TITUS
Mahabharata
Part No. 253
Chapter: 28
Adhyāya
28
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatʰaiva
sahadevo
'pi
dʰarmarājena
pūjitaḥ
tatʰaiva
sahadevo
_api
dʰarma-rājena
pūjitaḥ
/
Halfverse: c
mahatyā
senayā
sārdʰaṃ
prayayau
dakṣiṇāṃ
diśam
mahatyā
senayā
sārdʰaṃ
prayayau
dakṣiṇāṃ
diśam
/1/
Verse: 2
Halfverse: a
sa
śūrasenān
kārtsnyena
pūrvam
evājayat
prabʰuḥ
sa
śūra-senān
kārtsnyena
pūrvam
eva
_ajayat
prabʰuḥ
/
Halfverse: c
matsyarājaṃ
ca
kauravyo
vaśe
cakre
balād
balī
matsya-rājaṃ
ca
kauravyo
vaśe
cakre
balād
balī
/2/
Verse: 3
Halfverse: a
adʰirājādʰipaṃ
caiva
dantavakraṃ
mahāhave
adʰirāja
_ādʰipaṃ
caiva
danta-vakraṃ
mahā
_āhave
/
Halfverse: c
jigāya
karadaṃ
caiva
svarājye
saṃnyaveśayat
jigāya
karadaṃ
caiva
sva-rājye
saṃnyaveśayat
/3/
Verse: 4
Halfverse: a
sukumāraṃ
vaśe
cakre
sumitraṃ
ca
narādʰipam
sukumāraṃ
vaśe
cakre
sumitraṃ
ca
nara
_adʰipam
/
Halfverse: c
tatʰaivāparamatsyāṃś
ca
vyajayat
sa
paṭac
carān
tatʰaiva
_apara-matsyāṃś
ca
vyajayat
sa
paṭac
carān
/4/
Verse: 5
Halfverse: a
niṣādabʰūmiṃ
gośr̥ṅgaṃ
parvata
pravaraṃ
tatʰā
niṣāda-bʰūmiṃ
go-śr̥ṅgaṃ
parvata
pravaraṃ
tatʰā
/
Halfverse: c
tarasā
vyajayad
dʰīmāñ
śreṇimantaṃ
ca
pārtʰivam
tarasā
vyajayad
dʰīmān
śreṇimantaṃ
ca
pārtʰivam
/5/
Verse: 6
Halfverse: a
nava
rāṣṭraṃ
vinirjitya
kuntibʰojam
upādravat
nava
rāṣṭraṃ
vinirjitya
kunti-bʰojam
upādravat
/
Halfverse: c
prītipūrvaṃ
ca
tasyāsau
pratijagrāha
śāsanam
prīti-pūrvaṃ
ca
tasya
_asau
pratijagrāha
śāsanam
/6/
Verse: 7
Halfverse: a
tataś
carmaṇvatī
kūle
jambʰakasyātmajaṃ
nr̥pam
tataś
carmaṇvatī
kūle
jambʰakasya
_ātmajaṃ
nr̥pam
/
Halfverse: c
dadarśa
vāsudevena
śeṣitaṃ
pūrvavairiṇā
dadarśa
vāsudevena
śeṣitaṃ
pūrva-vairiṇā
/7/
Verse: 8
Halfverse: a
cakre
tatra
sa
saṃgrāmaṃ
saha
bʰojena
bʰārata
cakre
tatra
sa
saṃgrāmaṃ
saha
bʰojena
bʰārata
/
Halfverse: c
sa
tam
ājau
vinirjitya
dakṣiṇābʰimukʰo
yayau
sa
tam
ājau
vinirjitya
dakṣiṇa
_abʰimukʰo
yayau
/8/
Verse: 9
Halfverse: a
karāṃs
tebʰya
upādāya
ratnāni
vividʰāni
ca
karāṃs
tebʰya\
upādāya
ratnāni
vividʰāni
ca
/
ՙ
Halfverse: c
tatas
tair
eva
sahito
narmadām
abʰito
yayau
tatas
tair
eva
sahito
narmadām
abʰito
yayau
/9/
Verse: 10
Halfverse: a
vindānuvindāv
āvantyau
sainyena
mahatā
vr̥tau
