TITUS
Mahabharata
Part No. 1897
Chapter: 62
Adhyāya
62
Verse: 1
{Janamejaya
uvāca}
Halfverse: a
śrutvaitad
vacanaṃ
brahman
vyāsenoktaṃ
mahātmanā
śrutvā
_etad
vacanaṃ
brahman
vyāsena
_uktaṃ
mahātmanā
/
Halfverse: c
aśvamedʰaṃ
prati
tadā
kiṃ
nr̥paḥ
pracakāra
ha
aśva-medʰaṃ
prati
tadā
kiṃ
nr̥paḥ
pracakāra
ha
/1/
Verse: 2
Halfverse: a
ratnaṃ
ca
yan
maruttena
nihitaṃ
pr̥tʰivītale
ratnaṃ
ca
yan
maruttena
nihitaṃ
pr̥tʰivī-tale
/
Halfverse: c
tad
avāpa
katʰaṃ
ceti
tan
me
brūhi
dvijottama
tad
avāpa
katʰaṃ
ca
_iti
tan
me
brūhi
dvija
_uttama
/2/
Verse: 3
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvā
dvaipāyana
vaco
dʰarmarājo
yudʰiṣṭʰiraḥ
śrutvā
dvaipāyana
vaco
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰrātr̥̄n
sarvān
samānāyya
kāle
vacanam
abravīt
bʰrātr̥̄n
sarvān
samānāyya
kāle
vacanam
abravīt
/
Halfverse: e
arjunaṃ
bʰīmasenaṃ
ca
mādrīputrau
yamāv
api
arjunaṃ
bʰīma-senaṃ
ca
mādrī-putrau
yamāv
api
/3/
Verse: 4
Halfverse: a
śrutaṃ
vo
vacanaṃ
vīrāḥ
sauhr̥dād
yan
mahātmanā
śrutaṃ
vo
vacanaṃ
vīrāḥ
sauhr̥dād
yan
mahātmanā
/
Halfverse: c
kurūṇāṃ
hitakāmena
proktaṃ
kr̥ṣṇena
dʰīmatā
kurūṇāṃ
hita-kāmena
proktaṃ
kr̥ṣṇena
dʰīmatā
/4/
Verse: 5
Halfverse: a
tapovr̥ddʰena
mahatā
suhr̥dāṃ
bʰūtim
iccʰatā
tapo-vr̥ddʰena
mahatā
suhr̥dāṃ
bʰūtim
iccʰatā
/
Halfverse: c
guruṇā
dʰarmaśīlena
vyāsenādbʰuta
karmaṇā
guruṇā
dʰarma-śīlena
vyāsena
_adbʰuta
karmaṇā
/5/
Verse: 6
Halfverse: a
bʰīṣmeṇa
ca
mahāprājña
govindena
ca
dʰīmatā
bʰīṣmeṇa
ca
mahā-prājña
govindena
ca
dʰīmatā
/
Halfverse: c
saṃsmr̥tya
tad
ahaṃ
samyak
kartum
iccʰāmi
pāṇḍavāḥ
saṃsmr̥tya
tad
ahaṃ
samyak
kartum
iccʰāmi
pāṇḍavāḥ
/6/
Verse: 7
Halfverse: a
āyatyāṃ
ca
tadātve
ca
sarveṣāṃ
tad
dʰi
no
hitam
āyatyāṃ
ca
tadātve
ca
sarveṣāṃ
tadd^hi
no
hitam
/
Halfverse: c
anubandʰe
ca
kalyāṇaṃ
yad
vaco
brahmavādinaḥ
anubandʰe
ca
kalyāṇaṃ
yad
vaco
brahma-vādinaḥ
/7/
Verse: 8
Halfverse: a
iyaṃ
hi
vasudʰā
sarvā
kṣīṇaratnā
kurūdvahāḥ
iyaṃ
hi
