TITUS
Mahabharata
Part No. 1899
Chapter: 64
Adhyāya
64
Verse: 1
{Brāhmaṇā
ūcuḥ}
Halfverse: a
kriyatām
upahāro
'dya
tryambakasya
mahātmanaḥ
kriyatām
upahāro
_adya
tryambakasya
mahātmanaḥ
/
Halfverse: c
kr̥tvopahāraṃ
nr̥pate
tataḥ
svārtʰe
yatāmahe
kr̥tvā
_upahāraṃ
nr̥pate
tataḥ
sva
_artʰe
yatāmahe
/1/
Verse: 2
{Vaiśaṃpāyana
uvāca}
Halfverse: a
śrutvā
tu
vacanaṃ
teṣāṃ
brāhmaṇānāṃ
yudʰiṣṭʰiraḥ
śrutvā
tu
vacanaṃ
teṣāṃ
brāhmaṇānāṃ
yudʰiṣṭʰiraḥ
/
Halfverse: c
nirīśasya
yatʰānyāyam
upahāram
upāharat
niri
_īśasya
yatʰā-nyāyam
upahāram
upāharat
/2/
Verse: 3
Halfverse: a
ājyena
tarpayitvāgniṃ
vidʰivat
saṃskr̥tena
ha
ājyena
tarpayitvā
_agniṃ
vidʰivat
saṃskr̥tena
ha
/
Halfverse: c
mantrasiddʰaṃ
caruṃ
kr̥tvā
purodʰāḥ
prayayau
tadā
mantra-siddʰaṃ
caruṃ
kr̥tvā
purodʰāḥ
prayayau
tadā
/3/
Verse: 4
Halfverse: a
sa
gr̥hītvā
sumanaso
mantrapūtā
janādʰipa
sa
gr̥hītvā
sumanaso
mantra-pūtā
jana
_adʰipa
/
Halfverse: c
modakaiḥ
pāyasenātʰa
māṃsaiś
copāharad
balim
modakaiḥ
pāyasena
_atʰa
māṃsaiś
ca
_upāharad
balim
/4/
Verse: 5
Halfverse: a
sumanobʰiś
ca
citrābʰir
jālair
uccāvacair
api
sumanobʰiś
ca
citrābʰir
jālair
ucca
_avacair
api
/
Halfverse: c
sarvaṃ
sviṣṭa
kr̥taṃ
kr̥tvā
vidʰivad
vedapāragaḥ
sarvaṃ
sviṣṭa
kr̥taṃ
kr̥tvā
vidʰivad
veda-pāragaḥ
/
Halfverse: e
kiṃkarāṇāṃ
tataḥ
paścāc
cakāra
balim
uttamam
kiṃkarāṇāṃ
tataḥ
paścāc
cakāra
balim
uttamam
/5/
Verse: 6
Halfverse: a
yakṣendrāya
kuberāya
maṇibʰadrāya
caiva
ha
yakṣa
_indrāya
kuberāya
maṇi-bʰadrāya
caiva
ha
/
Halfverse: c
tatʰānyeṣāṃ
ca
yakṣāṇāṃ
bʰūtādʰipatayaś
ca
ye
tatʰā
_anyeṣāṃ
ca
yakṣāṇāṃ
bʰūta
_adʰipatayaś
ca
ye
/6/
Verse: 7
Halfverse: a
kr̥sareṇa
sa
māṃsena
nivāpais
tilasaṃyutaiḥ
kr̥sareṇa
sa
māṃsena
nivāpais
tila-saṃyutaiḥ
/
Halfverse: c
śuśubʰe
stʰānam
atyartʰaṃ
devadevasya
pārtʰiva
śuśubʰe
stʰānam
atyartʰaṃ
deva-devasya
pārtʰiva
/7/
Verse: 8
Halfverse: a
kr̥tvā
tu
pūjāṃ
rudrasya
gaṇānāṃ
caiva
sarvaśaḥ
kr̥tvā
tu
pūjāṃ
rudrasya
gaṇānāṃ
caiva
sarvaśaḥ
/
Halfverse: c
yayau
vyāsaṃ
puraskr̥tya
nr̥po
ratnanidʰiṃ
prati
yayau
vyāsaṃ
puraskr̥tya
nr̥po
ratna-nidʰiṃ
prati
/8/
Verse: 9
Halfverse: a
pūjayitvā
dʰanādʰyakṣaṃ
praṇipatyābʰivādya
ca
pūjayitvā
dʰana
_adʰyakṣaṃ
praṇipatya
_abʰivādya
ca
/
Halfverse: c
sumanobʰir
vicitrābʰir
apūpaiḥ
kr̥sareṇa
ca
sumanobʰir
vicitrābʰir
apūpaiḥ
kr̥sareṇa
ca
/9/
Verse: 10
Halfverse: a
śaṅkʰādīṃś
ca
nidʰīn
sarvān
nidʰipālāṃś
ca
sarvaśaḥ
śaṅkʰa
_ādīṃś
ca
nidʰīn
sarvān
nidʰi-pālāṃś
ca
sarvaśaḥ
/
Halfverse: c
arcayitvā
dvijāgryān
sa
svasti
vācya
ca
vīryavān
arcayitvā
dvija