vinda
_anuvindāv
āvantyau
sainyena
mahatā
vr̥tau
/
Halfverse: c
jigāya
samare
vīrāv
āśvineyaḥ
pratāpavān
jigāya
samare
vīrāv
āśvineyaḥ
pratāpavān
/10/
Verse: 11
Halfverse: a
tato
ratnāny
upādāya
purīṃ
māhiṣmatīṃ
yayau
tato
ratnāny
upādāya
purīṃ
māhiṣmatīṃ
yayau
/
Halfverse: c
tatra
nīlena
rājñā
sa
cakre
yuddʰaṃ
nararṣabʰaḥ
tatra
nīlena
rājñā
sa
cakre
yuddʰaṃ
nara-r̥ṣabʰaḥ
/11/
Verse: 12
Halfverse: a
pāṇḍavaḥ
paravīragʰnaḥ
sahadevaḥ
pratāpavān
pāṇḍavaḥ
para-vīragʰnaḥ
sahadevaḥ
pratāpavān
/
Halfverse: c
tato
'sya
sumahad
yuddʰam
āsīd
bʰīru
bʰayaṃkaram
tato
_asya
sumahad
yuddʰam
āsīd
bʰīru
bʰayaṃ-karam
/12/
Verse: 13
Halfverse: a
sainyakṣayakaraṃ
caiva
prāṇānāṃ
saṃśayāya
ca
sainya-kṣaya-karaṃ
caiva
prāṇānāṃ
saṃśayāya
ca
/
Halfverse: c
cakre
tasya
hi
sāhāyyaṃ
bʰagavān
havyavāhanaḥ
cakre
tasya
hi
sāhāyyaṃ
bʰagavān
havya-vāhanaḥ
/13/
Verse: 14
Halfverse: a
tato
hayā
ratʰā
nāgāḥ
puruṣāḥ
kavacāni
ca
tato
hayā
ratʰā
nāgāḥ
puruṣāḥ
kavacāni
ca
/
Halfverse: c
pradīptāni
vyadr̥śyanta
sahadeva
bale
tadā
pradīptāni
vyadr̥śyanta
sahadeva
bale
tadā
/14/
Verse: 15
Halfverse: a
tataḥ
susaṃbʰrānta
manā
babʰūva
kurunandanaḥ
tataḥ
susaṃbʰrānta
manā
babʰūva
kuru-nandanaḥ
/
Halfverse: c
nottaraṃ
prativaktuṃ
ca
śakto
'bʰūj
janamejaya
na
_uttaraṃ
prativaktuṃ
ca
śakto
_abʰūj
janamejaya
/15/
ՙ
Verse: 16
{Jarāsaṃdʰa
uvāca}
Halfverse: a
kimartʰaṃ
bʰagavān
agniḥ
pratyamitro
'bʰavad
yudʰi
kim-artʰaṃ
bʰagavān
agniḥ
pratyamitro
_abʰavad
yudʰi
/
Halfverse: c
sahadevasya
yajñārtʰaṃ
gʰaṭamānasya
vai
dvija
sahadevasya
yajña
_artʰaṃ
gʰaṭamānasya
vai
dvija
/16/
Verse: 17
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatra
māhiṣmatī
vāsī
bʰagavān
havyavāhanaḥ
tatra
māhiṣmatī
vāsī
bʰagavān
havya-vāhanaḥ
/
Halfverse: c
śrūyate
nigr̥hīto
vai
purastat
pāradārikaḥ
śrūyate
nigr̥hīto
vai
purastat
pāradārikaḥ
/17/
Verse: 18
Halfverse: a
nīlasya
rājñaḥ
pūrveṣām
upanītaś
ca
so
'bʰavat
nīlasya
rājñaḥ
pūrveṣām
upanītaś
ca
so
_abʰavat
/
Halfverse: c
tadā
brāhmaṇarūpeṇa
caramāṇo
yadr̥ccʰayā
tadā
brāhmaṇa-rūpeṇa
caramāṇo
yadr̥ccʰayā
/18/
Verse: 19
Halfverse: a
taṃ
tu
rājā
yatʰāśāstram
anvaśād
dʰārmikas
tadā
taṃ
tu
rājā
yatʰā-śāstram
anvaśāt
dʰārmikas
tadā
/
Halfverse: c
prajajvāla
tataḥ
