TITUS
Mahabharata
Part No. 256
Previous part

Chapter: 31 
Adhyāya 31


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa gatvā hāstinapuraṃ   nakulaḥ samitiṃjayaḥ
   
sa gatvā hāstina-puraṃ   nakulaḥ samitiṃ-jayaḥ / ՙ
Halfverse: c    
bʰīṣmam āmantrayām āsa   dʰr̥tarāṣṭraṃ ca pāṇḍavaḥ
   
bʰīṣmam āmantrayām āsa   dʰr̥ta-rāṣṭraṃ ca pāṇḍavaḥ /1/

Verse: 2 
Halfverse: a    
prayayuḥ prītamanaso   yajñaṃ brahma puraḥsarāḥ
   
prayayuḥ prīta-manaso   yajñaṃ brahma puraḥ-sarāḥ /
Halfverse: c    
saṃśrutya dʰarmarājasya   yajñaṃ yajñavidas tadā
   
saṃśrutya dʰarma-rājasya   yajñaṃ yajñavidas tadā /2/

Verse: 3 
Halfverse: a    
anye ca śataśas tuṣṭair   manobʰir manujarṣabʰa
   
anye ca śataśas tuṣṭair   manobʰir manuja-r̥ṣabʰa /
Halfverse: c    
draṣṭukāmāḥ sabʰāṃ caiva   dʰarmarājaṃ ca pāṇḍavam
   
draṣṭu-kāmāḥ sabʰāṃ caiva   dʰarma-rājaṃ ca pāṇḍavam /3/

Verse: 4 
Halfverse: a    
digbʰyaḥ sarve samāpetuḥ   pārtʰivās tatra bʰārata
   
digbʰyaḥ sarve samāpetuḥ   pārtʰivās tatra bʰārata /
Halfverse: c    
samupādāya ratnāni   vividʰāni mahānti ca
   
samupādāya ratnāni   vividʰāni mahānti ca /4/

Verse: 5 
Halfverse: a    
dʰr̥tarāṣṭraś ca bʰīṣmaś ca   viduraś ca mahāmatiḥ
   
dʰr̥ta-rāṣṭraś ca bʰīṣmaś ca   viduraś ca mahā-matiḥ /
Halfverse: c    
duryodʰana purogāś ca   bʰrātaraḥ sarva eva te
   
duryodʰana purogāś ca   bʰrātaraḥ sarva\ eva te /5/

Verse: 6 
Halfverse: a    
satkr̥tyāmantritāḥ sarve   ācārya pramukʰā nr̥pāḥ
   
sat-kr̥tya_āmantritāḥ sarve ācārya pramukʰā nr̥pāḥ / ՙ
Halfverse: c    
gāndʰārarājaḥ subalaḥ   śakuniś ca mahābalaḥ
   
gāndʰāra-rājaḥ subalaḥ   śakuniś ca mahā-balaḥ /6/

Verse: 7 
Halfverse: a    
acalo vr̥ṣakaś caiva   karṇaś ca ratʰināṃ varaḥ
   
acalo vr̥ṣakaś caiva   karṇaś ca ratʰināṃ varaḥ /
Halfverse: c    
r̥taḥ śalyo madrarājo   bāhlikaś ca mahāratʰaḥ
   
r̥taḥ śalyo madra-rājo   bāhlikaś ca mahā-ratʰaḥ /7/

Verse: 8 
Halfverse: a    
somadatto 'tʰa kauravyo   bʰūrir bʰūriśravāḥ śalaḥ
   
soma-datto_atʰa kauravyo   bʰūrir bʰūri-śravāḥ śalaḥ /
Halfverse: c    
aśvattʰāmā kr̥po droṇaḥ   saindʰavaś ca jayadratʰaḥ
   
