TITUS
Mahabharata
Part No. 1899
Previous part

Chapter: 64 
Adhyāya 64


Verse: 1  {Brāhmaṇā ūcuḥ}
Halfverse: a    
kriyatām upahāro 'dya   tryambakasya mahātmanaḥ
   
kriyatām upahāro_adya   tryambakasya mahātmanaḥ /
Halfverse: c    
kr̥tvopahāraṃ nr̥pate   tataḥ svārtʰe yatāmahe
   
kr̥tvā_upahāraṃ nr̥pate   tataḥ sva_artʰe yatāmahe /1/

Verse: 2 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
śrutvā tu vacanaṃ teṣāṃ   brāhmaṇānāṃ yudʰiṣṭʰiraḥ
   
śrutvā tu vacanaṃ teṣāṃ   brāhmaṇānāṃ yudʰiṣṭʰiraḥ /
Halfverse: c    
nirīśasya yatʰānyāyam   upahāram upāharat
   
niri_īśasya yatʰā-nyāyam   upahāram upāharat /2/

Verse: 3 
Halfverse: a    
ājyena tarpayitvāgniṃ   vidʰivat saṃskr̥tena ha
   
ājyena tarpayitvā_agniṃ   vidʰivat saṃskr̥tena ha /
Halfverse: c    
mantrasiddʰaṃ caruṃ kr̥tvā   purodʰāḥ prayayau tadā
   
mantra-siddʰaṃ caruṃ kr̥tvā   purodʰāḥ prayayau tadā /3/

Verse: 4 
Halfverse: a    
sa gr̥hītvā sumanaso   mantrapūtā janādʰipa
   
sa gr̥hītvā sumanaso   mantra-pūtā jana_adʰipa /
Halfverse: c    
modakaiḥ pāyasenātʰa   māṃsaiś copāharad balim
   
modakaiḥ pāyasena_atʰa   māṃsaiś ca_upāharad balim /4/

Verse: 5 
Halfverse: a    
sumanobʰiś ca citrābʰir   jālair uccāvacair api
   
sumanobʰiś ca citrābʰir   jālair ucca_avacair api /
Halfverse: c    
sarvaṃ sviṣṭa kr̥taṃ kr̥tvā   vidʰivad vedapāragaḥ
   
sarvaṃ sviṣṭa kr̥taṃ kr̥tvā   vidʰivad veda-pāragaḥ /
Halfverse: e    
kiṃkarāṇāṃ tataḥ paścāc   cakāra balim uttamam
   
kiṃkarāṇāṃ tataḥ paścāc   cakāra balim uttamam /5/

Verse: 6 
Halfverse: a    
yakṣendrāya kuberāya   maṇibʰadrāya caiva ha
   
yakṣa_indrāya kuberāya   maṇi-bʰadrāya caiva ha /
Halfverse: c    
tatʰānyeṣāṃ ca yakṣāṇāṃ   bʰūtādʰipatayaś ca ye
   
tatʰā_anyeṣāṃ ca yakṣāṇāṃ   bʰūta_adʰipatayaś ca ye /6/

Verse: 7 
Halfverse: a    
kr̥sareṇa sa māṃsena   nivāpais tilasaṃyutaiḥ
   
kr̥sareṇa sa māṃsena   nivāpais tila-saṃyutaiḥ /
Halfverse: c    
śuśubʰe stʰānam atyartʰaṃ   devadevasya pārtʰiva
   
śuśubʰe stʰānam atyartʰaṃ   deva-devasya pārtʰiva /7/

Verse: 8 
Halfverse: a    
kr̥tvā tu pūjāṃ rudrasya   gaṇānāṃ caiva sarvaśaḥ
   
kr̥tvā tu pūjāṃ rudrasya   gaṇānāṃ caiva sarvaśaḥ /
Halfverse: c    
yayau vyāsaṃ puraskr̥tya   nr̥po ratnanidʰiṃ prati
   
yayau vyāsaṃ puraskr̥tya   nr̥po ratna-nidʰiṃ prati /8/

Verse: 9 
Halfverse: a    
pūjayitvā dʰanādʰyakṣaṃ   praṇipatyābʰivādya ca
   
pūjayitvā dʰana_adʰyakṣaṃ   praṇipatya_abʰivādya ca /
Halfverse: c    
sumanobʰir vicitrābʰir   apūpaiḥ kr̥sareṇa ca
   
sumanobʰir vicitrābʰir   apūpaiḥ kr̥sareṇa ca /9/

Verse: 10 
Halfverse: a    
śaṅkʰādīṃś ca nidʰīn sarvān   nidʰipālāṃś ca sarvaśaḥ
   