kopād
bʰagavān
havyavāhanaḥ
prajajvāla
tataḥ
kopād
bʰagavān
havya-vāhanaḥ
/19/
Verse: 20
Halfverse: a
taṃ
dr̥ṣṭvā
vismito
rājā
jagāma
śirasā
kavim
taṃ
dr̥ṣṭvā
vismito
rājā
jagāma
śirasā
kavim
/
Halfverse: c
cakre
prasādaṃ
ca
tadā
tasya
rājño
vibʰāvasuḥ
cakre
prasādaṃ
ca
tadā
tasya
rājño
vibʰā-vasuḥ
/20/
Verse: 21
Halfverse: a
vareṇa
cʰandayām
āsa
taṃ
nr̥paṃ
sviṣṭakr̥ttamaḥ
vareṇa
cʰandayām
āsa
taṃ
nr̥paṃ
sviṣṭakr̥ttamaḥ
/
Halfverse: c
abʰayaṃ
ca
sa
jagrāha
svasainye
vai
mahīpatiḥ
abʰayaṃ
ca
sa
jagrāha
sva-sainye
vai
mahī-patiḥ
/21/
Verse: 22
Halfverse: a
tataḥ
prabʰr̥ti
ye
ke
cid
ajñānāt
tāṃ
purīṃ
nr̥pāḥ
tataḥ
prabʰr̥ti
ye
kecid
ajñānāt
tāṃ
purīṃ
nr̥pāḥ
/
Halfverse: c
jigīṣanti
balād
rājaṃs
te
dahyantīha
vahninā
jigīṣanti
balād
rājaṃs
te
dahyanti
_iha
vahninā
/22/
Verse: 23
Halfverse: a
tasyāṃ
puryāṃ
tadā
caiva
māhiṣmatyāṃ
kurūdvaha
tasyāṃ
puryāṃ
tadā
caiva
māhiṣmatyāṃ
kuru
_udvaha
/
Halfverse: c
babʰūvur
anabʰigrāhyā
yoṣitaś
cʰandataḥ
kila
babʰūvur
anabʰigrāhyā
yoṣitaś
cʰandataḥ
kila
/23/
Verse: 24
Halfverse: a
evam
agnir
varaṃ
prādāt
strīṇām
aprativāraṇe
evam
agnir
varaṃ
prādāt
strīṇām
aprativāraṇe
/
Halfverse: c
svairiṇyas
tatra
nāryo
hi
yatʰeṣṭaṃ
pracaranty
uta
svairiṇyas
tatra
nāryo
hi
yatʰā
_iṣṭaṃ
pracaranty
uta
/24/
Verse: 25
Halfverse: a
varjayanti
ca
rājānas
tad
rāṣṭraṃ
puruṣottama
varjayanti
ca
rājānas
tad
rāṣṭraṃ
puruṣa
_uttama
/
Halfverse: c
bʰayād
agner
mahārāja
tadā
prabʰr̥ti
sarvadā
bʰayād
agner
mahā-rāja
tadā
prabʰr̥ti
sarvadā
/
Verse: 26
Halfverse: a
sahadevas
tu
dʰarmātmā
sainyaṃ
dr̥ṣṭvā
bʰayārditam
sahadevas
tu
dʰarma
_ātmā
sainyaṃ
dr̥ṣṭvā
bʰaya
_arditam
/
Halfverse: c
parītam
agninā
rājan
nākampata
yatʰā
giriḥ
parītam
agninā
rājan
na
_akampata
yatʰā
giriḥ
/26/
Verse: 27
Halfverse: a
upaspr̥śya
śucir
bʰūtvā
so
'bravīt
pāvakaṃ
tataḥ
upaspr̥śya
śucir
bʰūtvā
so
_abravīt
pāvakaṃ
tataḥ
/
Halfverse: c
tvadartʰo
'yaṃ
samārambʰaḥ
kr̥ṣṇavartman
namo
'stu
te
tvad-artʰo
_ayaṃ
samārambʰaḥ
kr̥ṣṇa-vartman
namo
_astu
te
/27/
Verse: 28
Halfverse: a
mukʰaṃ
tvam
asi
devānāṃ
yajñas
tvam
asi
pāvaka
mukʰaṃ
tvam
asi
devānāṃ
yajñas
tvam
asi
pāvaka
/
Halfverse: c
pāvanāt
pāvakaś
cāsi
vahanād
dʰavyavāhanaḥ
pāvanāt
pāvakaś
ca
_asi
vahanādd^havya-vāhanaḥ
