TITUS
Mahabharata
Part No. 255
Chapter: 30
Adhyāya
30
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
rakṣaṇād
dʰarmarājasya
satyasya
paripālanāt
rakṣaṇād
dʰarma-rājasya
satyasya
paripālanāt
/
Halfverse: c
śatrūṇāṃ
kṣapaṇāc
caiva
svakarmaniratāḥ
prajāḥ
śatrūṇāṃ
kṣapaṇāc
caiva
sva-karma-niratāḥ
prajāḥ
/1/
Verse: 2
Halfverse: a
balīnāṃ
samyag
ādānād
dʰarmataś
cānuśāsanāt
balīnāṃ
samyag
ādānād
dʰarmataś
ca
_anuśāsanāt
/
Halfverse: c
nikāmavarṣī
parjanyaḥ
spʰīto
janapado
'bʰavat
nikāma-varṣī
parjanyaḥ
spʰīto
jana-pado
_abʰavat
/
Verse: 3
Halfverse: a
sarvārambʰāḥ
supravr̥ttā
gorakṣaṃ
karṣaṇaṃ
vanik
sarva
_ārambʰāḥ
supravr̥ttā
go-rakṣaṃ
karṣaṇaṃ
vanik
/
Halfverse: c
viśeṣāt
sarvam
evaitat
saṃjajñe
rājakarmaṇaḥ
viśeṣāt
sarvam
eva
_etat
saṃjajñe
rāja-karmaṇaḥ
/3/
Verse: 4
Halfverse: a
dasyubʰyo
vañcakebʰyo
vā
rājan
prati
paraḥ
param
dasyubʰyo
vañcakebʰyo
vā
rājan
prati
paraḥ
param
/
Halfverse: c
rājavallabʰataś
caiva
nāśrūyanta
mr̥ṣā
giraḥ
rāja-vallabʰataś
caiva
na
_aśrūyanta
mr̥ṣā
giraḥ
/4/
Verse: 5
Halfverse: a
avarṣaṃ
cātivarṣaṃ
ca
vyādʰipāvaka
mūrcʰanam
avarṣaṃ
ca
_ativarṣaṃ
ca
vyādʰi-pāvaka
mūrcʰanam
/
Halfverse: c
sarvam
etat
tadā
nāsīd
dʰarmanitye
yudʰiṣṭʰire
sarvam
etat
tadā
na
_āsīt
dʰarma-nitye
yudʰiṣṭʰire
/5/
Verse: 6
Halfverse: a
priyaṃ
kartum
upastʰātuṃ
balikarma
svabʰāvajam
priyaṃ
kartum
upastʰātuṃ
bali-karma
svabʰāvajam
/
Halfverse: c
abʰihartuṃ
nr̥pā
jagmur
nānyaiḥ
kāryaiḥ
pr̥tʰak
pr̥tʰak
abʰihartuṃ
nr̥pā
jagmur
na
_anyaiḥ
kāryaiḥ
pr̥tʰak
pr̥tʰak
/6/
Verse: 7
Halfverse: a
dʰarmyair
dʰanāgamais
tasya
vavr̥dʰe
nicayo
mahān
dʰarmyair
dʰana
_āgamais
tasya
vavr̥dʰe
nicayo
mahān
/
Halfverse: c
kartuṃ
yasya
na
śakyeta
kṣayo
varṣaśatair
api
kartuṃ
yasya
na
śakyeta
kṣayo
varṣa-śatair
api
/7/
Verse: 8
Halfverse: a
svakośasya
parīmāṇaṃ
koṣṭʰasya
ca
mahīpatiḥ
sva-kośasya
parīmāṇaṃ
koṣṭʰasya
ca
mahī-patiḥ
/
Halfverse: c
vijñāya
rājā
kaunteyo
yajñāyaiva
mano
dadʰe
vijñāya
rājā
kaunteyo
yajñāya
_eva
mano
dadʰe
/8/
Verse: 9
Halfverse: a
suhr̥daś
caiva
taṃ
sarve
pr̥tʰak
ca
saha
cābruvan
suhr̥daś
caiva
taṃ
sarve
pr̥tʰak
ca
saha
ca
_abruvan
/
Halfverse: c
yajñakālas
tava
vibʰo
kriyatām
atra
sāmpratam
yajña-kālas
tava
vibʰo
kriyatām
atra
sāmpratam
