TITUS
Mahabharata
Part No. 250
Previous part

Chapter: 25 
Adhyāya 25


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
sa śvetaparvataṃ vīraḥ   samatikramya bʰārata
   
sa śveta-parvataṃ vīraḥ   samatikramya bʰārata /
Halfverse: c    
deśaṃ kiṃ puruṣāvāsaṃ   drumaputreṇa rakṣitam
   
deśaṃ kiṃ puruṣa_āvāsaṃ   druma-putreṇa rakṣitam /1/

Verse: 2 
Halfverse: a    
mahatā saṃnipātena   kṣatriyāntakareṇa ha
   
mahatā saṃnipātena   kṣatriya_anta-kareṇa ha /
Halfverse: c    
vyajayat pāṇḍavaśreṣṭʰaḥ   kare caiva nyaveśayat
   
vyajayat pāṇḍava-śreṣṭʰaḥ   kare caiva nyaveśayat /2/

Verse: 3 
Halfverse: a    
taṃ jitvā hāṭakaṃ nāma   deśaṃ guhyaka rakṣitam
   
taṃ jitvā hāṭakaṃ nāma   deśaṃ guhyaka rakṣitam /
Halfverse: c    
pākaśāsanir avyagraḥ   saha sainyaḥ samāsadat
   
pāka-śāsanir avyagraḥ   saha sainyaḥ samāsadat /3/

Verse: 4 
Halfverse: a    
tāṃs tu sāntvena nirjitya   mānasaṃ sara uttamam
   
tāṃs tu sāntvena nirjitya   mānasaṃ sara\ uttamam / ՙ
Halfverse: c    
r̥ṣikulyāś ca tāḥ sarvā   dadarśa kurunandanaḥ
   
r̥ṣi-kulyāś ca tāḥ sarvā   dadarśa kuru-nandanaḥ /4/

Verse: 5 
Halfverse: a    
saro mānasam āsādya   hāṭakān abʰitaḥ prabʰuḥ
   
saro mānasam āsādya   hāṭakān abʰitaḥ prabʰuḥ /
Halfverse: c    
gandʰarvarakṣitaṃ deśaṃ   vyajayat pāṇḍavas tataḥ
   
gandʰarva-rakṣitaṃ deśaṃ   vyajayat pāṇḍavas tataḥ /5/

Verse: 6 
Halfverse: a    
tatra tittiri kalmāṣān   maṇḍūkākṣān hayottamān
   
tatra tittiri kalmāṣān   maṇḍūka_akṣān haya_uttamān /
Halfverse: c    
lebʰe sa karam atyantaṃ   gandʰarvanagarāt tadā
   
lebʰe sa karam atyantaṃ   gandʰarva-nagarāt tadā /6/

Verse: 7 
Halfverse: a    
uttaraṃ harivarṣaṃ tu   samāsādya sa pāṇḍavaḥ
   
uttaraṃ hari-varṣaṃ tu   samāsādya sa pāṇḍavaḥ /
Halfverse: c    
iyeṣa jetuṃ taṃ deśaṃ   pākaśāsananandanaḥ
   
iyeṣa jetuṃ taṃ deśaṃ   pāka-śāsana-nandanaḥ /7/

Verse: 8 
Halfverse: a    
tata enaṃ mahākāyā   mahāvīryā mahābalāḥ
   
tata\ enaṃ mahā-kāyā   mahā-vīryā mahā-balāḥ /
Halfverse: c    
dvārapālāḥ samāsādya   hr̥ṣṭā vacanam abruvan
   
dvāra-pālāḥ samāsādya   hr̥ṣṭā vacanam abruvan /8/

Verse: 9 
Halfverse: a    
pārtʰa nedaṃ tvayā śakyaṃ   puraṃ jetuṃ katʰaṃ cana
   
pārtʰa na_idaṃ tvayā śakyaṃ   puraṃ jetuṃ katʰaṃcana /
Halfverse: c    
upāvartasva kalyāṇa   paryāptam idam acyuta
   
upāvartasva kalyāṇa   paryāptam idam acyuta /9/

Verse: 10 
Halfverse: a    
idaṃ puraṃ yaḥ praviśed   dʰruvaṃ sa na bʰaven naraḥ
   
idaṃ puraṃ yaḥ praviśed   dʰruvaṃ sa na bʰaven naraḥ /
Halfverse: c    
prīyāmahe tvayā vīra   paryāpto vijayas tava
   