/28/
Verse: 29
Halfverse: a
vedās
tvadartʰaṃ
jātāś
ca
jātavedās
tato
hy
asi
vedās
tvad-artʰaṃ
jātāś
ca
jāta-vedās
tato
hy
asi
/
Halfverse: c
yajñavigʰnam
imaṃ
kartuṃ
nārhas
tvaṃ
havyavāhana
yajña-vigʰnam
imaṃ
kartuṃ
na
_arhas
tvaṃ
havya-vāhana
/29/
Verse: 30
Halfverse: a
evam
uktvā
tu
mādreyaḥ
kuśair
āstīrya
medinīm
evam
uktvā
tu
mādreyaḥ
kuśair
āstīrya
medinīm
/
Halfverse: c
vidʰivat
puruṣavyāgʰraḥ
pāvakaṃ
pratyupāviśat
vidʰivat
puruṣa-vyāgʰraḥ
pāvakaṃ
pratyupāviśat
/30/
Verse: 31
Halfverse: a
pramukʰe
sarvasainyasya
bʰītodvignasya
bʰārata
pramukʰe
sarva-sainyasya
bʰīta
_udvignasya
bʰārata
/
Halfverse: c
na
cainam
atyagād
vahnir
velām
iva
mahodadʰiḥ
na
ca
_enam
atyagād
vahnir
velām
iva
mahā
_udadʰiḥ
/31/
Verse: 32
Halfverse: a
tam
abʰyetya
śanair
vahnir
uvāca
kurunandanam
tam
abʰyetya
śanair
vahnir
uvāca
kuru-nandanam
/
Halfverse: c
sahadevaṃ
nr̥ṇāṃ
devaṃ
sāntvapūrvam
idaṃ
vacaḥ
sahadevaṃ
nr̥ṇāṃ
devaṃ
sāntva-pūrvam
idaṃ
vacaḥ
/32/
Verse: 33
Halfverse: a
uttiṣṭʰottiṣṭʰa
kauravya
jijñāseyaṃ
kr̥tā
mayā
uttiṣṭʰa
_uttiṣṭʰa
kauravya
jijñāsā
_iyaṃ
kr̥tā
mayā
/
Halfverse: c
vedmi
sarvam
abʰiprāyaṃ
tava
dʰarmasutasya
ca
vedmi
sarvam
abʰiprāyaṃ
tava
dʰarma-sutasya
ca
/33/
Verse: 34
Halfverse: a
mayā
tu
rakṣitavyeyaṃ
purī
bʰaratasattama
mayā
tu
rakṣitavyā
_iyaṃ
purī
bʰarata-sattama
/
Halfverse: c
yāvad
rājño
'sya
nīlasya
kulavaṃśadʰarā
iti
yāvad
rājño
_asya
nīlasya
kula-vaṃśa-dʰarā\
iti
/
Halfverse: e
īpsitaṃ
tu
kariṣyāmi
manasas
tava
pāṇḍava
īpsitaṃ
tu
kariṣyāmi
manasas
tava
pāṇḍava
/34/
Verse: 35
Halfverse: a
tata
uttʰāya
hr̥ṣṭātmā
prāñjaliḥ
śirasānataḥ
tata\
uttʰāya
hr̥ṣṭa
_ātmā
prāñjaliḥ
śirasā
_ānataḥ
/
Halfverse: c
pūjayām
āsa
mādreyaḥ
pāvakaṃ
puruṣarṣabʰaḥ
pūjayām
āsa
mādreyaḥ
pāvakaṃ
puruṣa-r̥ṣabʰaḥ
/35/
Verse: 36
Halfverse: a
pāvake
vinivr̥tte
tu
nīlo
rājābʰyayāt
tadā
pāvake
vinivr̥tte
tu
nīlo
rājā
_abʰyayāt
tadā
/
Halfverse: c
satkāreṇa
naravyāgʰraṃ
sahadevaṃ
yudʰāṃ
patim
sat-kāreṇa
nara-vyāgʰraṃ
sahadevaṃ
yudʰāṃ
patim
/36/
Verse: 37
Halfverse: a
pratigr̥hya
ca
tāṃ
pūjāṃ
kare
ca
viniveśya
tam
pratigr̥hya
ca
tāṃ
pūjāṃ
kare
ca
viniveśya
tam
/
Halfverse: c
mādrī
sutas
tataḥ
prāyād
vijayī
dakṣiṇāṃ
diśam
mādrī
sutas
tataḥ
prāyād
vijayī
dakṣiṇāṃ