śaṅkʰa_ādīṃś ca nidʰīn sarvān   nidʰi-pālāṃś ca sarvaśaḥ /
Halfverse: c    
arcayitvā dvijāgryān sa   svasti vācya ca vīryavān
   
arcayitvā dvija_agryān sa   svasti vācya ca vīryavān /10/ 10

Verse: 11 
Halfverse: a    
teṣāṃ puṇyāhagʰoṣeṇa   tejasā samavastʰitaḥ
   
teṣāṃ puṇya_aha-gʰoṣeṇa   tejasā samavastʰitaḥ /
Halfverse: c    
prītimān sa kuruśreṣṭʰaḥ   kʰānayām āsa taṃ nidʰim
   
prītimān sa kuru-śreṣṭʰaḥ   kʰānayām āsa taṃ nidʰim /11/

Verse: 12 
Halfverse: a    
tataḥ pātryaḥ sa karakāḥ   sāśmantaka manoramāḥ
   
tataḥ pātryaḥ sa karakāḥ   sa_aśmantaka mano-ramāḥ /
Halfverse: c    
bʰr̥ṅgārāṇi kaṭāhāṇi   kalaśān vardʰamānakān
   
bʰr̥ṅgārāṇi kaṭāhāṇi   kalaśān vardʰamānakān /12/

Verse: 13 
Halfverse: a    
vahūni ca vicitrāṇi   bʰājanāni sahasraśaḥ
   
vahūni ca vicitrāṇi   bʰājanāni sahasraśaḥ /
Halfverse: c    
uddʰārayām āsa tadā   dʰarmarājo yudʰiṣṭʰiraḥ
   
uddʰārayām āsa tadā   dʰarma-rājo yudʰiṣṭʰiraḥ /13/

Verse: 14 
Halfverse: a    
teṣāṃ lakṣaṇam apy āsīn   mahān karapuṭas tatʰā
   
teṣāṃ lakṣaṇam apy āsīn   mahān kara-puṭas tatʰā /
Halfverse: c    
trilakṣaṃ bʰājanaṃ rājaṃs   tulārdʰam abʰavan nr̥pa
   
tri-lakṣaṃ bʰājanaṃ rājaṃs   tula_ardʰam abʰavan nr̥pa /14/

Verse: 15 
Halfverse: a    
vāhanaṃ pāṇḍuputrasya   tatrāsīt tu viśāṃ pate
   
vāhanaṃ pāṇḍu-putrasya   tatra_āsīt tu viśāṃ pate /
Halfverse: c    
ṣaṣṭir uṣṭrasahasrāṇi   śatāni dviguṇā hayāḥ
   
ṣaṣṭir uṣṭra-sahasrāṇi   śatāni dvi-guṇā hayāḥ /15/

Verse: 16 
Halfverse: a    
vāraṇāś ca mahārāja   sahasraśatasaṃmitāḥ
   
vāraṇāś ca mahā-rāja   sahasra-śata-saṃmitāḥ /
Halfverse: c    
śakaṭāni ratʰāś caiva   tāvad eva kareṇavaḥ
   
śakaṭāni ratʰāś caiva   tāvad eva kareṇavaḥ /
Halfverse: e    
kʰarāṇāṃ puruṣāṇāṃ ca   parisaṃkʰyā na vidyate
   
kʰarāṇāṃ puruṣāṇāṃ ca   parisaṃkʰyā na vidyate /16/

Verse: 17 
Halfverse: a    
etad vittaṃ tad abʰavad   yad uddadʰre yudʰiṣṭʰiraḥ
   
etad vittaṃ tad abʰavad   yad uddadʰre yudʰiṣṭʰiraḥ /
Halfverse: c    
ṣoḍaśāṣṭau caturviṃśat   sahasraṃ bʰāralakṣaṇam
   
ṣoḍaśa_aṣṭau caturviṃśat   sahasraṃ bʰāra-lakṣaṇam /17/

Verse: 18 
Halfverse: a    
eteṣv ādʰāya tad dravyaṃ   punar abʰyarcya pāṇḍavaḥ
   
eteṣv ādʰāya tad dravyaṃ   punar abʰyarcya pāṇḍavaḥ /
Halfverse: c    
mahādevaṃ ratiyayau   puraṃ nāgāhvayaṃ prati
   
mahā-devaṃ rati-yayau   puraṃ nāga_āhvayaṃ prati /18/

Verse: 19 
Halfverse: a    
dvaipāyanābʰyanujñātaḥ   puraskr̥tya purohitam
   
dvaipāyana_abʰyanujñātaḥ   puraskr̥tya purohitam /
Halfverse: c    
goyute goyute caiva   nyavasat puruṣarṣabʰaḥ
   
go-yute go-yute caiva   nyavasat puruṣa-r̥ṣabʰaḥ /19/

Verse: 20 
Halfverse: a    
purābʰimukʰī rājañ   jagāma mahatī camūḥ
   
purā_abʰimukʰī rājan   jagāma mahatī camūḥ /
Halfverse: c    
kr̥ccʰrād draviṇa bʰārārtā   harṣayantī kurūdvahān
   
kr̥ccʰrād draviṇa bʰāra_ārtā   harṣayantī kuru_udvahān /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.