TITUS
Mahabharata
Part No. 255
Previous part

Chapter: 30 
Adhyāya 30


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
rakṣaṇād dʰarmarājasya   satyasya paripālanāt
   
rakṣaṇād dʰarma-rājasya   satyasya paripālanāt /
Halfverse: c    
śatrūṇāṃ kṣapaṇāc caiva   svakarmaniratāḥ prajāḥ
   
śatrūṇāṃ kṣapaṇāc caiva   sva-karma-niratāḥ prajāḥ /1/

Verse: 2 
Halfverse: a    
balīnāṃ samyag ādānād   dʰarmataś cānuśāsanāt
   
balīnāṃ samyag ādānād   dʰarmataś ca_anuśāsanāt /
Halfverse: c    
nikāmavarṣī parjanyaḥ   spʰīto janapado 'bʰavat
   
nikāma-varṣī parjanyaḥ   spʰīto jana-pado_abʰavat /

Verse: 3 
Halfverse: a    
sarvārambʰāḥ supravr̥ttā   gorakṣaṃ karṣaṇaṃ vanik
   
sarva_ārambʰāḥ supravr̥ttā   go-rakṣaṃ karṣaṇaṃ vanik /
Halfverse: c    
viśeṣāt sarvam evaitat   saṃjajñe rājakarmaṇaḥ
   
viśeṣāt sarvam eva_etat   saṃjajñe rāja-karmaṇaḥ /3/

Verse: 4 
Halfverse: a    
dasyubʰyo vañcakebʰyo    rājan prati paraḥ param
   
dasyubʰyo vañcakebʰyo    rājan prati paraḥ param /
Halfverse: c    
rājavallabʰataś caiva   nāśrūyanta mr̥ṣā giraḥ
   
rāja-vallabʰataś caiva   na_aśrūyanta mr̥ṣā giraḥ /4/

Verse: 5 
Halfverse: a    
avarṣaṃ cātivarṣaṃ ca   vyādʰipāvaka mūrcʰanam
   
avarṣaṃ ca_ativarṣaṃ ca   vyādʰi-pāvaka mūrcʰanam /
Halfverse: c    
sarvam etat tadā nāsīd   dʰarmanitye yudʰiṣṭʰire
   
sarvam etat tadā na_āsīt   dʰarma-nitye yudʰiṣṭʰire /5/

Verse: 6 
Halfverse: a    
priyaṃ kartum upastʰātuṃ   balikarma svabʰāvajam
   
priyaṃ kartum upastʰātuṃ   bali-karma svabʰāvajam /
Halfverse: c    
abʰihartuṃ nr̥pā jagmur   nānyaiḥ kāryaiḥ pr̥tʰak pr̥tʰak
   
abʰihartuṃ nr̥pā jagmur   na_anyaiḥ kāryaiḥ pr̥tʰak pr̥tʰak /6/

Verse: 7 
Halfverse: a    
dʰarmyair dʰanāgamais tasya   vavr̥dʰe nicayo mahān
   
dʰarmyair dʰana_āgamais tasya   vavr̥dʰe nicayo mahān /
Halfverse: c    
kartuṃ yasya na śakyeta   kṣayo varṣaśatair api
   
kartuṃ yasya na śakyeta   kṣayo varṣa-śatair api /7/

Verse: 8 
Halfverse: a    
svakośasya parīmāṇaṃ   koṣṭʰasya ca mahīpatiḥ
   
sva-kośasya parīmāṇaṃ   koṣṭʰasya ca mahī-patiḥ /
Halfverse: c    
vijñāya rājā kaunteyo   yajñāyaiva mano dadʰe
   
vijñāya rājā kaunteyo   yajñāya_eva mano dadʰe /8/

Verse: 9 
Halfverse: a    
suhr̥daś caiva taṃ sarve   pr̥tʰak ca saha cābruvan
   
suhr̥daś caiva taṃ sarve   pr̥tʰak ca saha ca_abruvan /
Halfverse: c    
yajñakālas tava vibʰo   kriyatām atra sāmpratam
   
