TITUS
Mahabharata
Part No. 254
Previous part

Chapter: 29 
Adhyāya 29


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
nakulasya tu vakṣyāmi   karmāṇi vijayaṃ tatʰā
   
nakulasya tu vakṣyāmi   karmāṇi vijayaṃ tatʰā /
Halfverse: c    
vāsudeva jitām āśāṃ   yatʰāsau vyajayat prabʰuḥ
   
vāsudeva jitām āśāṃ   yatʰā_asau vyajayat prabʰuḥ /1/

Verse: 2 
Halfverse: a    
niryāya kʰāṇḍava prastʰāt   pratīcīm abʰito diśam
   
niryāya kʰāṇḍava prastʰāt   pratīcīm abʰito diśam /
Halfverse: c    
uddiśya matimān prāyān   mahatyā senayā saha
   
uddiśya matimān prāyān   mahatyā senayā saha /2/

Verse: 3 
Halfverse: a    
siṃhanādena mahatā   yodʰānāṃ garjitena ca
   
siṃha-nādena mahatā   yodʰānāṃ garjitena ca /
Halfverse: c    
ratʰanemi ninādaiś ca   kampayan vasudʰām imām
   
ratʰa-nemi ninādaiś ca   kampayan vasudʰām imām /3/

Verse: 4 
Halfverse: a    
tato bahudʰanaṃ ramyaṃ   gavāśvadʰanadʰānyavat
   
tato bahu-dʰanaṃ ramyaṃ   gava_aśva-dʰana-dʰānyavat /
Halfverse: c    
kārtikeyasya dayitaṃ   rohītakam upādravat
   
kārtikeyasya dayitaṃ   rohītakam upādravat /4/

Verse: 5 
Halfverse: a    
tatra yuddʰaṃ mahad vr̥ttaṃ   śūrair mattamayūrakaiḥ
   
tatra yuddʰaṃ mahad vr̥ttaṃ   śūrair matta-mayūrakaiḥ /
Halfverse: c    
maru bʰūmiṃ ca kārtsnyena   tatʰaiva bahu dʰānyakam
   
maru bʰūmiṃ ca kārtsnyena   tatʰaiva bahu dʰānyakam /5/

Verse: 6 
Halfverse: a    
śairīṣakaṃ maheccʰaṃ ca   vaśe cakre mahādyutiḥ
   
śairīṣakaṃ maheccʰaṃ ca   vaśe cakre mahā-dyutiḥ /
Halfverse: c    
śibīṃs trigartān ambaṣṭʰān   mālavān pañca karpaṭān
   
śibīṃs trigartān ambaṣṭʰān   mālavān pañca karpaṭān /6/

Verse: 7 
Halfverse: a    
tatʰā madʰyamikāyāṃś ca   vāṭadʰānān dvijān atʰa
   
tatʰā madʰyamikāyāṃś ca   vāṭa-dʰānān dvijān atʰa /
Halfverse: c    
punaś ca parivr̥tyātʰa   puṣkarāraṇyavāsinaḥ
   
punaś ca parivr̥tya_atʰa   puṣkara_araṇya-vāsinaḥ /7/

Verse: 8 
Halfverse: a    
gaṇān utsava saṃketān   vyajayat puruṣarṣabʰa
   
gaṇān utsava saṃketān   vyajayat puruṣa-r̥ṣabʰa /
Halfverse: c    
sindʰukūlāśritā ye ca   grāmaṇeyā mahābalāḥ
   
sindʰu-kūla_āśritā ye ca   grāmaṇeyā mahā-balāḥ /8/

Verse: 9 
Halfverse: a    
śūdrābʰīra gaṇāś caiva   ye cāśritya sarasvatīm
   
śūdra_ābʰīra gaṇāś caiva   ye ca_āśritya sarasvatīm /
Halfverse: c    
vartayanti ca ye matsyair   ye ca parvatavāsinaḥ
   
vartayanti ca ye matsyair   ye ca parvata-vāsinaḥ /9/

Verse: 10 
Halfverse: a    
kr̥tsnaṃ pañcanadaṃ caiva   tatʰaivāparaparyaṭam
   
kr̥tsnaṃ pañca-nadaṃ caiva   tatʰaiva_apara-paryaṭam /
Halfverse: c    
uttarajyotikaṃ caiva   tatʰā vr̥ṇḍāṭakaṃ puram
   
