TITUS
Mahabharata
Part No. 257
Previous part

Chapter: 32 
Adhyāya 32


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
pitā mahaṃ guruṃ caiva   pratyudgamya yudʰiṣṭʰiraḥ
   
pitā mahaṃ guruṃ caiva   pratyudgamya yudʰiṣṭʰiraḥ /
Halfverse: c    
abʰivādya tato rājann   idaṃ vacanam abravīt
   
abʰivādya tato rājann   idaṃ vacanam abravīt /
Halfverse: e    
bʰīṣmaṃ droṇaṃ kr̥paṃ drauṇiṃ   duryodʰana viviṃśatī
   
bʰīṣmaṃ droṇaṃ kr̥paṃ drauṇiṃ   duryodʰana viviṃśatī /1/

Verse: 2 
Halfverse: a    
asmin yajñe bʰavanto mām   anugr̥hṇantu sarvaśaḥ
   
asmin yajñe bʰavanto mām   anugr̥hṇantu sarvaśaḥ /
Halfverse: c    
idaṃ vaḥ svam ahaṃ caiva   yad ihāsti dʰanaṃ mama
   
idaṃ vaḥ svam ahaṃ caiva   yad iha_asti dʰanaṃ mama /2/
Halfverse: e    
prīṇayantu bʰavanto māṃ   yatʰeṣṭam aniyantritāḥ
   
prīṇayantu bʰavanto māṃ   yatʰā_iṣṭam aniyantritāḥ /

Verse: 3 
Halfverse: a    
evam uktvā sa tān sarvān   dīkṣitaḥ pāṇḍavāgrajaḥ
   
evam uktvā sa tān sarvān   dīkṣitaḥ pāṇḍava_agrajaḥ /
Halfverse: c    
yuyoja ha yatʰāyogam   adʰikāreṣv anantaram
   
yuyoja ha yatʰā-yogam   adʰikāreṣv anantaram /3/

Verse: 4 
Halfverse: a    
bʰakṣyabʰojyādʰikāreṣu   duḥśāsanam ayojayat
   
bʰakṣya-bʰojya_adʰikāreṣu   duḥśāsanam ayojayat /
Halfverse: c    
parigrahe brāhmaṇānām   aśvattʰāmānam uktavān
   
parigrahe brāhmaṇānām   aśvattʰāmānam uktavān /4/

Verse: 5 
Halfverse: a    
rājñāṃ tu pratipūjārtʰaṃ   saṃjayaṃ saṃnyayojayat
   
rājñāṃ tu pratipūjā_artʰaṃ   saṃjayaṃ saṃnyayojayat /
Halfverse: c    
kr̥tākr̥ta parijñāne   bʰīṣmadroṇau mahāmatī
   
kr̥ta_akr̥ta parijñāne   bʰīṣma-droṇau mahā-matī /5/

Verse: 6 
Halfverse: a    
hiraṇyasya suvarṇasya   ratnānāṃ cānvavekṣaṇe
   
hiraṇyasya suvarṇasya   ratnānāṃ ca_anvavekṣaṇe /
Halfverse: c    
dakṣiṇānāṃ ca vai dāne   kr̥paṃ rājā nyayojayat
   
dakṣiṇānāṃ ca vai dāne   kr̥paṃ rājā nyayojayat /
Halfverse: e    
tatʰānyān puruṣavyāgʰrāṃs   tasmiṃs tasmin nyayojayat
   
tatʰā_anyān puruṣa-vyāgʰrāṃs   tasmiṃs tasmin nyayojayat /6/

Verse: 7 
Halfverse: a    
bāhliko dʰr̥tarāṣṭraś ca   somadatto jayadratʰaḥ
   
bāhliko dʰr̥ta-rāṣṭraś ca   soma-datto jayad-ratʰaḥ /
Halfverse: c    
nakulena samānītāḥ   svāmivat tatra remire
   
nakulena samānītāḥ   svāmivat tatra remire /7/

Verse: 8 
Halfverse: a    
kṣattā vyayakaras tv āsīd   viduraḥ sarvadʰarmavit
   
kṣattā vyaya-karas tv āsīt   viduraḥ sarva-dʰarmavit /
Halfverse: c    
duryodʰanas tv arhaṇāni   pratijagrāha sarvaśaḥ
   
duryodʰanas tv arhaṇāni   pratijagrāha sarvaśaḥ /8/

Verse: 9 
Halfverse: a    
sarvalokaḥ samāvr̥ttaḥ   piprīṣuḥ pʰalam uttamam
   
sarva-lokaḥ samāvr̥ttaḥ   piprīṣuḥ pʰalam uttamam /
Halfverse: c    
draṣṭukāmaḥ sabʰāṃ caiva   dʰarmarājaṃ ca pāṇḍavam
   