yajña-kālas tava vibʰo   kriyatām atra sāmpratam /9/

Verse: 10 
Halfverse: a    
atʰaivaṃ bruvatām eva   teṣām abʰyāyayau hariḥ
   
atʰa_evaṃ bruvatām eva   teṣām abʰyāyayau hariḥ /
Halfverse: c    
r̥ṣiḥ purāṇo vedātmā   dr̥śyaś cāpi vijānatām
   
r̥ṣiḥ purāṇo veda_ātmā   dr̥śyaś ca_api vijānatām /10/

Verse: 11 
Halfverse: a    
jagatas tastʰuṣāṃ śreṣṭʰaḥ   prabʰavaś cāpyayaś ca ha
   
jagatas tastʰuṣāṃ śreṣṭʰaḥ   prabʰavaś ca_apyayaś ca ha /
Halfverse: c    
bʰūtabʰavya bʰavan nātʰaḥ   keśavaḥ keśi sūdanaḥ
   
bʰūta-bʰavya bʰavan nātʰaḥ   keśavaḥ keśi sūdanaḥ /11/

Verse: 12 
Halfverse: a    
prākāraḥ sarvavr̥ṣṇīnām   āpatsv abʰayado 'rihā
   
prākāraḥ sarva-vr̥ṣṇīnām   āpatsv abʰayado_arihā /
Halfverse: c    
balādʰikāre nikṣipya   saṃhatyānaka dundubʰim
   
bala_adʰikāre nikṣipya   saṃhatya_ānaka dundubʰim /12/

Verse: 13 
Halfverse: a    
uccāvacam upādāya   dʰarmarājāya mādʰavaḥ
   
ucca_avacam upādāya   dʰarma-rājāya mādʰavaḥ /
Halfverse: c    
dʰanaugʰaṃ puruṣavyāgʰro   balena mahatā vr̥taḥ
   
dʰana_ogʰaṃ puruṣa-vyāgʰro   balena mahatā vr̥taḥ /13/

Verse: 14 
Halfverse: a    
taṃ dʰanaugʰam aparyantaṃ   ratnasāgaram akṣayam
   
taṃ dʰana_ogʰam aparyantaṃ   ratna-sāgaram akṣayam /
Halfverse: c    
nādayan ratʰagʰoṣeṇa   praviveśa purottamam
   
nādayan ratʰa-gʰoṣeṇa   praviveśa pura_uttamam /14/

Verse: 15 
Halfverse: a    
asūryam iva sūryeṇa   nivātam iva vāyunā
   
asūryam iva sūryeṇa   nivātam iva vāyunā /
Halfverse: c    
kr̥ṣṇena samupetena   jahr̥ṣe bʰārataṃ puram
   
kr̥ṣṇena samupetena   jahr̥ṣe bʰārataṃ puram /15/

Verse: 16 
Halfverse: a    
taṃ mudābʰisamāgamya   satkr̥tya ca yatʰāvidʰi
   
taṃ mudā_abʰisamāgamya   sat-kr̥tya ca yatʰā-vidʰi /
Halfverse: c    
saṃpr̥ṣṭvā kuśalaṃ caiva   sukʰāsīnaṃ yudʰiṣṭʰiraḥ
   
saṃpr̥ṣṭvā kuśalaṃ caiva   sukʰa_āsīnaṃ yudʰiṣṭʰiraḥ /16/

Verse: 17 
Halfverse: a    
dʰaumya dvaipāyana mukʰair   r̥tvigbʰiḥ puruṣarṣabʰa
   
dʰaumya dvaipāyana mukʰair   r̥tvigbʰiḥ puruṣa-r̥ṣabʰa /
Halfverse: c    
bʰīmārjunayamaiś cāpi   sahitaḥ kr̥ṣṇam abravīt
   
bʰīma_arjuna-yamaiś ca_api   sahitaḥ kr̥ṣṇam abravīt /17/

Verse: 18 
Halfverse: a    
tvatkr̥te pr̥tʰivī sarvā   mad vaśe kr̥ṣṇa vartate
   
tvat-kr̥te pr̥tʰivī sarvā   mad vaśe kr̥ṣṇa vartate /
Halfverse: c    
dʰanaṃ ca bahu vārṣṇeya   tvatprasādād upārjitam
   
