TITUS
Mahabharata
Part No. 1896
Chapter: 61
Adhyāya
61
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etac
cʰrutvā
tu
putrasya
vacaḥ
śūrātmajas
tadā
etat
śrutvā
tu
putrasya
vacaḥ
śūra
_ātmajas
tadā
/
Halfverse: c
vihāya
śokaṃ
dʰarmātmā
dadau
śrāddʰam
anuttamam
vihāya
śokaṃ
dʰarma
_ātmā
dadau
śrāddʰam
anuttamam
/1/
Verse: 2
Halfverse: a
tatʰaiva
vāsudevo
'pi
svasrīyasya
mahātmanaḥ
tatʰaiva
vāsudevo
_api
svasrīyasya
mahātmanaḥ
/
Halfverse: c
dayitasya
pitur
nityam
akarod
aurdʰva
dehikam
dayitasya
pitur
nityam
akarod
aurdʰva
dehikam
/2/
Verse: 3
Halfverse: a
ṣaṣṭiṃ
śatasahasrāṇi
brāhmaṇānāṃ
mahābʰujaḥ
ṣaṣṭiṃ
śata-sahasrāṇi
brāhmaṇānāṃ
mahā-bʰujaḥ
/
Halfverse: c
vidʰivad
bʰojayām
āsa
bʰojyaṃ
sarvaguṇānvitam
vidʰivad
bʰojayām
āsa
bʰojyaṃ
sarva-guṇa
_anvitam
/3/
Verse: 4
Halfverse: a
āccʰādya
ca
mahābāhur
dʰanatr̥ṣṇḍām
apānudat
āccʰādya
ca
mahā-bāhur
dʰana-tr̥ṣṇḍām
apānudat
/
Halfverse: c
brāhmaṇānāṃ
tadā
kr̥ṣṇas
tad
abʰūd
romaharṣaṇam
brāhmaṇānāṃ
tadā
kr̥ṣṇas
tad
abʰūd
roma-harṣaṇam
/4/
Verse: 5
Halfverse: a
suvarṇaṃ
caiva
gāś
caiva
śayanāccʰādanaṃ
tatʰā
suvarṇaṃ
caiva
gāś
caiva
śayana
_āccʰādanaṃ
tatʰā
/
Halfverse: c
dīyamānaṃ
tadā
viprāḥ
prabʰūtam
iti
cābruvan
dīyamānaṃ
tadā
viprāḥ
prabʰūtam
iti
ca
_abruvan
/5/
Verse: 6
Halfverse: a
vāsudevo
'tʰa
dāśārho
baladevaḥ
sa
sātyakiḥ
vāsudevo
_atʰa
dāśa
_arho
bala-devaḥ
sa
sātyakiḥ
/
Halfverse: c
abʰimanyos
tadā
śrāddʰam
akurvan
satyakas
tadā
abʰimanyos
tadā
śrāddʰam
akurvan
satyakas
tadā
/
Halfverse: e
atīva
duḥkʰasaṃtaptā
na
śamaṃ
copalebʰire
atīva
duḥkʰa-saṃtaptā
na
śamaṃ
ca
_upalebʰire
/6/
Verse: 7
Halfverse: a
tatʰaiva
pāṇḍavā
vīrā
nagare
nāgasāhvaye
tatʰaiva
pāṇḍavā
vīrā
nagare
nāga-sāhvaye
/
Halfverse: c
nopagaccʰanti
vai
śāntim
abʰimanyuvinākr̥tāḥ
na
_upagaccʰanti
vai
śāntim
abʰimanyu-vinā-kr̥tāḥ
/7/
Verse: 8
Halfverse: a
subahūni
ca
rājendra
divasāni
virāṭajā
su-bahūni
ca
rāja
_indra
divasāni
virāṭajā
/
Halfverse: c
nābʰuṅkta
patiśokārtā
tad
abʰūt
karuṇaṃ
mahat
na
_abʰuṅkta
pati-śoka
_ārtā
tad
abʰūt
karuṇaṃ
mahat
/
Halfverse: e
kukṣistʰa
eva
tasyāstu
sa
garbʰaḥ
saṃpralīyata
kukṣistʰa\
eva
tasya
_astu
sa
garbʰaḥ
saṃpralīyata
/8/
ՙ
Verse: 9
Halfverse: a
ājagāma
tato
vyāso
jñātvā
divyena
cakṣuṣā
ājagāma
tato
vyāso
jñātvā
divyena
cakṣuṣā
/
Halfverse: c
āgamya
cābravīd
dʰīmān
pr̥tʰāṃ
pr̥tʰula
locanām
āgamya
ca
_abravīd
dʰīmān
pr̥tʰāṃ
pr̥tʰula
locanām
/
Halfverse: e
uttarāṃ
camahā
tejāḥ
śokaḥ
saṃtyajyatām
ayam
uttarāṃ
camahā
tejāḥ
śokaḥ
saṃtyajyatām
ayam
