TITUS
Mahabharata
Part No. 252
Previous part

Chapter: 27 
Adhyāya 27


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tataḥ kumāra viṣaye   śreṇimantam atʰājayat
   
tataḥ kumāra viṣaye   śreṇimantam atʰa_ajayat /
Halfverse: c    
kosalādʰipatiṃ caiva   br̥hadbalam ariṃdamaḥ {!}
   
kosala_adʰipatiṃ caiva   br̥had-balam ariṃ-damaḥ /1/ {!}

Verse: 2 
Halfverse: a    
ayodʰyāyāṃ tu dʰarmajñaṃ   dīrgʰaprajñaṃ mahābalam
   
ayodʰyāyāṃ tu dʰarmajñaṃ   dīrgʰa-prajñaṃ mahā-balam /
Halfverse: c    
ajayat pāṇḍavaśreṣṭʰo   nātitīvreṇa karmaṇā
   
ajayat pāṇḍava-śreṣṭʰo   nātitīvreṇa karmaṇā /

Verse: 3 
Halfverse: a    
tato gopāla kaccʰaṃ ca   sottamān api cottarān
   
tato go-pāla kaccʰaṃ ca   sa_uttamān api ca_uttarān /
Halfverse: c    
mallānām adʰipaṃ caiva   pārtʰivaṃ vyajayat prabʰuḥ
   
mallānām adʰipaṃ caiva   pārtʰivaṃ vyajayat prabʰuḥ /3/

Verse: 4 
Halfverse: a    
tato himavataḥ pārśve   samabʰyetya jarad gavam
   
tato himavataḥ pārśve   samabʰyetya jarad gavam /
Halfverse: c    
sarvam alpena kālena   deśaṃ cakre vaśe balī
   
sarvam alpena kālena   deśaṃ cakre vaśe balī /4/

Verse: 5 
Halfverse: a    
evaṃ bahuvidʰān deśān   vijitya puruṣarṣabʰaḥ
   
evaṃ bahu-vidʰān deśān   vijitya puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
unnāṭam abʰito jigye   kukṣimantaṃ ca parvatam
   
unnāṭam abʰito jigye   kukṣimantaṃ ca parvatam /
Halfverse: e    
pāṇḍavaḥ sumahāvīryo   balena balināṃ varaḥ
   
pāṇḍavaḥ sumahā-vīryo   balena balināṃ varaḥ /5/

Verse: 6 
Halfverse: a    
sa kāśirājaṃ samare   subandʰam anivartinam
   
sa kāśi-rājaṃ samare   subandʰam anivartinam /
Halfverse: c    
vaśe cakre mahābāhur   bʰīmo bʰīmaparākramaḥ
   
vaśe cakre mahā-bāhur   bʰīmo bʰīma-parākramaḥ /6/

Verse: 7 
Halfverse: a    
tataḥ supārśvam abʰitas   tatʰā rājapatiṃ kratʰam
   
tataḥ supārśvam abʰitas   tatʰā rāja-patiṃ kratʰam /
Halfverse: c    
yudʰyamānaṃ balāt saṃkʰye   vijigye pāṇḍavarṣabʰaḥ
   
yudʰyamānaṃ balāt saṃkʰye   vijigye pāṇḍava-r̥ṣabʰaḥ /7/

Verse: 8 
Halfverse: a    
tato matsyān mahātejā   malayāṃś ca mahābalān
   
tato matsyān mahā-tejā   malayāṃś ca mahā-balān /
Halfverse: c    
anavadyān gayāṃś caiva   paśubʰūmiṃ ca sarvaśaḥ
   
anavadyān gayāṃś caiva   paśu-bʰūmiṃ ca sarvaśaḥ /8/

Verse: 9 
Halfverse: a    
nivr̥tya ca mahābāhur   madarvīkaṃ mahīdʰaram
   
nivr̥tya ca mahā-bāhur   madarvīkaṃ mahī-dʰaram /
Halfverse: c    
sopadeśaṃ vinirjitya   prayayāv uttarā mukʰaḥ
   
sa_upadeśaṃ vinirjitya   prayayāv uttarā mukʰaḥ /
Halfverse: e    
vatsabʰūmiṃ ca kaunteyo   vijigye balavān balāt
   
