TITUS
Mahabharata
Part No. 1896
Previous part

Chapter: 61 
Adhyāya 61


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
etac cʰrutvā tu putrasya   vacaḥ śūrātmajas tadā
   
etat śrutvā tu putrasya   vacaḥ śūra_ātmajas tadā /
Halfverse: c    
vihāya śokaṃ dʰarmātmā   dadau śrāddʰam anuttamam
   
vihāya śokaṃ dʰarma_ātmā   dadau śrāddʰam anuttamam /1/

Verse: 2 
Halfverse: a    
tatʰaiva vāsudevo 'pi   svasrīyasya mahātmanaḥ
   
tatʰaiva vāsudevo_api   svasrīyasya mahātmanaḥ /
Halfverse: c    
dayitasya pitur nityam   akarod aurdʰva dehikam
   
dayitasya pitur nityam   akarod aurdʰva dehikam /2/

Verse: 3 
Halfverse: a    
ṣaṣṭiṃ śatasahasrāṇi   brāhmaṇānāṃ mahābʰujaḥ
   
ṣaṣṭiṃ śata-sahasrāṇi   brāhmaṇānāṃ mahā-bʰujaḥ /
Halfverse: c    
vidʰivad bʰojayām āsa   bʰojyaṃ sarvaguṇānvitam
   
vidʰivad bʰojayām āsa   bʰojyaṃ sarva-guṇa_anvitam /3/

Verse: 4 
Halfverse: a    
āccʰādya ca mahābāhur   dʰanatr̥ṣṇḍām apānudat
   
āccʰādya ca mahā-bāhur   dʰana-tr̥ṣṇḍām apānudat /
Halfverse: c    
brāhmaṇānāṃ tadā kr̥ṣṇas   tad abʰūd romaharṣaṇam
   
brāhmaṇānāṃ tadā kr̥ṣṇas   tad abʰūd roma-harṣaṇam /4/

Verse: 5 
Halfverse: a    
suvarṇaṃ caiva gāś caiva   śayanāccʰādanaṃ tatʰā
   
suvarṇaṃ caiva gāś caiva   śayana_āccʰādanaṃ tatʰā /
Halfverse: c    
dīyamānaṃ tadā viprāḥ   prabʰūtam iti cābruvan
   
dīyamānaṃ tadā viprāḥ   prabʰūtam iti ca_abruvan /5/

Verse: 6 
Halfverse: a    
vāsudevo 'tʰa dāśārho   baladevaḥ sa sātyakiḥ
   
vāsudevo_atʰa dāśa_arho   bala-devaḥ sa sātyakiḥ /
Halfverse: c    
abʰimanyos tadā śrāddʰam   akurvan satyakas tadā
   
abʰimanyos tadā śrāddʰam   akurvan satyakas tadā /
Halfverse: e    
atīva duḥkʰasaṃtaptā   na śamaṃ copalebʰire
   
atīva duḥkʰa-saṃtaptā   na śamaṃ ca_upalebʰire /6/

Verse: 7 
Halfverse: a    
tatʰaiva pāṇḍavā vīrā   nagare nāgasāhvaye
   
tatʰaiva pāṇḍavā vīrā   nagare nāga-sāhvaye /
Halfverse: c    
nopagaccʰanti vai śāntim   abʰimanyuvinākr̥tāḥ
   
na_upagaccʰanti vai śāntim   abʰimanyu-vinā-kr̥tāḥ /7/

Verse: 8 
Halfverse: a    
subahūni ca rājendra   divasāni virāṭajā
   
su-bahūni ca rāja_indra   divasāni virāṭajā /
Halfverse: c    
nābʰuṅkta patiśokārtā   tad abʰūt karuṇaṃ mahat
   
na_abʰuṅkta pati-śoka_ārtā   tad abʰūt karuṇaṃ mahat /
Halfverse: e    
kukṣistʰa eva tasyāstu   sa garbʰaḥ saṃpralīyata
   
kukṣistʰa\ eva tasya_astu   sa garbʰaḥ saṃpralīyata /8/ ՙ

Verse: 9 
Halfverse: a    
ājagāma tato vyāso   jñātvā divyena cakṣuṣā
   
ājagāma tato vyāso   jñātvā divyena cakṣuṣā /
Halfverse: c    
āgamya cābravīd dʰīmān   pr̥tʰāṃ pr̥tʰula locanām
   
