TITUS
Mahabharata
Part No. 256
Chapter: 31
Adhyāya
31
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
gatvā
hāstinapuraṃ
nakulaḥ
samitiṃjayaḥ
sa
gatvā
hāstina-puraṃ
nakulaḥ
samitiṃ-jayaḥ
/
ՙ
Halfverse: c
bʰīṣmam
āmantrayām
āsa
dʰr̥tarāṣṭraṃ
ca
pāṇḍavaḥ
bʰīṣmam
āmantrayām
āsa
dʰr̥ta-rāṣṭraṃ
ca
pāṇḍavaḥ
/1/
Verse: 2
Halfverse: a
prayayuḥ
prītamanaso
yajñaṃ
brahma
puraḥsarāḥ
prayayuḥ
prīta-manaso
yajñaṃ
brahma
puraḥ-sarāḥ
/
Halfverse: c
saṃśrutya
dʰarmarājasya
yajñaṃ
yajñavidas
tadā
saṃśrutya
dʰarma-rājasya
yajñaṃ
yajñavidas
tadā
/2/
Verse: 3
Halfverse: a
anye
ca
śataśas
tuṣṭair
manobʰir
manujarṣabʰa
anye
ca
śataśas
tuṣṭair
manobʰir
manuja-r̥ṣabʰa
/
Halfverse: c
draṣṭukāmāḥ
sabʰāṃ
caiva
dʰarmarājaṃ
ca
pāṇḍavam
draṣṭu-kāmāḥ
sabʰāṃ
caiva
dʰarma-rājaṃ
ca
pāṇḍavam
/3/
Verse: 4
Halfverse: a
digbʰyaḥ
sarve
samāpetuḥ
pārtʰivās
tatra
bʰārata
digbʰyaḥ
sarve
samāpetuḥ
pārtʰivās
tatra
bʰārata
/
Halfverse: c
samupādāya
ratnāni
vividʰāni
mahānti
ca
samupādāya
ratnāni
vividʰāni
mahānti
ca
/4/
Verse: 5
Halfverse: a
dʰr̥tarāṣṭraś
ca
bʰīṣmaś
ca
viduraś
ca
mahāmatiḥ
dʰr̥ta-rāṣṭraś
ca
bʰīṣmaś
ca
viduraś
ca
mahā-matiḥ
/
Halfverse: c
duryodʰana
purogāś
ca
bʰrātaraḥ
sarva
eva
te
duryodʰana
purogāś
ca
bʰrātaraḥ
sarva\
eva
te
/5/
Verse: 6
Halfverse: a
satkr̥tyāmantritāḥ
sarve
ācārya
pramukʰā
nr̥pāḥ
sat-kr̥tya
_āmantritāḥ
sarve
ācārya
pramukʰā
nr̥pāḥ
/
ՙ
Halfverse: c
gāndʰārarājaḥ
subalaḥ
śakuniś
ca
mahābalaḥ
gāndʰāra-rājaḥ
subalaḥ
śakuniś
ca
mahā-balaḥ
/6/
Verse: 7
Halfverse: a
acalo
vr̥ṣakaś
caiva
karṇaś
ca
ratʰināṃ
varaḥ
acalo
vr̥ṣakaś
caiva
karṇaś
ca
ratʰināṃ
varaḥ
/
Halfverse: c
r̥taḥ
śalyo
madrarājo
bāhlikaś
ca
mahāratʰaḥ
r̥taḥ
śalyo
madra-rājo
bāhlikaś
ca
mahā-ratʰaḥ
/7/
Verse: 8
Halfverse: a
somadatto
'tʰa
kauravyo
bʰūrir
bʰūriśravāḥ
śalaḥ
soma-datto
_atʰa
kauravyo
bʰūrir
bʰūri-śravāḥ
śalaḥ
/
Halfverse: c
aśvattʰāmā
kr̥po
droṇaḥ
saindʰavaś
ca
jayadratʰaḥ
aśvattʰāmā
kr̥po
droṇaḥ
saindʰavaś
ca
jayad-ratʰaḥ
/8/
Verse: 9
Halfverse: a
yajñasenaḥ
saputraś
ca
śālvaś
ca
vasudʰādʰipaḥ
yajña-senaḥ
