TITUS
Mahabharata
Part No. 258
Previous part

Chapter: 33 
Adhyāya 33


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tato 'bʰiṣecanīye 'hni   brāhmaṇā rājabʰiḥ saha
   
tato_abʰiṣecanīye_ahni   brāhmaṇā rājabʰiḥ saha /
Halfverse: c    
antar vedīṃ praviviśuḥ   satkārārtʰaṃ maharṣayaḥ
   
antar vedīṃ praviviśuḥ   sat-kāra_artʰaṃ mahā-r̥ṣayaḥ /1/

Verse: 2 
Halfverse: a    
nāradapramukʰās tasyām   antar vedyāṃ mahātmanaḥ
   
nārada-pramukʰās tasyām   antar vedyāṃ mahātmanaḥ /
Halfverse: c    
samāsīnāḥ śuśubʰire   saha rājarṣibʰis tadā
   
samāsīnāḥ śuśubʰire   saha rāja-r̥ṣibʰis tadā /2/

Verse: 3 
Halfverse: a    
sametā brahmabʰavane   devā devarṣayo yatʰā
   
sametā brahma-bʰavane   devā deva-r̥ṣayo yatʰā /
Halfverse: c    
karmāntaram upāsanto   jajalpur amitaujasaḥ
   
karma_antaram upāsanto   jajalpur amita_ojasaḥ /3/

Verse: 4 
Halfverse: a    
idam evaṃ na cāpy evam   evam etan na cānyatʰā
   
idam evaṃ na ca_apy evam   evam etan na ca_anyatʰā / ՙ
Halfverse: c    
ity ūcur bahavas tatra   vitaṇḍānāḥ paraḥ param
   
ity ūcur bahavas tatra   vitaṇḍānāḥ paraḥ param /4/

Verse: 5 
Halfverse: a    
kr̥śān artʰāṃs tatʰā ke cid   akr̥śāṃs tatra kurvate
   
kr̥śān artʰāṃs tatʰā kecid   akr̥śāṃs tatra kurvate /
Halfverse: c    
akr̥śāṃś ca kr̥śāṃś cakrur   hetubʰiḥ śāstraniścitaiḥ
   
akr̥śāṃś ca kr̥śāṃś cakrur   hetubʰiḥ śāstra-niścitaiḥ /5/

Verse: 6 
Halfverse: a    
tatra medʰāvinaḥ ke cid   artʰam anyaiḥ prapūritam
   
tatra medʰāvinaḥ kecid   artʰam anyaiḥ prapūritam /
Halfverse: c    
vicikṣipur yatʰā śyenā   nabʰogatam ivāmiṣam
   
vicikṣipur yatʰā śyenā   nabʰo-gatam iva_āmiṣam /6/

Verse: 7 
Halfverse: a    
ke cid dʰarmārtʰasaṃyuktāḥ   katʰās tatra mahāvratāḥ
   
kecid dʰarma_artʰa-saṃyuktāḥ   katʰās tatra mahā-vratāḥ /
Halfverse: c    
remire katʰayantaś ca   sarvavedavidāṃ varāḥ
   
remire katʰayantaś ca   sarva-vedavidāṃ varāḥ /7/

Verse: 8 
Halfverse: a    
vedir vedasaṃpannair   devadvija maharṣibʰiḥ
   
vedir veda-saṃpannair   deva-dvija mahā-r̥ṣibʰiḥ /
Halfverse: c    
ābabʰāse samākīrṇā   nakṣatrair dyaur ivāmalā
   
ābabʰāse samākīrṇā   nakṣatrair dyaur iva_amalā /8/

Verse: 9 
Halfverse: a    
na tasyāṃ samidʰau śūdraḥ   kaś cid āsīn na cāvrataḥ
   
na tasyāṃ samidʰau śūdraḥ   kaścid āsīn na ca_avrataḥ /
Halfverse: c    
antar vedyāṃ tadā rājan   yudʰiṣṭʰira niveśane
   
antar vedyāṃ tadā rājan   yudʰiṣṭʰira niveśane /9/

Verse: 10 
Halfverse: a    
tāṃ tu lakṣmīvato lakṣmīṃ   tadā yajñavidʰānajām
   
tāṃ tu lakṣmīvato lakṣmīṃ   tadā yajña-vidʰānajām /
Halfverse: c    
tutoṣa nāradaḥ paśyan   dʰarmarājasya dʰīmataḥ
   
tutoṣa nāradaḥ paśyan   dʰarma-rājasya dʰīmataḥ /10/

Verse: 11 
Halfverse: a    
atʰa cintāṃ samāpede   sa munir manujādʰipa
   
atʰa cintāṃ samāpede   sa munir manuja_adʰipa /
Halfverse: c    
nāradas taṃ tadā paśyan   sarvakṣatrasamāgamam
   