/9/
Verse: 10
Halfverse: a
atʰaivaṃ
bruvatām
eva
teṣām
abʰyāyayau
hariḥ
atʰa
_evaṃ
bruvatām
eva
teṣām
abʰyāyayau
hariḥ
/
Halfverse: c
r̥ṣiḥ
purāṇo
vedātmā
dr̥śyaś
cāpi
vijānatām
r̥ṣiḥ
purāṇo
veda
_ātmā
dr̥śyaś
ca
_api
vijānatām
/10/
Verse: 11
Halfverse: a
jagatas
tastʰuṣāṃ
śreṣṭʰaḥ
prabʰavaś
cāpyayaś
ca
ha
jagatas
tastʰuṣāṃ
śreṣṭʰaḥ
prabʰavaś
ca
_apyayaś
ca
ha
/
Halfverse: c
bʰūtabʰavya
bʰavan
nātʰaḥ
keśavaḥ
keśi
sūdanaḥ
bʰūta-bʰavya
bʰavan
nātʰaḥ
keśavaḥ
keśi
sūdanaḥ
/11/
Verse: 12
Halfverse: a
prākāraḥ
sarvavr̥ṣṇīnām
āpatsv
abʰayado
'rihā
prākāraḥ
sarva-vr̥ṣṇīnām
āpatsv
abʰayado
_arihā
/
Halfverse: c
balādʰikāre
nikṣipya
saṃhatyānaka
dundubʰim
bala
_adʰikāre
nikṣipya
saṃhatya
_ānaka
dundubʰim
/12/
Verse: 13
Halfverse: a
uccāvacam
upādāya
dʰarmarājāya
mādʰavaḥ
ucca
_avacam
upādāya
dʰarma-rājāya
mādʰavaḥ
/
Halfverse: c
dʰanaugʰaṃ
puruṣavyāgʰro
balena
mahatā
vr̥taḥ
dʰana
_ogʰaṃ
puruṣa-vyāgʰro
balena
mahatā
vr̥taḥ
/13/
Verse: 14
Halfverse: a
taṃ
dʰanaugʰam
aparyantaṃ
ratnasāgaram
akṣayam
taṃ
dʰana
_ogʰam
aparyantaṃ
ratna-sāgaram
akṣayam
/
Halfverse: c
nādayan
ratʰagʰoṣeṇa
praviveśa
purottamam
nādayan
ratʰa-gʰoṣeṇa
praviveśa
pura
_uttamam
/14/
Verse: 15
Halfverse: a
asūryam
iva
sūryeṇa
nivātam
iva
vāyunā
asūryam
iva
sūryeṇa
nivātam
iva
vāyunā
/
Halfverse: c
kr̥ṣṇena
samupetena
jahr̥ṣe
bʰārataṃ
puram
kr̥ṣṇena
samupetena
jahr̥ṣe
bʰārataṃ
puram
/15/
Verse: 16
Halfverse: a
taṃ
mudābʰisamāgamya
satkr̥tya
ca
yatʰāvidʰi
taṃ
mudā
_abʰisamāgamya
sat-kr̥tya
ca
yatʰā-vidʰi
/
Halfverse: c
saṃpr̥ṣṭvā
kuśalaṃ
caiva
sukʰāsīnaṃ
yudʰiṣṭʰiraḥ
saṃpr̥ṣṭvā
kuśalaṃ
caiva
sukʰa
_āsīnaṃ
yudʰiṣṭʰiraḥ
/16/
Verse: 17
Halfverse: a
dʰaumya
dvaipāyana
mukʰair
r̥tvigbʰiḥ
puruṣarṣabʰa
dʰaumya
dvaipāyana
mukʰair
r̥tvigbʰiḥ
puruṣa-r̥ṣabʰa
/
Halfverse: c
bʰīmārjunayamaiś
cāpi
sahitaḥ
kr̥ṣṇam
abravīt
bʰīma
_arjuna-yamaiś
ca
_api
sahitaḥ
kr̥ṣṇam
abravīt
/17/
Verse: 18
Halfverse: a
tvatkr̥te
pr̥tʰivī
sarvā
mad
vaśe
kr̥ṣṇa
vartate
tvat-kr̥te
pr̥tʰivī
sarvā
mad
vaśe
kr̥ṣṇa
vartate
/
Halfverse: c
dʰanaṃ
ca
bahu
vārṣṇeya
tvatprasādād
upārjitam
dʰanaṃ
ca
bahu
vārṣṇeya
tvat-prasādād
upārjitam
/18/
Verse: 19
Halfverse: a
so
'ham
iccʰāmi
tat
sarvaṃ
vidʰivad
devakī
suta
so
_aham
