TITUS
Mahabharata
Part No. 253
Previous part

Chapter: 28 
Adhyāya 28


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatʰaiva sahadevo 'pi   dʰarmarājena pūjitaḥ
   
tatʰaiva sahadevo_api   dʰarma-rājena pūjitaḥ /
Halfverse: c    
mahatyā senayā sārdʰaṃ   prayayau dakṣiṇāṃ diśam
   
mahatyā senayā sārdʰaṃ   prayayau dakṣiṇāṃ diśam /1/

Verse: 2 
Halfverse: a    
sa śūrasenān kārtsnyena   pūrvam evājayat prabʰuḥ
   
sa śūra-senān kārtsnyena   pūrvam eva_ajayat prabʰuḥ /
Halfverse: c    
matsyarājaṃ ca kauravyo   vaśe cakre balād balī
   
matsya-rājaṃ ca kauravyo   vaśe cakre balād balī /2/

Verse: 3 
Halfverse: a    
adʰirājādʰipaṃ caiva   dantavakraṃ mahāhave
   
adʰirāja_ādʰipaṃ caiva   danta-vakraṃ mahā_āhave /
Halfverse: c    
jigāya karadaṃ caiva   svarājye saṃnyaveśayat
   
jigāya karadaṃ caiva   sva-rājye saṃnyaveśayat /3/

Verse: 4 
Halfverse: a    
sukumāraṃ vaśe cakre   sumitraṃ ca narādʰipam
   
sukumāraṃ vaśe cakre   sumitraṃ ca nara_adʰipam /
Halfverse: c    
tatʰaivāparamatsyāṃś ca   vyajayat sa paṭac carān
   
tatʰaiva_apara-matsyāṃś ca   vyajayat sa paṭac carān /4/

Verse: 5 
Halfverse: a    
niṣādabʰūmiṃ gośr̥ṅgaṃ   parvata pravaraṃ tatʰā
   
niṣāda-bʰūmiṃ go-śr̥ṅgaṃ   parvata pravaraṃ tatʰā /
Halfverse: c    
tarasā vyajayad dʰīmāñ   śreṇimantaṃ ca pārtʰivam
   
tarasā vyajayad dʰīmān   śreṇimantaṃ ca pārtʰivam /5/

Verse: 6 
Halfverse: a    
nava rāṣṭraṃ vinirjitya   kuntibʰojam upādravat
   
nava rāṣṭraṃ vinirjitya   kunti-bʰojam upādravat /
Halfverse: c    
prītipūrvaṃ ca tasyāsau   pratijagrāha śāsanam
   
prīti-pūrvaṃ ca tasya_asau   pratijagrāha śāsanam /6/

Verse: 7 
Halfverse: a    
tataś carmaṇvatī kūle   jambʰakasyātmajaṃ nr̥pam
   
tataś carmaṇvatī kūle   jambʰakasya_ātmajaṃ nr̥pam /
Halfverse: c    
dadarśa vāsudevena   śeṣitaṃ pūrvavairiṇā
   
dadarśa vāsudevena   śeṣitaṃ pūrva-vairiṇā /7/

Verse: 8 
Halfverse: a    
cakre tatra sa saṃgrāmaṃ   saha bʰojena bʰārata
   
cakre tatra sa saṃgrāmaṃ   saha bʰojena bʰārata /
Halfverse: c    
sa tam ājau vinirjitya   dakṣiṇābʰimukʰo yayau
   
sa tam ājau vinirjitya   dakṣiṇa_abʰimukʰo yayau /8/

Verse: 9 
Halfverse: a    
karāṃs tebʰya upādāya   ratnāni vividʰāni ca
   
karāṃs tebʰya\ upādāya   ratnāni vividʰāni ca / ՙ
Halfverse: c    
tatas tair eva sahito   narmadām abʰito yayau
   
tatas tair eva sahito   narmadām abʰito yayau /9/

Verse: 10 
Halfverse: a    
vindānuvindāv āvantyau   sainyena mahatā vr̥tau
   
vinda_anuvindāv āvantyau   sainyena mahatā vr̥tau /
Halfverse: c    
jigāya samare vīrāv   āśvineyaḥ pratāpavān
   
