TITUS
Mahabharata
Part No. 250
Chapter: 25
Adhyāya
25
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
sa
śvetaparvataṃ
vīraḥ
samatikramya
bʰārata
sa
śveta-parvataṃ
vīraḥ
samatikramya
bʰārata
/
Halfverse: c
deśaṃ
kiṃ
puruṣāvāsaṃ
drumaputreṇa
rakṣitam
deśaṃ
kiṃ
puruṣa
_āvāsaṃ
druma-putreṇa
rakṣitam
/1/
Verse: 2
Halfverse: a
mahatā
saṃnipātena
kṣatriyāntakareṇa
ha
mahatā
saṃnipātena
kṣatriya
_anta-kareṇa
ha
/
Halfverse: c
vyajayat
pāṇḍavaśreṣṭʰaḥ
kare
caiva
nyaveśayat
vyajayat
pāṇḍava-śreṣṭʰaḥ
kare
caiva
nyaveśayat
/2/
Verse: 3
Halfverse: a
taṃ
jitvā
hāṭakaṃ
nāma
deśaṃ
guhyaka
rakṣitam
taṃ
jitvā
hāṭakaṃ
nāma
deśaṃ
guhyaka
rakṣitam
/
Halfverse: c
pākaśāsanir
avyagraḥ
saha
sainyaḥ
samāsadat
pāka-śāsanir
avyagraḥ
saha
sainyaḥ
samāsadat
/3/
Verse: 4
Halfverse: a
tāṃs
tu
sāntvena
nirjitya
mānasaṃ
sara
uttamam
tāṃs
tu
sāntvena
nirjitya
mānasaṃ
sara\
uttamam
/
ՙ
Halfverse: c
r̥ṣikulyāś
ca
tāḥ
sarvā
dadarśa
kurunandanaḥ
r̥ṣi-kulyāś
ca
tāḥ
sarvā
dadarśa
kuru-nandanaḥ
/4/
Verse: 5
Halfverse: a
saro
mānasam
āsādya
hāṭakān
abʰitaḥ
prabʰuḥ
saro
mānasam
āsādya
hāṭakān
abʰitaḥ
prabʰuḥ
/
Halfverse: c
gandʰarvarakṣitaṃ
deśaṃ
vyajayat
pāṇḍavas
tataḥ
gandʰarva-rakṣitaṃ
deśaṃ
vyajayat
pāṇḍavas
tataḥ
/5/
Verse: 6
Halfverse: a
tatra
tittiri
kalmāṣān
maṇḍūkākṣān
hayottamān
tatra
tittiri
kalmāṣān
maṇḍūka
_akṣān
haya
_uttamān
/
Halfverse: c
lebʰe
sa
karam
atyantaṃ
gandʰarvanagarāt
tadā
lebʰe
sa
karam
atyantaṃ
gandʰarva-nagarāt
tadā
/6/
Verse: 7
Halfverse: a
uttaraṃ
harivarṣaṃ
tu
samāsādya
sa
pāṇḍavaḥ
uttaraṃ
hari-varṣaṃ
tu
samāsādya
sa
pāṇḍavaḥ
/
Halfverse: c
iyeṣa
jetuṃ
taṃ
deśaṃ
pākaśāsananandanaḥ
iyeṣa
jetuṃ
taṃ
deśaṃ
pāka-śāsana-nandanaḥ
/7/
Verse: 8
Halfverse: a
tata
enaṃ
mahākāyā
mahāvīryā
mahābalāḥ
tata\
enaṃ
mahā-kāyā
mahā-vīryā
mahā-balāḥ
/
Halfverse: c
dvārapālāḥ
samāsādya
hr̥ṣṭā
vacanam
abruvan
dvāra-pālāḥ
samāsādya
hr̥ṣṭā
vacanam
abruvan
/8/
Verse: 9
Halfverse: a
pārtʰa
nedaṃ
tvayā
śakyaṃ
puraṃ
jetuṃ
katʰaṃ
cana
pārtʰa
na
_idaṃ
tvayā
śakyaṃ
puraṃ
jetuṃ
katʰaṃcana
/
Halfverse: c
upāvartasva
kalyāṇa
paryāptam
idam
acyuta
upāvartasva
kalyāṇa
paryāptam
idam
acyuta
/9/
Verse: 10
Halfverse: a
idaṃ
puraṃ
yaḥ
praviśed
dʰruvaṃ
sa
na
bʰaven
naraḥ
idaṃ
puraṃ
yaḥ
praviśed
dʰruvaṃ
sa
na
bʰaven
naraḥ
/
Halfverse: c
prīyāmahe
tvayā
vīra
paryāpto
vijayas
tava
prīyāmahe
tvayā
vīra
paryāpto
vijayas
tava
/10/
Verse: 11
