TITUS
Mahabharata
Part No. 259
Previous part

Chapter: 34 
Adhyāya 34


Verse: 1  {Śiśupāla uvāca}
Halfverse: a    
nāyam arhati vārṣṇeyas   tiṣṭʰatsv iha mahātmasu
   
na_ayam arhati vārṣṇeyas   tiṣṭʰatsv iha mahātmasu /
Halfverse: c    
mahīpatiṣu kauravya   rājavat pārtʰivārhaṇam
   
mahī-patiṣu kauravya   rājavat pārtʰiva_arhaṇam /1/

Verse: 2 
Halfverse: a    
nāyaṃ yuktaḥ samācāraḥ   pāṇḍaveṣu mahātmasu
   
na_ayaṃ yuktaḥ samācāraḥ   pāṇḍaveṣu mahātmasu /
Halfverse: c    
yat kāmāt puṇḍarīkākṣaṃ   pāṇḍavārcitavān asi
   
yat kāmāt puṇḍarīka_akṣaṃ   pāṇḍava_arcitavān asi /2/

Verse: 3 
Halfverse: a    
bālā yūyaṃ na jānīdʰvaṃ   dʰarmaḥ sūkṣmo hi pāṇḍavāḥ
   
bālā yūyaṃ na jānīdʰvaṃ   dʰarmaḥ sūkṣmo hi pāṇḍavāḥ /
Halfverse: c    
ayaṃ tatrābʰyatikrānta   āpageyo 'lpadarśanaḥ
   
ayaṃ tatra_abʰyatikrānta āpageyo_alpa-darśanaḥ /3/

Verse: 4 
Halfverse: a    
tvādr̥śo dʰarmayukto hi   kurvāṇaḥ priyakāmyayā
   
tvādr̥śo dʰarma-yukto hi   kurvāṇaḥ priya-kāmyayā /
Halfverse: c    
bʰavaty abʰyadʰikaṃ bʰīṣmo   lokeṣv avamataḥ satām
   
bʰavaty abʰyadʰikaṃ bʰīṣmo   lokeṣv avamataḥ satām /4/

Verse: 5 
Halfverse: a    
katʰaṃ hy arājā dāśārho   madʰye sarvamahīkṣitām
   
katʰaṃ hy arājā dāśārho   madʰye sarva-mahī-kṣitām /
Halfverse: c    
arhaṇām arhati tatʰā   yatʰā yuṣmābʰir arcitaḥ
   
arhaṇām arhati tatʰā   yatʰā yuṣmābʰir arcitaḥ /5/

Verse: 6 
Halfverse: a    
atʰa manyase kr̥ṣṇaṃ   stʰaviraṃ bʰaratarṣabʰa
   
atʰa manyase kr̥ṣṇaṃ   stʰaviraṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
vasudeve stʰite vr̥ddʰe   katʰam arhati tat sutaḥ
   
vasu-deve stʰite vr̥ddʰe   katʰam arhati tat sutaḥ /6/

Verse: 7 
Halfverse: a    
atʰa vāsudevo 'pi   priyakāmo 'nuvr̥ttavān
   
atʰa vāsudevo_api   priya-kāmo_anuvr̥ttavān /
Halfverse: c    
drupade tiṣṭʰati katʰaṃ   mādʰavo 'rhati pūjanam
   
drupade tiṣṭʰati katʰaṃ   mādʰavo_arhati pūjanam /7/

Verse: 8 
Halfverse: a    
ācāryaṃ manyase kr̥ṣṇam   atʰa kurupuṃgava
   
ācāryaṃ manyase kr̥ṣṇam   atʰa kuru-puṃgava /
Halfverse: c    
droṇe tiṣṭʰati vārṣṇeyaṃ   kasmād arcitavān asi
   
droṇe tiṣṭʰati vārṣṇeyaṃ   kasmād arcitavān asi /8/

Verse: 9 
Halfverse: a    
r̥tvijaṃ manyase kr̥ṣṇam   atʰa kurunandana
   
r̥tvijaṃ manyase kr̥ṣṇam   atʰa kuru-nandana /
Halfverse: c    
dvaipāyane stʰite vipre   katʰaṃ kr̥ṣṇo 'rcitas tvayā
   
dvaipāyane stʰite vipre   katʰaṃ kr̥ṣṇo_arcitas tvayā /9/

Verse: 10 
Halfverse: a    
naiva r̥tvin na cācāryo   na rājā madʰusūdanaḥ
   
na_eva\ r̥tvin na ca_ācāryo   na rājā madʰu-sūdanaḥ / ՙ
Halfverse: c    
arcitaś ca kuruśreṣṭʰa   kim anyat priyakāmyayā
   
arcitaś ca kuru-śreṣṭʰa   kim anyat priya-kāmyayā /10/

Verse: 11 
Halfverse: a    
atʰa vāpy arcanīyo 'yaṃ   yuṣmākaṃ madʰusūdanaḥ
   
atʰa _apy arcanīyo_ayaṃ   yuṣmākaṃ madʰu-sūdanaḥ /
Halfverse: c    
kiṃ rājabʰir ihānītair   avamānāya bʰārata
   
kiṃ rājabʰir iha_ānītair   avamānāya bʰārata /11/

Verse: 12 
Halfverse: a    
vayaṃ tu na bʰayād asya   kaunteyasya mahātmanaḥ
   
vayaṃ tu na bʰayād asya   kaunteyasya mahātmanaḥ /
Halfverse: c    
prayaccʰāmaḥ karān sarve   na lobʰān na ca sāntvanāt
   
