TITUS
Mahabharata
Part No. 1898
Chapter: 63
Adhyāya
63
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
te
prayayur
hr̥ṣṭāḥ
prahr̥ṣṭanaravāhanāḥ
tatas
te
prayayur
hr̥ṣṭāḥ
prahr̥ṣṭa-nara-vāhanāḥ
/
Halfverse: c
ratʰagʰoṣeṇa
mahatā
pūrayanto
vasuṃdʰarām
ratʰa-gʰoṣeṇa
mahatā
pūrayanto
vasuṃ-dʰarām
/1/
Verse: 2
Halfverse: a
saṃstūyamānāḥ
stutibʰiḥ
sūtamāgadʰabandibʰiḥ
saṃstūyamānāḥ
stutibʰiḥ
sūta-māgadʰa-bandibʰiḥ
/
Halfverse: c
svena
sainyena
saṃvītā
yatʰādityāḥ
svaraśmibʰiḥ
svena
sainyena
saṃvītā
yatʰā
_ādityāḥ
sva-raśmibʰiḥ
/2/
Verse: 3
Halfverse: a
pāṇḍureṇātapatreṇa
dʰriyamāṇena
mūrdʰani
pāṇḍureṇa
_ātapatreṇa
dʰriyamāṇena
mūrdʰani
/
Halfverse: c
babʰau
yudʰiṣṭʰiras
tatra
paurṇamāsyām
ivoḍurāṭ
babʰau
yudʰiṣṭʰiras
tatra
paurṇamāsyām
iva
_uḍu-rāṭ
/3/
Verse: 4
Halfverse: a
jayāśiṣaḥ
prahr̥ṣṭānāṃ
narāṇāṃ
patʰi
pāṇḍavaḥ
jaya
_āśiṣaḥ
prahr̥ṣṭānāṃ
narāṇāṃ
patʰi
pāṇḍavaḥ
/
Halfverse: c
pratyagr̥hṇād
yatʰānyāyaṃ
yatʰāvat
puruṣarṣabʰaḥ
pratyagr̥hṇād
yatʰā-nyāyaṃ
yatʰāvat
puruṣa-r̥ṣabʰaḥ
/4/
Verse: 5
Halfverse: a
tatʰaiva
sainikā
rājan
rājānam
anuyānti
ye
tatʰaiva
sainikā
rājan
rājānam
anuyānti
ye
/
Halfverse: c
teṣāṃ
halahalāśabdo
divaṃ
stabdʰvā
vyatiṣṭʰata
teṣāṃ
hala-halā-śabdo
divaṃ
stabdʰvā
vyatiṣṭʰata
/5/
Verse: 6
Halfverse: a
sa
sarāṃsi
nadīś
caiva
vanāny
upavanāni
ca
sa
sarāṃsi
nadīś
caiva
vanāny
upavanāni
ca
/
Halfverse: c
atyakrāman
mahārājo
giriṃ
caivānvapadyata
atyakrāman
mahā-rājo
giriṃ
caiva
_anvapadyata
/6/
Verse: 7
Halfverse: a
tasmin
deśe
ca
rājendra
yatra
tad
dravyam
uttamam
tasmin
deśe
ca
rāja
_indra
yatra
tad
dravyam
uttamam
/
Halfverse: c
cakre
niveśanaṃ
rājā
pāṇḍavaḥ
saha
sainikaiḥ
cakre
niveśanaṃ
rājā
pāṇḍavaḥ
saha
sainikaiḥ
/
Halfverse: e
śive
deśe
same
caiva
tadā
bʰaratasattama
śive
deśe
same
caiva
tadā
bʰarata-sattama
/7/
Verse: 8
Halfverse: a
agrato
brāhmaṇān
kr̥tvā
tapo
vidyā
damānvitān
agrato
brāhmaṇān
kr̥tvā
tapo
vidyā
dama
_anvitān
/
Halfverse: c
purohitaṃ
ca
kauravya
vedavedāṅgapāragam
purohitaṃ
ca
kauravya
veda-veda
_aṅga-pāragam
/8/
Verse: 9
Halfverse: a
prāṅ
niveśāt
tu
rājānaṃ
brāhmaṇāḥ
sa
purodʰasaḥ
prāṅ
niveśāt
tu
rājānaṃ
brāhmaṇāḥ
sa
purodʰasaḥ
/
Halfverse: c
kr̥tvā
śāntiṃ
yatʰānyāyaṃ
sarvataḥ
paryavārayan
kr̥tvā
śāntiṃ
yatʰā-nyāyaṃ
sarvataḥ
