TITUS
Mahabharata
Part No. 258
Chapter: 33
Adhyāya
33
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
'bʰiṣecanīye
'hni
brāhmaṇā
rājabʰiḥ
saha
tato
_abʰiṣecanīye
_ahni
brāhmaṇā
rājabʰiḥ
saha
/
Halfverse: c
antar
vedīṃ
praviviśuḥ
satkārārtʰaṃ
maharṣayaḥ
antar
vedīṃ
praviviśuḥ
sat-kāra
_artʰaṃ
mahā-r̥ṣayaḥ
/1/
Verse: 2
Halfverse: a
nāradapramukʰās
tasyām
antar
vedyāṃ
mahātmanaḥ
nārada-pramukʰās
tasyām
antar
vedyāṃ
mahātmanaḥ
/
Halfverse: c
samāsīnāḥ
śuśubʰire
saha
rājarṣibʰis
tadā
samāsīnāḥ
śuśubʰire
saha
rāja-r̥ṣibʰis
tadā
/2/
Verse: 3
Halfverse: a
sametā
brahmabʰavane
devā
devarṣayo
yatʰā
sametā
brahma-bʰavane
devā
deva-r̥ṣayo
yatʰā
/
Halfverse: c
karmāntaram
upāsanto
jajalpur
amitaujasaḥ
karma
_antaram
upāsanto
jajalpur
amita
_ojasaḥ
/3/
Verse: 4
Halfverse: a
idam
evaṃ
na
cāpy
evam
evam
etan
na
cānyatʰā
idam
evaṃ
na
ca
_apy
evam
evam
etan
na
ca
_anyatʰā
/
ՙ
Halfverse: c
ity
ūcur
bahavas
tatra
vitaṇḍānāḥ
paraḥ
param
ity
ūcur
bahavas
tatra
vitaṇḍānāḥ
paraḥ
param
/4/
Verse: 5
Halfverse: a
kr̥śān
artʰāṃs
tatʰā
ke
cid
akr̥śāṃs
tatra
kurvate
kr̥śān
artʰāṃs
tatʰā
kecid
akr̥śāṃs
tatra
kurvate
/
Halfverse: c
akr̥śāṃś
ca
kr̥śāṃś
cakrur
hetubʰiḥ
śāstraniścitaiḥ
akr̥śāṃś
ca
kr̥śāṃś
cakrur
hetubʰiḥ
śāstra-niścitaiḥ
/5/
Verse: 6
Halfverse: a
tatra
medʰāvinaḥ
ke
cid
artʰam
anyaiḥ
prapūritam
tatra
medʰāvinaḥ
kecid
artʰam
anyaiḥ
prapūritam
/
Halfverse: c
vicikṣipur
yatʰā
śyenā
nabʰogatam
ivāmiṣam
vicikṣipur
yatʰā
śyenā
nabʰo-gatam
iva
_āmiṣam
/6/
Verse: 7
Halfverse: a
ke
cid
dʰarmārtʰasaṃyuktāḥ
katʰās
tatra
mahāvratāḥ
kecid
dʰarma
_artʰa-saṃyuktāḥ
katʰās
tatra
mahā-vratāḥ
/
Halfverse: c
remire
katʰayantaś
ca
sarvavedavidāṃ
varāḥ
remire
katʰayantaś
ca
sarva-vedavidāṃ
varāḥ
/7/
Verse: 8
Halfverse: a
sā
vedir
vedasaṃpannair
devadvija
maharṣibʰiḥ
sā
vedir
veda-saṃpannair
deva-dvija
mahā-r̥ṣibʰiḥ
/
Halfverse: c
ābabʰāse
samākīrṇā
nakṣatrair
dyaur
ivāmalā
ābabʰāse
samākīrṇā
nakṣatrair