vasudʰā
sarvā
kṣīṇa-ratnā
kuru
_udvahāḥ
/
Halfverse: c
tac
cācaṣṭa
bahu
vyāso
maruttasya
dʰanaṃ
nr̥pāḥ
tac
ca
_ācaṣṭa
bahu
vyāso
maruttasya
dʰanaṃ
nr̥pāḥ
/8/
Verse: 9
Halfverse: a
yady
etad
vo
bahumataṃ
manyadʰvaṃ
vā
kṣamaṃ
yadi
yady
etad
vo
bahu-mataṃ
manyadʰvaṃ
vā
kṣamaṃ
yadi
/
Halfverse: c
tad
ānayāmahe
sarve
katʰaṃ
vā
bʰīma
manyase
tad
ānayāmahe
sarve
katʰaṃ
vā
bʰīma
manyase
/9/
9
Verse: 10
Halfverse: a
ity
uktavākye
nr̥patau
tadā
kurukulodvaha
ity
ukta-vākye
nr̥-patau
tadā
kuru-kula
_udvaha
/
Halfverse: c
bʰīmaseno
nr̥paśreṣṭʰaṃ
prāñjalir
vākyam
abravīt
bʰīma-seno
nr̥pa-śreṣṭʰaṃ
prāñjalir
vākyam
abravīt
/10/
10
Verse: 11
Halfverse: a
rocate
me
mahābāho
yad
idaṃ
bʰāṣitaṃ
tvayā
rocate
me
mahā-bāho
yad
idaṃ
bʰāṣitaṃ
tvayā
/
Halfverse: c
vyāsākʰyātasya
vittasya
samupānayanaṃ
prati
vyāsa
_ākʰyātasya
vittasya
samupānayanaṃ
prati
/11/
Verse: 12
Halfverse: a
yadi
tat
prāpnuyāmeha
dʰanam
āvikṣitaṃ
prabʰo
yadi
tat
prāpnuyāma
_iha
dʰanam
āvikṣitaṃ
prabʰo
/
Halfverse: c
kr̥tam
eva
mahārāja
bʰaved
iti
matir
mama
kr̥tam
eva
mahā-rāja
bʰaved
iti
matir
mama
/12/
Verse: 13
Halfverse: a
te
vayaṃ
praṇipātena
girīśasya
mahātmanaḥ
te
vayaṃ
praṇipātena
giri
_īśasya
mahātmanaḥ
/
Halfverse: c
tad
ānayāma
bʰadraṃ
te
samabʰyarcya
kapardinam
tad
ānayāma
bʰadraṃ
te
samabʰyarcya
kapardinam
/13/
Verse: 14
Halfverse: a
taṃ
vibʰuṃ
devadeveśaṃ
tasyaivānucarāṃś
ca
tān
taṃ
vibʰuṃ
deva-deva
_īśaṃ
tasya
_eva
_anucarāṃś
ca
tān
/
Halfverse: c
prasādyārtʰam
avāpsyāmo
nūnaṃ
vāgbuddʰikarmabʰiḥ
prasādya
_artʰam
avāpsyāmo
nūnaṃ
vāg-buddʰi-karmabʰiḥ
/14/
Verse: 15
Halfverse: a
rakṣante
ye
ca
tad
dravyaṃ
kiṃkarā
raudradarśanāḥ
rakṣante
ye
ca
tad
dravyaṃ
kiṃkarā
raudra-darśanāḥ
/
Halfverse: c
te
ca
vaśyā
bʰaviṣyanti
prasanne
vr̥ṣabʰadʰvaje
te
ca
vaśyā
bʰaviṣyanti
prasanne
vr̥ṣabʰa-dʰvaje
/15/
Verse: 16
Halfverse: a
śrutvaivaṃ
vadatas
tasya
vākyaṃ
bʰīmasya
bʰārata
śrutvā
_evaṃ
vadatas
tasya
vākyaṃ
bʰīmasya
bʰārata