draṣṭu-kāmaḥ sabʰāṃ caiva   dʰarma-rājaṃ ca pāṇḍavam /9/

Verse: 10 
Halfverse: a    
na kaś cid āharat tatra   sahasrāvaram arhaṇam
   
na kaścid āharat tatra   sahasra_avaram arhaṇam /
Halfverse: c    
ratnaiś ca bahubʰis tatra   dʰarmarājam avardʰayan
   
ratnaiś ca bahubʰis tatra   dʰarma-rājam avardʰayan /10/

Verse: 11 
Halfverse: a    
katʰaṃ nu mama kauravyo   ratnadānaiḥ samāpnuyāt
   
katʰaṃ nu mama kauravyo   ratna-dānaiḥ samāpnuyāt /
Halfverse: c    
yajñam ity eva rājānaḥ   spardʰamānā dadur dʰanam
   
yajñam ity eva rājānaḥ   spardʰamānā dadur dʰanam /11/

Verse: 12 
Halfverse: a    
bʰavanaiḥ savimānāgraiḥ   sodarkair balasaṃvr̥taiḥ
   
bʰavanaiḥ savimāna_agraiḥ   sa_udarkair bala-saṃvr̥taiḥ /
Halfverse: c    
lokarāja vimānaiś ca   brāhmaṇāvasatʰaiḥ saha
   
loka-rāja vimānaiś ca   brāhmaṇa_āvasatʰaiḥ saha /12/

Verse: 13 
Halfverse: a    
kr̥tair āvasatʰair divyair   vimānapratimais tatʰā
   
kr̥tair āvasatʰair divyair   vimāna-pratimais tatʰā /
Halfverse: c    
vicitrai ratnavadbʰiś ca   r̥ddʰyā paramayā yutaiḥ
   
vicitrai ratnavadbʰiś ca r̥ddʰyā paramayā yutaiḥ /13/ ՙ

Verse: 14 
Halfverse: a    
rājabʰiś ca samāvr̥ttair   atīva śrīsamr̥ddʰibʰiḥ
   
rājabʰiś ca samāvr̥ttair   atīva śrī-samr̥ddʰibʰiḥ /
Halfverse: c    
aśobʰata sado rājan   kaunteyasya mahātmanaḥ
   
aśobʰata sado rājan   kaunteyasya mahātmanaḥ /14/

Verse: 15 
Halfverse: a    
r̥ddyā ca varuṇaṃ devaṃ   spardʰamāno yudʰiṣṭʰiraḥ
   
r̥ddyā ca varuṇaṃ devaṃ   spardʰamāno yudʰiṣṭʰiraḥ /
Halfverse: c    
ṣaḍ agninātʰa yajñena   so 'yajad dakṣiṇāvatā
   
ṣaḍ agninā_atʰa yajñena   so_ayajat dakṣiṇāvatā /
Halfverse: e    
sarvāñ janān sarvakāmaiḥ   samr̥ddʰair samatarpayat
   
sarvān janān sarva-kāmaiḥ   samr̥ddʰair samatarpayat /15/

Verse: 16 
Halfverse: a    
annavān bahubʰakṣyaś ca   bʰuktavaj janasaṃvr̥taḥ
   
annavān bahu-bʰakṣyaś ca   bʰuktavaj jana-saṃvr̥taḥ /
Halfverse: c    
ratnopahāra karmaṇyo   babʰūva sa samāgamaḥ
   
ratna_upahāra karmaṇyo   babʰūva sa samāgamaḥ /16/

Verse: 17 
Halfverse: a    
iḍājya homāhutibʰir   mantraśikṣā samanvitaiḥ
   
iḍā_ājya homa_āhutibʰir   mantra-śikṣā samanvitaiḥ /
Halfverse: c    
tasmin hi tatr̥pur devās   tate yajñe maharṣibʰiḥ
   
tasmin hi tatr̥pur devās   tate yajñe mahā-r̥ṣibʰiḥ /17/

Verse: 18 
Halfverse: a    
yatʰā devās tatʰā viprā   dakṣiṇānna mahādʰanaiḥ
   
yatʰā devās tatʰā viprā   dakṣiṇā_anna mahā-dʰanaiḥ /
Halfverse: c    
tatr̥puḥ sarvavarṇāś ca   tasmin yajñe mudānvitāḥ
   
tatr̥puḥ sarva-varṇāś ca   tasmin yajñe mudā_anvitāḥ /18/ (E)18



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.