TITUS
Mahabharata
Part No. 1897
Previous part

Chapter: 62 
Adhyāya 62


Verse: 1  {Janamejaya uvāca}
Halfverse: a    
śrutvaitad vacanaṃ brahman   vyāsenoktaṃ mahātmanā
   
śrutvā_etad vacanaṃ brahman   vyāsena_uktaṃ mahātmanā /
Halfverse: c    
aśvamedʰaṃ prati tadā   kiṃ nr̥paḥ pracakāra ha
   
aśva-medʰaṃ prati tadā   kiṃ nr̥paḥ pracakāra ha /1/

Verse: 2 
Halfverse: a    
ratnaṃ ca yan maruttena   nihitaṃ pr̥tʰivītale
   
ratnaṃ ca yan maruttena   nihitaṃ pr̥tʰivī-tale /
Halfverse: c    
tad avāpa katʰaṃ ceti   tan me brūhi dvijottama
   
tad avāpa katʰaṃ ca_iti   tan me brūhi dvija_uttama /2/

Verse: 3 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvā dvaipāyana vaco   dʰarmarājo yudʰiṣṭʰiraḥ
   
śrutvā dvaipāyana vaco   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰrātr̥̄n sarvān samānāyya   kāle vacanam abravīt
   
bʰrātr̥̄n sarvān samānāyya   kāle vacanam abravīt /
Halfverse: e    
arjunaṃ bʰīmasenaṃ ca   mādrīputrau yamāv api
   
arjunaṃ bʰīma-senaṃ ca   mādrī-putrau yamāv api /3/

Verse: 4 
Halfverse: a    
śrutaṃ vo vacanaṃ vīrāḥ   sauhr̥dād yan mahātmanā
   
śrutaṃ vo vacanaṃ vīrāḥ   sauhr̥dād yan mahātmanā /
Halfverse: c    
kurūṇāṃ hitakāmena   proktaṃ kr̥ṣṇena dʰīmatā
   
kurūṇāṃ hita-kāmena   proktaṃ kr̥ṣṇena dʰīmatā /4/

Verse: 5 
Halfverse: a    
tapovr̥ddʰena mahatā   suhr̥dāṃ bʰūtim iccʰatā
   
tapo-vr̥ddʰena mahatā   suhr̥dāṃ bʰūtim iccʰatā /
Halfverse: c    
guruṇā dʰarmaśīlena   vyāsenādbʰuta karmaṇā
   
guruṇā dʰarma-śīlena   vyāsena_adbʰuta karmaṇā /5/

Verse: 6 
Halfverse: a    
bʰīṣmeṇa ca mahāprājña   govindena ca dʰīmatā
   
bʰīṣmeṇa ca mahā-prājña   govindena ca dʰīmatā /
Halfverse: c    
saṃsmr̥tya tad ahaṃ samyak   kartum iccʰāmi pāṇḍavāḥ
   
saṃsmr̥tya tad ahaṃ samyak   kartum iccʰāmi pāṇḍavāḥ /6/

Verse: 7 
Halfverse: a    
āyatyāṃ ca tadātve ca   sarveṣāṃ tad dʰi no hitam
   
āyatyāṃ ca tadātve ca   sarveṣāṃ tadd^hi no hitam /
Halfverse: c    
anubandʰe ca kalyāṇaṃ   yad vaco brahmavādinaḥ
   
anubandʰe ca kalyāṇaṃ   yad vaco brahma-vādinaḥ /7/

Verse: 8 
Halfverse: a    
iyaṃ hi vasudʰā sarvā   kṣīṇaratnā kurūdvahāḥ
   
iyaṃ hi vasudʰā sarvā   kṣīṇa-ratnā kuru_udvahāḥ /
Halfverse: c    
tac cācaṣṭa bahu vyāso   maruttasya dʰanaṃ nr̥pāḥ
   
tac ca_ācaṣṭa bahu vyāso   maruttasya dʰanaṃ nr̥pāḥ /8/

Verse: 9 
Halfverse: a    
yady etad vo bahumataṃ   manyadʰvaṃ kṣamaṃ yadi
   
yady etad vo bahu-mataṃ   manyadʰvaṃ kṣamaṃ yadi /
Halfverse: c    
tad ānayāmahe sarve   katʰaṃ bʰīma manyase
   
tad ānayāmahe sarve   katʰaṃ bʰīma manyase /9/ 9

Verse: 10 
Halfverse: a    
ity uktavākye nr̥patau   tadā kurukulodvaha
   
ity ukta-vākye nr̥-patau   tadā kuru-kula_udvaha /
Halfverse: c    
bʰīmaseno nr̥paśreṣṭʰaṃ   prāñjalir vākyam abravīt
   
bʰīma-seno nr̥pa-śreṣṭʰaṃ   prāñjalir vākyam abravīt /10/ 10

Verse: 11 
Halfverse: a    
rocate me mahābāho   yad idaṃ bʰāṣitaṃ tvayā
   
rocate me mahā-bāho   yad idaṃ bʰāṣitaṃ tvayā /
Halfverse: c    
vyāsākʰyātasya vittasya   samupānayanaṃ prati
   
vyāsa_ākʰyātasya vittasya   samupānayanaṃ prati /11/

Verse: 12 
Halfverse: a    
yadi tat prāpnuyāmeha   dʰanam āvikṣitaṃ prabʰo
   
yadi tat prāpnuyāma_iha   dʰanam āvikṣitaṃ prabʰo /
Halfverse: c    
kr̥tam eva mahārāja   bʰaved iti matir mama
   