Halfverse: a
na
cāpi
kiṃ
cij
jetavyam
arjunātra
pradr̥śyate
na
ca
_api
kiṃcij
jetavyam
arjuna
_atra
pradr̥śyate
/
Halfverse: c
uttarāḥ
kuravo
hy
ete
nātra
yuddʰaṃ
pravartate
uttarāḥ
kuravo
hy
ete
na
_atra
yuddʰaṃ
pravartate
/11/
Verse: 12
Halfverse: a
praviṣṭaś
cāpi
kaunteya
neha
drakṣyasi
kiṃ
cana
praviṣṭaś
ca
_api
kaunteya
na
_iha
drakṣyasi
kiṃcana
/
Halfverse: c
na
hi
mānuṣadehena
śakyam
atrābʰivīkṣitum
na
hi
mānuṣa-dehena
śakyam
atra
_abʰivīkṣitum
/12/
Verse: 13
Halfverse: a
atʰeha
puruṣavyāgʰra
kiṃ
cid
anyac
cikīrṣasi
atʰa
_iha
puruṣa-vyāgʰra
kiṃcid
anyac
cikīrṣasi
/
Halfverse: c
tad
bravīhi
kariṣyāmo
vacanāt
tava
bʰārata
tad
bravīhi
kariṣyāmo
vacanāt
tava
bʰārata
/13/
Verse: 14
Halfverse: a
tatas
tān
abravīd
rājann
arjunaḥ
pākaśāsaniḥ
tatas
tān
abravīd
rājann
arjunaḥ
pāka-śāsaniḥ
/
Halfverse: c
pārtʰivatvaṃ
cikīrṣāmi
dʰarmarājasya
dʰīmataḥ
pārtʰivatvaṃ
cikīrṣāmi
dʰarma-rājasya
dʰīmataḥ
/14/
Verse: 15
Halfverse: a
na
pravekṣyāmi
vo
deśaṃ
bādʰyatvaṃ
yadi
mānuṣaiḥ
na
pravekṣyāmi
vo
deśaṃ
bādʰyatvaṃ
yadi
mānuṣaiḥ
/
Halfverse: c
yudʰiṣṭʰirāya
tat
kiṃ
cit
karavan
naḥ
pradīyatām
yudʰiṣṭʰirāya
tat
kiṃcit
karavan
naḥ
pradīyatām
/15/
Verse: 16
Halfverse: a
tato
divyāni
vastrāṇi
divyāny
ābʰaraṇāni
ca
tato
divyāni
vastrāṇi
divyāny
ābʰaraṇāni
ca
/
Halfverse: c
mokājināni
divyāni
tasmai
te
pradaduḥ
karam
moka
_ajināni
divyāni
tasmai
te
pradaduḥ
karam
/16/
Verse: 17
Halfverse: a
evaṃ
sa
puruṣavyāgʰro
vijigye
diśam
uttarām
evaṃ
sa
puruṣa-vyāgʰro
vijigye
diśam
uttarām
/
Halfverse: c
saṃgrāmān
subahūn
kr̥tvā
kṣatriyair
dasyubʰis
tatʰā
saṃgrāmān
subahūn
kr̥tvā
kṣatriyair
dasyubʰis
tatʰā
/17/
Verse: 18
Halfverse: a
sa
vinirjitya
rājñas
tān
kare
ca
viniveśya
ha
sa
vinirjitya
rājñas
tān
kare
ca
viniveśya
ha
/
Halfverse: c
dʰanāny
ādʰāya
sarvebʰyo
ratnāni
vividʰāni
ca
dʰanāny
ādʰāya
sarvebʰyo
ratnāni
vividʰāni
ca
/18/
Verse: 19
Halfverse: a
hayāṃs
tittiri
kalmāṣāñ
śukapatranibʰān
api
hayāṃs
tittiri
kalmāṣān
śuka-patra-nibʰān
api
/
Halfverse: c
mayūrasadr̥śāṃś
cānyān
sarvān
anilaraṃhasaḥ
mayūra-sadr̥śāṃś
ca
_anyān
sarvān
anila-raṃhasaḥ
/19/
Verse: 20
Halfverse: a
vr̥taḥ
sumahatā
rājan
balena
caturaṅgiṇā
vr̥taḥ
sumahatā
rājan
balena
catur-aṅgiṇā
/
Halfverse: c
ājagāma
punar
vīraḥ
śakra
prastʰaṃ
purottamam
ājagāma
punar
vīraḥ
śakra
prastʰaṃ
pura
_uttamam
/20/
(E)20
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.