āgamya ca_abravīd dʰīmān   pr̥tʰāṃ pr̥tʰula locanām /
Halfverse: e    
uttarāṃ camahā tejāḥ   śokaḥ saṃtyajyatām ayam
   
uttarāṃ camahā tejāḥ   śokaḥ saṃtyajyatām ayam /9/

Verse: 10 
Halfverse: a    
janiṣyati mahātejāḥ   putras tava yaśasvini
   
janiṣyati mahā-tejāḥ   putras tava yaśasvini /
Halfverse: c    
prabʰāvād vāsudevasya   mama vyāharaṇād api
   
prabʰāvād vāsudevasya   mama vyāharaṇād api /
Halfverse: e    
pāṇḍavānām ayaṃ cānte   pālayiṣyati medinīm
   
pāṇḍavānām ayaṃ ca_ante   pālayiṣyati medinīm /10/ 10

Verse: 11 
Halfverse: a    
dʰanaṃjayaṃ ca saṃprekṣya   dʰarmarājasya paśyataḥ
   
dʰanaṃjayaṃ ca saṃprekṣya   dʰarma-rājasya paśyataḥ /
Halfverse: c    
vyāso vākyam uvācedaṃ   harṣayann iva bʰārata
   
vyāso vākyam uvāca_idaṃ   harṣayann iva bʰārata /11/

Verse: 12 
Halfverse: a    
pautras tava mahābāho   janiṣyati mahāmanāḥ
   
pautras tava mahā-bāho   janiṣyati mahā-manāḥ /
Halfverse: c    
pr̥tʰvīṃ sāgaraparyantāṃ   pālayiṣyati caiva ha
   
pr̥tʰvīṃ sāgara-paryantāṃ   pālayiṣyati caiva ha /12/

Verse: 13 
Halfverse: a    
tasmāc cʰokaṃ kuruśreṣṭʰa   jahi tvam arikarśana
   
tasmāt śokaṃ kuru-śreṣṭʰa   jahi tvam ari-karśana /
Halfverse: c    
vicāryam atra na hi te   satyam etad bʰaviṣyati
   
vicāryam atra na hi te   satyam etad bʰaviṣyati /13/

Verse: 14 
Halfverse: a    
yac cāpi vr̥ṣṇivīreṇa   kr̥ṣṇena kurunandana
   
yac ca_api vr̥ṣṇi-vīreṇa   kr̥ṣṇena kuru-nandana /
Halfverse: c    
puroktaṃ tat tatʰā bʰāvi    te 'trāstu vicāraṇā
   
purā_uktaṃ tat tatʰā bʰāvi    te_atra_astu vicāraṇā /14/

Verse: 15 
Halfverse: a    
vibudʰānāṃ gato lokān   akṣayān ātmanirjitān
   
vibudʰānāṃ gato lokān   akṣayān ātma-nirjitān /
Halfverse: c    
na sa śocyas tvayā tāta   na cānyaiḥ kurubʰis tatʰā
   
na sa śocyas tvayā tāta   na ca_anyaiḥ kurubʰis tatʰā /15/

Verse: 16 
Halfverse: a    
evaṃ pitāmahenokto   dʰarmātmā sadʰanaṃjayaḥ
   
evaṃ pitāmahena_ukto   dʰarma_ātmā sa-dʰanaṃjayaḥ /
Halfverse: c    
tyaktvā śokaṃ mahārāja   hr̥ṣṭarūpo 'bʰavat tadā
   
tyaktvā śokaṃ mahā-rāja   hr̥ṣṭa-rūpo_abʰavat tadā /16/

Verse: 17 
Halfverse: a    
pitāpi tava dʰarmajña   garbʰe tasmin mahāmate
   
pitā_api tava dʰarmajña   garbʰe tasmin mahā-mate /
Halfverse: c    
avardʰata yatʰākālaṃ   śuklapakṣe yatʰā śaśī
   
avardʰata yatʰā-kālaṃ   śukla-pakṣe yatʰā śaśī /17/

Verse: 18 
Halfverse: a    
tataḥ saṃcodayām āsa   vyāso dʰarmātmajaṃ nr̥pam
   
tataḥ saṃcodayām āsa   vyāso dʰarma_ātmajaṃ nr̥pam /
Halfverse: c    
aśvamedʰaṃ prati tadā   tataḥ so 'ntarhito 'bʰavat
   
aśva-medʰaṃ prati tadā   tataḥ so_antarhito_abʰavat /18/

Verse: 19 
Halfverse: a    
dʰarmarājo 'pi medʰāvī   śrutvā vyāsasya tad vacaḥ
   
dʰarma-rājo_api medʰāvī   śrutvā vyāsasya tad vacaḥ /
Halfverse: c    
vittopanayane tāta   cakāra gamane matim
   
vitta_upanayane tāta   cakāra gamane matim /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.