TITUS
Mahabharata
Part No. 259
Chapter: 34
Adhyāya
34
Verse: 1
{Śiśupāla
uvāca}
Halfverse: a
nāyam
arhati
vārṣṇeyas
tiṣṭʰatsv
iha
mahātmasu
na
_ayam
arhati
vārṣṇeyas
tiṣṭʰatsv
iha
mahātmasu
/
Halfverse: c
mahīpatiṣu
kauravya
rājavat
pārtʰivārhaṇam
mahī-patiṣu
kauravya
rājavat
pārtʰiva
_arhaṇam
/1/
Verse: 2
Halfverse: a
nāyaṃ
yuktaḥ
samācāraḥ
pāṇḍaveṣu
mahātmasu
na
_ayaṃ
yuktaḥ
samācāraḥ
pāṇḍaveṣu
mahātmasu
/
Halfverse: c
yat
kāmāt
puṇḍarīkākṣaṃ
pāṇḍavārcitavān
asi
yat
kāmāt
puṇḍarīka
_akṣaṃ
pāṇḍava
_arcitavān
asi
/2/
Verse: 3
Halfverse: a
bālā
yūyaṃ
na
jānīdʰvaṃ
dʰarmaḥ
sūkṣmo
hi
pāṇḍavāḥ
bālā
yūyaṃ
na
jānīdʰvaṃ
dʰarmaḥ
sūkṣmo
hi
pāṇḍavāḥ
/
Halfverse: c
ayaṃ
tatrābʰyatikrānta
āpageyo
'lpadarśanaḥ
ayaṃ
tatra
_abʰyatikrānta
āpageyo
_alpa-darśanaḥ
/3/
Verse: 4
Halfverse: a
tvādr̥śo
dʰarmayukto
hi
kurvāṇaḥ
priyakāmyayā
tvādr̥śo
dʰarma-yukto
hi
kurvāṇaḥ
priya-kāmyayā
/
Halfverse: c
bʰavaty
abʰyadʰikaṃ
bʰīṣmo
lokeṣv
avamataḥ
satām
bʰavaty
abʰyadʰikaṃ
bʰīṣmo
lokeṣv
avamataḥ
satām
/4/
Verse: 5
Halfverse: a
katʰaṃ
hy
arājā
dāśārho
madʰye
sarvamahīkṣitām
katʰaṃ
hy
arājā
dāśārho
madʰye
sarva-mahī-kṣitām
/
Halfverse: c
arhaṇām
arhati
tatʰā
yatʰā
yuṣmābʰir
arcitaḥ
arhaṇām
arhati
tatʰā
yatʰā
yuṣmābʰir
arcitaḥ
/5/
Verse: 6
Halfverse: a
atʰa
vā
manyase
kr̥ṣṇaṃ
stʰaviraṃ
bʰaratarṣabʰa
atʰa
vā
manyase
kr̥ṣṇaṃ
stʰaviraṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
vasudeve
stʰite
vr̥ddʰe
katʰam
arhati
tat
sutaḥ
vasu-deve
stʰite
vr̥ddʰe
katʰam
arhati
tat
sutaḥ
/6/
Verse: 7
Halfverse: a
atʰa
vā
vāsudevo
'pi
priyakāmo
'nuvr̥ttavān
atʰa
vā
vāsudevo
_api
priya-kāmo
_anuvr̥ttavān
/
Halfverse: c
drupade
tiṣṭʰati
katʰaṃ
mādʰavo
'rhati
pūjanam
drupade
tiṣṭʰati
katʰaṃ
mādʰavo
_arhati
pūjanam
/7/
Verse: 8
Halfverse: a
ācāryaṃ
manyase
kr̥ṣṇam
atʰa
vā
kurupuṃgava
ācāryaṃ
manyase
kr̥ṣṇam
atʰa
vā
kuru-puṃgava
/
Halfverse: c
droṇe
tiṣṭʰati
vārṣṇeyaṃ
kasmād