iccʰāmi
tat
sarvaṃ
vidʰivad
devakī
suta
/
Halfverse: c
upayoktuṃ
dvijāgryeṣu
havyavāhe
ca
mādʰava
upayoktuṃ
dvija
_agryeṣu
havya-vāhe
ca
mādʰava
/19/
Verse: 20
Halfverse: a
tad
ahaṃ
yaṣṭum
iccʰāmi
dāśārha
sahitas
tvayā
tad
ahaṃ
yaṣṭum
iccʰāmi
dāśārha
sahitas
tvayā
/
Halfverse: c
anujaiś
ca
mahābāho
tan
mānujñātum
arhasi
anujaiś
ca
mahā-bāho
tan
mā
_anujñātum
arhasi
/20/
Verse: 21
Halfverse: a
sa
dīkṣāpaya
govinda
tvam
ātmānaṃ
mahābʰuja
sa
dīkṣāpaya
govinda
tvam
ātmānaṃ
mahā-bʰuja
/
Halfverse: c
tvayīṣṭavati
dāśārha
vipāpmā
bʰavitā
hy
aham
tvayi
_iṣṭavati
dāśārha
vipāpmā
bʰavitā
hy
aham
/21/
Verse: 22
Halfverse: a
māṃ
vāpy
abʰyanujānīhi
sahaibʰir
anujair
vibʰo
māṃ
vā
_apy
abʰyanujānīhi
saha
_ebʰir
anujair
vibʰo
/
Halfverse: c
anujñātas
tvayā
kr̥ṣṇa
prāpnuyāṃ
kratum
uttamam
anujñātas
tvayā
kr̥ṣṇa
prāpnuyāṃ
kratum
uttamam
/22/
Verse: 23
Halfverse: a
taṃ
kr̥ṣṇaḥ
pratyuvācedaṃ
bahūktvā
guṇavistaram
taṃ
kr̥ṣṇaḥ
pratyuvāca
_idaṃ
bahu
_uktvā
guṇa-vistaram
/
Halfverse: c
tvam
eva
rājaśārdūla
samrāḍ
arho
mahākratum
tvam
eva
rāja-śārdūla
samrāḍ
arho
mahā-kratum
/
Halfverse: e
saṃprāpnuhi
tvayā
prāpte
kr̥takr̥tyās
tato
vayam
saṃprāpnuhi
tvayā
prāpte
kr̥ta-kr̥tyās
tato
vayam
/23/
Verse: 24
Halfverse: a
yajasvābʰīpsitaṃ
yajñaṃ
mayi
śreyasy
avastʰite
yajasva
_abʰīpsitaṃ
yajñaṃ
mayi
śreyasy
avastʰite
/
Halfverse: c
niyuṅkṣva
cāpi
māṃ
kr̥tye
sarvaṃ
kartāsmi
te
vacaḥ
niyuṅkṣva
ca
_api
māṃ
kr̥tye
sarvaṃ
kartā
_asmi
te
vacaḥ
/24/
Verse: 25
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
sapʰalaḥ
kr̥ṣṇa
saṃkalpaḥ
siddʰiś
ca
niyatā
mama
sapʰalaḥ
kr̥ṣṇa
saṃkalpaḥ
siddʰiś
ca
niyatā
mama
/
Halfverse: c
yasya
me
tvaṃ
hr̥ṣīkeśayatʰepsitam
upastʰitaḥ
yasya
me
tvaṃ
hr̥ṣī-keśa-yatʰā
_īpsitam
upastʰitaḥ
/25/
Verse: 26
{Vaiśaṃpāyana
uvāca}
Halfverse: a
anujñātas
tu
kr̥ṣṇena
pāṇḍavo
bʰrātr̥bʰiḥ
saha
anujñātas
tu
kr̥ṣṇena
pāṇḍavo
bʰrātr̥bʰiḥ
saha
/
Halfverse: c
īhituṃ
rājasūyāya
sādʰanāny
upacakrame
īhituṃ
rāja-sūyāya
sādʰanāny
upacakrame
/26/
Verse: 27
Halfverse: a
tata
ājñāpayām
āsa
pāṇḍavo
'rinibarhaṇaḥ
tata\
ājñāpayām
āsa
pāṇḍavo
_ari-nibarhaṇaḥ
/
Halfverse: c
sahadevaṃ
yudʰāṃ
śreṣṭʰaṃ
mantriṇaś
caiva
sarvaśaḥ
sahadevaṃ
yudʰāṃ
śreṣṭʰaṃ
mantriṇaś
caiva
sarvaśaḥ
/27/