saputraś
ca
śālvaś
ca
vasudʰā
_adʰipaḥ
/
Halfverse: c
prāg
jyotiṣaś
ca
nr̥patir
bʰaga
datto
mahāyaśāḥ
prāg
jyotiṣaś
ca
nr̥-patir
bʰaga
datto
mahā-yaśāḥ
/9/
Verse: 10
Halfverse: a
saha
sarvais
tatʰā
mleccʰaiḥ
sāgarānūpavāsibʰiḥ
saha
sarvais
tatʰā
mleccʰaiḥ
sāgara
_anūpa-vāsibʰiḥ
/
Halfverse: c
pārvatīyāś
ca
rājāno
rājā
caiva
br̥hadbalaḥ
pārvatīyāś
ca
rājāno
rājā
caiva
br̥had-balaḥ
/10/
Verse: 11
Halfverse: a
pauṇḍrako
vāsudevaś
ca
vaṅgaḥ
kāliṅgakas
tatʰā
pauṇḍrako
vāsudevaś
ca
vaṅgaḥ
kāliṅgakas
tatʰā
/
Halfverse: c
ākarṣaḥ
kuntalaś
caiva
vānavāsyāndʰrakās
tatʰā
ākarṣaḥ
kuntalaś
caiva
vānavāsyā
_andʰrakās
tatʰā
/11/
Verse: 12
Halfverse: a
draviḍāḥ
siṃhalāś
caiva
rājā
kāśmīrakas
tatʰā
draviḍāḥ
siṃhalāś
caiva
rājā
kāśmīrakas
tatʰā
/12/
Halfverse: c
kuntibʰojo
mahātejāḥ
suhmaś
ca
sumahābalaḥ
kunti-bʰojo
mahā-tejāḥ
suhmaś
ca
sumahā-balaḥ
/12/
Verse: 13
Halfverse: a
bāhlikāś
cāpare
śūrā
rājānaḥ
sarva
eva
te
bāhlikāś
ca
_apare
śūrā
rājānaḥ
sarva\
eva
te
/
Halfverse: c
virāṭaḥ
saha
putraiś
ca
mācellaś
ca
mahāratʰaḥ
virāṭaḥ
saha
putraiś
ca
mācellaś
ca
mahā-ratʰaḥ
/
Halfverse: e
rājāno
rājaputrāś
ca
nānājanapadeśvarāḥ
rājāno
rāja-putrāś
ca
nānā-jana-pada
_īśvarāḥ
/13/
Verse: 14
Halfverse: a
śiśupālo
mahāvīryaḥ
saha
putreṇa
bʰārata
śiśu-pālo
mahā-vīryaḥ
saha
putreṇa
bʰārata
/
Halfverse: c
āgaccʰat
pāṇḍaveyasya
yajñaṃ
saṃgrāmadurmadaḥ
āgaccʰat
pāṇḍaveyasya
yajñaṃ
saṃgrāma-durmadaḥ
/14/
Verse: 15
Halfverse: a
rāmaś
caivāniruddʰaś
ca
babʰruś
ca
sahasā
raṇaḥ
rāmaś
caiva
_aniruddʰaś
ca
babʰruś
ca
sahasā
raṇaḥ
/
Halfverse: c
gada
pradyumna
sāmbāś
ca
cāru
deṣṇaś
ca
vīryavān
gada
pradyumna
sāmbāś
ca
cāru
deṣṇaś
ca
vīryavān
/15/
Verse: 16
Halfverse: a
ulmuko
niśaṭʰaś
caiva
vīraḥ
prādyumnir
eva
ca
ulmuko
niśaṭʰaś
caiva
vīraḥ
prādyumnir
eva
ca
/
Halfverse: c
vr̥ṣṇayo
nikʰilenānye
samājagmur
mahāratʰāḥ
vr̥ṣṇayo
nikʰilena
_anye
samājagmur
mahā-ratʰāḥ
/16/
Verse: 17
Halfverse: a
ete
cānye
ca
bahavo
rājāno
madʰyadeśajāḥ
ete
ca
_anye
ca
bahavo
rājāno
madʰya-deśa-jāḥ
/
Halfverse: c
ājagmuḥ
pāṇḍuputrasya