arcitavān
asi
droṇe
tiṣṭʰati
vārṣṇeyaṃ
kasmād
arcitavān
asi
/8/
Verse: 9
Halfverse: a
r̥tvijaṃ
manyase
kr̥ṣṇam
atʰa
vā
kurunandana
r̥tvijaṃ
manyase
kr̥ṣṇam
atʰa
vā
kuru-nandana
/
Halfverse: c
dvaipāyane
stʰite
vipre
katʰaṃ
kr̥ṣṇo
'rcitas
tvayā
dvaipāyane
stʰite
vipre
katʰaṃ
kr̥ṣṇo
_arcitas
tvayā
/9/
Verse: 10
Halfverse: a
naiva
r̥tvin
na
cācāryo
na
rājā
madʰusūdanaḥ
na
_eva\
r̥tvin
na
ca
_ācāryo
na
rājā
madʰu-sūdanaḥ
/
ՙ
Halfverse: c
arcitaś
ca
kuruśreṣṭʰa
kim
anyat
priyakāmyayā
arcitaś
ca
kuru-śreṣṭʰa
kim
anyat
priya-kāmyayā
/10/
Verse: 11
Halfverse: a
atʰa
vāpy
arcanīyo
'yaṃ
yuṣmākaṃ
madʰusūdanaḥ
atʰa
vā
_apy
arcanīyo
_ayaṃ
yuṣmākaṃ
madʰu-sūdanaḥ
/
Halfverse: c
kiṃ
rājabʰir
ihānītair
avamānāya
bʰārata
kiṃ
rājabʰir
iha
_ānītair
avamānāya
bʰārata
/11/
Verse: 12
Halfverse: a
vayaṃ
tu
na
bʰayād
asya
kaunteyasya
mahātmanaḥ
vayaṃ
tu
na
bʰayād
asya
kaunteyasya
mahātmanaḥ
/
Halfverse: c
prayaccʰāmaḥ
karān
sarve
na
lobʰān
na
ca
sāntvanāt
prayaccʰāmaḥ
karān
sarve
na
lobʰān
na
ca
sāntvanāt
/12/
Verse: 13
Halfverse: a
asya
dʰarmapravr̥ttasya
pārtʰiva
tvaṃ
cikīrṣataḥ
asya
dʰarma-pravr̥ttasya
pārtʰiva
tvaṃ
cikīrṣataḥ
/
Halfverse: c
karān
asmai
prayaccʰāmaḥ
so
'yam
asmān
na
manyate
karān
asmai
prayaccʰāmaḥ
so
_ayam
asmān
na
manyate
/13/
Verse: 14
Halfverse: a
kim
anyad
avamānād
dʰi
yad
imaṃ
rājasaṃsadi
kim
anyad
avamānādd^hi
yad
imaṃ
rāja-saṃsadi
/
Halfverse: c
aprāptalakṣaṇaṃ
kr̥ṣṇam
argʰyeṇārcitavān
asi
aprāpta-lakṣaṇaṃ
kr̥ṣṇam
argʰyeṇa
_arcitavān
asi
/14/
Verse: 15
Halfverse: a
akasmād
dʰarmaputrasya
dʰarmātmeti
yaśo
gatam
akasmād
dʰarma-putrasya
dʰarma
_ātmā
_iti
yaśo
gatam
/
Halfverse: c
ko
hi
dʰarmacyute
pūjām
evaṃ
yuktāṃ
prayojayet
ko
hi
dʰarma-cyute
pūjām
evaṃ
yuktāṃ
prayojayet
/
Halfverse: e
yo
'yaṃ
vr̥ṣṇikule
jāto
rājānaṃ
hatavān
purā
yo
_ayaṃ
vr̥ṣṇi-kule
jāto
rājānaṃ
hatavān
purā
/15/
Verse: 16
Halfverse: a
adya
dʰarmātmatā
caiva
vyapakr̥ṣṭā