aśvattʰāmā kr̥po droṇaḥ   saindʰavaś ca jayad-ratʰaḥ /8/

Verse: 9 
Halfverse: a    
yajñasenaḥ saputraś ca   śālvaś ca vasudʰādʰipaḥ
   
yajña-senaḥ saputraś ca   śālvaś ca vasudʰā_adʰipaḥ /
Halfverse: c    
prāg jyotiṣaś ca nr̥patir   bʰaga datto mahāyaśāḥ
   
prāg jyotiṣaś ca nr̥-patir   bʰaga datto mahā-yaśāḥ /9/

Verse: 10 
Halfverse: a    
saha sarvais tatʰā mleccʰaiḥ   sāgarānūpavāsibʰiḥ
   
saha sarvais tatʰā mleccʰaiḥ   sāgara_anūpa-vāsibʰiḥ /
Halfverse: c    
pārvatīyāś ca rājāno   rājā caiva br̥hadbalaḥ
   
pārvatīyāś ca rājāno   rājā caiva br̥had-balaḥ /10/

Verse: 11 
Halfverse: a    
pauṇḍrako vāsudevaś ca   vaṅgaḥ kāliṅgakas tatʰā
   
pauṇḍrako vāsudevaś ca   vaṅgaḥ kāliṅgakas tatʰā /
Halfverse: c    
ākarṣaḥ kuntalaś caiva   vānavāsyāndʰrakās tatʰā
   
ākarṣaḥ kuntalaś caiva   vānavāsyā_andʰrakās tatʰā /11/

Verse: 12 
Halfverse: a    
draviḍāḥ siṃhalāś caiva   rājā kāśmīrakas tatʰā
   
draviḍāḥ siṃhalāś caiva   rājā kāśmīrakas tatʰā /12/
Halfverse: c    
kuntibʰojo mahātejāḥ   suhmaś ca sumahābalaḥ
   
kunti-bʰojo mahā-tejāḥ   suhmaś ca sumahā-balaḥ /12/

Verse: 13 
Halfverse: a    
bāhlikāś cāpare śūrā   rājānaḥ sarva eva te
   
bāhlikāś ca_apare śūrā   rājānaḥ sarva\ eva te /
Halfverse: c    
virāṭaḥ saha putraiś ca   mācellaś ca mahāratʰaḥ
   
virāṭaḥ saha putraiś ca   mācellaś ca mahā-ratʰaḥ /
Halfverse: e    
rājāno rājaputrāś ca   nānājanapadeśvarāḥ
   
rājāno rāja-putrāś ca   nānā-jana-pada_īśvarāḥ /13/

Verse: 14 
Halfverse: a    
śiśupālo mahāvīryaḥ   saha putreṇa bʰārata
   
śiśu-pālo mahā-vīryaḥ   saha putreṇa bʰārata /
Halfverse: c    
āgaccʰat pāṇḍaveyasya   yajñaṃ saṃgrāmadurmadaḥ
   
āgaccʰat pāṇḍaveyasya   yajñaṃ saṃgrāma-durmadaḥ /14/

Verse: 15 
Halfverse: a    
rāmaś caivāniruddʰaś ca   babʰruś ca sahasā raṇaḥ
   
rāmaś caiva_aniruddʰaś ca   babʰruś ca sahasā raṇaḥ /
Halfverse: c    
gada pradyumna sāmbāś ca   cāru deṣṇaś ca vīryavān
   
gada pradyumna sāmbāś ca   cāru deṣṇaś ca vīryavān /15/

Verse: 16 
Halfverse: a    
ulmuko niśaṭʰaś caiva   vīraḥ prādyumnir eva ca
   
ulmuko niśaṭʰaś caiva   vīraḥ prādyumnir eva ca /
Halfverse: c    
vr̥ṣṇayo nikʰilenānye   samājagmur mahāratʰāḥ
   
vr̥ṣṇayo nikʰilena_anye   samājagmur mahā-ratʰāḥ /16/

Verse: 17 
Halfverse: a    
ete cānye ca bahavo   rājāno madʰyadeśajāḥ
   
ete ca_anye ca bahavo   rājāno madʰya-deśa-jāḥ /
Halfverse: c    
ājagmuḥ pāṇḍuputrasya   rājasūyaṃ mahākratum
   