diśam
/37/
Verse: 38
Halfverse: a
traipuraṃ
sa
vaśe
kr̥tvā
rājānam
amitaujasam
traipuraṃ
sa
vaśe
kr̥tvā
rājānam
amita
_ojasam
/
Halfverse: c
nijagrāha
mahābāhus
tarasā
potaneśvaram
nijagrāha
mahā-bāhus
tarasā
potana
_īśvaram
/38/
Verse: 39
Halfverse: a
āhr̥tiṃ
kauśikācāryaṃ
yatnena
mahatā
tataḥ
āhr̥tiṃ
kauśika
_ācāryaṃ
yatnena
mahatā
tataḥ
/
Halfverse: c
vaśe
cakre
mahābāhuḥ
surāṣṭrādʰipatiṃ
tatʰā
vaśe
cakre
mahā-bāhuḥ
surāṣṭra
_adʰipatiṃ
tatʰā
/39/
Verse: 40
Halfverse: a
surāṣṭra
viṣayastʰaś
ca
preṣayām
āsa
rukmiṇe
surāṣṭra
viṣayastʰaś
ca
preṣayām
āsa
rukmiṇe
/
Halfverse: c
rājñe
bʰojakaṭastʰāya
mahāmātrāya
dʰīmate
rājñe
bʰoja-kaṭastʰāya
mahā-mātrāya
dʰīmate
/40/
Verse: 41
Halfverse: a
bʰīṣmakāya
sa
dʰarmātmā
sākṣād
indra
sakʰāya
vai
bʰīṣmakāya
sa
dʰarma
_ātmā
sākṣād
indra
sakʰāya
vai
/
Halfverse: c
sa
cāsya
sasuto
rājan
pratijagrāha
śāsanam
sa
ca
_asya
sasuto
rājan
pratijagrāha
śāsanam
/41/
Verse: 42
Halfverse: a
prītipūrvaṃ
mahābāhur
vāsudevam
avekṣya
ca
prīti-pūrvaṃ
mahā-bāhur
vāsudevam
avekṣya
ca
/
Halfverse: c
tataḥ
sa
ratnāny
ādāya
punaḥ
prāyād
yudʰāṃ
patiḥ
tataḥ
sa
ratnāny
ādāya
punaḥ
prāyād
yudʰāṃ
patiḥ
/42/
Verse: 43
Halfverse: a
tataḥ
śūrpārakaṃ
caiva
gaṇaṃ
copakr̥tāhvayam
tataḥ
śūrpa
_arakaṃ
caiva
gaṇaṃ
ca
_upakr̥ta
_āhvayam
/
Halfverse: c
vaśe
cakre
mahātejā
daṇḍakāṃś
ca
mahābalaḥ
vaśe
cakre
mahā-tejā
daṇḍakāṃś
ca
mahā-balaḥ
/43/
Verse: 44
Halfverse: a
sāgaradvīpavāsāṃś
ca
nr̥patīn
mleccʰa
yonijān
sāgara-dvīpa-vāsāṃś
ca
nr̥-patīn
mleccʰa
yonijān
/
Halfverse: c
niṣādān
puruṣādāṃś
ca
karṇaprāvaraṇān
api
niṣādān
puruṣa
_adāṃś
ca
karṇa-prāvaraṇān
api
/44/
Verse: 45
Halfverse: a
ye
ca
kālamukʰā
nāma
narā
rākṣasayonayaḥ
ye
ca
kāla-mukʰā
nāma
narā
rākṣasa-yonayaḥ
/
Halfverse: c
kr̥tsnaṃ
kolla
giriṃ
caiva
muracī
pattanaṃ
tatʰā
kr̥tsnaṃ
kolla
giriṃ
caiva
muracī
pattanaṃ
tatʰā
/45/
Verse: 46
Halfverse: a
dvīpaṃ
tāmrāhvayaṃ
caiva
parvataṃ
rāmakaṃ
tatʰā
dvīpaṃ
tāmra
_āhvayaṃ
caiva
parvataṃ
rāmakaṃ
tatʰā
/
Halfverse: c
timiṅgilaṃ
ca
nr̥patiṃ
vaśe
cakre
mahāmatiḥ
timiṅgilaṃ
ca
nr̥-patiṃ
vaśe
cakre
mahā-matiḥ
/46/
Verse: 47
Halfverse: a
ekapādāṃś
ca
puruṣān
kevalān
vanavāsinaḥ
eka-pādāṃś
ca
puruṣān
kevalān
vana-vāsinaḥ
/
Halfverse: c
nagarīṃ
saṃjayantīṃ