paryavārayan
/9/
Verse: 10
Halfverse: a
kr̥tvā
ca
madʰye
rājānam
amātyāṃś
ca
yatʰāvidʰi
kr̥tvā
ca
madʰye
rājānam
amātyāṃś
ca
yatʰā-vidʰi
/
Halfverse: c
ṣaṭ
patʰaṃ
nava
saṃstʰānaṃ
niveśaṃ
cakrire
dvijāḥ
ṣaṭ
patʰaṃ
nava
saṃstʰānaṃ
niveśaṃ
cakrire
dvijāḥ
/10/
10
Verse: 11
Halfverse: a
mattānāṃ
vāraṇendrāṇāṃ
niveśaṃ
ca
yatʰāvidʰi
mattānāṃ
vāraṇa
_indrāṇāṃ
niveśaṃ
ca
yatʰā-vidʰi
/
Halfverse: c
kārayitvā
sa
rājendro
brāhmaṇān
idam
abravīt
kārayitvā
sa
rāja
_indro
brāhmaṇān
idam
abravīt
/11/
Verse: 12
Halfverse: a
asmin
kārye
dvijaśreṣṭʰā
nakṣatre
divase
śubʰe
asmin
kārye
dvija-śreṣṭʰā
nakṣatre
divase
śubʰe
/
Halfverse: c
yatʰā
bʰavanto
manyante
kartum
arhatʰa
tat
tatʰā
yatʰā
bʰavanto
manyante
kartum
arhatʰa
tat
tatʰā
/12/
Verse: 13
Halfverse: a
na
naḥ
kālātyayo
vai
syād
ihaiva
parilambatām
na
naḥ
kāla
_atyayo
vai
syād
iha
_eva
parilambatām
/
Halfverse: c
iti
niścitya
viprendrāḥ
kriyatāṃ
yad
anantaram
iti
niścitya
vipra
_indrāḥ
kriyatāṃ
yad
anantaram
/13/
Verse: 14
Halfverse: a
śrutvaitad
vacanaṃ
rājño
brāhmaṇāḥ
sa
purodʰasaḥ
śrutvā
_etad
vacanaṃ
rājño
brāhmaṇāḥ
sa
purodʰasaḥ
/
Halfverse: c
idam
ūcur
vaco
hr̥ṣṭā
dʰarmarāja
priyepsavaḥ
idam
ūcur
vaco
hr̥ṣṭā
dʰarma-rāja
priya
_īpsavaḥ
/14/
Verse: 15
Halfverse: a
adyaiva
nakṣatram
ahaś
ca
puṇyaṃ
;
yatāmahe
śreṣṭʰatamaṃ
kriyāsu
adya
_eva
nakṣatram
ahaś
ca
puṇyaṃ
yatāmahe
śreṣṭʰatamaṃ
kriyāsu
/
Halfverse: c
ambʰobʰir
adyeha
vasāma
rājann
;
upoṣyatāṃ
cāpi
bʰavadbʰir
adya
ambʰobʰir
adya
_iha
vasāma
rājann
upoṣyatāṃ
ca
_api
bʰavadbʰir
adya
/15/
Verse: 16
Halfverse: a
śrutvā
tu
teṣāṃ
dvijasattamānāṃ
;
kr̥topavāsā
rajanīṃ
narendrāḥ
śrutvā
tu
teṣāṃ
dvija-sattamānāṃ
kr̥ta
_upavāsā
rajanīṃ
nara
_indrāḥ
/
Halfverse: c
ūṣuḥ
pratītāḥ
kuśasaṃstareṣu
;
yatʰādʰvareṣu
jvalitā
havyavāhāḥ
ūṣuḥ
pratītāḥ
kuśa-saṃstareṣu
yatʰā
_adʰvareṣu
jvalitā
havya-vāhāḥ
/16/
q
Verse: 17
Halfverse: a
tato
niśā
sā
vyagaman
mahātmanāṃ
;
saṃśr̥ṇvatāṃ
vipra
samīritā
giraḥ
tato
niśā
sā
vyagaman
mahātmanāṃ
saṃśr̥ṇvatāṃ
vipra
samīritā
giraḥ
/
Halfverse: c
tataḥ
prabʰāte
vimale
dvijarṣabʰā
;
vaco
'bruvan
dʰarmasutaṃ
narādʰipam
tataḥ
prabʰāte
vimale
dvija-r̥ṣabʰā
vaco
_abruvan
dʰarma-sutaṃ
nara
_adʰipam
/17/
(E)17
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.