vatsa-bʰūmiṃ ca kaunteyo   vijigye balavān balāt /9/

Verse: 10 
Halfverse: a    
bʰargāṇām adʰipaṃ caiva   niṣādādʰipatiṃ tatʰā
   
bʰargāṇām adʰipaṃ caiva   niṣāda_adʰipatiṃ tatʰā / ՙ
Halfverse: c    
vijigye bʰūmipālāṃś ca   maṇimat pramukʰān bahūn
   
vijigye bʰūmi-pālāṃś ca   maṇimat pramukʰān bahūn /10/

Verse: 11 
Halfverse: a    
tato dakṣiṇamallāṃś ca   bʰogavantaṃ ca pāṇḍavaḥ
   
tato dakṣiṇa-mallāṃś ca   bʰogavantaṃ ca pāṇḍavaḥ /
Halfverse: c    
tarasaivājayad bʰīmo   nātitīvreṇa karmaṇā
   
tarasā_eva_ajayat bʰīmo   nātitīvreṇa karmaṇā /11/

Verse: 12 
Halfverse: a    
śarmakān varmakāṃś caiva   sāntvenaivājayat prabʰuḥ
   
śarmakān varmakāṃś caiva   sāntvena_eva_ajayat prabʰuḥ /
Halfverse: c    
vaidehakaṃ ca rājānaṃ   janakaṃ jagatīpatim
   
vaidehakaṃ ca rājānaṃ   janakaṃ jagatī-patim /
Halfverse: e    
vijigye puruṣavyāgʰro   nātitīvreṇa karmaṇā
   
vijigye puruṣa-vyāgʰro   nātitīvreṇa karmaṇā /12/

Verse: 13 
Halfverse: a    
vaidehastʰas tu kaunteya   indra parvatam antikāt
   
vaidehastʰas tu kaunteya indra parvatam antikāt /
Halfverse: c    
kirātānām adʰipatīn   vyajayat sapta pāṇḍavaḥ
   
kirātānām adʰipatīn   vyajayat sapta pāṇḍavaḥ /13/

Verse: 14 
Halfverse: a    
tataḥ suhmān prācya suhmān   samakṣāṃś caiva vīryavān
   
tataḥ suhmān prācya suhmān   samakṣāṃś caiva vīryavān /
Halfverse: c    
vijitya yudʰi kaunteyo   māgadʰān upayād balī
   
vijitya yudʰi kaunteyo   māgadʰān upayād balī /14/

Verse: 15 
Halfverse: a    
daṇḍaṃ ca daṇḍadʰāraṃ ca   vijitya pr̥tʰivīpatīn
   
daṇḍaṃ ca daṇḍa-dʰāraṃ ca   vijitya pr̥tʰivī-patīn /
Halfverse: c    
tair eva sahitaḥ sarvair   girivrajam upādravat
   
tair eva sahitaḥ sarvair   giri-vrajam upādravat /15/

Verse: 16 
Halfverse: a    
jārā saṃdʰiṃ sāntvayitvā   kare ca viniveśya ha
   
jārā saṃdʰiṃ sāntvayitvā   kare ca viniveśya ha /
Halfverse: c    
tair eva sahito rājan   karṇam abʰyadravad balī
   
tair eva sahito rājan   karṇam abʰyadravad balī /16/

Verse: 17 
Halfverse: a    
sa kampayann iva mahīṃ   balena caturaṅgiṇā
   
sa kampayann iva mahīṃ   balena catur-aṅgiṇā /
Halfverse: c    
yuyudʰe pāṇḍavaśreṣṭʰaḥ   karṇenāmitra gʰātinā
   
yuyudʰe pāṇḍava-śreṣṭʰaḥ   karṇena_amitra gʰātinā /17/

Verse: 18 
Halfverse: a    
sa karṇaṃ yudʰi nirjitya   vaśe kr̥tvā ca bʰārata
   
sa karṇaṃ yudʰi nirjitya   vaśe kr̥tvā ca bʰārata /
Halfverse: c    
tato vijigye balavān   rājñaḥ parvatavāsinaḥ
   
