TITUS
Mahabharata
Part No. 254
Chapter: 29
Adhyāya
29
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
nakulasya
tu
vakṣyāmi
karmāṇi
vijayaṃ
tatʰā
nakulasya
tu
vakṣyāmi
karmāṇi
vijayaṃ
tatʰā
/
Halfverse: c
vāsudeva
jitām
āśāṃ
yatʰāsau
vyajayat
prabʰuḥ
vāsudeva
jitām
āśāṃ
yatʰā
_asau
vyajayat
prabʰuḥ
/1/
Verse: 2
Halfverse: a
niryāya
kʰāṇḍava
prastʰāt
pratīcīm
abʰito
diśam
niryāya
kʰāṇḍava
prastʰāt
pratīcīm
abʰito
diśam
/
Halfverse: c
uddiśya
matimān
prāyān
mahatyā
senayā
saha
uddiśya
matimān
prāyān
mahatyā
senayā
saha
/2/
Verse: 3
Halfverse: a
siṃhanādena
mahatā
yodʰānāṃ
garjitena
ca
siṃha-nādena
mahatā
yodʰānāṃ
garjitena
ca
/
Halfverse: c
ratʰanemi
ninādaiś
ca
kampayan
vasudʰām
imām
ratʰa-nemi
ninādaiś
ca
kampayan
vasudʰām
imām
/3/
Verse: 4
Halfverse: a
tato
bahudʰanaṃ
ramyaṃ
gavāśvadʰanadʰānyavat
tato
bahu-dʰanaṃ
ramyaṃ
gava
_aśva-dʰana-dʰānyavat
/
Halfverse: c
kārtikeyasya
dayitaṃ
rohītakam
upādravat
kārtikeyasya
dayitaṃ
rohītakam
upādravat
/4/
Verse: 5
Halfverse: a
tatra
yuddʰaṃ
mahad
vr̥ttaṃ
śūrair
mattamayūrakaiḥ
tatra
yuddʰaṃ
mahad
vr̥ttaṃ
śūrair
matta-mayūrakaiḥ
/
Halfverse: c
maru
bʰūmiṃ
ca
kārtsnyena
tatʰaiva
bahu
dʰānyakam
maru
bʰūmiṃ
ca
kārtsnyena
tatʰaiva
bahu
dʰānyakam
/5/
Verse: 6
Halfverse: a
śairīṣakaṃ
maheccʰaṃ
ca
vaśe
cakre
mahādyutiḥ
śairīṣakaṃ
maheccʰaṃ
ca
vaśe
cakre
mahā-dyutiḥ
/
Halfverse: c
śibīṃs
trigartān
ambaṣṭʰān
mālavān
pañca
karpaṭān
śibīṃs
trigartān
ambaṣṭʰān
mālavān
pañca
karpaṭān
/6/
Verse: 7
Halfverse: a
tatʰā
madʰyamikāyāṃś
ca
vāṭadʰānān
dvijān
atʰa
tatʰā
madʰyamikāyāṃś
ca
vāṭa-dʰānān
dvijān
atʰa
/
Halfverse: c
punaś
ca
parivr̥tyātʰa
puṣkarāraṇyavāsinaḥ
punaś
ca
parivr̥tya
_atʰa
puṣkara
_araṇya-vāsinaḥ
/7/
Verse: 8
Halfverse: a
gaṇān
utsava
saṃketān
vyajayat
puruṣarṣabʰa
gaṇān
utsava
saṃketān
vyajayat
puruṣa-r̥ṣabʰa
/
Halfverse: c
sindʰukūlāśritā
ye
ca
grāmaṇeyā
mahābalāḥ
sindʰu-kūla
_āśritā
ye
ca
grāmaṇeyā
mahā-balāḥ
/8/
Verse: 9
Halfverse: a
śūdrābʰīra
gaṇāś
caiva
ye
cāśritya
sarasvatīm
śūdra
_ābʰīra
gaṇāś
caiva
ye
ca
_āśritya
sarasvatīm
/
Halfverse: c
vartayanti
ca
ye
matsyair
ye
ca
parvatavāsinaḥ
vartayanti
ca
ye
matsyair
ye
ca
parvata-vāsinaḥ
/9/
Verse: 10
Halfverse: a
kr̥tsnaṃ
pañcanadaṃ
caiva
tatʰaivāparaparyaṭam
kr̥tsnaṃ
pañca-nadaṃ
caiva
tatʰaiva
_apara-paryaṭam
/
Halfverse: c
uttarajyotikaṃ
caiva
tatʰā