jigāya samare vīrāv   āśvineyaḥ pratāpavān /10/

Verse: 11 
Halfverse: a    
tato ratnāny upādāya   purīṃ māhiṣmatīṃ yayau
   
tato ratnāny upādāya   purīṃ māhiṣmatīṃ yayau /
Halfverse: c    
tatra nīlena rājñā sa   cakre yuddʰaṃ nararṣabʰaḥ
   
tatra nīlena rājñā sa   cakre yuddʰaṃ nara-r̥ṣabʰaḥ /11/

Verse: 12 
Halfverse: a    
pāṇḍavaḥ paravīragʰnaḥ   sahadevaḥ pratāpavān
   
pāṇḍavaḥ para-vīragʰnaḥ   sahadevaḥ pratāpavān /
Halfverse: c    
tato 'sya sumahad yuddʰam   āsīd bʰīru bʰayaṃkaram
   
tato_asya sumahad yuddʰam   āsīd bʰīru bʰayaṃ-karam /12/

Verse: 13 
Halfverse: a    
sainyakṣayakaraṃ caiva   prāṇānāṃ saṃśayāya ca
   
sainya-kṣaya-karaṃ caiva   prāṇānāṃ saṃśayāya ca /
Halfverse: c    
cakre tasya hi sāhāyyaṃ   bʰagavān havyavāhanaḥ
   
cakre tasya hi sāhāyyaṃ   bʰagavān havya-vāhanaḥ /13/

Verse: 14 
Halfverse: a    
tato hayā ratʰā nāgāḥ   puruṣāḥ kavacāni ca
   
tato hayā ratʰā nāgāḥ   puruṣāḥ kavacāni ca /
Halfverse: c    
pradīptāni vyadr̥śyanta   sahadeva bale tadā
   
pradīptāni vyadr̥śyanta   sahadeva bale tadā /14/

Verse: 15 
Halfverse: a    
tataḥ susaṃbʰrānta manā   babʰūva kurunandanaḥ
   
tataḥ susaṃbʰrānta manā   babʰūva kuru-nandanaḥ /
Halfverse: c    
nottaraṃ prativaktuṃ ca   śakto 'bʰūj janamejaya
   
na_uttaraṃ prativaktuṃ ca   śakto_abʰūj janamejaya /15/ ՙ

Verse: 16 
{Jarāsaṃdʰa uvāca}
Halfverse: a    
kimartʰaṃ bʰagavān agniḥ   pratyamitro 'bʰavad yudʰi
   
kim-artʰaṃ bʰagavān agniḥ   pratyamitro_abʰavad yudʰi /
Halfverse: c    
sahadevasya yajñārtʰaṃ   gʰaṭamānasya vai dvija
   
sahadevasya yajña_artʰaṃ   gʰaṭamānasya vai dvija /16/

Verse: 17 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
tatra māhiṣmatī vāsī   bʰagavān havyavāhanaḥ
   
tatra māhiṣmatī vāsī   bʰagavān havya-vāhanaḥ /
Halfverse: c    
śrūyate nigr̥hīto vai   purastat pāradārikaḥ
   
śrūyate nigr̥hīto vai   purastat pāradārikaḥ /17/

Verse: 18 
Halfverse: a    
nīlasya rājñaḥ pūrveṣām   upanītaś ca so 'bʰavat
   
nīlasya rājñaḥ pūrveṣām   upanītaś ca so_abʰavat /
Halfverse: c    
tadā brāhmaṇarūpeṇa   caramāṇo yadr̥ccʰayā
   
tadā brāhmaṇa-rūpeṇa   caramāṇo yadr̥ccʰayā /18/

Verse: 19 
Halfverse: a    
taṃ tu rājā yatʰāśāstram   anvaśād dʰārmikas tadā
   
taṃ tu rājā yatʰā-śāstram   anvaśāt dʰārmikas tadā /
Halfverse: c    
prajajvāla tataḥ kopād   bʰagavān havyavāhanaḥ
   