rājasūyaṃ
mahākratum
ājagmuḥ
pāṇḍu-putrasya
rāja-sūyaṃ
mahā-kratum
/17/
Verse: 18
Halfverse: a
dadus
teṣām
āvasatʰān
dʰarmarājasya
śāsanāt
dadus
teṣām
āvasatʰān
dʰarma-rājasya
śāsanāt
/
Halfverse: c
bahu
kakṣyānvitān
rājan
dīrgʰikā
vr̥kṣaśobʰitān
bahu
kakṣya
_anvitān
rājan
dīrgʰikā
vr̥kṣa-śobʰitān
/18/
Verse: 19
Halfverse: a
tatʰā
dʰarmātmajas
teṣāṃ
cakre
pūjām
anuttamām
tatʰā
dʰarma
_ātmajas
teṣāṃ
cakre
pūjām
anuttamām
/
Halfverse: c
satkr̥tāś
ca
yatʰoddiṣṭāñ
jagmur
āvasatʰān
nr̥pāḥ
sat-kr̥tāś
ca
yatʰā
_uddiṣṭān
jagmur
āvasatʰān
nr̥pāḥ
/19/
Verse: 20
Halfverse: a
kailāsaśikʰaraprakʰyān
manojñān
dravyabʰūṣitān
kailāsa-śikʰara-prakʰyān
manojñān
dravya-bʰūṣitān
/
Halfverse: c
sarvataḥ
saṃvr̥tān
uccaiḥ
prākāraiḥ
sukr̥taiḥ
sitaiḥ
sarvataḥ
saṃvr̥tān
uccaiḥ
prākāraiḥ
sukr̥taiḥ
sitaiḥ
/20/
Verse: 21
Halfverse: a
suvarṇajālasaṃvītān
maṇikuṭṭima
śobʰitān
suvarṇa-jāla-saṃvītān
maṇi-kuṭṭima
śobʰitān
/
Halfverse: c
sukʰārohaṇa
sopānān
mahāsanapariccʰadān
sukʰa
_ārohaṇa
sopānān
mahā
_āsana-pariccʰadān
/21/
Verse: 22
Halfverse: a
sragdāma
samavacʰannān
uttamāguru
gandʰinaḥ
srag-dāma
samavacʰannān
uttama
_aguru
gandʰinaḥ
/
Halfverse: c
haṃsāṃśu
varṇasadr̥śān
āyojanasudarśanān
haṃsa
_aṃśu
varṇa-sadr̥śān
āyojana-sudarśanān
/22/
Verse: 23
Halfverse: a
asaṃbādʰān
samadvārān
yutān
uccāvacair
guṇaiḥ
asaṃbādʰān
sama-dvārān
yutān
ucca
_avacair
guṇaiḥ
/
Halfverse: c
bahudʰātupinaddʰāṅgān
himavaccʰikʰarān
iva
bahu-dʰātu-pinaddʰa
_aṅgān
himavat-śikʰarān
iva
/23/
Verse: 24
Halfverse: a
viśrāntās
te
tato
'paśyan
bʰūmipā
bʰūridakṣiṇam
viśrāntās
te
tato
_apaśyan
bʰūmipā
bʰūri-dakṣiṇam
/
Halfverse: c
vr̥taṃ
sadasyair
bahubʰir
dʰarmarājaṃ
yudʰiṣṭʰiram
vr̥taṃ
sadasyair
bahubʰir
dʰarma-rājaṃ
yudʰiṣṭʰiram
/24/
Verse: 25
Halfverse: a
tat
sado
pārtʰivaiḥ
kīrṇaṃ
brāhmaṇaiś
ca
mahātmabʰiḥ
tat
sado
pārtʰivaiḥ
kīrṇaṃ
brāhmaṇaiś
ca
mahātmabʰiḥ
/
Halfverse: c
bʰrājate
sma
tadā
rājan
nākapr̥ṣṭʰam
ivāmaraiḥ
bʰrājate
sma
tadā
rājan
nāka-pr̥ṣṭʰam
iva
_amaraiḥ
/25/
(E)25
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.