Verse: 28
Halfverse: a
asmin
kratau
yatʰoktāni
yajñāṅgāni
dvijātibʰiḥ
{!}
asmin
kratau
yatʰā
_uktāni
yajña
_aṅgāni
dvi-jātibʰiḥ
/
{!}
Halfverse: c
tatʰopakaraṇaṃ
sarvaṃ
maṅgalāni
ca
sarvaśaḥ
tatʰā
_upakaraṇaṃ
sarvaṃ
maṅgalāni
ca
sarvaśaḥ
/28/
Verse: 29
Halfverse: a
adʰiyajñāṃś
ca
saṃbʰārān
dʰaumyoktān
kṣipram
eva
hi
adʰiyajñāṃś
ca
saṃbʰārān
dʰaumya
_uktān
kṣipram
eva
hi
/
Halfverse: c
samānayantu
puruṣā
yatʰāyogaṃ
yatʰākramam
samānayantu
puruṣā
yatʰā-yogaṃ
yatʰā-kramam
/29/
Verse: 30
Halfverse: a
indraseno
viśokaś
ca
pūruś
cārjuna
sāratʰiḥ
indra-seno
viśokaś
ca
pūruś
ca
_arjuna
sāratʰiḥ
/
Halfverse: c
annādyāharaṇe
yuktāḥ
santu
matpriyakāmyayā
anna
_adya
_āharaṇe
yuktāḥ
santu
mat-priya-kāmyayā
/30/
Verse: 31
Halfverse: a
sarvakāmāś
ca
kāryantāṃ
rasagandʰasamanvitāḥ
sarva-kāmāś
ca
kāryantāṃ
rasa-gandʰa-samanvitāḥ
/
Halfverse: c
manoharāḥ
prītikarā
dvijānāṃ
kurusattama
mano-harāḥ
prīti-karā
dvijānāṃ
kuru-sattama
/31/
Verse: 32
Halfverse: a
tad
vākyasamakālaṃ
tu
kr̥taṃ
sarvam
avedayat
tad
vākya-sama-kālaṃ
tu
kr̥taṃ
sarvam
avedayat
/
Halfverse: c
sahadevo
yudʰāṃ
śreṣṭʰo
dʰarmarāje
mahātmani
sahadevo
yudʰāṃ
śreṣṭʰo
dʰarma-rāje
mahātmani
/32/
Verse: 33
Halfverse: a
tato
dvaipāyano
rājann
r̥tvijaḥ
samupānayat
tato
dvaipāyano
rājann
r̥tvijaḥ
samupānayat
/
Halfverse: c
vedān
iva
mahābʰāgān
sākṣān
mūrtimato
dvijān
vedān
iva
mahā-bʰāgān
sākṣān
mūrtimato
dvijān
/33/
Verse: 34
Halfverse: a
svayaṃ
brahmatvam
akarot
tasya
satyavatī
sutaḥ
svayaṃ
brahmatvam
akarot
tasya
satyavatī
sutaḥ
/
Halfverse: c
dʰanaṃjayānām
r̥ṣabʰaḥ
susāmā
sāmago
'bʰavat
dʰanaṃ-jayānām
r̥ṣabʰaḥ
susāmā
sāmago
_abʰavat
/34/
Verse: 35
Halfverse: a
yājñavalkyo
babʰūvātʰa
brahmiṣṭʰo
'dʰvaryu
sattamaḥ
yājñavalkyo
babʰūva
_atʰa
brahmiṣṭʰo
_adʰvaryu
sattamaḥ
/
Halfverse: c
pailo
hotā
vasoḥ
putro
dʰaumyena
sahito
'bʰavat
pailo
hotā
vasoḥ
putro
dʰaumyena
sahito
_abʰavat
/35/
Verse: 36
Halfverse: a
eteṣāṃ
śiṣyavargāś
ca
putrāś
ca
bʰaratarṣabʰa
eteṣāṃ
śiṣya-vargāś
ca
putrāś
ca
bʰarata-r̥ṣabʰa
/
Halfverse: c
babʰūvur
hotragāḥ
sarve
vedavedāṅgapāragāḥ
babʰūvur
hotragāḥ
sarve
veda-veda
_aṅga-pāragāḥ
/36/
Verse: 37
Halfverse: a
te
vācayitvā
puṇyāham
īhayitvā
ca
taṃ
vidʰim
te
vācayitvā
puṇya
_aham