dʰanaṃ ca bahu vārṣṇeya   tvat-prasādād upārjitam /18/

Verse: 19 
Halfverse: a    
so 'ham iccʰāmi tat sarvaṃ   vidʰivad devakī suta
   
so_aham iccʰāmi tat sarvaṃ   vidʰivad devakī suta /
Halfverse: c    
upayoktuṃ dvijāgryeṣu   havyavāhe ca mādʰava
   
upayoktuṃ dvija_agryeṣu   havya-vāhe ca mādʰava /19/

Verse: 20 
Halfverse: a    
tad ahaṃ yaṣṭum iccʰāmi   dāśārha sahitas tvayā
   
tad ahaṃ yaṣṭum iccʰāmi   dāśārha sahitas tvayā /
Halfverse: c    
anujaiś ca mahābāho   tan mānujñātum arhasi
   
anujaiś ca mahā-bāho   tan _anujñātum arhasi /20/

Verse: 21 
Halfverse: a    
sa dīkṣāpaya govinda   tvam ātmānaṃ mahābʰuja
   
sa dīkṣāpaya govinda   tvam ātmānaṃ mahā-bʰuja /
Halfverse: c    
tvayīṣṭavati dāśārha   vipāpmā bʰavitā hy aham
   
tvayi_iṣṭavati dāśārha   vipāpmā bʰavitā hy aham /21/

Verse: 22 
Halfverse: a    
māṃ vāpy abʰyanujānīhi   sahaibʰir anujair vibʰo
   
māṃ _apy abʰyanujānīhi   saha_ebʰir anujair vibʰo /
Halfverse: c    
anujñātas tvayā kr̥ṣṇa   prāpnuyāṃ kratum uttamam
   
anujñātas tvayā kr̥ṣṇa   prāpnuyāṃ kratum uttamam /22/

Verse: 23 
Halfverse: a    
taṃ kr̥ṣṇaḥ pratyuvācedaṃ   bahūktvā guṇavistaram
   
taṃ kr̥ṣṇaḥ pratyuvāca_idaṃ   bahu_uktvā guṇa-vistaram /
Halfverse: c    
tvam eva rājaśārdūla   samrāḍ arho mahākratum
   
tvam eva rāja-śārdūla   samrāḍ arho mahā-kratum /
Halfverse: e    
saṃprāpnuhi tvayā prāpte   kr̥takr̥tyās tato vayam
   
saṃprāpnuhi tvayā prāpte   kr̥ta-kr̥tyās tato vayam /23/

Verse: 24 
Halfverse: a    
yajasvābʰīpsitaṃ yajñaṃ   mayi śreyasy avastʰite
   
yajasva_abʰīpsitaṃ yajñaṃ   mayi śreyasy avastʰite /
Halfverse: c    
niyuṅkṣva cāpi māṃ kr̥tye   sarvaṃ kartāsmi te vacaḥ
   
niyuṅkṣva ca_api māṃ kr̥tye   sarvaṃ kartā_asmi te vacaḥ /24/

Verse: 25 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
sapʰalaḥ kr̥ṣṇa saṃkalpaḥ   siddʰiś ca niyatā mama
   
sapʰalaḥ kr̥ṣṇa saṃkalpaḥ   siddʰiś ca niyatā mama /
Halfverse: c    
yasya me tvaṃ hr̥ṣīkeśayatʰepsitam   upastʰitaḥ
   
yasya me tvaṃ hr̥ṣī-keśa-yatʰā_īpsitam   upastʰitaḥ /25/

Verse: 26 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
anujñātas tu kr̥ṣṇena   pāṇḍavo bʰrātr̥bʰiḥ saha
   
anujñātas tu kr̥ṣṇena   pāṇḍavo bʰrātr̥bʰiḥ saha /
Halfverse: c    
īhituṃ rājasūyāya   sādʰanāny upacakrame
   