prajajvāla tataḥ kopād   bʰagavān havya-vāhanaḥ /19/

Verse: 20 
Halfverse: a    
taṃ dr̥ṣṭvā vismito rājā   jagāma śirasā kavim
   
taṃ dr̥ṣṭvā vismito rājā   jagāma śirasā kavim /
Halfverse: c    
cakre prasādaṃ ca tadā   tasya rājño vibʰāvasuḥ
   
cakre prasādaṃ ca tadā   tasya rājño vibʰā-vasuḥ /20/

Verse: 21 
Halfverse: a    
vareṇa cʰandayām āsa   taṃ nr̥paṃ sviṣṭakr̥ttamaḥ
   
vareṇa cʰandayām āsa   taṃ nr̥paṃ sviṣṭakr̥ttamaḥ /
Halfverse: c    
abʰayaṃ ca sa jagrāha   svasainye vai mahīpatiḥ
   
abʰayaṃ ca sa jagrāha   sva-sainye vai mahī-patiḥ /21/

Verse: 22 
Halfverse: a    
tataḥ prabʰr̥ti ye ke cid   ajñānāt tāṃ purīṃ nr̥pāḥ
   
tataḥ prabʰr̥ti ye kecid   ajñānāt tāṃ purīṃ nr̥pāḥ /
Halfverse: c    
jigīṣanti balād rājaṃs   te dahyantīha vahninā
   
jigīṣanti balād rājaṃs   te dahyanti_iha vahninā /22/

Verse: 23 
Halfverse: a    
tasyāṃ puryāṃ tadā caiva   māhiṣmatyāṃ kurūdvaha
   
tasyāṃ puryāṃ tadā caiva   māhiṣmatyāṃ kuru_udvaha /
Halfverse: c    
babʰūvur anabʰigrāhyā   yoṣitaś cʰandataḥ kila
   
babʰūvur anabʰigrāhyā   yoṣitaś cʰandataḥ kila /23/

Verse: 24 
Halfverse: a    
evam agnir varaṃ prādāt   strīṇām aprativāraṇe
   
evam agnir varaṃ prādāt   strīṇām aprativāraṇe /
Halfverse: c    
svairiṇyas tatra nāryo hi   yatʰeṣṭaṃ pracaranty uta
   
svairiṇyas tatra nāryo hi   yatʰā_iṣṭaṃ pracaranty uta /24/

Verse: 25 
Halfverse: a    
varjayanti ca rājānas   tad rāṣṭraṃ puruṣottama
   
varjayanti ca rājānas   tad rāṣṭraṃ puruṣa_uttama /
Halfverse: c    
bʰayād agner mahārāja   tadā prabʰr̥ti sarvadā
   
bʰayād agner mahā-rāja   tadā prabʰr̥ti sarvadā /

Verse: 26 
Halfverse: a    
sahadevas tu dʰarmātmā   sainyaṃ dr̥ṣṭvā bʰayārditam
   
sahadevas tu dʰarma_ātmā   sainyaṃ dr̥ṣṭvā bʰaya_arditam /
Halfverse: c    
parītam agninā rājan   nākampata yatʰā giriḥ
   
parītam agninā rājan   na_akampata yatʰā giriḥ /26/

Verse: 27 
Halfverse: a    
upaspr̥śya śucir bʰūtvā   so 'bravīt pāvakaṃ tataḥ
   
upaspr̥śya śucir bʰūtvā   so_abravīt pāvakaṃ tataḥ /
Halfverse: c    
tvadartʰo 'yaṃ samārambʰaḥ   kr̥ṣṇavartman namo 'stu te
   
tvad-artʰo_ayaṃ samārambʰaḥ   kr̥ṣṇa-vartman namo_astu te /27/

Verse: 28 
Halfverse: a    
mukʰaṃ tvam asi devānāṃ   yajñas tvam asi pāvaka
   
mukʰaṃ tvam asi devānāṃ   yajñas tvam asi pāvaka /
Halfverse: c    
pāvanāt pāvakaś cāsi   vahanād dʰavyavāhanaḥ
   
pāvanāt pāvakaś ca_asi   vahanādd^havya-vāhanaḥ /28/

Verse: 29 
Halfverse: a    
vedās tvadartʰaṃ jātāś ca   jātavedās tato hy asi
   
vedās tvad-artʰaṃ jātāś ca   jāta-vedās tato hy asi /
Halfverse: c    
yajñavigʰnam imaṃ kartuṃ   nārhas tvaṃ havyavāhana
   
