TITUS
Mahabharata
Part No. 1898
Previous part

Chapter: 63 
Adhyāya 63


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas te prayayur hr̥ṣṭāḥ   prahr̥ṣṭanaravāhanāḥ
   
tatas te prayayur hr̥ṣṭāḥ   prahr̥ṣṭa-nara-vāhanāḥ /
Halfverse: c    
ratʰagʰoṣeṇa mahatā   pūrayanto vasuṃdʰarām
   
ratʰa-gʰoṣeṇa mahatā   pūrayanto vasuṃ-dʰarām /1/

Verse: 2 
Halfverse: a    
saṃstūyamānāḥ stutibʰiḥ   sūtamāgadʰabandibʰiḥ
   
saṃstūyamānāḥ stutibʰiḥ   sūta-māgadʰa-bandibʰiḥ /
Halfverse: c    
svena sainyena saṃvītā   yatʰādityāḥ svaraśmibʰiḥ
   
svena sainyena saṃvītā   yatʰā_ādityāḥ sva-raśmibʰiḥ /2/

Verse: 3 
Halfverse: a    
pāṇḍureṇātapatreṇa   dʰriyamāṇena mūrdʰani
   
pāṇḍureṇa_ātapatreṇa   dʰriyamāṇena mūrdʰani /
Halfverse: c    
babʰau yudʰiṣṭʰiras tatra   paurṇamāsyām ivoḍurāṭ
   
babʰau yudʰiṣṭʰiras tatra   paurṇamāsyām iva_uḍu-rāṭ /3/

Verse: 4 
Halfverse: a    
jayāśiṣaḥ prahr̥ṣṭānāṃ   narāṇāṃ patʰi pāṇḍavaḥ
   
jaya_āśiṣaḥ prahr̥ṣṭānāṃ   narāṇāṃ patʰi pāṇḍavaḥ /
Halfverse: c    
pratyagr̥hṇād yatʰānyāyaṃ   yatʰāvat puruṣarṣabʰaḥ
   
pratyagr̥hṇād yatʰā-nyāyaṃ   yatʰāvat puruṣa-r̥ṣabʰaḥ /4/

Verse: 5 
Halfverse: a    
tatʰaiva sainikā rājan   rājānam anuyānti ye
   
tatʰaiva sainikā rājan   rājānam anuyānti ye /
Halfverse: c    
teṣāṃ halahalāśabdo   divaṃ stabdʰvā vyatiṣṭʰata
   
teṣāṃ hala-halā-śabdo   divaṃ stabdʰvā vyatiṣṭʰata /5/

Verse: 6 
Halfverse: a    
sa sarāṃsi nadīś caiva   vanāny upavanāni ca
   
sa sarāṃsi nadīś caiva   vanāny upavanāni ca /
Halfverse: c    
atyakrāman mahārājo   giriṃ caivānvapadyata
   
atyakrāman mahā-rājo   giriṃ caiva_anvapadyata /6/

Verse: 7 
Halfverse: a    
tasmin deśe ca rājendra   yatra tad dravyam uttamam
   
tasmin deśe ca rāja_indra   yatra tad dravyam uttamam /
Halfverse: c    
cakre niveśanaṃ rājā   pāṇḍavaḥ saha sainikaiḥ
   
cakre niveśanaṃ rājā   pāṇḍavaḥ saha sainikaiḥ /
Halfverse: e    
śive deśe same caiva   tadā bʰaratasattama
   
śive deśe same caiva   tadā bʰarata-sattama /7/

Verse: 8 
Halfverse: a    
agrato brāhmaṇān kr̥tvā   tapo vidyā damānvitān
   
agrato brāhmaṇān kr̥tvā   tapo vidyā dama_anvitān /
Halfverse: c    
purohitaṃ ca kauravya   vedavedāṅgapāragam
   
purohitaṃ ca kauravya   veda-veda_aṅga-pāragam /8/

Verse: 9 
Halfverse: a    
prāṅ niveśāt tu rājānaṃ   brāhmaṇāḥ sa purodʰasaḥ
   
prāṅ niveśāt tu rājānaṃ   brāhmaṇāḥ sa purodʰasaḥ /
Halfverse: c    
kr̥tvā śāntiṃ yatʰānyāyaṃ   sarvataḥ paryavārayan
   
kr̥tvā śāntiṃ yatʰā-nyāyaṃ   sarvataḥ paryavārayan /9/

Verse: 10 
Halfverse: a    
kr̥tvā ca madʰye rājānam   amātyāṃś ca yatʰāvidʰi
   
kr̥tvā ca madʰye rājānam   amātyāṃś ca yatʰā-vidʰi /
Halfverse: c    
ṣaṭ patʰaṃ nava saṃstʰānaṃ   niveśaṃ cakrire dvijāḥ
   