īhituṃ rāja-sūyāya   sādʰanāny upacakrame /26/

Verse: 27 
Halfverse: a    
tata ājñāpayām āsa   pāṇḍavo 'rinibarhaṇaḥ
   
tata\ ājñāpayām āsa   pāṇḍavo_ari-nibarhaṇaḥ /
Halfverse: c    
sahadevaṃ yudʰāṃ śreṣṭʰaṃ   mantriṇaś caiva sarvaśaḥ
   
sahadevaṃ yudʰāṃ śreṣṭʰaṃ   mantriṇaś caiva sarvaśaḥ /27/

Verse: 28 
Halfverse: a    
asmin kratau yatʰoktāni   yajñāṅgāni dvijātibʰiḥ {!}
   
asmin kratau yatʰā_uktāni   yajña_aṅgāni dvi-jātibʰiḥ / {!}
Halfverse: c    
tatʰopakaraṇaṃ sarvaṃ   maṅgalāni ca sarvaśaḥ
   
tatʰā_upakaraṇaṃ sarvaṃ   maṅgalāni ca sarvaśaḥ /28/

Verse: 29 
Halfverse: a    
adʰiyajñāṃś ca saṃbʰārān   dʰaumyoktān kṣipram eva hi
   
adʰiyajñāṃś ca saṃbʰārān   dʰaumya_uktān kṣipram eva hi /
Halfverse: c    
samānayantu puruṣā   yatʰāyogaṃ yatʰākramam
   
samānayantu puruṣā   yatʰā-yogaṃ yatʰā-kramam /29/

Verse: 30 
Halfverse: a    
indraseno viśokaś ca   pūruś cārjuna sāratʰiḥ
   
indra-seno viśokaś ca   pūruś ca_arjuna sāratʰiḥ /
Halfverse: c    
annādyāharaṇe yuktāḥ   santu matpriyakāmyayā
   
anna_adya_āharaṇe yuktāḥ   santu mat-priya-kāmyayā /30/

Verse: 31 
Halfverse: a    
sarvakāmāś ca kāryantāṃ   rasagandʰasamanvitāḥ
   
sarva-kāmāś ca kāryantāṃ   rasa-gandʰa-samanvitāḥ /
Halfverse: c    
manoharāḥ prītikarā   dvijānāṃ kurusattama
   
mano-harāḥ prīti-karā   dvijānāṃ kuru-sattama /31/

Verse: 32 
Halfverse: a    
tad vākyasamakālaṃ tu   kr̥taṃ sarvam avedayat
   
tad vākya-sama-kālaṃ tu   kr̥taṃ sarvam avedayat /
Halfverse: c    
sahadevo yudʰāṃ śreṣṭʰo   dʰarmarāje mahātmani
   
sahadevo yudʰāṃ śreṣṭʰo   dʰarma-rāje mahātmani /32/

Verse: 33 
Halfverse: a    
tato dvaipāyano rājann   r̥tvijaḥ samupānayat
   
tato dvaipāyano rājann   r̥tvijaḥ samupānayat /
Halfverse: c    
vedān iva mahābʰāgān   sākṣān mūrtimato dvijān
   
vedān iva mahā-bʰāgān   sākṣān mūrtimato dvijān /33/

Verse: 34 
Halfverse: a    
svayaṃ brahmatvam akarot   tasya satyavatī sutaḥ
   
svayaṃ brahmatvam akarot   tasya satyavatī sutaḥ /
Halfverse: c    
dʰanaṃjayānām r̥ṣabʰaḥ   susāmā sāmago 'bʰavat
   
dʰanaṃ-jayānām r̥ṣabʰaḥ   susāmā sāmago_abʰavat /34/

Verse: 35 
Halfverse: a    
yājñavalkyo babʰūvātʰa   brahmiṣṭʰo 'dʰvaryu sattamaḥ
   
yājñavalkyo babʰūva_atʰa   brahmiṣṭʰo_adʰvaryu sattamaḥ /
Halfverse: c    
pailo hotā vasoḥ putro   dʰaumyena sahito 'bʰavat
   
pailo hotā vasoḥ putro   dʰaumyena sahito_abʰavat /35/

Verse: 36 
Halfverse: a    
eteṣāṃ śiṣyavargāś ca   putrāś ca bʰaratarṣabʰa
   
eteṣāṃ śiṣya-vargāś ca   putrāś ca bʰarata-r̥ṣabʰa /
Halfverse: c    
babʰūvur hotragāḥ sarve   vedavedāṅgapāragāḥ
   
babʰūvur hotragāḥ sarve   veda-veda_aṅga-pāragāḥ /36/

Verse: 37 
Halfverse: a    
te vācayitvā puṇyāham   īhayitvā ca taṃ vidʰim
   
te vācayitvā puṇya_aham   īhayitvā ca taṃ vidʰim /
Halfverse: c    
śāstroktaṃ yojayām āsus   tad devayajanaṃ mahat
   