ājagmuḥ pāṇḍu-putrasya   rāja-sūyaṃ mahā-kratum /17/

Verse: 18 
Halfverse: a    
dadus teṣām āvasatʰān   dʰarmarājasya śāsanāt
   
dadus teṣām āvasatʰān   dʰarma-rājasya śāsanāt /
Halfverse: c    
bahu kakṣyānvitān rājan   dīrgʰikā vr̥kṣaśobʰitān
   
bahu kakṣya_anvitān rājan   dīrgʰikā vr̥kṣa-śobʰitān /18/

Verse: 19 
Halfverse: a    
tatʰā dʰarmātmajas teṣāṃ   cakre pūjām anuttamām
   
tatʰā dʰarma_ātmajas teṣāṃ   cakre pūjām anuttamām /
Halfverse: c    
satkr̥tāś ca yatʰoddiṣṭāñ   jagmur āvasatʰān nr̥pāḥ
   
sat-kr̥tāś ca yatʰā_uddiṣṭān   jagmur āvasatʰān nr̥pāḥ /19/

Verse: 20 
Halfverse: a    
kailāsaśikʰaraprakʰyān   manojñān dravyabʰūṣitān
   
kailāsa-śikʰara-prakʰyān   manojñān dravya-bʰūṣitān /
Halfverse: c    
sarvataḥ saṃvr̥tān uccaiḥ   prākāraiḥ sukr̥taiḥ sitaiḥ
   
sarvataḥ saṃvr̥tān uccaiḥ   prākāraiḥ sukr̥taiḥ sitaiḥ /20/

Verse: 21 
Halfverse: a    
suvarṇajālasaṃvītān   maṇikuṭṭima śobʰitān
   
suvarṇa-jāla-saṃvītān   maṇi-kuṭṭima śobʰitān /
Halfverse: c    
sukʰārohaṇa sopānān   mahāsanapariccʰadān
   
sukʰa_ārohaṇa sopānān   mahā_āsana-pariccʰadān /21/

Verse: 22 
Halfverse: a    
sragdāma samavacʰannān   uttamāguru gandʰinaḥ
   
srag-dāma samavacʰannān   uttama_aguru gandʰinaḥ /
Halfverse: c    
haṃsāṃśu varṇasadr̥śān   āyojanasudarśanān
   
haṃsa_aṃśu varṇa-sadr̥śān   āyojana-sudarśanān /22/

Verse: 23 
Halfverse: a    
asaṃbādʰān samadvārān   yutān uccāvacair guṇaiḥ
   
asaṃbādʰān sama-dvārān   yutān ucca_avacair guṇaiḥ /
Halfverse: c    
bahudʰātupinaddʰāṅgān   himavaccʰikʰarān iva
   
bahu-dʰātu-pinaddʰa_aṅgān   himavat-śikʰarān iva /23/

Verse: 24 
Halfverse: a    
viśrāntās te tato 'paśyan   bʰūmipā bʰūridakṣiṇam
   
viśrāntās te tato_apaśyan   bʰūmipā bʰūri-dakṣiṇam /
Halfverse: c    
vr̥taṃ sadasyair bahubʰir   dʰarmarājaṃ yudʰiṣṭʰiram
   
vr̥taṃ sadasyair bahubʰir   dʰarma-rājaṃ yudʰiṣṭʰiram /24/

Verse: 25 
Halfverse: a    
tat sado pārtʰivaiḥ kīrṇaṃ   brāhmaṇaiś ca mahātmabʰiḥ
   
tat sado pārtʰivaiḥ kīrṇaṃ   brāhmaṇaiś ca mahātmabʰiḥ /
Halfverse: c    
bʰrājate sma tadā rājan   nākapr̥ṣṭʰam ivāmaraiḥ
   
bʰrājate sma tadā rājan   nāka-pr̥ṣṭʰam iva_amaraiḥ /25/ (E)25



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.