dyaur
iva
_amalā
/8/
Verse: 9
Halfverse: a
na
tasyāṃ
samidʰau
śūdraḥ
kaś
cid
āsīn
na
cāvrataḥ
na
tasyāṃ
samidʰau
śūdraḥ
kaścid
āsīn
na
ca
_avrataḥ
/
Halfverse: c
antar
vedyāṃ
tadā
rājan
yudʰiṣṭʰira
niveśane
antar
vedyāṃ
tadā
rājan
yudʰiṣṭʰira
niveśane
/9/
Verse: 10
Halfverse: a
tāṃ
tu
lakṣmīvato
lakṣmīṃ
tadā
yajñavidʰānajām
tāṃ
tu
lakṣmīvato
lakṣmīṃ
tadā
yajña-vidʰānajām
/
Halfverse: c
tutoṣa
nāradaḥ
paśyan
dʰarmarājasya
dʰīmataḥ
tutoṣa
nāradaḥ
paśyan
dʰarma-rājasya
dʰīmataḥ
/10/
Verse: 11
Halfverse: a
atʰa
cintāṃ
samāpede
sa
munir
manujādʰipa
atʰa
cintāṃ
samāpede
sa
munir
manuja
_adʰipa
/
Halfverse: c
nāradas
taṃ
tadā
paśyan
sarvakṣatrasamāgamam
nāradas
taṃ
tadā
paśyan
sarva-kṣatra-samāgamam
/11/
Verse: 12
Halfverse: a
sasmāra
ca
purāvr̥ttāṃ
katʰāṃ
tāṃ
bʰaratarṣabʰa
sasmāra
ca
purā-vr̥ttāṃ
katʰāṃ
tāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
aṃśāvataraṇe
yāsau
brahmaṇo
bʰavane
'bʰavat
aṃśa
_avataraṇe
yā
_asau
brahmaṇo
bʰavane
_abʰavat
/12/
Verse: 13
Halfverse: a
devānāṃ
saṃgamaṃ
taṃ
tu
vijñāya
kurunandana
devānāṃ
saṃgamaṃ
taṃ
tu
vijñāya
kuru-nandana
/
Halfverse: c
nāradaḥ
puṇḍarīkākṣaṃ
sasmāra
manasā
harim
nāradaḥ
puṇḍarīka
_akṣaṃ
sasmāra
manasā
harim
/13/
Verse: 14
Halfverse: a
sākṣāt
sa
vibudʰārigʰnaḥ
kṣatre
nārāyaṇo
vibʰuḥ
sākṣāt
sa
vibudʰa
_arigʰnaḥ
kṣatre
nārāyaṇo
vibʰuḥ
/
Halfverse: c
pratijñāṃ
pālayan
dʰīmāñ
jātaḥ
parapuraṃjayaḥ
pratijñāṃ
pālayan
dʰīmān
jātaḥ
para-puraṃ-jayaḥ
/14/
Verse: 15
Halfverse: a
saṃdideśa
purā
yo
'sau
vibudʰān
bʰūtakr̥t
svayam
saṃdideśa
purā
yo
_asau
vibudʰān
bʰūtakr̥t
svayam
/
Halfverse: c
anyonyam
abʰinigʰnantaḥ
punar
lokān
avāpsyatʰa
anyonyam
abʰinigʰnantaḥ
punar
lokān
avāpsyatʰa
/15/
Verse: 16
Halfverse: a
iti
nārāyaṇaḥ
śambʰur
bʰagavāñ
jagataḥ
prabʰuḥ
iti
nārāyaṇaḥ
śambʰur
bʰagavān
jagataḥ
prabʰuḥ
/
Halfverse: c
ādiśya
vibudʰān
sarvān
ajāyata
yadukṣaye
ādiśya
vibudʰān
sarvān
ajāyata
yadu-kṣaye
/16/
Verse: 17
Halfverse: a