śāstra_uktaṃ yojayām āsus   tad deva-yajanaṃ mahat /37/

Verse: 38 
Halfverse: a    
tatra cakrur anujñātāḥ   śaraṇāny uta śilpinaḥ
   
tatra cakrur anujñātāḥ   śaraṇāny uta śilpinaḥ /
Halfverse: c    
ratnavanti viśālāni   veśmānīva divaukasām
   
ratnavanti viśālāni   veśmāni_iva diva_okasām /38/

Verse: 39 
Halfverse: a    
tata ājñāpayām āsa   sa rājā rājasattamaḥ
   
tata\ ājñāpayām āsa   sa rājā rāja-sattamaḥ /
Halfverse: c    
sahadevaṃ tadā sadyo   mantriṇaṃ kurusattamaḥ
   
sahadevaṃ tadā sadyo   mantriṇaṃ kuru-sattamaḥ /39/

Verse: 40 
Halfverse: a    
āmantraṇārtʰaṃ dūtāṃs tvaṃ   preṣayasvāśugān drutam
   
āmantraṇa_artʰaṃ dūtāṃs tvaṃ   preṣayasva_āśugān drutam /
Halfverse: c    
upaśrutya vaco rājño   sa dūtān prāhinot tadā
   
upaśrutya vaco rājño   sa dūtān prāhinot tadā /40/

Verse: 41 
Halfverse: a    
āmantrayadʰvaṃ rāṣṭreṣu   brāhmaṇān bʰūmipān api
   
āmantrayadʰvaṃ rāṣṭreṣu   brāhmaṇān bʰūmipān api /
Halfverse: c    
viśaś ca mānyāñ śūdrāṃś ca   sarvān ānayateti ca
   
viśaś ca mānyān śūdrāṃś ca   sarvān ānayata_iti ca /41/

Verse: 42 
Halfverse: a    
te sarvān pr̥tʰivīpālān   pāṇḍaveyasya śāsanāt
   
te sarvān pr̥tʰivī-pālān   pāṇḍaveyasya śāsanāt /
Halfverse: c    
āmantrayāṃ babʰūvuś ca   preṣayām āsa cāparān
   
āmantrayāṃ babʰūvuś ca   preṣayām āsa ca_aparān /42/ ՙ

Verse: 43 
Halfverse: a    
tatas te tu yatʰākālaṃ   kuntīputraṃ yudʰiṣṭʰiram
   
tatas te tu yatʰā-kālaṃ   kuntī-putraṃ yudʰiṣṭʰiram /
Halfverse: c    
dīkṣayāṃ cakrire viprā   rājasūyāya bʰārata
   
dīkṣayāṃ cakrire viprā   rāja-sūyāya bʰārata /43/

Verse: 44 
Halfverse: a    
dīkṣitaḥ sa tu dʰarmātmā   dʰarmarājo yudʰiṣṭʰiraḥ
   
dīkṣitaḥ sa tu dʰarma_ātmā   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
jagāma yajñāyatanaṃ   vr̥to vipraiḥ sahasraśaḥ
   
jagāma yajña_āyatanaṃ   vr̥to vipraiḥ sahasraśaḥ /44/

Verse: 45 
Halfverse: a    
bʰrātr̥bʰir jñātibʰiś caiva   suhr̥dbʰiḥ sacivais tatʰā
   
bʰrātr̥bʰir jñātibʰiś caiva   suhr̥dbʰiḥ sacivais tatʰā /
Halfverse: c    
kṣatriyaiś ca manuṣyendra   nānādeśasamāgataiḥ
   
kṣatriyaiś ca manuṣya_indra   nānā-deśa-samāgataiḥ /
Halfverse: e    
amātyaiś ca nr̥paśreṣṭʰo   dʰarmo vigrahavān iva
   
amātyaiś ca nr̥pa-śreṣṭʰo   dʰarmo vigrahavān iva /45/

Verse: 46 
Halfverse: a    
ājagmur brāhmaṇās tatra   viṣayebʰyas tatas tataḥ
   
ājagmur brāhmaṇās tatra   viṣayebʰyas tatas tataḥ /
Halfverse: c    
sarvavidyāsu niṣṇātā   vedavedāṅgapāra gāḥ
   