_agryān
sa
svasti
vācya
ca
vīryavān
/10/
10
Verse: 11
Halfverse: a
teṣāṃ
puṇyāhagʰoṣeṇa
tejasā
samavastʰitaḥ
teṣāṃ
puṇya
_aha-gʰoṣeṇa
tejasā
samavastʰitaḥ
/
Halfverse: c
prītimān
sa
kuruśreṣṭʰaḥ
kʰānayām
āsa
taṃ
nidʰim
prītimān
sa
kuru-śreṣṭʰaḥ
kʰānayām
āsa
taṃ
nidʰim
/11/
Verse: 12
Halfverse: a
tataḥ
pātryaḥ
sa
karakāḥ
sāśmantaka
manoramāḥ
tataḥ
pātryaḥ
sa
karakāḥ
sa
_aśmantaka
mano-ramāḥ
/
Halfverse: c
bʰr̥ṅgārāṇi
kaṭāhāṇi
kalaśān
vardʰamānakān
bʰr̥ṅgārāṇi
kaṭāhāṇi
kalaśān
vardʰamānakān
/12/
Verse: 13
Halfverse: a
vahūni
ca
vicitrāṇi
bʰājanāni
sahasraśaḥ
vahūni
ca
vicitrāṇi
bʰājanāni
sahasraśaḥ
/
Halfverse: c
uddʰārayām
āsa
tadā
dʰarmarājo
yudʰiṣṭʰiraḥ
uddʰārayām
āsa
tadā
dʰarma-rājo
yudʰiṣṭʰiraḥ
/13/
Verse: 14
Halfverse: a
teṣāṃ
lakṣaṇam
apy
āsīn
mahān
karapuṭas
tatʰā
teṣāṃ
lakṣaṇam
apy
āsīn
mahān
kara-puṭas
tatʰā
/
Halfverse: c
trilakṣaṃ
bʰājanaṃ
rājaṃs
tulārdʰam
abʰavan
nr̥pa
tri-lakṣaṃ
bʰājanaṃ
rājaṃs
tula
_ardʰam
abʰavan
nr̥pa
/14/
Verse: 15
Halfverse: a
vāhanaṃ
pāṇḍuputrasya
tatrāsīt
tu
viśāṃ
pate
vāhanaṃ
pāṇḍu-putrasya
tatra
_āsīt
tu
viśāṃ
pate
/
Halfverse: c
ṣaṣṭir
uṣṭrasahasrāṇi
śatāni
dviguṇā
hayāḥ
ṣaṣṭir
uṣṭra-sahasrāṇi
śatāni
dvi-guṇā
hayāḥ
/15/
Verse: 16
Halfverse: a
vāraṇāś
ca
mahārāja
sahasraśatasaṃmitāḥ
vāraṇāś
ca
mahā-rāja
sahasra-śata-saṃmitāḥ
/
Halfverse: c
śakaṭāni
ratʰāś
caiva
tāvad
eva
kareṇavaḥ
śakaṭāni
ratʰāś
caiva
tāvad
eva
kareṇavaḥ
/
Halfverse: e
kʰarāṇāṃ
puruṣāṇāṃ
ca
parisaṃkʰyā
na
vidyate
kʰarāṇāṃ
puruṣāṇāṃ
ca
parisaṃkʰyā
na
vidyate
/16/
Verse: 17
Halfverse: a
etad
vittaṃ
tad
abʰavad
yad
uddadʰre
yudʰiṣṭʰiraḥ
etad
vittaṃ
tad
abʰavad
yad
uddadʰre
yudʰiṣṭʰiraḥ
/
Halfverse: c
ṣoḍaśāṣṭau
caturviṃśat
sahasraṃ
bʰāralakṣaṇam
ṣoḍaśa
_aṣṭau
caturviṃśat
sahasraṃ
bʰāra-lakṣaṇam
/17/
Verse: 18
Halfverse: a
eteṣv
ādʰāya
tad
dravyaṃ
punar
abʰyarcya
pāṇḍavaḥ
eteṣv
ādʰāya
tad
dravyaṃ
punar
abʰyarcya
pāṇḍavaḥ
/
Halfverse: c
mahādevaṃ
ratiyayau
puraṃ
nāgāhvayaṃ
prati
mahā-devaṃ
rati-yayau
puraṃ
nāga
_āhvayaṃ
prati
/18/
Verse: 19
Halfverse: a
dvaipāyanābʰyanujñātaḥ
puraskr̥tya
purohitam
dvaipāyana
_abʰyanujñātaḥ
puraskr̥tya
purohitam
/
Halfverse: c
goyute
goyute
caiva
nyavasat
puruṣarṣabʰaḥ
go-yute
go-yute
caiva
nyavasat
puruṣa-r̥ṣabʰaḥ
/19/
Verse: 20
Halfverse: a
sā
purābʰimukʰī
rājañ
jagāma
mahatī
camūḥ
sā
purā
_abʰimukʰī
rājan
jagāma
mahatī
camūḥ
/
Halfverse: c
kr̥ccʰrād
draviṇa
bʰārārtā
harṣayantī
kurūdvahān
kr̥ccʰrād
draviṇa
bʰāra
_ārtā
harṣayantī
kuru
_udvahān
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.