yajña-vigʰnam imaṃ kartuṃ   na_arhas tvaṃ havya-vāhana /29/

Verse: 30 
Halfverse: a    
evam uktvā tu mādreyaḥ   kuśair āstīrya medinīm
   
evam uktvā tu mādreyaḥ   kuśair āstīrya medinīm /
Halfverse: c    
vidʰivat puruṣavyāgʰraḥ   pāvakaṃ pratyupāviśat
   
vidʰivat puruṣa-vyāgʰraḥ   pāvakaṃ pratyupāviśat /30/

Verse: 31 
Halfverse: a    
pramukʰe sarvasainyasya   bʰītodvignasya bʰārata
   
pramukʰe sarva-sainyasya   bʰīta_udvignasya bʰārata /
Halfverse: c    
na cainam atyagād vahnir   velām iva mahodadʰiḥ
   
na ca_enam atyagād vahnir   velām iva mahā_udadʰiḥ /31/

Verse: 32 
Halfverse: a    
tam abʰyetya śanair vahnir   uvāca kurunandanam
   
tam abʰyetya śanair vahnir   uvāca kuru-nandanam /
Halfverse: c    
sahadevaṃ nr̥ṇāṃ devaṃ   sāntvapūrvam idaṃ vacaḥ
   
sahadevaṃ nr̥ṇāṃ devaṃ   sāntva-pūrvam idaṃ vacaḥ /32/

Verse: 33 
Halfverse: a    
uttiṣṭʰottiṣṭʰa kauravya   jijñāseyaṃ kr̥tā mayā
   
uttiṣṭʰa_uttiṣṭʰa kauravya   jijñāsā_iyaṃ kr̥tā mayā /
Halfverse: c    
vedmi sarvam abʰiprāyaṃ   tava dʰarmasutasya ca
   
vedmi sarvam abʰiprāyaṃ   tava dʰarma-sutasya ca /33/

Verse: 34 
Halfverse: a    
mayā tu rakṣitavyeyaṃ   purī bʰaratasattama
   
mayā tu rakṣitavyā_iyaṃ   purī bʰarata-sattama /
Halfverse: c    
yāvad rājño 'sya nīlasya   kulavaṃśadʰarā iti
   
yāvad rājño_asya nīlasya   kula-vaṃśa-dʰarā\ iti /
Halfverse: e    
īpsitaṃ tu kariṣyāmi   manasas tava pāṇḍava
   
īpsitaṃ tu kariṣyāmi   manasas tava pāṇḍava /34/

Verse: 35 
Halfverse: a    
tata uttʰāya hr̥ṣṭātmā   prāñjaliḥ śirasānataḥ
   
tata\ uttʰāya hr̥ṣṭa_ātmā   prāñjaliḥ śirasā_ānataḥ /
Halfverse: c    
pūjayām āsa mādreyaḥ   pāvakaṃ puruṣarṣabʰaḥ
   
pūjayām āsa mādreyaḥ   pāvakaṃ puruṣa-r̥ṣabʰaḥ /35/

Verse: 36 
Halfverse: a    
pāvake vinivr̥tte tu   nīlo rājābʰyayāt tadā
   
pāvake vinivr̥tte tu   nīlo rājā_abʰyayāt tadā /
Halfverse: c    
satkāreṇa naravyāgʰraṃ   sahadevaṃ yudʰāṃ patim
   
sat-kāreṇa nara-vyāgʰraṃ   sahadevaṃ yudʰāṃ patim /36/

Verse: 37 
Halfverse: a    
pratigr̥hya ca tāṃ pūjāṃ   kare ca viniveśya tam
   
pratigr̥hya ca tāṃ pūjāṃ   kare ca viniveśya tam /
Halfverse: c    
mādrī sutas tataḥ prāyād   vijayī dakṣiṇāṃ diśam
   