nāradas taṃ tadā paśyan   sarva-kṣatra-samāgamam /11/

Verse: 12 
Halfverse: a    
sasmāra ca purāvr̥ttāṃ   katʰāṃ tāṃ bʰaratarṣabʰa
   
sasmāra ca purā-vr̥ttāṃ   katʰāṃ tāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
aṃśāvataraṇe yāsau   brahmaṇo bʰavane 'bʰavat
   
aṃśa_avataraṇe _asau   brahmaṇo bʰavane_abʰavat /12/

Verse: 13 
Halfverse: a    
devānāṃ saṃgamaṃ taṃ tu   vijñāya kurunandana
   
devānāṃ saṃgamaṃ taṃ tu   vijñāya kuru-nandana /
Halfverse: c    
nāradaḥ puṇḍarīkākṣaṃ   sasmāra manasā harim
   
nāradaḥ puṇḍarīka_akṣaṃ   sasmāra manasā harim /13/

Verse: 14 
Halfverse: a    
sākṣāt sa vibudʰārigʰnaḥ   kṣatre nārāyaṇo vibʰuḥ
   
sākṣāt sa vibudʰa_arigʰnaḥ   kṣatre nārāyaṇo vibʰuḥ /
Halfverse: c    
pratijñāṃ pālayan dʰīmāñ   jātaḥ parapuraṃjayaḥ
   
pratijñāṃ pālayan dʰīmān   jātaḥ para-puraṃ-jayaḥ /14/

Verse: 15 
Halfverse: a    
saṃdideśa purā yo 'sau   vibudʰān bʰūtakr̥t svayam
   
saṃdideśa purā yo_asau   vibudʰān bʰūtakr̥t svayam /
Halfverse: c    
anyonyam abʰinigʰnantaḥ   punar lokān avāpsyatʰa
   
anyonyam abʰinigʰnantaḥ   punar lokān avāpsyatʰa /15/

Verse: 16 
Halfverse: a    
iti nārāyaṇaḥ śambʰur   bʰagavāñ jagataḥ prabʰuḥ
   
iti nārāyaṇaḥ śambʰur   bʰagavān jagataḥ prabʰuḥ /
Halfverse: c    
ādiśya vibudʰān sarvān   ajāyata yadukṣaye
   
ādiśya vibudʰān sarvān   ajāyata yadu-kṣaye /16/

Verse: 17 
Halfverse: a    
kṣitāv andʰakavr̥ṣṇīṇāṃ   vaṃśe vaṃśabʰr̥tāṃ varaḥ
   
kṣitāv andʰaka-vr̥ṣṇīṇāṃ   vaṃśe vaṃśa-bʰr̥tāṃ varaḥ /
Halfverse: c    
parayā śuśubʰe lakṣmyā   nakṣatrāṇām ivoḍurāṭ
   
parayā śuśubʰe lakṣmyā   nakṣatrāṇām iva_uḍu-rāṭ /17/

Verse: 18 
Halfverse: a    
yasya bāhubalaṃ sendrāḥ   surāḥ sarva upāsate
   
yasya bāhu-balaṃ sa_indrāḥ   surāḥ sarva\ upāsate / ՙ
Halfverse: c    
so 'yaṃ mānuṣavan nāma   harir āste 'rimardanaḥ
   
so_ayaṃ mānuṣavan nāma   harir āste_ari-mardanaḥ /18/

Verse: 19 
Halfverse: a    
aho bata mahad bʰūtaṃ   svayambʰūr yad idaṃ svayam
   
aho bata mahad bʰūtaṃ   svayambʰūr yad idaṃ svayam /
Halfverse: c    
ādāsyati punaḥ kṣatram   evaṃ balasamanvitam
   
ādāsyati punaḥ kṣatram   evaṃ bala-samanvitam /19/

Verse: 20 
Halfverse: a    
ity etāṃ nāradaś cintāṃ   cintayām āsa dʰarmavit
   
ity etāṃ nāradaś cintāṃ   cintayām āsa dʰarmavit /
Halfverse: c    
hariṃ nārāyaṇaṃ jñātvā   yajñair īḍyaṃ tam īśvaram
   
hariṃ nārāyaṇaṃ jñātvā   yajñair īḍyaṃ tam īśvaram /20/

Verse: 21 
Halfverse: a    
tasmin dʰarmavidāṃ śreṣṭʰo   dʰarmarājasya dʰīmataḥ
   
tasmin dʰarmavidāṃ śreṣṭʰo   dʰarma-rājasya dʰīmataḥ /
Halfverse: c    
mahādʰvare mahābuddʰis   tastʰau sa bahumānataḥ
   
mahā_adʰvare mahā-buddʰis   tastʰau sa bahu-mānataḥ /21/

Verse: 22 
Halfverse: a    
tato bʰīṣmo 'bravīd rājan   dʰarmarājaṃ yudʰiṣṭʰiram
   
tato bʰīṣmo_abravīt rājan   dʰarma-rājaṃ yudʰiṣṭʰiram /
Halfverse: c    
kriyatām arhaṇaṃ rājñāṃ   yatʰārham iti bʰārata
   