ca
piccʰaṇḍaṃ
karahāṭakam
nagarīṃ
saṃjayantīṃ
ca
piccʰaṇḍaṃ
kara-hāṭakam
/
Halfverse: e
dūtair
eva
vaśe
cakre
karaṃ
cainān
adāpayat
dūtair
eva
vaśe
cakre
karaṃ
ca
_enān
adāpayat
/47/
Verse: 48
Halfverse: a
pāṇḍyāṃś
ca
dravidāṃś
caiva
sahitāṃś
codra
keralaiḥ
pāṇḍyāṃś
ca
dravidāṃś
caiva
sahitāṃś
codra
keralaiḥ
/
Halfverse: c
andʰrāṃs
talavanāṃś
caiva
kaliṅgān
oṣṭra
karṇikān
andʰrāṃs
tala-vanāṃś
caiva
kaliṅgān
oṣṭra
karṇikān
/48/
Verse: 49
Halfverse: a
antākʰīṃ
caiva
romāṃ
ca
yavanānāṃ
puraṃ
tatʰā
antākʰīṃ
caiva
romāṃ
ca
yavanānāṃ
puraṃ
tatʰā
/
Halfverse: c
dūtair
eva
vaśe
cakre
karaṃ
cainān
adāpayat
dūtair
eva
vaśe
cakre
karaṃ
ca
_enān
adāpayat
/49/
Verse: 50
Halfverse: a
bʰaru
kaccʰaṃ
gato
dʰīmān
dūtān
mādravatīsutaḥ
bʰaru
kaccʰaṃ
gato
dʰīmān
dūtān
mādravatī-sutaḥ
/
Halfverse: c
preṣayām
āsa
rājendra
paulastyāya
mahātmane
preṣayām
āsa
rāja
_indra
paulastyāya
mahātmane
/
Halfverse: e
vibʰīṣaṇāya
dʰarmātmā
prītipūrvam
ariṃdamaḥ
vibʰīṣaṇāya
dʰarma
_ātmā
prīti-pūrvam
ariṃ-damaḥ
/50/
Verse: 51
Halfverse: a
sa
cāsya
pratijagrāha
śāsanaṃ
prītipūrvakam
sa
ca
_asya
pratijagrāha
śāsanaṃ
prīti-pūrvakam
/
Halfverse: c
tac
ca
kālakr̥taṃ
dʰīmān
anvamanyata
sa
prabʰuḥ
tac
ca
kāla-kr̥taṃ
dʰīmān
anvamanyata
sa
prabʰuḥ
/51/
Verse: 52
Halfverse: a
tataḥ
saṃpreṣayām
āsa
ratnāni
vividʰāni
ca
tataḥ
saṃpreṣayām
āsa
ratnāni
vividʰāni
ca
/
Halfverse: c
candanāgurumukʰyāni
divyāny
ābʰaraṇāni
ca
candana
_aguru-mukʰyāni
divyāny
ābʰaraṇāni
ca
/52/
Verse: 53
Halfverse: a
vāsāṃsi
ca
mahārhāṇi
maṇīṃś
caiva
mahādʰanān
vāsāṃsi
ca
mahā
_arhāṇi
maṇīṃś
caiva
mahā-dʰanān
/
Halfverse: c
nyavartata
tato
dʰīmān
sahadevaḥ
pratāpavān
nyavartata
tato
dʰīmān
sahadevaḥ
pratāpavān
/53/
Verse: 54
Halfverse: a
evaṃ
nirjitya
tarasā
sāntvena
vijayena
ca
evaṃ
nirjitya
tarasā
sāntvena
vijayena
ca
/
Halfverse: c
karadān
pārtʰivān
kr̥tvā
pratyāgaccʰad
ariṃdamaḥ
karadān
pārtʰivān
kr̥tvā
pratyāgaccʰad
ariṃ-damaḥ
/54/
Verse: 55
Halfverse: a
dʰarmarājāya
tat
sarvaṃ
nivedya
bʰaratarṣabʰa
dʰarma-rājāya
tat
sarvaṃ
nivedya
bʰarata-r̥ṣabʰa
/
Halfverse: c
kr̥takarmā
sukʰaṃ
rājann
uvāsa
janamejaya
kr̥ta-karmā
sukʰaṃ
rājann
uvāsa
janamejaya
/55/
(E)55
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.