TITUS
Mahabharata
Part No. 251
Chapter: 26
Adhyāya
26
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
etasminn
eva
kāle
tu
bʰīmaseno
'pi
vīryavān
etasminn
eva
kāle
tu
bʰīma-seno
_api
vīryavān
/
Halfverse: c
dʰarmarājam
anujñāpya
yayau
prācīṃ
diśaṃ
prati
dʰarma-rājam
anujñāpya
yayau
prācīṃ
diśaṃ
prati
/1/
Verse: 2
Halfverse: a
mahatā
balacakreṇa
pararāṣṭrāvamardinā
mahatā
bala-cakreṇa
para-rāṣṭra
_avamardinā
/
Halfverse: c
vr̥to
bʰarataśārdūlo
dviṣac
cʰokavivardʰanaḥ
vr̥to
bʰarata-śārdūlo
dviṣat
śoka-vivardʰanaḥ
/2/
Verse: 3
Halfverse: a
sa
gatvā
rājaśārdūlaḥ
pāñcālānāṃ
puraṃ
mahat
sa
gatvā
rāja-śārdūlaḥ
pāñcālānāṃ
puraṃ
mahat
/
Halfverse: c
pāñcālān
vividʰopāyaiḥ
sāntvayām
āsa
pāṇḍavaḥ
pāñcālān
vividʰa
_upāyaiḥ
sāntvayām
āsa
pāṇḍavaḥ
/
Verse: 4
Halfverse: a
tataḥ
sagaṇḍakīṃ
śūro
videhāṃś
ca
nararṣabʰaḥ
tataḥ
sa-gaṇḍakīṃ
śūro
videhāṃś
ca
nara-r̥ṣabʰaḥ
/
Halfverse: c
vijityālpena
kālena
daśārṇān
agamat
prabʰuḥ
vijitya
_alpena
kālena
daśārṇān
agamat
prabʰuḥ
/
Verse: 5
Halfverse: a
tatra
dāśārhako
rājā
sudʰarmā
lomaharṣaṇam
tatra
dāśārhako
rājā
sudʰarmā
loma-harṣaṇam
/
Halfverse: c
kr̥tavān
karma
bʰīmena
mahad
yuddʰaṃ
nirāyudʰam
kr̥tavān
karma
bʰīmena
mahad
yuddʰaṃ
nirāyudʰam
/
Verse: 6
Halfverse: a
bʰīmasenas
tu
tad
dr̥ṣṭvā
tasya
karma
paraṃtapaḥ
bʰīma-senas
tu
tad
dr̥ṣṭvā
tasya
karma
paraṃ-tapaḥ
/
Halfverse: c
adʰisenā
patiṃ
cakre
sudʰarmāṇaṃ
mahābalam
adʰisenā
patiṃ
cakre
sudʰarmāṇaṃ
mahā-balam
/
Verse: 7
Halfverse: a
tataḥ
prācīṃ
diśaṃ
bʰīmo
yayau
bʰīmaparākramaḥ
tataḥ
prācīṃ
diśaṃ
bʰīmo
yayau
bʰīma-parākramaḥ
/
Halfverse: c
sainyena
mahatā
rājan
kampayann
iva
medinīm
sainyena
mahatā
rājan
kampayann
iva
medinīm
/
Verse: 8
Halfverse: a
so
'śvamedʰeśvaraṃ
rājan
rocamānaṃ
sahānujam
so
_aśva-medʰa
_īśvaraṃ
rājan
rocamānaṃ
saha
_anujam
/
Halfverse: c
jigāya
samare
vīro
balena
balināṃ
varaḥ
jigāya
samare
vīro
balena
balināṃ
varaḥ
/
Verse: 9
Halfverse: a
sa
taṃ
nirjitya
kaunteyo
nātitīvreṇa
karmaṇā
sa
taṃ
nirjitya
kaunteyo
nātitīvreṇa
karmaṇā
/
Halfverse: c
pūrvadeśaṃ
mahāvīryo
vijigye
kurunandanaḥ
pūrva-deśaṃ
mahā-vīryo
vijigye
kuru-nandanaḥ
/
Verse: 10
Halfverse: a
tato
dakṣiṇam
āgamya
pulinda
nagaraṃ
mahat
tato
dakṣiṇam
āgamya
pulinda
nagaraṃ
mahat
/
Halfverse: c
sukumāraṃ
vaśe
cakre
sumitraṃ
ca
narādʰipam
sukumāraṃ
vaśe
cakre
sumitraṃ
ca
nara
_adʰipam
/10/
Verse: 11
Halfverse: a
tatas
tu
dʰarmarājasya
śāsanād
bʰaratarṣabʰaḥ
tatas
tu
dʰarma-rājasya
śāsanād
bʰarata-r̥ṣabʰaḥ
/
Halfverse: c
śiśupālaṃ
mahāvīryam
abʰyayāj
janamejaya
śiśu-pālaṃ
mahā-vīryam
abʰyayāt
janamejaya
/
Verse: 12
Halfverse: a
cedirājo
'pi
tac
cʰrutvā
pāṇḍavasya
cikīrṣitam
cedi-rājo
_api
tat
śrutvā
pāṇḍavasya
cikīrṣitam
/
Halfverse: c
upaniṣkramya
nagarāt
pratyagr̥hṇāt
paraṃtapaḥ
upaniṣkramya
nagarāt
pratyagr̥hṇāt
paraṃ-tapaḥ
/
Verse: 13
Halfverse: a
tau
sametya
mahārāja
kuru
cedivr̥ṣau
tadā
tau
sametya
mahā-rāja
kuru
cedi-vr̥ṣau
tadā
/
Halfverse: c
ubʰayor
ātmakulayoḥ
kauśalyaṃ
paryapr̥ccʰatām
ubʰayor
ātma-kulayoḥ
kauśalyaṃ
paryapr̥ccʰatām
/
Verse: 14
Halfverse: a
tato
nivedya
tad
rāṣṭraṃ
cedirājo
viśāṃ
pate
tato
nivedya
tad
rāṣṭraṃ
cedi-rājo
viśāṃ
pate
/
Halfverse: c
uvāca
bʰīmaṃ
prahasan
kim
idaṃ
kuruṣe
'nagʰa
uvāca
bʰīmaṃ
prahasan
kim
idaṃ
kuruṣe
_anagʰa
/
Verse: 15
Halfverse: a
tasya
bʰīmas
tadācakʰyau
dʰarmarāja
cikīrṣitam
tasya
bʰīmas
tadā
_ācakʰyau
dʰarma-rāja
cikīrṣitam
/
Halfverse: c
sa
ca
tat
pratigr̥hyaiva
tatʰā
cakre
narādʰipaḥ
sa
ca
tat
pratigr̥hya
_eva
tatʰā
cakre
nara
_adʰipaḥ
/
Verse: 16
Halfverse: a
tato
bʰīmas
tatra
rājann
uṣitvā
tridaśāḥ
kṣapāḥ
tato
bʰīmas
tatra
rājann
uṣitvā
tri-daśāḥ
kṣapāḥ
/
Halfverse: c
satkr̥taḥ
śiśupālena
yayau
sa
balavāhanaḥ
sat-kr̥taḥ
śiśu-pālena
yayau
sa
bala-vāhanaḥ
/16/
(E)16
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.