratʰāḥ
abʰimanyo
kuśalino
mātulās
te
mahā-ratʰāḥ
/
Halfverse: c
kuśalaṃ
cābruvan
sarve
tvāṃ
yuyutsum
ihāgatam
kuśalaṃ
ca
_abruvan
sarve
tvāṃ
yuyutsum
iha
_āgatam
/29/
Verse: 30
Halfverse: a
ācakṣva
me
'dya
saṃgrāmaṃ
yatʰā
pūrvam
ariṃdama
ācakṣva
me
_adya
saṃgrāmaṃ
yatʰā
pūrvam
ariṃ-dama
/
Halfverse: c
kasmād
eva
vipalatīṃ
nādyeha
pratibʰāṣase
kasmād
eva
vipalatīṃ
na
_adya
_iha
pratibʰāṣase
/30/
30
Verse: 31
Halfverse: a
evamādi
tu
vārṣṇeyyās
tad
asyāḥ
paridevitam
evam-ādi
tu
vārṣṇeyyās
tad
asyāḥ
paridevitam
/
ՙ
Halfverse: c
śrutvā
pr̥tʰā
suduḥkʰārtā
śanair
vākyam
atʰābravīt
śrutvā
pr̥tʰā
su-duḥkʰa
_ārtā
śanair
vākyam
atʰa
_abravīt
/31/
Verse: 32
Halfverse: a
subʰadre
vāsudevena
tatʰā
sātyakinā
raṇe
subʰadre
vāsudevena
tatʰā
sātyakinā
raṇe
/
Halfverse: c
pitrā
ca
pālito
bālaḥ
sa
hataḥ
kāladʰarmaṇā
pitrā
ca
pālito
bālaḥ
sa
hataḥ
kāla-dʰarmaṇā
/32/
Verse: 33
Halfverse: a
īdr̥śo
martyadʰarmo
'yaṃ
mā
śuco
yadunandini
īdr̥śo
martya-dʰarmo
_ayaṃ
mā
śuco
yadu-nandini
/
Halfverse: c
putro
hi
tava
durdʰarṣaḥ
saṃprāptaḥ
paramāṃ
gatim
putro
hi
tava
durdʰarṣaḥ
saṃprāptaḥ
paramāṃ
gatim
/33/
Verse: 34
Halfverse: a
kule
mahati
jātāsi
kṣatriyāṇāṃ
mahātmanām
kule
mahati
jātā
_asi
kṣatriyāṇāṃ
mahātmanām
/
Halfverse: c
mā
śucaś
capalākṣaṃ
tvaṃ
puṇḍarīkanibʰekṣaṇe
mā
śucaś
capala
_akṣaṃ
tvaṃ
puṇḍarīka-nibʰa
_īkṣaṇe
/34/
Verse: 35
Halfverse: a
uttarāṃ
tvam
avekṣasva
garbʰiṇīṃ
mā
śucaḥ
śubʰe
uttarāṃ
tvam
avekṣasva
garbʰiṇīṃ
mā
śucaḥ
śubʰe
/
Halfverse: c
putram
eṣā
hi
tasyāśu
janayiṣyati
bʰāminī
putram
eṣā
hi
tasya
_āśu
janayiṣyati
bʰāminī
/35/
Verse: 36
Halfverse: a
evam
āśvāsayitvaināṃ
kuntī
yadukulodvaha
evam
āśvāsayitvā
_enāṃ
kuntī
yadu-kula
_udvaha
/
Halfverse: c
vihāya
śokaṃ
durdʰarṣaṃ
śrāddʰam
asya
hy
akalpayat
vihāya
śokaṃ
durdʰarṣaṃ
śrāddʰam
asya
hy
akalpayat
/36/
Verse: 37
Halfverse: a
samanujñāpya
dʰarmajñā
rājānaṃ
bʰīmam
eva
ca
samanujñāpya
dʰarmajñā
rājānaṃ
bʰīmam
eva
ca
/
Halfverse: c
yamau
yamopamau
caiva
dadau
dānāny
anekaśaḥ
yamau
yama
_upamau
caiva
dadau
dānāny
anekaśaḥ
/37/
Verse: 38
Halfverse: a
tataḥ
pradāya
bahvīr
gā
brāhmaṇebʰyo
yadūdvaha
tataḥ
pradāya
bahvīr
gā
brāhmaṇebʰyo
yadu
_udvaha
/
Halfverse: c
samahr̥ṣyata
vārṣṇeyī
vairāṭīṃ
cābravīd
idam
samahr̥ṣyata
vārṣṇeyī
vairāṭīṃ
ca
_abravīd
idam
/38/
Verse: 39
Halfverse: a
vairāṭi
neha
saṃtāpas
tvayā
kāryo
yaśasvini
vairāṭi
na
_iha
saṃtāpas
tvayā
kāryo
yaśasvini
/
Halfverse: c
bʰartāraṃ
prati
suśroṇigarbʰastʰaṃ
rakṣa
me
śiśum
bʰartāraṃ
prati
su-śroṇi-garbʰastʰaṃ
rakṣa
me
śiśum
/39/
Verse: 40
Halfverse: a
evam
uktvā
tataḥ
kuntī
virarāma
mahādyute
evam
uktvā
tataḥ
kuntī
virarāma
mahā-dyute
/
Halfverse: c
tām
anujñāpya
caivemāṃ
subʰadrāṃ
samupānayam
tām
anujñāpya
caiva
_imāṃ
subʰadrāṃ
samupānayam
/40/
40
Verse: 41
Halfverse: a
evaṃ
sa
nidʰanaṃ
prāpto
dauhitras
tava
mādʰava
evaṃ
sa
nidʰanaṃ
prāpto
dauhitras
tava
mādʰava
/
Halfverse: c
saṃtāpaṃ
jahi
durdʰarṣa
mā
ca
śoke
manaḥ
kr̥tʰāḥ
saṃtāpaṃ
jahi
durdʰarṣa
mā
ca
śoke
manaḥ
kr̥tʰāḥ
/41/
(E)41
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.