TITUS
Mahabharata
Part No. 257
Chapter: 32
Adhyāya
32
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pitā
mahaṃ
guruṃ
caiva
pratyudgamya
yudʰiṣṭʰiraḥ
pitā
mahaṃ
guruṃ
caiva
pratyudgamya
yudʰiṣṭʰiraḥ
/
Halfverse: c
abʰivādya
tato
rājann
idaṃ
vacanam
abravīt
abʰivādya
tato
rājann
idaṃ
vacanam
abravīt
/
Halfverse: e
bʰīṣmaṃ
droṇaṃ
kr̥paṃ
drauṇiṃ
duryodʰana
viviṃśatī
bʰīṣmaṃ
droṇaṃ
kr̥paṃ
drauṇiṃ
duryodʰana
viviṃśatī
/1/
Verse: 2
Halfverse: a
asmin
yajñe
bʰavanto
mām
anugr̥hṇantu
sarvaśaḥ
asmin
yajñe
bʰavanto
mām
anugr̥hṇantu
sarvaśaḥ
/
Halfverse: c
idaṃ
vaḥ
svam
ahaṃ
caiva
yad
ihāsti
dʰanaṃ
mama
idaṃ
vaḥ
svam
ahaṃ
caiva
yad
iha
_asti
dʰanaṃ
mama
/2/
Halfverse: e
prīṇayantu
bʰavanto
māṃ
yatʰeṣṭam
aniyantritāḥ
prīṇayantu
bʰavanto
māṃ
yatʰā
_iṣṭam
aniyantritāḥ
/
Verse: 3
Halfverse: a
evam
uktvā
sa
tān
sarvān
dīkṣitaḥ
pāṇḍavāgrajaḥ
evam
uktvā
sa
tān
sarvān
dīkṣitaḥ
pāṇḍava
_agrajaḥ
/
Halfverse: c
yuyoja
ha
yatʰāyogam
adʰikāreṣv
anantaram
yuyoja
ha
yatʰā-yogam
adʰikāreṣv
anantaram
/3/
Verse: 4
Halfverse: a
bʰakṣyabʰojyādʰikāreṣu
duḥśāsanam
ayojayat
bʰakṣya-bʰojya
_adʰikāreṣu
duḥśāsanam
ayojayat
/
Halfverse: c
parigrahe
brāhmaṇānām
aśvattʰāmānam
uktavān
parigrahe
brāhmaṇānām
aśvattʰāmānam
uktavān
/4/
Verse: 5
Halfverse: a
rājñāṃ
tu
pratipūjārtʰaṃ
saṃjayaṃ
saṃnyayojayat
rājñāṃ
tu
pratipūjā
_artʰaṃ
saṃjayaṃ
saṃnyayojayat
/
Halfverse: c
kr̥tākr̥ta
parijñāne
bʰīṣmadroṇau
mahāmatī
kr̥ta
_akr̥ta
parijñāne
bʰīṣma-droṇau
mahā-matī
/5/
Verse: 6
Halfverse: a
hiraṇyasya
suvarṇasya
ratnānāṃ
cānvavekṣaṇe
hiraṇyasya
suvarṇasya
ratnānāṃ
ca
_anvavekṣaṇe
/
Halfverse: c
dakṣiṇānāṃ
ca
vai
dāne
kr̥paṃ
rājā
nyayojayat
dakṣiṇānāṃ
ca
vai
dāne
kr̥paṃ
rājā
nyayojayat
/
Halfverse: e
tatʰānyān
puruṣavyāgʰrāṃs
tasmiṃs
tasmin
nyayojayat
tatʰā
_anyān
puruṣa-vyāgʰrāṃs
tasmiṃs
tasmin
nyayojayat
/6/
Verse: 7
Halfverse: a
bāhliko
dʰr̥tarāṣṭraś
ca
somadatto
jayadratʰaḥ
bāhliko
dʰr̥ta-rāṣṭraś
ca
soma-datto
jayad-ratʰaḥ
/
Halfverse: c
nakulena
samānītāḥ
svāmivat
tatra
remire
nakulena
samānītāḥ
svāmivat
tatra
remire
/7/
Verse: 8
Halfverse: a
kṣattā
vyayakaras
tv
āsīd
viduraḥ
sarvadʰarmavit
kṣattā
vyaya-karas
tv
āsīt
viduraḥ
sarva-dʰarmavit
/
Halfverse: c
duryodʰanas
tv
arhaṇāni
pratijagrāha
sarvaśaḥ
duryodʰanas
tv
arhaṇāni
pratijagrāha
sarvaśaḥ
/8/
Verse: 9
Halfverse: a
sarvalokaḥ
samāvr̥ttaḥ
piprīṣuḥ
pʰalam
uttamam
sarva-lokaḥ
samāvr̥ttaḥ
piprīṣuḥ
pʰalam
uttamam
/
Halfverse: c
draṣṭukāmaḥ