vr̥ṇḍāṭakaṃ
puram
uttara-jyotikaṃ
caiva
tatʰā
vr̥ṇḍa
_aṭakaṃ
puram
/
Halfverse: e
dvārapālaṃ
ca
tarasā
vaśe
cakre
mahādyutiḥ
dvāra-pālaṃ
ca
tarasā
vaśe
cakre
mahā-dyutiḥ
/10/
Verse: 11
Halfverse: a
ramaṭʰān
hārahūṇāṃś
ca
pratīcyāś
caiva
ye
nr̥pāḥ
ramaṭʰān
hāra-hūṇāṃś
ca
pratīcyāś
caiva
ye
nr̥pāḥ
/
Halfverse: c
tān
sarvān
sa
vaśe
cakre
śāsanād
eva
pāṇḍavaḥ
tān
sarvān
sa
vaśe
cakre
śāsanād
eva
pāṇḍavaḥ
/11/
Verse: 12
Halfverse: a
tatrastʰaḥ
preṣayām
āsa
vāsudevāya
cābʰibʰuḥ
tatrastʰaḥ
preṣayām
āsa
vāsudevāya
ca
_abʰibʰuḥ
/
Halfverse: c
sa
cāsya
daśabʰī
rājyaiḥ
pratijagrāha
śāsanam
sa
ca
_asya
daśabʰī
rājyaiḥ
pratijagrāha
śāsanam
/12/
Verse: 13
Halfverse: a
tataḥ
śākalam
abʰyetya
madrāṇāṃ
puṭabʰedanam
tataḥ
śākalam
abʰyetya
madrāṇāṃ
puṭa-bʰedanam
/
Halfverse: c
mātulaṃ
prītipūrveṇa
śalyaṃ
cakre
vaśe
balī
mātulaṃ
prīti-pūrveṇa
śalyaṃ
cakre
vaśe
balī
/13/
Verse: 14
Halfverse: a
sa
tasmin
satkr̥to
rājñā
satkārārho
viśāṃ
pate
sa
tasmin
sat-kr̥to
rājñā
sat-kāra
_arho
viśāṃ
pate
/
Halfverse: c
ratnāni
bʰūrīṇy
ādāya
saṃpratastʰe
yudʰāṃ
patiḥ
ratnāni
bʰūrīṇy
ādāya
saṃpratastʰe
yudʰāṃ
patiḥ
/14/
Verse: 15
Halfverse: a
tataḥ
sāgarakukṣistʰān
mleccʰān
paramadāruṇān
tataḥ
sāgara-kukṣistʰān
mleccʰān
parama-dāruṇān
/
Halfverse: c
pahlavān
barbarāṃś
caiva
tān
sarvān
anayad
vaśam
pahlavān
barbarāṃś
caiva
tān
sarvān
anayad
vaśam
/15/
Verse: 16
Halfverse: a
tato
ratnāny
upādāya
vaśe
kr̥tvā
ca
pārtʰivān
tato
ratnāny
upādāya
vaśe
kr̥tvā
ca
pārtʰivān
/
Halfverse: c
nyavartata
naraśreṣṭʰo
nakulaś
citramārgavit
nyavartata
nara-śreṣṭʰo
nakulaś
citra-mārgavit
/16/
Verse: 17
Halfverse: a
karabʰāṇāṃ
sahasrāṇi
kośaṃ
tasya
mahātmanaḥ
karabʰāṇāṃ
sahasrāṇi
kośaṃ
tasya
mahātmanaḥ
/
Halfverse: c
ūhur
daśa
mahārāja
kr̥ccʰrād
iva
mahādʰanam
ūhur
daśa
mahā-rāja
kr̥ccʰrād
iva
mahā-dʰanam
/17/
Verse: 18
Halfverse: a
indra
prastʰagataṃ
vīram
abʰyetya
sa
yudʰiṣṭʰiram
indra
prastʰa-gataṃ
vīram
abʰyetya
sa
yudʰiṣṭʰiram
/
Halfverse: c
tato
mādrī
sutaḥ
śrīmān
dʰanaṃ
tasmai
nyavedayat
tato
mādrī
sutaḥ
śrīmān
dʰanaṃ
tasmai
nyavedayat
/18/
Verse: 19
Halfverse: a
evaṃ
pratīcīṃ
nakulo
diśaṃ
varuṇapālitām
evaṃ
pratīcīṃ
nakulo
diśaṃ
varuṇa-pālitām
/
Halfverse: c
vijigye
vāsudevena
nirjitāṃ
bʰaratarṣabʰaḥ
vijigye
vāsudevena
nirjitāṃ
bʰarata-r̥ṣabʰaḥ
/19/
(E)19
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.