uttara-jyotikaṃ caiva   tatʰā vr̥ṇḍa_aṭakaṃ puram /
Halfverse: e    
dvārapālaṃ ca tarasā   vaśe cakre mahādyutiḥ
   
dvāra-pālaṃ ca tarasā   vaśe cakre mahā-dyutiḥ /10/

Verse: 11 
Halfverse: a    
ramaṭʰān hārahūṇāṃś ca   pratīcyāś caiva ye nr̥pāḥ
   
ramaṭʰān hāra-hūṇāṃś ca   pratīcyāś caiva ye nr̥pāḥ /
Halfverse: c    
tān sarvān sa vaśe cakre   śāsanād eva pāṇḍavaḥ
   
tān sarvān sa vaśe cakre   śāsanād eva pāṇḍavaḥ /11/

Verse: 12 
Halfverse: a    
tatrastʰaḥ preṣayām āsa   vāsudevāya cābʰibʰuḥ
   
tatrastʰaḥ preṣayām āsa   vāsudevāya ca_abʰibʰuḥ /
Halfverse: c    
sa cāsya daśabʰī rājyaiḥ   pratijagrāha śāsanam
   
sa ca_asya daśabʰī rājyaiḥ   pratijagrāha śāsanam /12/

Verse: 13 
Halfverse: a    
tataḥ śākalam abʰyetya   madrāṇāṃ puṭabʰedanam
   
tataḥ śākalam abʰyetya   madrāṇāṃ puṭa-bʰedanam /
Halfverse: c    
mātulaṃ prītipūrveṇa   śalyaṃ cakre vaśe balī
   
mātulaṃ prīti-pūrveṇa   śalyaṃ cakre vaśe balī /13/

Verse: 14 
Halfverse: a    
sa tasmin satkr̥to rājñā   satkārārho viśāṃ pate
   
sa tasmin sat-kr̥to rājñā   sat-kāra_arho viśāṃ pate /
Halfverse: c    
ratnāni bʰūrīṇy ādāya   saṃpratastʰe yudʰāṃ patiḥ
   
ratnāni bʰūrīṇy ādāya   saṃpratastʰe yudʰāṃ patiḥ /14/

Verse: 15 
Halfverse: a    
tataḥ sāgarakukṣistʰān   mleccʰān paramadāruṇān
   
tataḥ sāgara-kukṣistʰān   mleccʰān parama-dāruṇān /
Halfverse: c    
pahlavān barbarāṃś caiva   tān sarvān anayad vaśam
   
pahlavān barbarāṃś caiva   tān sarvān anayad vaśam /15/

Verse: 16 
Halfverse: a    
tato ratnāny upādāya   vaśe kr̥tvā ca pārtʰivān
   
tato ratnāny upādāya   vaśe kr̥tvā ca pārtʰivān /
Halfverse: c    
nyavartata naraśreṣṭʰo   nakulaś citramārgavit
   
nyavartata nara-śreṣṭʰo   nakulaś citra-mārgavit /16/

Verse: 17 
Halfverse: a    
karabʰāṇāṃ sahasrāṇi   kośaṃ tasya mahātmanaḥ
   
karabʰāṇāṃ sahasrāṇi   kośaṃ tasya mahātmanaḥ /
Halfverse: c    
ūhur daśa mahārāja   kr̥ccʰrād iva mahādʰanam
   
ūhur daśa mahā-rāja   kr̥ccʰrād iva mahā-dʰanam /17/

Verse: 18 
Halfverse: a    
indra prastʰagataṃ vīram   abʰyetya sa yudʰiṣṭʰiram
   
indra prastʰa-gataṃ vīram   abʰyetya sa yudʰiṣṭʰiram /
Halfverse: c    
tato mādrī sutaḥ śrīmān   dʰanaṃ tasmai nyavedayat
   
tato mādrī sutaḥ śrīmān   dʰanaṃ tasmai nyavedayat /18/

Verse: 19 
Halfverse: a    
evaṃ pratīcīṃ nakulo   diśaṃ varuṇapālitām
   
evaṃ pratīcīṃ nakulo   diśaṃ varuṇa-pālitām /
Halfverse: c    
vijigye vāsudevena   nirjitāṃ bʰaratarṣabʰaḥ
   
vijigye vāsudevena   nirjitāṃ bʰarata-r̥ṣabʰaḥ /19/ (E)19



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.