sabʰāṃ
caiva
dʰarmarājaṃ
ca
pāṇḍavam
draṣṭu-kāmaḥ
sabʰāṃ
caiva
dʰarma-rājaṃ
ca
pāṇḍavam
/9/
Verse: 10
Halfverse: a
na
kaś
cid
āharat
tatra
sahasrāvaram
arhaṇam
na
kaścid
āharat
tatra
sahasra
_avaram
arhaṇam
/
Halfverse: c
ratnaiś
ca
bahubʰis
tatra
dʰarmarājam
avardʰayan
ratnaiś
ca
bahubʰis
tatra
dʰarma-rājam
avardʰayan
/10/
Verse: 11
Halfverse: a
katʰaṃ
nu
mama
kauravyo
ratnadānaiḥ
samāpnuyāt
katʰaṃ
nu
mama
kauravyo
ratna-dānaiḥ
samāpnuyāt
/
Halfverse: c
yajñam
ity
eva
rājānaḥ
spardʰamānā
dadur
dʰanam
yajñam
ity
eva
rājānaḥ
spardʰamānā
dadur
dʰanam
/11/
Verse: 12
Halfverse: a
bʰavanaiḥ
savimānāgraiḥ
sodarkair
balasaṃvr̥taiḥ
bʰavanaiḥ
savimāna
_agraiḥ
sa
_udarkair
bala-saṃvr̥taiḥ
/
Halfverse: c
lokarāja
vimānaiś
ca
brāhmaṇāvasatʰaiḥ
saha
loka-rāja
vimānaiś
ca
brāhmaṇa
_āvasatʰaiḥ
saha
/12/
Verse: 13
Halfverse: a
kr̥tair
āvasatʰair
divyair
vimānapratimais
tatʰā
kr̥tair
āvasatʰair
divyair
vimāna-pratimais
tatʰā
/
Halfverse: c
vicitrai
ratnavadbʰiś
ca
r̥ddʰyā
paramayā
yutaiḥ
vicitrai
ratnavadbʰiś
ca
r̥ddʰyā
paramayā
yutaiḥ
/13/
ՙ
Verse: 14
Halfverse: a
rājabʰiś
ca
samāvr̥ttair
atīva
śrīsamr̥ddʰibʰiḥ
rājabʰiś
ca
samāvr̥ttair
atīva
śrī-samr̥ddʰibʰiḥ
/
Halfverse: c
aśobʰata
sado
rājan
kaunteyasya
mahātmanaḥ
aśobʰata
sado
rājan
kaunteyasya
mahātmanaḥ
/14/
Verse: 15
Halfverse: a
r̥ddyā
ca
varuṇaṃ
devaṃ
spardʰamāno
yudʰiṣṭʰiraḥ
r̥ddyā
ca
varuṇaṃ
devaṃ
spardʰamāno
yudʰiṣṭʰiraḥ
/
Halfverse: c
ṣaḍ
agninātʰa
yajñena
so
'yajad
dakṣiṇāvatā
ṣaḍ
agninā
_atʰa
yajñena
so
_ayajat
dakṣiṇāvatā
/
Halfverse: e
sarvāñ
janān
sarvakāmaiḥ
samr̥ddʰair
samatarpayat
sarvān
janān
sarva-kāmaiḥ
samr̥ddʰair
samatarpayat
/15/
Verse: 16
Halfverse: a
annavān
bahubʰakṣyaś
ca
bʰuktavaj
janasaṃvr̥taḥ
annavān
bahu-bʰakṣyaś
ca
bʰuktavaj
jana-saṃvr̥taḥ
/
Halfverse: c
ratnopahāra
karmaṇyo
babʰūva
sa
samāgamaḥ
ratna
_upahāra
karmaṇyo
babʰūva
sa
samāgamaḥ
/16/
Verse: 17
Halfverse: a
iḍājya
homāhutibʰir
mantraśikṣā
samanvitaiḥ
iḍā
_ājya
homa
_āhutibʰir
mantra-śikṣā
samanvitaiḥ
/
Halfverse: c
tasmin
hi
tatr̥pur
devās
tate
yajñe
maharṣibʰiḥ
tasmin
hi
tatr̥pur
devās
tate
yajñe
mahā-r̥ṣibʰiḥ
/17/
Verse: 18
Halfverse: a
yatʰā
devās
tatʰā
viprā
dakṣiṇānna
mahādʰanaiḥ
yatʰā
devās
tatʰā
viprā
dakṣiṇā
_anna
mahā-dʰanaiḥ
/
Halfverse: c
tatr̥puḥ
sarvavarṇāś
ca
tasmin
yajñe
mudānvitāḥ
tatr̥puḥ
sarva-varṇāś
ca
tasmin
yajñe
mudā
_anvitāḥ
/18/
(E)18
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.