TITUS
Mahabharata
Part No. 252
Chapter: 27
Adhyāya
27
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tataḥ
kumāra
viṣaye
śreṇimantam
atʰājayat
tataḥ
kumāra
viṣaye
śreṇimantam
atʰa
_ajayat
/
Halfverse: c
kosalādʰipatiṃ
caiva
br̥hadbalam
ariṃdamaḥ
{!}
kosala
_adʰipatiṃ
caiva
br̥had-balam
ariṃ-damaḥ
/1/
{!}
Verse: 2
Halfverse: a
ayodʰyāyāṃ
tu
dʰarmajñaṃ
dīrgʰaprajñaṃ
mahābalam
ayodʰyāyāṃ
tu
dʰarmajñaṃ
dīrgʰa-prajñaṃ
mahā-balam
/
Halfverse: c
ajayat
pāṇḍavaśreṣṭʰo
nātitīvreṇa
karmaṇā
ajayat
pāṇḍava-śreṣṭʰo
nātitīvreṇa
karmaṇā
/
Verse: 3
Halfverse: a
tato
gopāla
kaccʰaṃ
ca
sottamān
api
cottarān
tato
go-pāla
kaccʰaṃ
ca
sa
_uttamān
api
ca
_uttarān
/
Halfverse: c
mallānām
adʰipaṃ
caiva
pārtʰivaṃ
vyajayat
prabʰuḥ
mallānām
adʰipaṃ
caiva
pārtʰivaṃ
vyajayat
prabʰuḥ
/3/
Verse: 4
Halfverse: a
tato
himavataḥ
pārśve
samabʰyetya
jarad
gavam
tato
himavataḥ
pārśve
samabʰyetya
jarad
gavam
/
Halfverse: c
sarvam
alpena
kālena
deśaṃ
cakre
vaśe
balī
sarvam
alpena
kālena
deśaṃ
cakre
vaśe
balī
/4/
Verse: 5
Halfverse: a
evaṃ
bahuvidʰān
deśān
vijitya
puruṣarṣabʰaḥ
evaṃ
bahu-vidʰān
deśān
vijitya
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
unnāṭam
abʰito
jigye
kukṣimantaṃ
ca
parvatam
unnāṭam
abʰito
jigye
kukṣimantaṃ
ca
parvatam
/
Halfverse: e
pāṇḍavaḥ
sumahāvīryo
balena
balināṃ
varaḥ
pāṇḍavaḥ
sumahā-vīryo
balena
balināṃ
varaḥ
/5/
Verse: 6
Halfverse: a
sa
kāśirājaṃ
samare
subandʰam
anivartinam
sa
kāśi-rājaṃ
samare
subandʰam
anivartinam
/
Halfverse: c
vaśe
cakre
mahābāhur
bʰīmo
bʰīmaparākramaḥ
vaśe
cakre
mahā-bāhur
bʰīmo
bʰīma-parākramaḥ
/6/
Verse: 7
Halfverse: a
tataḥ
supārśvam
abʰitas
tatʰā
rājapatiṃ
kratʰam
tataḥ
supārśvam
abʰitas
tatʰā
rāja-patiṃ
kratʰam
/
Halfverse: c
yudʰyamānaṃ
balāt
saṃkʰye
vijigye
pāṇḍavarṣabʰaḥ
yudʰyamānaṃ
balāt
saṃkʰye
vijigye
pāṇḍava-r̥ṣabʰaḥ
/7/
Verse: 8
Halfverse: a
tato
matsyān
mahātejā
malayāṃś
ca
mahābalān
tato
matsyān
mahā-tejā
malayāṃś
ca
mahā-balān
/
Halfverse: c
anavadyān
gayāṃś
caiva
paśubʰūmiṃ
ca
sarvaśaḥ
anavadyān
gayāṃś
caiva
paśu-bʰūmiṃ
ca
sarvaśaḥ
/8/
Verse: 9
Halfverse: a
nivr̥tya
ca
mahābāhur
madarvīkaṃ
mahīdʰaram
nivr̥tya
ca
mahā-bāhur
madarvīkaṃ
mahī-dʰaram
/
Halfverse: c
sopadeśaṃ
vinirjitya
prayayāv
uttarā
mukʰaḥ
sa
_upadeśaṃ
vinirjitya
prayayāv
uttarā
mukʰaḥ
/
Halfverse: e
vatsabʰūmiṃ
ca
kaunteyo
