TITUS
Mahabharata
Part No. 251
Previous part

Chapter: 26 
Adhyāya 26


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
etasminn eva kāle tu   bʰīmaseno 'pi vīryavān
   
etasminn eva kāle tu   bʰīma-seno_api vīryavān /
Halfverse: c    
dʰarmarājam anujñāpya   yayau prācīṃ diśaṃ prati
   
dʰarma-rājam anujñāpya   yayau prācīṃ diśaṃ prati /1/

Verse: 2 
Halfverse: a    
mahatā balacakreṇa   pararāṣṭrāvamardinā
   
mahatā bala-cakreṇa   para-rāṣṭra_avamardinā /
Halfverse: c    
vr̥to bʰarataśārdūlo   dviṣac cʰokavivardʰanaḥ
   
vr̥to bʰarata-śārdūlo   dviṣat śoka-vivardʰanaḥ /2/

Verse: 3 
Halfverse: a    
sa gatvā rājaśārdūlaḥ   pāñcālānāṃ puraṃ mahat
   
sa gatvā rāja-śārdūlaḥ   pāñcālānāṃ puraṃ mahat /
Halfverse: c    
pāñcālān vividʰopāyaiḥ   sāntvayām āsa pāṇḍavaḥ
   
pāñcālān vividʰa_upāyaiḥ   sāntvayām āsa pāṇḍavaḥ /

Verse: 4 
Halfverse: a    
tataḥ sagaṇḍakīṃ śūro   videhāṃś ca nararṣabʰaḥ
   
tataḥ sa-gaṇḍakīṃ śūro   videhāṃś ca nara-r̥ṣabʰaḥ /
Halfverse: c    
vijityālpena kālena   daśārṇān agamat prabʰuḥ
   
vijitya_alpena kālena   daśārṇān agamat prabʰuḥ /

Verse: 5 
Halfverse: a    
tatra dāśārhako rājā   sudʰarmā lomaharṣaṇam
   
tatra dāśārhako rājā   sudʰarmā loma-harṣaṇam /
Halfverse: c    
kr̥tavān karma bʰīmena   mahad yuddʰaṃ nirāyudʰam
   
kr̥tavān karma bʰīmena   mahad yuddʰaṃ nirāyudʰam /

Verse: 6 
Halfverse: a    
bʰīmasenas tu tad dr̥ṣṭvā   tasya karma paraṃtapaḥ
   
bʰīma-senas tu tad dr̥ṣṭvā   tasya karma paraṃ-tapaḥ /
Halfverse: c    
adʰisenā patiṃ cakre   sudʰarmāṇaṃ mahābalam
   
adʰisenā patiṃ cakre   sudʰarmāṇaṃ mahā-balam /

Verse: 7 
Halfverse: a    
tataḥ prācīṃ diśaṃ bʰīmo   yayau bʰīmaparākramaḥ
   
tataḥ prācīṃ diśaṃ bʰīmo   yayau bʰīma-parākramaḥ /
Halfverse: c    
sainyena mahatā rājan   kampayann iva medinīm
   
sainyena mahatā rājan   kampayann iva medinīm /

Verse: 8 
Halfverse: a    
so 'śvamedʰeśvaraṃ rājan   rocamānaṃ sahānujam
   
so_aśva-medʰa_īśvaraṃ rājan   rocamānaṃ saha_anujam /
Halfverse: c    
jigāya samare vīro   balena balināṃ varaḥ
   
jigāya samare vīro   balena balināṃ varaḥ /

Verse: 9 
Halfverse: a    
sa taṃ nirjitya kaunteyo   nātitīvreṇa karmaṇā
   
sa taṃ nirjitya kaunteyo   nātitīvreṇa karmaṇā /
Halfverse: c    
pūrvadeśaṃ mahāvīryo   vijigye kurunandanaḥ
   
pūrva-deśaṃ mahā-vīryo   vijigye kuru-nandanaḥ /

Verse: 10 
Halfverse: a    
tato dakṣiṇam āgamya   pulinda nagaraṃ mahat
   
tato dakṣiṇam āgamya   pulinda nagaraṃ mahat /
Halfverse: c    
sukumāraṃ vaśe cakre   sumitraṃ ca narādʰipam
   
sukumāraṃ vaśe cakre   sumitraṃ ca nara_adʰipam /10/

Verse: 11 
Halfverse: a    
tatas tu dʰarmarājasya   śāsanād bʰaratarṣabʰaḥ
   
tatas tu dʰarma-rājasya   śāsanād bʰarata-r̥ṣabʰaḥ /
Halfverse: c    
śiśupālaṃ mahāvīryam   abʰyayāj janamejaya
   
śiśu-pālaṃ mahā-vīryam   abʰyayāt janamejaya /

Verse: 12 
Halfverse: a    
cedirājo 'pi tac cʰrutvā   pāṇḍavasya cikīrṣitam
   
cedi-rājo_api tat śrutvā   pāṇḍavasya cikīrṣitam /
Halfverse: c    
upaniṣkramya nagarāt   pratyagr̥hṇāt paraṃtapaḥ
   
upaniṣkramya nagarāt   pratyagr̥hṇāt paraṃ-tapaḥ /

Verse: 13 
Halfverse: a    
tau sametya mahārāja   kuru cedivr̥ṣau tadā
   
tau sametya mahā-rāja   kuru cedi-vr̥ṣau tadā /
Halfverse: c    
ubʰayor ātmakulayoḥ   kauśalyaṃ paryapr̥ccʰatām
   
ubʰayor ātma-kulayoḥ   kauśalyaṃ paryapr̥ccʰatām /

Verse: 14 
Halfverse: a    
tato nivedya tad rāṣṭraṃ   cedirājo viśāṃ pate
   
tato nivedya tad rāṣṭraṃ   cedi-rājo viśāṃ pate /
Halfverse: c    
uvāca bʰīmaṃ prahasan   kim idaṃ kuruṣe 'nagʰa
   
uvāca bʰīmaṃ prahasan   kim idaṃ kuruṣe_anagʰa /

Verse: 15 
Halfverse: a    
tasya bʰīmas tadācakʰyau   dʰarmarāja cikīrṣitam
   
tasya bʰīmas tadā_ācakʰyau   dʰarma-rāja cikīrṣitam /
Halfverse: c    
sa ca tat pratigr̥hyaiva   tatʰā cakre narādʰipaḥ
   
sa ca tat pratigr̥hya_eva   tatʰā cakre nara_adʰipaḥ /

Verse: 16 
Halfverse: a    
tato bʰīmas tatra rājann   uṣitvā tridaśāḥ kṣapāḥ
   
tato bʰīmas tatra rājann   uṣitvā tri-daśāḥ kṣapāḥ /
Halfverse: c    
satkr̥taḥ śiśupālena   yayau sa balavāhanaḥ
   
sat-kr̥taḥ śiśu-pālena   yayau sa bala-vāhanaḥ /16/ (E)16



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.