yudʰiṣṭʰirāt
adya
dʰarma
_ātmatā
caiva
vyapakr̥ṣṭā
yudʰiṣṭʰirāt
/
Halfverse: c
kr̥paṇatvaṃ
niviṣṭaṃ
ca
kr̥ṣṇe
'rgʰyasya
nivedanāt
kr̥paṇatvaṃ
niviṣṭaṃ
ca
kr̥ṣṇe
_argʰyasya
nivedanāt
/16/
Verse: 17
Halfverse: a
yadi
bʰītāś
ca
kaunteyāḥ
kr̥paṇāś
ca
tapasvinaḥ
yadi
bʰītāś
ca
kaunteyāḥ
kr̥paṇāś
ca
tapasvinaḥ
/
Halfverse: c
nanu
tvayāpi
boddʰavyaṃ
yāṃ
pūjāṃ
mādʰavo
'rhati
nanu
tvayā
_api
boddʰavyaṃ
yāṃ
pūjāṃ
mādʰavo
_arhati
/17/
Verse: 18
Halfverse: a
atʰa
vā
kr̥paṇair
etām
upanītāṃ
janārdana
atʰa
vā
kr̥paṇair
etām
upanītāṃ
jana
_ardana
/
Halfverse: c
pūjām
anarhaḥ
kasmāt
tvam
abʰyanujñātavān
asi
pūjām
anarhaḥ
kasmāt
tvam
abʰyanujñātavān
asi
/18/
Verse: 19
Halfverse: a
ayuktām
ātmanaḥ
pūjāṃ
tvaṃ
punar
bahu
manyase
ayuktām
ātmanaḥ
pūjāṃ
tvaṃ
punar
bahu
manyase
/
Halfverse: c
haviṣaḥ
prāpya
niṣyandaṃ
prāśituṃ
śveva
nirjane
haviṣaḥ
prāpya
niṣyandaṃ
prāśituṃ
śvā
_iva
nirjane
/19/
Verse: 20
Halfverse: a
na
tv
ayaṃ
pārtʰivendrāṇām
avamānaḥ
prayujyate
na
tv
ayaṃ
pārtʰiva
_indrāṇām
avamānaḥ
prayujyate
/
Halfverse: c
tvām
eva
kuravo
vyaktaṃ
pralambʰante
janārdana
tvām
eva
kuravo
vyaktaṃ
pralambʰante
jana
_ardana
/20/
Verse: 21
Halfverse: a
klībe
dārakriyā
yādr̥g
andʰe
vā
rūpadarśanam
klībe
dāra-kriyā
yādr̥g
andʰe
vā
rūpa-darśanam
/
Halfverse: c
arājño
rājavat
pūjā
tatʰā
te
madʰusūdana
arājño
rājavat
pūjā
tatʰā
te
madʰu-sūdana
/21/
Verse: 22
Halfverse: a
dr̥ṣṭo
yudʰiṣṭʰiro
rājā
dr̥ṣṭo
bʰīṣmaś
ca
yādr̥śaḥ
dr̥ṣṭo
yudʰiṣṭʰiro
rājā
dr̥ṣṭo
bʰīṣmaś
ca
yādr̥śaḥ
/
Halfverse: c
vāsudevo
'py
ayaṃ
dr̥ṣṭaḥ
sarvam
etad
yatʰātatʰam
vāsudevo
_apy
ayaṃ
dr̥ṣṭaḥ
sarvam
etad
yatʰā-tatʰam
/22/
Verse: 23
Halfverse: a
ity
uktvā
śiśupālas
tān
uttʰāya
paramāsanāt
ity
uktvā
śiśu-pālas
tān
uttʰāya
parama
_āsanāt
/
Halfverse: c
niryayau
sadasas
tasmāt
sahito
rājabʰis
tadā
niryayau
sadasas
tasmāt
sahito
rājabʰis
tadā
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.