vijigye
balavān
balāt
vatsa-bʰūmiṃ
ca
kaunteyo
vijigye
balavān
balāt
/9/
Verse: 10
Halfverse: a
bʰargāṇām
adʰipaṃ
caiva
niṣādādʰipatiṃ
tatʰā
bʰargāṇām
adʰipaṃ
caiva
niṣāda
_adʰipatiṃ
tatʰā
/
ՙ
Halfverse: c
vijigye
bʰūmipālāṃś
ca
maṇimat
pramukʰān
bahūn
vijigye
bʰūmi-pālāṃś
ca
maṇimat
pramukʰān
bahūn
/10/
Verse: 11
Halfverse: a
tato
dakṣiṇamallāṃś
ca
bʰogavantaṃ
ca
pāṇḍavaḥ
tato
dakṣiṇa-mallāṃś
ca
bʰogavantaṃ
ca
pāṇḍavaḥ
/
Halfverse: c
tarasaivājayad
bʰīmo
nātitīvreṇa
karmaṇā
tarasā
_eva
_ajayat
bʰīmo
nātitīvreṇa
karmaṇā
/11/
Verse: 12
Halfverse: a
śarmakān
varmakāṃś
caiva
sāntvenaivājayat
prabʰuḥ
śarmakān
varmakāṃś
caiva
sāntvena
_eva
_ajayat
prabʰuḥ
/
Halfverse: c
vaidehakaṃ
ca
rājānaṃ
janakaṃ
jagatīpatim
vaidehakaṃ
ca
rājānaṃ
janakaṃ
jagatī-patim
/
Halfverse: e
vijigye
puruṣavyāgʰro
nātitīvreṇa
karmaṇā
vijigye
puruṣa-vyāgʰro
nātitīvreṇa
karmaṇā
/12/
Verse: 13
Halfverse: a
vaidehastʰas
tu
kaunteya
indra
parvatam
antikāt
vaidehastʰas
tu
kaunteya
indra
parvatam
antikāt
/
Halfverse: c
kirātānām
adʰipatīn
vyajayat
sapta
pāṇḍavaḥ
kirātānām
adʰipatīn
vyajayat
sapta
pāṇḍavaḥ
/13/
Verse: 14
Halfverse: a
tataḥ
suhmān
prācya
suhmān
samakṣāṃś
caiva
vīryavān
tataḥ
suhmān
prācya
suhmān
samakṣāṃś
caiva
vīryavān
/
Halfverse: c
vijitya
yudʰi
kaunteyo
māgadʰān
upayād
balī
vijitya
yudʰi
kaunteyo
māgadʰān
upayād
balī
/14/
Verse: 15
Halfverse: a
daṇḍaṃ
ca
daṇḍadʰāraṃ
ca
vijitya
pr̥tʰivīpatīn
daṇḍaṃ
ca
daṇḍa-dʰāraṃ
ca
vijitya
pr̥tʰivī-patīn
/
Halfverse: c
tair
eva
sahitaḥ
sarvair
girivrajam
upādravat
tair
eva
sahitaḥ
sarvair
giri-vrajam
upādravat
/15/
Verse: 16
Halfverse: a
jārā
saṃdʰiṃ
sāntvayitvā
kare
ca
viniveśya
ha
jārā
saṃdʰiṃ
sāntvayitvā
kare
ca
viniveśya
ha
/
Halfverse: c
tair
eva
sahito
rājan
karṇam
abʰyadravad
balī
tair
eva
sahito
rājan
karṇam
abʰyadravad
balī
/16/
Verse: 17
Halfverse: a
sa
kampayann
iva
mahīṃ
balena
caturaṅgiṇā
sa
kampayann
iva
mahīṃ
balena
catur-aṅgiṇā
/
Halfverse: c
yuyudʰe
pāṇḍavaśreṣṭʰaḥ
karṇenāmitra
gʰātinā
yuyudʰe
pāṇḍava-śreṣṭʰaḥ
karṇena
_amitra
gʰātinā
/17/
Verse: 18
Halfverse: a
sa
karṇaṃ
yudʰi
nirjitya
vaśe
kr̥tvā
ca
bʰārata
sa
karṇaṃ
yudʰi
nirjitya
vaśe
kr̥tvā
ca
bʰārata
/
Halfverse: c
tato
vijigye
balavān
rājñaḥ
parvatavāsinaḥ
tato
vijigye
balavān
rājñaḥ
parvata-vāsinaḥ
/18/
Verse: 19
Halfverse: a
atʰa
modā