prīyāmahe tvayā vīra   paryāpto vijayas tava /10/

Verse: 11 
Halfverse: a    
na cāpi kiṃ cij jetavyam   arjunātra pradr̥śyate
   
na ca_api kiṃcij jetavyam   arjuna_atra pradr̥śyate /
Halfverse: c    
uttarāḥ kuravo hy ete   nātra yuddʰaṃ pravartate
   
uttarāḥ kuravo hy ete   na_atra yuddʰaṃ pravartate /11/

Verse: 12 
Halfverse: a    
praviṣṭaś cāpi kaunteya   neha drakṣyasi kiṃ cana
   
praviṣṭaś ca_api kaunteya   na_iha drakṣyasi kiṃcana /
Halfverse: c    
na hi mānuṣadehena   śakyam atrābʰivīkṣitum
   
na hi mānuṣa-dehena   śakyam atra_abʰivīkṣitum /12/

Verse: 13 
Halfverse: a    
atʰeha puruṣavyāgʰra   kiṃ cid anyac cikīrṣasi
   
atʰa_iha puruṣa-vyāgʰra   kiṃcid anyac cikīrṣasi /
Halfverse: c    
tad bravīhi kariṣyāmo   vacanāt tava bʰārata
   
tad bravīhi kariṣyāmo   vacanāt tava bʰārata /13/

Verse: 14 
Halfverse: a    
tatas tān abravīd rājann   arjunaḥ pākaśāsaniḥ
   
tatas tān abravīd rājann   arjunaḥ pāka-śāsaniḥ /
Halfverse: c    
pārtʰivatvaṃ cikīrṣāmi   dʰarmarājasya dʰīmataḥ
   
pārtʰivatvaṃ cikīrṣāmi   dʰarma-rājasya dʰīmataḥ /14/

Verse: 15 
Halfverse: a    
na pravekṣyāmi vo deśaṃ   bādʰyatvaṃ yadi mānuṣaiḥ
   
na pravekṣyāmi vo deśaṃ   bādʰyatvaṃ yadi mānuṣaiḥ /
Halfverse: c    
yudʰiṣṭʰirāya tat kiṃ cit   karavan naḥ pradīyatām
   
yudʰiṣṭʰirāya tat kiṃcit   karavan naḥ pradīyatām /15/

Verse: 16 
Halfverse: a    
tato divyāni vastrāṇi   divyāny ābʰaraṇāni ca
   
tato divyāni vastrāṇi   divyāny ābʰaraṇāni ca /
Halfverse: c    
mokājināni divyāni   tasmai te pradaduḥ karam
   
moka_ajināni divyāni   tasmai te pradaduḥ karam /16/

Verse: 17 
Halfverse: a    
evaṃ sa puruṣavyāgʰro   vijigye diśam uttarām
   
evaṃ sa puruṣa-vyāgʰro   vijigye diśam uttarām /
Halfverse: c    
saṃgrāmān subahūn kr̥tvā   kṣatriyair dasyubʰis tatʰā
   
saṃgrāmān subahūn kr̥tvā   kṣatriyair dasyubʰis tatʰā /17/

Verse: 18 
Halfverse: a    
sa vinirjitya rājñas tān   kare ca viniveśya ha
   
sa vinirjitya rājñas tān   kare ca viniveśya ha /
Halfverse: c    
dʰanāny ādʰāya sarvebʰyo   ratnāni vividʰāni ca
   
dʰanāny ādʰāya sarvebʰyo   ratnāni vividʰāni ca /18/

Verse: 19 
Halfverse: a    
hayāṃs tittiri kalmāṣāñ   śukapatranibʰān api
   
hayāṃs tittiri kalmāṣān   śuka-patra-nibʰān api /
Halfverse: c    
mayūrasadr̥śāṃś cānyān   sarvān anilaraṃhasaḥ
   
mayūra-sadr̥śāṃś ca_anyān   sarvān anila-raṃhasaḥ /19/

Verse: 20 
Halfverse: a    
vr̥taḥ sumahatā rājan   balena caturaṅgiṇā
   
vr̥taḥ sumahatā rājan   balena catur-aṅgiṇā /
Halfverse: c    
ājagāma punar vīraḥ   śakra prastʰaṃ purottamam
   
ājagāma punar vīraḥ   śakra prastʰaṃ pura_uttamam /20/ (E)20



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.