prayaccʰāmaḥ karān sarve   na lobʰān na ca sāntvanāt /12/

Verse: 13 
Halfverse: a    
asya dʰarmapravr̥ttasya   pārtʰiva tvaṃ cikīrṣataḥ
   
asya dʰarma-pravr̥ttasya   pārtʰiva tvaṃ cikīrṣataḥ /
Halfverse: c    
karān asmai prayaccʰāmaḥ   so 'yam asmān na manyate
   
karān asmai prayaccʰāmaḥ   so_ayam asmān na manyate /13/

Verse: 14 
Halfverse: a    
kim anyad avamānād dʰi   yad imaṃ rājasaṃsadi
   
kim anyad avamānādd^hi   yad imaṃ rāja-saṃsadi /
Halfverse: c    
aprāptalakṣaṇaṃ kr̥ṣṇam   argʰyeṇārcitavān asi
   
aprāpta-lakṣaṇaṃ kr̥ṣṇam   argʰyeṇa_arcitavān asi /14/

Verse: 15 
Halfverse: a    
akasmād dʰarmaputrasya   dʰarmātmeti yaśo gatam
   
akasmād dʰarma-putrasya   dʰarma_ātmā_iti yaśo gatam /
Halfverse: c    
ko hi dʰarmacyute pūjām   evaṃ yuktāṃ prayojayet
   
ko hi dʰarma-cyute pūjām   evaṃ yuktāṃ prayojayet /
Halfverse: e    
yo 'yaṃ vr̥ṣṇikule jāto   rājānaṃ hatavān purā
   
yo_ayaṃ vr̥ṣṇi-kule jāto   rājānaṃ hatavān purā /15/

Verse: 16 
Halfverse: a    
adya dʰarmātmatā caiva   vyapakr̥ṣṭā yudʰiṣṭʰirāt
   
adya dʰarma_ātmatā caiva   vyapakr̥ṣṭā yudʰiṣṭʰirāt /
Halfverse: c    
kr̥paṇatvaṃ niviṣṭaṃ ca   kr̥ṣṇe 'rgʰyasya nivedanāt
   
kr̥paṇatvaṃ niviṣṭaṃ ca   kr̥ṣṇe_argʰyasya nivedanāt /16/

Verse: 17 
Halfverse: a    
yadi bʰītāś ca kaunteyāḥ   kr̥paṇāś ca tapasvinaḥ
   
yadi bʰītāś ca kaunteyāḥ   kr̥paṇāś ca tapasvinaḥ /
Halfverse: c    
nanu tvayāpi boddʰavyaṃ   yāṃ pūjāṃ mādʰavo 'rhati
   
nanu tvayā_api boddʰavyaṃ   yāṃ pūjāṃ mādʰavo_arhati /17/

Verse: 18 
Halfverse: a    
atʰa kr̥paṇair etām   upanītāṃ janārdana
   
atʰa kr̥paṇair etām   upanītāṃ jana_ardana /
Halfverse: c    
pūjām anarhaḥ kasmāt tvam   abʰyanujñātavān asi
   
pūjām anarhaḥ kasmāt tvam   abʰyanujñātavān asi /18/

Verse: 19 
Halfverse: a    
ayuktām ātmanaḥ pūjāṃ   tvaṃ punar bahu manyase
   
ayuktām ātmanaḥ pūjāṃ   tvaṃ punar bahu manyase /
Halfverse: c    
haviṣaḥ prāpya niṣyandaṃ   prāśituṃ śveva nirjane
   
haviṣaḥ prāpya niṣyandaṃ   prāśituṃ śvā_iva nirjane /19/

Verse: 20 
Halfverse: a    
na tv ayaṃ pārtʰivendrāṇām   avamānaḥ prayujyate
   
na tv ayaṃ pārtʰiva_indrāṇām   avamānaḥ prayujyate /
Halfverse: c    
tvām eva kuravo vyaktaṃ   pralambʰante janārdana
   
tvām eva kuravo vyaktaṃ   pralambʰante jana_ardana /20/

Verse: 21 
Halfverse: a    
klībe dārakriyā yādr̥g   andʰe rūpadarśanam
   
klībe dāra-kriyā yādr̥g   andʰe rūpa-darśanam /
Halfverse: c    
arājño rājavat pūjā   tatʰā te madʰusūdana
   
arājño rājavat pūjā   tatʰā te madʰu-sūdana /21/

Verse: 22 
Halfverse: a    
dr̥ṣṭo yudʰiṣṭʰiro rājā   dr̥ṣṭo bʰīṣmaś ca yādr̥śaḥ
   
dr̥ṣṭo yudʰiṣṭʰiro rājā   dr̥ṣṭo bʰīṣmaś ca yādr̥śaḥ /
Halfverse: c    
vāsudevo 'py ayaṃ dr̥ṣṭaḥ   sarvam etad yatʰātatʰam
   
vāsudevo_apy ayaṃ dr̥ṣṭaḥ   sarvam etad yatʰā-tatʰam /22/

Verse: 23 
Halfverse: a    
ity uktvā śiśupālas tān   uttʰāya paramāsanāt
   
ity uktvā śiśu-pālas tān   uttʰāya parama_āsanāt /
Halfverse: c    
niryayau sadasas tasmāt   sahito rājabʰis tadā
   
niryayau sadasas tasmāt   sahito rājabʰis tadā /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.