kṣitāv
andʰakavr̥ṣṇīṇāṃ
vaṃśe
vaṃśabʰr̥tāṃ
varaḥ
kṣitāv
andʰaka-vr̥ṣṇīṇāṃ
vaṃśe
vaṃśa-bʰr̥tāṃ
varaḥ
/
Halfverse: c
parayā
śuśubʰe
lakṣmyā
nakṣatrāṇām
ivoḍurāṭ
parayā
śuśubʰe
lakṣmyā
nakṣatrāṇām
iva
_uḍu-rāṭ
/17/
Verse: 18
Halfverse: a
yasya
bāhubalaṃ
sendrāḥ
surāḥ
sarva
upāsate
yasya
bāhu-balaṃ
sa
_indrāḥ
surāḥ
sarva\
upāsate
/
ՙ
Halfverse: c
so
'yaṃ
mānuṣavan
nāma
harir
āste
'rimardanaḥ
so
_ayaṃ
mānuṣavan
nāma
harir
āste
_ari-mardanaḥ
/18/
Verse: 19
Halfverse: a
aho
bata
mahad
bʰūtaṃ
svayambʰūr
yad
idaṃ
svayam
aho
bata
mahad
bʰūtaṃ
svayambʰūr
yad
idaṃ
svayam
/
Halfverse: c
ādāsyati
punaḥ
kṣatram
evaṃ
balasamanvitam
ādāsyati
punaḥ
kṣatram
evaṃ
bala-samanvitam
/19/
Verse: 20
Halfverse: a
ity
etāṃ
nāradaś
cintāṃ
cintayām
āsa
dʰarmavit
ity
etāṃ
nāradaś
cintāṃ
cintayām
āsa
dʰarmavit
/
Halfverse: c
hariṃ
nārāyaṇaṃ
jñātvā
yajñair
īḍyaṃ
tam
īśvaram
hariṃ
nārāyaṇaṃ
jñātvā
yajñair
īḍyaṃ
tam
īśvaram
/20/
Verse: 21
Halfverse: a
tasmin
dʰarmavidāṃ
śreṣṭʰo
dʰarmarājasya
dʰīmataḥ
tasmin
dʰarmavidāṃ
śreṣṭʰo
dʰarma-rājasya
dʰīmataḥ
/
Halfverse: c
mahādʰvare
mahābuddʰis
tastʰau
sa
bahumānataḥ
mahā
_adʰvare
mahā-buddʰis
tastʰau
sa
bahu-mānataḥ
/21/
Verse: 22
Halfverse: a
tato
bʰīṣmo
'bravīd
rājan
dʰarmarājaṃ
yudʰiṣṭʰiram
tato
bʰīṣmo
_abravīt
rājan
dʰarma-rājaṃ
yudʰiṣṭʰiram
/
Halfverse: c
kriyatām
arhaṇaṃ
rājñāṃ
yatʰārham
iti
bʰārata
kriyatām
arhaṇaṃ
rājñāṃ
yatʰā
_arham
iti
bʰārata
/22/
Verse: 23
Halfverse: a
ācāryam
r̥tvijaṃ
caiva
saṃyuktaṃ
ca
yudʰiṣṭʰira
ācāryam
r̥tvijaṃ
caiva
saṃyuktaṃ
ca
yudʰiṣṭʰira
/
Halfverse: c
snātakaṃ
ca
priyaṃ
cāhuḥ
ṣaḍ
argʰyārhān
nr̥paṃ
tatʰā
snātakaṃ
ca
priyaṃ
ca
_āhuḥ
ṣaḍ
argʰya
_arhān
nr̥paṃ
tatʰā
/23/
Verse: 24
Halfverse: a
etān
arhān
abʰigatān
āhuḥ
saṃvatsaroṣitān
etān
arhān
abʰigatān
āhuḥ
saṃvatsara
_uṣitān
/
Halfverse: c
ta
ime
kālapūgasya
mahato
'smān
upāgatāḥ
ta\
ime
kāla-pūgasya
mahato
_asmān
upāgatāḥ
/24/
Verse: 25
Halfverse: a
eṣām
ekaikaśo
rājann
argʰyam