īhayitvā
ca
taṃ
vidʰim
/
Halfverse: c
śāstroktaṃ
yojayām
āsus
tad
devayajanaṃ
mahat
śāstra
_uktaṃ
yojayām
āsus
tad
deva-yajanaṃ
mahat
/37/
Verse: 38
Halfverse: a
tatra
cakrur
anujñātāḥ
śaraṇāny
uta
śilpinaḥ
tatra
cakrur
anujñātāḥ
śaraṇāny
uta
śilpinaḥ
/
Halfverse: c
ratnavanti
viśālāni
veśmānīva
divaukasām
ratnavanti
viśālāni
veśmāni
_iva
diva
_okasām
/38/
Verse: 39
Halfverse: a
tata
ājñāpayām
āsa
sa
rājā
rājasattamaḥ
tata\
ājñāpayām
āsa
sa
rājā
rāja-sattamaḥ
/
Halfverse: c
sahadevaṃ
tadā
sadyo
mantriṇaṃ
kurusattamaḥ
sahadevaṃ
tadā
sadyo
mantriṇaṃ
kuru-sattamaḥ
/39/
Verse: 40
Halfverse: a
āmantraṇārtʰaṃ
dūtāṃs
tvaṃ
preṣayasvāśugān
drutam
āmantraṇa
_artʰaṃ
dūtāṃs
tvaṃ
preṣayasva
_āśugān
drutam
/
Halfverse: c
upaśrutya
vaco
rājño
sa
dūtān
prāhinot
tadā
upaśrutya
vaco
rājño
sa
dūtān
prāhinot
tadā
/40/
Verse: 41
Halfverse: a
āmantrayadʰvaṃ
rāṣṭreṣu
brāhmaṇān
bʰūmipān
api
āmantrayadʰvaṃ
rāṣṭreṣu
brāhmaṇān
bʰūmipān
api
/
Halfverse: c
viśaś
ca
mānyāñ
śūdrāṃś
ca
sarvān
ānayateti
ca
viśaś
ca
mānyān
śūdrāṃś
ca
sarvān
ānayata
_iti
ca
/41/
Verse: 42
Halfverse: a
te
sarvān
pr̥tʰivīpālān
pāṇḍaveyasya
śāsanāt
te
sarvān
pr̥tʰivī-pālān
pāṇḍaveyasya
śāsanāt
/
Halfverse: c
āmantrayāṃ
babʰūvuś
ca
preṣayām
āsa
cāparān
āmantrayāṃ
babʰūvuś
ca
preṣayām
āsa
ca
_aparān
/42/
ՙ
Verse: 43
Halfverse: a
tatas
te
tu
yatʰākālaṃ
kuntīputraṃ
yudʰiṣṭʰiram
tatas
te
tu
yatʰā-kālaṃ
kuntī-putraṃ
yudʰiṣṭʰiram
/
Halfverse: c
dīkṣayāṃ
cakrire
viprā
rājasūyāya
bʰārata
dīkṣayāṃ
cakrire
viprā
rāja-sūyāya
bʰārata
/43/
Verse: 44
Halfverse: a
dīkṣitaḥ
sa
tu
dʰarmātmā
dʰarmarājo
yudʰiṣṭʰiraḥ
dīkṣitaḥ
sa
tu
dʰarma
_ātmā
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
jagāma
yajñāyatanaṃ
vr̥to
vipraiḥ
sahasraśaḥ
jagāma
yajña
_āyatanaṃ
vr̥to
vipraiḥ
sahasraśaḥ
/44/
Verse: 45
Halfverse: a
bʰrātr̥bʰir
jñātibʰiś
caiva
suhr̥dbʰiḥ
sacivais
tatʰā
bʰrātr̥bʰir
jñātibʰiś
caiva
suhr̥dbʰiḥ
sacivais
tatʰā
/
Halfverse: c
kṣatriyaiś
ca
manuṣyendra
nānādeśasamāgataiḥ
kṣatriyaiś
ca
manuṣya
_indra
nānā-deśa-samāgataiḥ
/
Halfverse: e
amātyaiś
ca
nr̥paśreṣṭʰo
dʰarmo
vigrahavān
iva
amātyaiś
ca
nr̥pa-śreṣṭʰo
dʰarmo
vigrahavān
iva
/45/
Verse: 46
Halfverse: a
ājagmur
brāhmaṇās
tatra
viṣayebʰyas
tatas
tataḥ