sarva-vidyāsu niṣṇātā   veda-veda_aṅga-pāra gāḥ /46/

Verse: 47 
Halfverse: a    
teṣām āvasatʰāṃś cakrur   dʰarmarājasya śāsanāt
   
teṣām āvasatʰāṃś cakrur   dʰarma-rājasya śāsanāt /
Halfverse: c    
bahv annāñ śayanair yuktān   sagaṇānāṃ pr̥tʰak pr̥tʰak
   
bahv annān śayanair yuktān   sagaṇānāṃ pr̥tʰak pr̥tʰak /
Halfverse: e    
sarvartuguṇasaṃpannāñ   śilpino 'tʰa sahasraśaḥ
   
sarva-r̥tu-guṇa-saṃpannān   śilpino_atʰa sahasraśaḥ /47/

Verse: 48 
Halfverse: a    
teṣu te nyavasan rājan   brāhmaṇā bʰr̥śasatkr̥tāḥ
   
teṣu te nyavasan rājan   brāhmaṇā bʰr̥śa-sat-kr̥tāḥ /
Halfverse: c    
katʰayantaḥ katʰā bahvīḥ   paśyanto naṭanartakān
   
katʰayantaḥ katʰā bahvīḥ   paśyanto naṭa-nartakān /48/

Verse: 49 
Halfverse: a    
bʰuñjatāṃ caiva viprāṇāṃ   vadatāṃ ca mahāsvanaḥ
   
bʰuñjatāṃ caiva viprāṇāṃ   vadatāṃ ca mahā-svanaḥ /
Halfverse: c    
aniśaṃ śrūyate smātra   muditānāṃ mahātmanām
   
aniśaṃ śrūyate sma_atra   muditānāṃ mahātmanām /49/

Verse: 50 
Halfverse: a    
dīyatāṃ dīyatām eṣāṃ   bʰujyatāṃ bʰujyatām iti
   
dīyatāṃ dīyatām eṣāṃ   bʰujyatāṃ bʰujyatām iti /
Halfverse: c    
evaṃ prakārāḥ saṃjalpāḥ   śrūyante smātra nityaśaḥ
   
evaṃ prakārāḥ saṃjalpāḥ   śrūyante sma_atra nityaśaḥ /50/

Verse: 51 
Halfverse: a    
gavāṃ śatasahasrāṇi   śayanānāṃ ca bʰārata
   
gavāṃ śata-sahasrāṇi   śayanānāṃ ca bʰārata /
Halfverse: c    
rukmasya yoṣitāṃ caiva   dʰarmarājaḥ pr̥tʰag dadau
   
rukmasya yoṣitāṃ caiva   dʰarma-rājaḥ pr̥tʰag dadau /51/

Verse: 52 
Halfverse: a    
prāvartataivaṃ yajñaḥ sa   pāṇḍavasya mahātmanaḥ
   
prāvartata_evaṃ yajñaḥ sa   pāṇḍavasya mahātmanaḥ /
Halfverse: c    
pr̥tʰivyām ekavīrasya   śakrasyeva triviṣṭape
   
pr̥tʰivyām eka-vīrasya   śakrasya_iva triviṣṭape /52/

Verse: 53 
Halfverse: a    
tato yudʰiṣṭʰiro rājā   preṣayām āsa pāṇḍavam
   
tato yudʰiṣṭʰiro rājā   preṣayām āsa pāṇḍavam /
Halfverse: c    
nakulaṃ hāstinapuraṃ   bʰīṣmāya bʰaratarṣabʰa
   
nakulaṃ hāstina-puraṃ   bʰīṣmāya bʰarata-r̥ṣabʰa /53/

Verse: 54 
Halfverse: a    
droṇāya dʰr̥tarāṣṭrāya   vidurāya kr̥pāya ca
   
droṇāya dʰr̥ta-rāṣṭrāya   vidurāya kr̥pāya ca /
Halfverse: c    
bʰrātr̥̄ṇāṃ caiva sarveṣāṃ   ye 'nuraktā yudʰiṣṭʰira
   
bʰrātr̥̄ṇāṃ caiva sarveṣāṃ   ye_anuraktā yudʰiṣṭʰira /54/ (E)54



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.