ṣaṭ patʰaṃ nava saṃstʰānaṃ   niveśaṃ cakrire dvijāḥ /10/ 10

Verse: 11 
Halfverse: a    
mattānāṃ vāraṇendrāṇāṃ   niveśaṃ ca yatʰāvidʰi
   
mattānāṃ vāraṇa_indrāṇāṃ   niveśaṃ ca yatʰā-vidʰi /
Halfverse: c    
kārayitvā sa rājendro   brāhmaṇān idam abravīt
   
kārayitvā sa rāja_indro   brāhmaṇān idam abravīt /11/

Verse: 12 
Halfverse: a    
asmin kārye dvijaśreṣṭʰā   nakṣatre divase śubʰe
   
asmin kārye dvija-śreṣṭʰā   nakṣatre divase śubʰe /
Halfverse: c    
yatʰā bʰavanto manyante   kartum arhatʰa tat tatʰā
   
yatʰā bʰavanto manyante   kartum arhatʰa tat tatʰā /12/

Verse: 13 
Halfverse: a    
na naḥ kālātyayo vai syād   ihaiva parilambatām
   
na naḥ kāla_atyayo vai syād   iha_eva parilambatām /
Halfverse: c    
iti niścitya viprendrāḥ   kriyatāṃ yad anantaram
   
iti niścitya vipra_indrāḥ   kriyatāṃ yad anantaram /13/

Verse: 14 
Halfverse: a    
śrutvaitad vacanaṃ rājño   brāhmaṇāḥ sa purodʰasaḥ
   
śrutvā_etad vacanaṃ rājño   brāhmaṇāḥ sa purodʰasaḥ /
Halfverse: c    
idam ūcur vaco hr̥ṣṭā   dʰarmarāja priyepsavaḥ
   
idam ūcur vaco hr̥ṣṭā   dʰarma-rāja priya_īpsavaḥ /14/


Verse: 15 
Halfverse: a    
adyaiva nakṣatram ahaś ca puṇyaṃ; yatāmahe śreṣṭʰatamaṃ kriyāsu
   
adya_eva nakṣatram ahaś ca puṇyaṃ   yatāmahe śreṣṭʰatamaṃ kriyāsu /
Halfverse: c    
ambʰobʰir adyeha vasāma rājann; upoṣyatāṃ cāpi bʰavadbʰir adya
   
ambʰobʰir adya_iha vasāma rājann   upoṣyatāṃ ca_api bʰavadbʰir adya /15/

Verse: 16 
Halfverse: a    
śrutvā tu teṣāṃ dvijasattamānāṃ; kr̥topavāsā rajanīṃ narendrāḥ
   
śrutvā tu teṣāṃ dvija-sattamānāṃ   kr̥ta_upavāsā rajanīṃ nara_indrāḥ /
Halfverse: c    
ūṣuḥ pratītāḥ kuśasaṃstareṣu; yatʰādʰvareṣu jvalitā havyavāhāḥ
   
ūṣuḥ pratītāḥ kuśa-saṃstareṣu   yatʰā_adʰvareṣu jvalitā havya-vāhāḥ /16/ q

Verse: 17 
Halfverse: a    
tato niśā vyagaman mahātmanāṃ; saṃśr̥ṇvatāṃ vipra samīritā giraḥ
   
tato niśā vyagaman mahātmanāṃ   saṃśr̥ṇvatāṃ vipra samīritā giraḥ /
Halfverse: c    
tataḥ prabʰāte vimale dvijarṣabʰā; vaco 'bruvan dʰarmasutaṃ narādʰipam
   
tataḥ prabʰāte vimale dvija-r̥ṣabʰā   vaco_abruvan dʰarma-sutaṃ nara_adʰipam /17/ (E)17



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.