kr̥tam eva mahā-rāja   bʰaved iti matir mama /12/

Verse: 13 
Halfverse: a    
te vayaṃ praṇipātena   girīśasya mahātmanaḥ
   
te vayaṃ praṇipātena   giri_īśasya mahātmanaḥ /
Halfverse: c    
tad ānayāma bʰadraṃ te   samabʰyarcya kapardinam
   
tad ānayāma bʰadraṃ te   samabʰyarcya kapardinam /13/

Verse: 14 
Halfverse: a    
taṃ vibʰuṃ devadeveśaṃ   tasyaivānucarāṃś ca tān
   
taṃ vibʰuṃ deva-deva_īśaṃ   tasya_eva_anucarāṃś ca tān /
Halfverse: c    
prasādyārtʰam avāpsyāmo   nūnaṃ vāgbuddʰikarmabʰiḥ
   
prasādya_artʰam avāpsyāmo   nūnaṃ vāg-buddʰi-karmabʰiḥ /14/

Verse: 15 
Halfverse: a    
rakṣante ye ca tad dravyaṃ   kiṃkarā raudradarśanāḥ
   
rakṣante ye ca tad dravyaṃ   kiṃkarā raudra-darśanāḥ /
Halfverse: c    
te ca vaśyā bʰaviṣyanti   prasanne vr̥ṣabʰadʰvaje
   
te ca vaśyā bʰaviṣyanti   prasanne vr̥ṣabʰa-dʰvaje /15/

Verse: 16 
Halfverse: a    
śrutvaivaṃ vadatas tasya   vākyaṃ bʰīmasya bʰārata
   
śrutvā_evaṃ vadatas tasya   vākyaṃ bʰīmasya bʰārata /
Halfverse: c    
prīto dʰarmātmajo rājā   babʰūvātīva bʰārata
   
prīto dʰarma_ātmajo rājā   babʰūva_atīva bʰārata /
Halfverse: e    
arjuna pramukʰāś cāpi   tatʰety evābruvan mudā
   
arjuna pramukʰāś ca_api   tatʰā_ity eva_abruvan mudā /16/

Verse: 17 
Halfverse: a    
kr̥tvā tu pāṇḍavāḥ sarve   ratnāharaṇa niścayam
   
kr̥tvā tu pāṇḍavāḥ sarve   ratna_āharaṇa niścayam /
Halfverse: c    
senām ājñāpayām āsur   nakṣatre 'hani ca dʰruve
   
senām ājñāpayāmāsur   nakṣatre_ahani ca dʰruve /17/

Verse: 18 
Halfverse: a    
tato yayuḥ pāṇḍusutā   brāhmaṇān svasti vācya ca
   
tato yayuḥ pāṇḍu-sutā   brāhmaṇān svasti vācya ca /
Halfverse: c    
arcayitvā suraśreṣṭʰaṃ   pūrvam eva maheśvaram
   
arcayitvā sura-śreṣṭʰaṃ   pūrvam eva mahā_īśvaram /18/

Verse: 19 
Halfverse: a    
modakaiḥ pāyasenātʰa   māṃsāpūpais tatʰaiva ca
   
modakaiḥ pāyasena_atʰa   māṃsa_apūpais tatʰaiva ca /
Halfverse: c    
āśāsya ca mahātmānaṃ   prayayur muditā bʰr̥śam
   
āśāsya ca mahātmānaṃ   prayayur muditā bʰr̥śam /19/

Verse: 20 
Halfverse: a    
teṣāṃ prayāsyatāṃ tatra   maṅgalāni śubʰāny atʰa
   
teṣāṃ prayāsyatāṃ tatra   maṅgalāni śubʰāny atʰa /
Halfverse: c    
prāhuḥ prahr̥ṣṭamanaso   dvijāgryā nāgarāś ca te
   
prāhuḥ prahr̥ṣṭa-manaso   dvija_agryā nāgarāś ca te /20/ 20

Verse: 21 
Halfverse: a    
tataḥ pradakṣiṇīkr̥tya   śirobʰiḥ praṇipatya ca
   
tataḥ pradakṣiṇī-kr̥tya   śirobʰiḥ praṇipatya ca /
Halfverse: c    
brāhmaṇān agnisahitān   prayayuḥ pāṇḍunandanāḥ
   
brāhmaṇān agni-sahitān   prayayuḥ pāṇḍu-nandanāḥ /21/

Verse: 22 
Halfverse: a    
samanujñāpya rājānaṃ   putraśokasamāhatam
   
samanujñāpya rājānaṃ   putra-śoka-samāhatam /
Halfverse: c    
dʰr̥tarāṣṭraṃ sabʰāryaṃ vai   pr̥tʰāṃ pr̥tʰula locanām
   
dʰr̥ta-rāṣṭraṃ sa-bʰāryaṃ vai   pr̥tʰāṃ pr̥tʰula locanām /22/

Verse: 23 
Halfverse: a    
mūle nikṣipya kauravyamyuyutsuṃ   dʰr̥tarāṣṭrajam
   
mūle nikṣipya kauravyamyuyutsuṃ   dʰr̥ta-rāṣṭrajam /
Halfverse: c    
saṃpūjyamānāḥ pauraiś ca   brāhmaṇaiś ca manīṣibʰiḥ
   
saṃpūjyamānāḥ pauraiś ca   brāhmaṇaiś ca manīṣibʰiḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.