giriṃ
caiva
rājānaṃ
balavattaram
atʰa
modā
giriṃ
caiva
rājānaṃ
balavattaram
/
Halfverse: c
pāṇḍavo
bāhuvīryeṇa
nijagʰāna
mahābalam
pāṇḍavo
bāhu-vīryeṇa
nijagʰāna
mahā-balam
/
Verse: 20
Halfverse: a
tataḥ
pauṇḍrādʰipaṃ
vīraṃ
vāsudevaṃ
mahābalam
tataḥ
pauṇḍra
_adʰipaṃ
vīraṃ
vāsudevaṃ
mahā-balam
/
Halfverse: c
kauśikī
kaccʰa
nilayaṃ
rājānaṃ
ca
mahaujasam
kauśikī
kaccʰa
nilayaṃ
rājānaṃ
ca
mahā
_ojasam
/20/
Verse: 21
Halfverse: a
ubʰau
balavr̥tau
vīrāv
ubʰau
tīvraparākramau
ubʰau
bala-vr̥tau
vīrāv
ubʰau
tīvra-parākramau
/
Halfverse: c
nirjityājau
mahārāja
vaṅga
rājam
upādravat
nirjitya
_ājau
mahā-rāja
vaṅga
rājam
upādravat
/
Verse: 22
Halfverse: a
samudrasenaṃ
nirjitya
candra
senaṃ
ca
pārtʰivam
samudra-senaṃ
nirjitya
candra
senaṃ
ca
pārtʰivam
/
Halfverse: c
tāmraliptaṃ
ca
rājānaṃ
kācaṃ
vaṅgādʰipaṃ
tatʰā
tāmra-liptaṃ
ca
rājānaṃ
kācaṃ
vaṅga
_adʰipaṃ
tatʰā
/22/
ՙ
Verse: 23
Halfverse: a
suhmānām
adʰipaṃ
caiva
ye
ca
sāgaravāsinaḥ
suhmānām
adʰipaṃ
caiva
ye
ca
sāgara-vāsinaḥ
/
Halfverse: c
sarvān
mleccʰa
gaṇāṃś
caiva
vijigye
bʰaratarṣabʰaḥ
sarvān
mleccʰa
gaṇāṃś
caiva
vijigye
bʰarata-r̥ṣabʰaḥ
/23/
Verse: 24
Halfverse: a
evaṃ
bahuvidʰān
deśān
vijitya
pavanātmajaḥ
evaṃ
bahu-vidʰān
deśān
vijitya
pavana
_ātmajaḥ
/24/
Halfverse: c
vasu
tebʰya
upādāya
lauhityam
agamad
balī
vasu
tebʰya\
upādāya
lauhityam
agamad
balī
/24/
ՙ
Verse: 25
Halfverse: a
sa
sarvān
mleccʰa
nr̥patin
sāgaradvīpavāsinaḥ
sa
sarvān
mleccʰa
nr̥-patin
sāgara-dvīpa-vāsinaḥ
/
Halfverse: c
karam
āhārayām
āsa
ratnāni
vividʰāni
ca
karam
āhārayām
āsa
ratnāni
vividʰāni
ca
/25/
Verse: 26
Halfverse: a
candanāguruvastrāṇi
maṇimuktam
anuttamam
candana
_aguru-vastrāṇi
maṇi-muktam
anuttamam
/
Halfverse: c
kāñcanaṃ
rajataṃ
vajraṃ
vidrumaṃ
ca
mahādʰanam
kāñcanaṃ
rajataṃ
vajraṃ
vidrumaṃ
ca
mahā-dʰanam
/26/
Verse: 27
Halfverse: a
sa
koṭiśatasaṃkʰyena
dʰanena
mahatā
tadā
sa
koṭi-śata-saṃkʰyena
dʰanena
mahatā
tadā
/
Halfverse: c
abʰyavarṣad
ameyātmā
dʰanavarṣeṇa
pāṇḍavam
abʰyavarṣad
ameya
_ātmā
dʰana-varṣeṇa
pāṇḍavam
/27/
Verse: 28
Halfverse: a
indra
prastʰam
atʰāgamya
bʰīmo
bʰīmaparākramaḥ
indra
prastʰam
atʰa
_āgamya
bʰīmo
bʰīma-parākramaḥ
/
Halfverse: c
nivedayām
āsa
tadā
dʰarmarājāya
tad
dʰanam
nivedayām
āsa
tadā
dʰarma-rājāya
tad
dʰanam
/28/
(E)28
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.