mādrī sutas tataḥ prāyād   vijayī dakṣiṇāṃ diśam /37/

Verse: 38 
Halfverse: a    
traipuraṃ sa vaśe kr̥tvā   rājānam amitaujasam
   
traipuraṃ sa vaśe kr̥tvā   rājānam amita_ojasam /
Halfverse: c    
nijagrāha mahābāhus   tarasā potaneśvaram
   
nijagrāha mahā-bāhus   tarasā potana_īśvaram /38/

Verse: 39 
Halfverse: a    
āhr̥tiṃ kauśikācāryaṃ   yatnena mahatā tataḥ
   
āhr̥tiṃ kauśika_ācāryaṃ   yatnena mahatā tataḥ /
Halfverse: c    
vaśe cakre mahābāhuḥ   surāṣṭrādʰipatiṃ tatʰā
   
vaśe cakre mahā-bāhuḥ   surāṣṭra_adʰipatiṃ tatʰā /39/

Verse: 40 
Halfverse: a    
surāṣṭra viṣayastʰaś ca   preṣayām āsa rukmiṇe
   
surāṣṭra viṣayastʰaś ca   preṣayām āsa rukmiṇe /
Halfverse: c    
rājñe bʰojakaṭastʰāya   mahāmātrāya dʰīmate
   
rājñe bʰoja-kaṭastʰāya   mahā-mātrāya dʰīmate /40/

Verse: 41 
Halfverse: a    
bʰīṣmakāya sa dʰarmātmā   sākṣād indra sakʰāya vai
   
bʰīṣmakāya sa dʰarma_ātmā   sākṣād indra sakʰāya vai /
Halfverse: c    
sa cāsya sasuto rājan   pratijagrāha śāsanam
   
sa ca_asya sasuto rājan   pratijagrāha śāsanam /41/

Verse: 42 
Halfverse: a    
prītipūrvaṃ mahābāhur   vāsudevam avekṣya ca
   
prīti-pūrvaṃ mahā-bāhur   vāsudevam avekṣya ca /
Halfverse: c    
tataḥ sa ratnāny ādāya   punaḥ prāyād yudʰāṃ patiḥ
   
tataḥ sa ratnāny ādāya   punaḥ prāyād yudʰāṃ patiḥ /42/

Verse: 43 
Halfverse: a    
tataḥ śūrpārakaṃ caiva   gaṇaṃ copakr̥tāhvayam
   
tataḥ śūrpa_arakaṃ caiva   gaṇaṃ ca_upakr̥ta_āhvayam /
Halfverse: c    
vaśe cakre mahātejā   daṇḍakāṃś ca mahābalaḥ
   
vaśe cakre mahā-tejā   daṇḍakāṃś ca mahā-balaḥ /43/

Verse: 44 
Halfverse: a    
sāgaradvīpavāsāṃś ca   nr̥patīn mleccʰa yonijān
   
sāgara-dvīpa-vāsāṃś ca   nr̥-patīn mleccʰa yonijān /
Halfverse: c    
niṣādān puruṣādāṃś ca   karṇaprāvaraṇān api
   
niṣādān puruṣa_adāṃś ca   karṇa-prāvaraṇān api /44/

Verse: 45 
Halfverse: a    
ye ca kālamukʰā nāma   narā rākṣasayonayaḥ
   
ye ca kāla-mukʰā nāma   narā rākṣasa-yonayaḥ /
Halfverse: c    
kr̥tsnaṃ kolla giriṃ caiva   muracī pattanaṃ tatʰā
   
kr̥tsnaṃ kolla giriṃ caiva   muracī pattanaṃ tatʰā /45/

Verse: 46 
Halfverse: a    
dvīpaṃ tāmrāhvayaṃ caiva   parvataṃ rāmakaṃ tatʰā
   
dvīpaṃ tāmra_āhvayaṃ caiva   parvataṃ rāmakaṃ tatʰā /
Halfverse: c    
timiṅgilaṃ ca nr̥patiṃ   vaśe cakre mahāmatiḥ
   
timiṅgilaṃ ca nr̥-patiṃ   vaśe cakre mahā-matiḥ /46/

Verse: 47 
Halfverse: a    
ekapādāṃś ca puruṣān   kevalān vanavāsinaḥ
   
eka-pādāṃś ca puruṣān   kevalān vana-vāsinaḥ /
Halfverse: c    
nagarīṃ saṃjayantīṃ ca   piccʰaṇḍaṃ karahāṭakam
   