ājagmur
brāhmaṇās
tatra
viṣayebʰyas
tatas
tataḥ
/
Halfverse: c
sarvavidyāsu
niṣṇātā
vedavedāṅgapāra
gāḥ
sarva-vidyāsu
niṣṇātā
veda-veda
_aṅga-pāra
gāḥ
/46/
Verse: 47
Halfverse: a
teṣām
āvasatʰāṃś
cakrur
dʰarmarājasya
śāsanāt
teṣām
āvasatʰāṃś
cakrur
dʰarma-rājasya
śāsanāt
/
Halfverse: c
bahv
annāñ
śayanair
yuktān
sagaṇānāṃ
pr̥tʰak
pr̥tʰak
bahv
annān
śayanair
yuktān
sagaṇānāṃ
pr̥tʰak
pr̥tʰak
/
Halfverse: e
sarvartuguṇasaṃpannāñ
śilpino
'tʰa
sahasraśaḥ
sarva-r̥tu-guṇa-saṃpannān
śilpino
_atʰa
sahasraśaḥ
/47/
Verse: 48
Halfverse: a
teṣu
te
nyavasan
rājan
brāhmaṇā
bʰr̥śasatkr̥tāḥ
teṣu
te
nyavasan
rājan
brāhmaṇā
bʰr̥śa-sat-kr̥tāḥ
/
Halfverse: c
katʰayantaḥ
katʰā
bahvīḥ
paśyanto
naṭanartakān
katʰayantaḥ
katʰā
bahvīḥ
paśyanto
naṭa-nartakān
/48/
Verse: 49
Halfverse: a
bʰuñjatāṃ
caiva
viprāṇāṃ
vadatāṃ
ca
mahāsvanaḥ
bʰuñjatāṃ
caiva
viprāṇāṃ
vadatāṃ
ca
mahā-svanaḥ
/
Halfverse: c
aniśaṃ
śrūyate
smātra
muditānāṃ
mahātmanām
aniśaṃ
śrūyate
sma
_atra
muditānāṃ
mahātmanām
/49/
Verse: 50
Halfverse: a
dīyatāṃ
dīyatām
eṣāṃ
bʰujyatāṃ
bʰujyatām
iti
dīyatāṃ
dīyatām
eṣāṃ
bʰujyatāṃ
bʰujyatām
iti
/
Halfverse: c
evaṃ
prakārāḥ
saṃjalpāḥ
śrūyante
smātra
nityaśaḥ
evaṃ
prakārāḥ
saṃjalpāḥ
śrūyante
sma
_atra
nityaśaḥ
/50/
Verse: 51
Halfverse: a
gavāṃ
śatasahasrāṇi
śayanānāṃ
ca
bʰārata
gavāṃ
śata-sahasrāṇi
śayanānāṃ
ca
bʰārata
/
Halfverse: c
rukmasya
yoṣitāṃ
caiva
dʰarmarājaḥ
pr̥tʰag
dadau
rukmasya
yoṣitāṃ
caiva
dʰarma-rājaḥ
pr̥tʰag
dadau
/51/
Verse: 52
Halfverse: a
prāvartataivaṃ
yajñaḥ
sa
pāṇḍavasya
mahātmanaḥ
prāvartata
_evaṃ
yajñaḥ
sa
pāṇḍavasya
mahātmanaḥ
/
Halfverse: c
pr̥tʰivyām
ekavīrasya
śakrasyeva
triviṣṭape
pr̥tʰivyām
eka-vīrasya
śakrasya
_iva
triviṣṭape
/52/
Verse: 53
Halfverse: a
tato
yudʰiṣṭʰiro
rājā
preṣayām
āsa
pāṇḍavam
tato
yudʰiṣṭʰiro
rājā
preṣayām
āsa
pāṇḍavam
/
Halfverse: c
nakulaṃ
hāstinapuraṃ
bʰīṣmāya
bʰaratarṣabʰa
nakulaṃ
hāstina-puraṃ
bʰīṣmāya
bʰarata-r̥ṣabʰa
/53/
Verse: 54
Halfverse: a
droṇāya
dʰr̥tarāṣṭrāya
vidurāya
kr̥pāya
ca
droṇāya
dʰr̥ta-rāṣṭrāya
vidurāya
kr̥pāya
ca
/
Halfverse: c
bʰrātr̥̄ṇāṃ
caiva
sarveṣāṃ
ye
'nuraktā
yudʰiṣṭʰira
bʰrātr̥̄ṇāṃ
caiva
sarveṣāṃ
ye
_anuraktā
yudʰiṣṭʰira
/54/
(E)54
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.