/
Halfverse: c
prīto
dʰarmātmajo
rājā
babʰūvātīva
bʰārata
prīto
dʰarma
_ātmajo
rājā
babʰūva
_atīva
bʰārata
/
Halfverse: e
arjuna
pramukʰāś
cāpi
tatʰety
evābruvan
mudā
arjuna
pramukʰāś
ca
_api
tatʰā
_ity
eva
_abruvan
mudā
/16/
Verse: 17
Halfverse: a
kr̥tvā
tu
pāṇḍavāḥ
sarve
ratnāharaṇa
niścayam
kr̥tvā
tu
pāṇḍavāḥ
sarve
ratna
_āharaṇa
niścayam
/
Halfverse: c
senām
ājñāpayām
āsur
nakṣatre
'hani
ca
dʰruve
senām
ājñāpayāmāsur
nakṣatre
_ahani
ca
dʰruve
/17/
Verse: 18
Halfverse: a
tato
yayuḥ
pāṇḍusutā
brāhmaṇān
svasti
vācya
ca
tato
yayuḥ
pāṇḍu-sutā
brāhmaṇān
svasti
vācya
ca
/
Halfverse: c
arcayitvā
suraśreṣṭʰaṃ
pūrvam
eva
maheśvaram
arcayitvā
sura-śreṣṭʰaṃ
pūrvam
eva
mahā
_īśvaram
/18/
Verse: 19
Halfverse: a
modakaiḥ
pāyasenātʰa
māṃsāpūpais
tatʰaiva
ca
modakaiḥ
pāyasena
_atʰa
māṃsa
_apūpais
tatʰaiva
ca
/
Halfverse: c
āśāsya
ca
mahātmānaṃ
prayayur
muditā
bʰr̥śam
āśāsya
ca
mahātmānaṃ
prayayur
muditā
bʰr̥śam
/19/
Verse: 20
Halfverse: a
teṣāṃ
prayāsyatāṃ
tatra
maṅgalāni
śubʰāny
atʰa
teṣāṃ
prayāsyatāṃ
tatra
maṅgalāni
śubʰāny
atʰa
/
Halfverse: c
prāhuḥ
prahr̥ṣṭamanaso
dvijāgryā
nāgarāś
ca
te
prāhuḥ
prahr̥ṣṭa-manaso
dvija
_agryā
nāgarāś
ca
te
/20/
20
Verse: 21
Halfverse: a
tataḥ
pradakṣiṇīkr̥tya
śirobʰiḥ
praṇipatya
ca
tataḥ
pradakṣiṇī-kr̥tya
śirobʰiḥ
praṇipatya
ca
/
Halfverse: c
brāhmaṇān
agnisahitān
prayayuḥ
pāṇḍunandanāḥ
brāhmaṇān
agni-sahitān
prayayuḥ
pāṇḍu-nandanāḥ
/21/
Verse: 22
Halfverse: a
samanujñāpya
rājānaṃ
putraśokasamāhatam
samanujñāpya
rājānaṃ
putra-śoka-samāhatam
/
Halfverse: c
dʰr̥tarāṣṭraṃ
sabʰāryaṃ
vai
pr̥tʰāṃ
pr̥tʰula
locanām
dʰr̥ta-rāṣṭraṃ
sa-bʰāryaṃ
vai
pr̥tʰāṃ
pr̥tʰula
locanām
/22/
Verse: 23
Halfverse: a
mūle
nikṣipya
kauravyamyuyutsuṃ
dʰr̥tarāṣṭrajam
mūle
nikṣipya
kauravyamyuyutsuṃ
dʰr̥ta-rāṣṭrajam
/
Halfverse: c
saṃpūjyamānāḥ
pauraiś
ca
brāhmaṇaiś
ca
manīṣibʰiḥ
saṃpūjyamānāḥ
pauraiś
ca
brāhmaṇaiś
ca
manīṣibʰiḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.