/9/
Verse: 10
Halfverse: a
janiṣyati
mahātejāḥ
putras
tava
yaśasvini
janiṣyati
mahā-tejāḥ
putras
tava
yaśasvini
/
Halfverse: c
prabʰāvād
vāsudevasya
mama
vyāharaṇād
api
prabʰāvād
vāsudevasya
mama
vyāharaṇād
api
/
Halfverse: e
pāṇḍavānām
ayaṃ
cānte
pālayiṣyati
medinīm
pāṇḍavānām
ayaṃ
ca
_ante
pālayiṣyati
medinīm
/10/
10
Verse: 11
Halfverse: a
dʰanaṃjayaṃ
ca
saṃprekṣya
dʰarmarājasya
paśyataḥ
dʰanaṃjayaṃ
ca
saṃprekṣya
dʰarma-rājasya
paśyataḥ
/
Halfverse: c
vyāso
vākyam
uvācedaṃ
harṣayann
iva
bʰārata
vyāso
vākyam
uvāca
_idaṃ
harṣayann
iva
bʰārata
/11/
Verse: 12
Halfverse: a
pautras
tava
mahābāho
janiṣyati
mahāmanāḥ
pautras
tava
mahā-bāho
janiṣyati
mahā-manāḥ
/
Halfverse: c
pr̥tʰvīṃ
sāgaraparyantāṃ
pālayiṣyati
caiva
ha
pr̥tʰvīṃ
sāgara-paryantāṃ
pālayiṣyati
caiva
ha
/12/
Verse: 13
Halfverse: a
tasmāc
cʰokaṃ
kuruśreṣṭʰa
jahi
tvam
arikarśana
tasmāt
śokaṃ
kuru-śreṣṭʰa
jahi
tvam
ari-karśana
/
Halfverse: c
vicāryam
atra
na
hi
te
satyam
etad
bʰaviṣyati
vicāryam
atra
na
hi
te
satyam
etad
bʰaviṣyati
/13/
Verse: 14
Halfverse: a
yac
cāpi
vr̥ṣṇivīreṇa
kr̥ṣṇena
kurunandana
yac
ca
_api
vr̥ṣṇi-vīreṇa
kr̥ṣṇena
kuru-nandana
/
Halfverse: c
puroktaṃ
tat
tatʰā
bʰāvi
mā
te
'trāstu
vicāraṇā
purā
_uktaṃ
tat
tatʰā
bʰāvi
mā
te
_atra
_astu
vicāraṇā
/14/
Verse: 15
Halfverse: a
vibudʰānāṃ
gato
lokān
akṣayān
ātmanirjitān
vibudʰānāṃ
gato
lokān
akṣayān
ātma-nirjitān
/
Halfverse: c
na
sa
śocyas
tvayā
tāta
na
cānyaiḥ
kurubʰis
tatʰā
na
sa
śocyas
tvayā
tāta
na
ca
_anyaiḥ
kurubʰis
tatʰā
/15/
Verse: 16
Halfverse: a
evaṃ
pitāmahenokto
dʰarmātmā
sadʰanaṃjayaḥ
evaṃ
pitāmahena
_ukto
dʰarma
_ātmā
sa-dʰanaṃjayaḥ
/
Halfverse: c
tyaktvā
śokaṃ
mahārāja
hr̥ṣṭarūpo
'bʰavat
tadā
tyaktvā
śokaṃ
mahā-rāja
hr̥ṣṭa-rūpo
_abʰavat
tadā
/16/
Verse: 17
Halfverse: a
pitāpi
tava
dʰarmajña
garbʰe
tasmin
mahāmate
pitā
_api
tava
dʰarmajña
garbʰe
tasmin
mahā-mate
/
Halfverse: c
avardʰata
yatʰākālaṃ
śuklapakṣe
yatʰā
śaśī
avardʰata
yatʰā-kālaṃ
śukla-pakṣe
yatʰā
śaśī
/17/
Verse: 18
Halfverse: a
tataḥ
saṃcodayām
āsa
vyāso
dʰarmātmajaṃ
nr̥pam
tataḥ
saṃcodayām
āsa
vyāso
dʰarma
_ātmajaṃ
nr̥pam
/
Halfverse: c
aśvamedʰaṃ
prati
tadā
tataḥ
so
'ntarhito
'bʰavat
aśva-medʰaṃ
prati
tadā
tataḥ
so
_antarhito
_abʰavat
/18/
Verse: 19
Halfverse: a
dʰarmarājo
'pi
medʰāvī
śrutvā
vyāsasya
tad
vacaḥ
dʰarma-rājo
_api
medʰāvī
śrutvā
vyāsasya
tad
vacaḥ
/
Halfverse: c
vittopanayane
tāta
cakāra
gamane
matim
vitta
_upanayane
tāta
cakāra
gamane
matim
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.