kriyatām arhaṇaṃ rājñāṃ   yatʰā_arham iti bʰārata /22/

Verse: 23 
Halfverse: a    
ācāryam r̥tvijaṃ caiva   saṃyuktaṃ ca yudʰiṣṭʰira
   
ācāryam r̥tvijaṃ caiva   saṃyuktaṃ ca yudʰiṣṭʰira /
Halfverse: c    
snātakaṃ ca priyaṃ cāhuḥ   ṣaḍ argʰyārhān nr̥paṃ tatʰā
   
snātakaṃ ca priyaṃ ca_āhuḥ   ṣaḍ argʰya_arhān nr̥paṃ tatʰā /23/

Verse: 24 
Halfverse: a    
etān arhān abʰigatān   āhuḥ saṃvatsaroṣitān
   
etān arhān abʰigatān   āhuḥ saṃvatsara_uṣitān /
Halfverse: c    
ta ime kālapūgasya   mahato 'smān upāgatāḥ
   
ta\ ime kāla-pūgasya   mahato_asmān upāgatāḥ /24/

Verse: 25 
Halfverse: a    
eṣām ekaikaśo rājann   argʰyam ānīyatām iti
   
eṣām eka_ekaśo rājann   argʰyam ānīyatām iti /
Halfverse: c    
atʰa caiṣāṃ variṣṭʰāya   samartʰāyopanīyatām
   
atʰa ca_eṣāṃ variṣṭʰāya   samartʰāya_upanīyatām /25/

Verse: 26 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kasmai bʰavān manyate 'rgʰam   ekasmai kurunandana
   
kasmai bʰavān manyate_argʰam   ekasmai kuru-nandana /
Halfverse: c    
upanīyamānaṃ yuktaṃ   ca tan me brūhi pitāmaha
   
upanīyamānaṃ yuktaṃ   ca tan me brūhi pitāmaha /26/ q

Verse: 27 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tato bʰīṣmaḥ śāṃtanavo   buddʰyā niścitya bʰārata
   
tato bʰīṣmaḥ śāṃtanavo   buddʰyā niścitya bʰārata /
Halfverse: c    
vārṣṇeyaṃ manyate kr̥ṣṇam   arhaṇīyatamaṃ bʰuvi
   
vārṣṇeyaṃ manyate kr̥ṣṇam   arhaṇīyatamaṃ bʰuvi /27/

Verse: 28 
Halfverse: a    
eṣa hy eṣāṃ sametānāṃ   tejobalaparākramaiḥ
   
eṣa hy eṣāṃ sametānāṃ   tejo-bala-parākramaiḥ /
Halfverse: c    
madʰye tapann ivābʰāti   jyotiṣām iva bʰāskaraḥ
   
madʰye tapann iva_ābʰāti   jyotiṣām iva bʰāskaraḥ /28/

Verse: 29 
Halfverse: a    
asūryam iva sūryeṇa   nivātam iva vāyunā
   
asūryam iva sūryeṇa   nivātam iva vāyunā /
Halfverse: c    
bʰāsitaṃ hlāditaṃ caiva   kr̥ṣṇenedaṃ sado hi naḥ
   
bʰāsitaṃ hlāditaṃ caiva   kr̥ṣṇena_idaṃ sado hi naḥ /29/

Verse: 30 
Halfverse: a    
tasmai bʰīṣmābʰyanujñātaḥ   sahadevaḥ pratāpavān
   
tasmai bʰīṣma_abʰyanujñātaḥ   sahadevaḥ pratāpavān /
Halfverse: c    
upajahre 'tʰa vidʰivad   vārṣṇeyāyārgʰyam uttamam
   
upajahre_atʰa vidʰivad   vārṣṇeyāya_argʰyam uttamam /30/

Verse: 31 
Halfverse: a    
pratijagrāha tat kr̥ṣṇaḥ   śāsra dr̥ṣṭena karmaṇā
   
pratijagrāha tat kr̥ṣṇaḥ   śāsra dr̥ṣṭena karmaṇā /
Halfverse: c    
śiśupālas tu tāṃ pūjāṃ   vāsudeve na cakṣame
   
śiśu-pālas tu tāṃ pūjāṃ   vāsudeve na cakṣame /31/

Verse: 32 
Halfverse: a    
sa upālabʰya bʰīmaṃ ca   dʰarmarājaṃ ca saṃsadi
   
sa\ upālabʰya bʰīmaṃ ca   dʰarma-rājaṃ ca saṃsadi /
Halfverse: c    
apākṣipad vāsudevaṃ   cedirājo mahābalaḥ
   
apākṣipad vāsudevaṃ   cedi-rājo mahā-balaḥ /32/ (E)32



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.