ānīyatām
iti
eṣām
eka
_ekaśo
rājann
argʰyam
ānīyatām
iti
/
Halfverse: c
atʰa
caiṣāṃ
variṣṭʰāya
samartʰāyopanīyatām
atʰa
ca
_eṣāṃ
variṣṭʰāya
samartʰāya
_upanīyatām
/25/
Verse: 26
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kasmai
bʰavān
manyate
'rgʰam
ekasmai
kurunandana
kasmai
bʰavān
manyate
_argʰam
ekasmai
kuru-nandana
/
Halfverse: c
upanīyamānaṃ
yuktaṃ
ca
tan
me
brūhi
pitāmaha
upanīyamānaṃ
yuktaṃ
ca
tan
me
brūhi
pitāmaha
/26/
q
Verse: 27
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tato
bʰīṣmaḥ
śāṃtanavo
buddʰyā
niścitya
bʰārata
tato
bʰīṣmaḥ
śāṃtanavo
buddʰyā
niścitya
bʰārata
/
Halfverse: c
vārṣṇeyaṃ
manyate
kr̥ṣṇam
arhaṇīyatamaṃ
bʰuvi
vārṣṇeyaṃ
manyate
kr̥ṣṇam
arhaṇīyatamaṃ
bʰuvi
/27/
Verse: 28
Halfverse: a
eṣa
hy
eṣāṃ
sametānāṃ
tejobalaparākramaiḥ
eṣa
hy
eṣāṃ
sametānāṃ
tejo-bala-parākramaiḥ
/
Halfverse: c
madʰye
tapann
ivābʰāti
jyotiṣām
iva
bʰāskaraḥ
madʰye
tapann
iva
_ābʰāti
jyotiṣām
iva
bʰāskaraḥ
/28/
Verse: 29
Halfverse: a
asūryam
iva
sūryeṇa
nivātam
iva
vāyunā
asūryam
iva
sūryeṇa
nivātam
iva
vāyunā
/
Halfverse: c
bʰāsitaṃ
hlāditaṃ
caiva
kr̥ṣṇenedaṃ
sado
hi
naḥ
bʰāsitaṃ
hlāditaṃ
caiva
kr̥ṣṇena
_idaṃ
sado
hi
naḥ
/29/
Verse: 30
Halfverse: a
tasmai
bʰīṣmābʰyanujñātaḥ
sahadevaḥ
pratāpavān
tasmai
bʰīṣma
_abʰyanujñātaḥ
sahadevaḥ
pratāpavān
/
Halfverse: c
upajahre
'tʰa
vidʰivad
vārṣṇeyāyārgʰyam
uttamam
upajahre
_atʰa
vidʰivad
vārṣṇeyāya
_argʰyam
uttamam
/30/
Verse: 31
Halfverse: a
pratijagrāha
tat
kr̥ṣṇaḥ
śāsra
dr̥ṣṭena
karmaṇā
pratijagrāha
tat
kr̥ṣṇaḥ
śāsra
dr̥ṣṭena
karmaṇā
/
Halfverse: c
śiśupālas
tu
tāṃ
pūjāṃ
vāsudeve
na
cakṣame
śiśu-pālas
tu
tāṃ
pūjāṃ
vāsudeve
na
cakṣame
/31/
Verse: 32
Halfverse: a
sa
upālabʰya
bʰīmaṃ
ca
dʰarmarājaṃ
ca
saṃsadi
sa\
upālabʰya
bʰīmaṃ
ca
dʰarma-rājaṃ
ca
saṃsadi
/
Halfverse: c
apākṣipad
vāsudevaṃ
cedirājo
mahābalaḥ
apākṣipad
vāsudevaṃ
cedi-rājo
mahā-balaḥ
/32/
(E)32
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.