tato vijigye balavān   rājñaḥ parvata-vāsinaḥ /18/

Verse: 19 
Halfverse: a    
atʰa modā giriṃ caiva   rājānaṃ balavattaram
   
atʰa modā giriṃ caiva   rājānaṃ balavattaram /
Halfverse: c    
pāṇḍavo bāhuvīryeṇa   nijagʰāna mahābalam
   
pāṇḍavo bāhu-vīryeṇa   nijagʰāna mahā-balam /

Verse: 20 
Halfverse: a    
tataḥ pauṇḍrādʰipaṃ vīraṃ   vāsudevaṃ mahābalam
   
tataḥ pauṇḍra_adʰipaṃ vīraṃ   vāsudevaṃ mahā-balam /
Halfverse: c    
kauśikī kaccʰa nilayaṃ   rājānaṃ ca mahaujasam
   
kauśikī kaccʰa nilayaṃ   rājānaṃ ca mahā_ojasam /20/

Verse: 21 
Halfverse: a    
ubʰau balavr̥tau vīrāv   ubʰau tīvraparākramau
   
ubʰau bala-vr̥tau vīrāv   ubʰau tīvra-parākramau /
Halfverse: c    
nirjityājau mahārāja   vaṅga rājam upādravat
   
nirjitya_ājau mahā-rāja   vaṅga rājam upādravat /

Verse: 22 
Halfverse: a    
samudrasenaṃ nirjitya   candra senaṃ ca pārtʰivam
   
samudra-senaṃ nirjitya   candra senaṃ ca pārtʰivam /
Halfverse: c    
tāmraliptaṃ ca rājānaṃ   kācaṃ vaṅgādʰipaṃ tatʰā
   
tāmra-liptaṃ ca rājānaṃ   kācaṃ vaṅga_adʰipaṃ tatʰā /22/ ՙ

Verse: 23 
Halfverse: a    
suhmānām adʰipaṃ caiva   ye ca sāgaravāsinaḥ
   
suhmānām adʰipaṃ caiva   ye ca sāgara-vāsinaḥ /
Halfverse: c    
sarvān mleccʰa gaṇāṃś caiva   vijigye bʰaratarṣabʰaḥ
   
sarvān mleccʰa gaṇāṃś caiva   vijigye bʰarata-r̥ṣabʰaḥ /23/

Verse: 24 
Halfverse: a    
evaṃ bahuvidʰān deśān   vijitya pavanātmajaḥ
   
evaṃ bahu-vidʰān deśān   vijitya pavana_ātmajaḥ /24/
Halfverse: c    
vasu tebʰya upādāya   lauhityam agamad balī
   
vasu tebʰya\ upādāya   lauhityam agamad balī /24/ ՙ

Verse: 25 
Halfverse: a    
sa sarvān mleccʰa nr̥patin   sāgaradvīpavāsinaḥ
   
sa sarvān mleccʰa nr̥-patin   sāgara-dvīpa-vāsinaḥ /
Halfverse: c    
karam āhārayām āsa   ratnāni vividʰāni ca
   
karam āhārayām āsa   ratnāni vividʰāni ca /25/

Verse: 26 
Halfverse: a    
candanāguruvastrāṇi   maṇimuktam anuttamam
   
candana_aguru-vastrāṇi   maṇi-muktam anuttamam /
Halfverse: c    
kāñcanaṃ rajataṃ vajraṃ   vidrumaṃ ca mahādʰanam
   
kāñcanaṃ rajataṃ vajraṃ   vidrumaṃ ca mahā-dʰanam /26/

Verse: 27 
Halfverse: a    
sa koṭiśatasaṃkʰyena   dʰanena mahatā tadā
   
sa koṭi-śata-saṃkʰyena   dʰanena mahatā tadā /
Halfverse: c    
abʰyavarṣad ameyātmā   dʰanavarṣeṇa pāṇḍavam
   
abʰyavarṣad ameya_ātmā   dʰana-varṣeṇa pāṇḍavam /27/

Verse: 28 
Halfverse: a    
indra prastʰam atʰāgamya   bʰīmo bʰīmaparākramaḥ
   
indra prastʰam atʰa_āgamya   bʰīmo bʰīma-parākramaḥ /
Halfverse: c    
nivedayām āsa tadā   dʰarmarājāya tad dʰanam
   
nivedayām āsa tadā   dʰarma-rājāya tad dʰanam /28/ (E)28



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.