nagarīṃ saṃjayantīṃ ca   piccʰaṇḍaṃ kara-hāṭakam /
Halfverse: e    
dūtair eva vaśe cakre   karaṃ cainān adāpayat
   
dūtair eva vaśe cakre   karaṃ ca_enān adāpayat /47/

Verse: 48 
Halfverse: a    
pāṇḍyāṃś ca dravidāṃś caiva   sahitāṃś codra keralaiḥ
   
pāṇḍyāṃś ca dravidāṃś caiva   sahitāṃś codra keralaiḥ /
Halfverse: c    
andʰrāṃs talavanāṃś caiva   kaliṅgān oṣṭra karṇikān
   
andʰrāṃs tala-vanāṃś caiva   kaliṅgān oṣṭra karṇikān /48/

Verse: 49 
Halfverse: a    
antākʰīṃ caiva romāṃ ca   yavanānāṃ puraṃ tatʰā
   
antākʰīṃ caiva romāṃ ca   yavanānāṃ puraṃ tatʰā /
Halfverse: c    
dūtair eva vaśe cakre   karaṃ cainān adāpayat
   
dūtair eva vaśe cakre   karaṃ ca_enān adāpayat /49/

Verse: 50 
Halfverse: a    
bʰaru kaccʰaṃ gato dʰīmān   dūtān mādravatīsutaḥ
   
bʰaru kaccʰaṃ gato dʰīmān   dūtān mādravatī-sutaḥ /
Halfverse: c    
preṣayām āsa rājendra   paulastyāya mahātmane
   
preṣayām āsa rāja_indra   paulastyāya mahātmane /
Halfverse: e    
vibʰīṣaṇāya dʰarmātmā   prītipūrvam ariṃdamaḥ
   
vibʰīṣaṇāya dʰarma_ātmā   prīti-pūrvam ariṃ-damaḥ /50/

Verse: 51 
Halfverse: a    
sa cāsya pratijagrāha   śāsanaṃ prītipūrvakam
   
sa ca_asya pratijagrāha   śāsanaṃ prīti-pūrvakam /
Halfverse: c    
tac ca kālakr̥taṃ dʰīmān   anvamanyata sa prabʰuḥ
   
tac ca kāla-kr̥taṃ dʰīmān   anvamanyata sa prabʰuḥ /51/

Verse: 52 
Halfverse: a    
tataḥ saṃpreṣayām āsa   ratnāni vividʰāni ca
   
tataḥ saṃpreṣayām āsa   ratnāni vividʰāni ca /
Halfverse: c    
candanāgurumukʰyāni   divyāny ābʰaraṇāni ca
   
candana_aguru-mukʰyāni   divyāny ābʰaraṇāni ca /52/

Verse: 53 
Halfverse: a    
vāsāṃsi ca mahārhāṇi   maṇīṃś caiva mahādʰanān
   
vāsāṃsi ca mahā_arhāṇi   maṇīṃś caiva mahā-dʰanān /
Halfverse: c    
nyavartata tato dʰīmān   sahadevaḥ pratāpavān
   
nyavartata tato dʰīmān   sahadevaḥ pratāpavān /53/

Verse: 54 
Halfverse: a    
evaṃ nirjitya tarasā   sāntvena vijayena ca
   
evaṃ nirjitya tarasā   sāntvena vijayena ca /
Halfverse: c    
karadān pārtʰivān kr̥tvā   pratyāgaccʰad ariṃdamaḥ
   
karadān pārtʰivān kr̥tvā   pratyāgaccʰad ariṃ-damaḥ /54/

Verse: 55 
Halfverse: a    
dʰarmarājāya tat sarvaṃ   nivedya bʰaratarṣabʰa
   
dʰarma-rājāya tat sarvaṃ   nivedya bʰarata-r̥ṣabʰa /
Halfverse: c    
kr̥takarmā sukʰaṃ rājann   uvāsa janamejaya
   
kr̥ta-karmā sukʰaṃ rājann   uvāsa janamejaya /55/ (E)55



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.