TITUS
Mahabharata
Part No. 249
Previous part

Chapter: 24 
Adhyāya 24


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
taṃ vijitya mahābāhuḥ   kuntīputro dʰanaṃjayaḥ
   
taṃ vijitya mahā-bāhuḥ   kuntī-putro dʰanaṃ-jayaḥ /
Halfverse: c    
prayayāv uttarāṃ tasmād   diśaṃ dʰanada pālitam
   
prayayāv uttarāṃ tasmād   diśaṃ dʰanada pālitam /1/

Verse: 2 
Halfverse: a    
antar giriṃ ca kaunteyas   tatʰaiva ca bahir girim
   
antar giriṃ ca kaunteyas   tatʰaiva ca bahir girim /
Halfverse: c    
tatʰopari giriṃ caiva   vijigye puruṣarṣabʰaḥ
   
tatʰā_upari giriṃ caiva   vijigye puruṣa-r̥ṣabʰaḥ /2/

Verse: 3 
Halfverse: a    
vijitya parvatān sarvān   ye ca tatra narādʰipāḥ
   
vijitya parvatān sarvān   ye ca tatra nara_adʰipāḥ /
Halfverse: c    
tān vaśe stʰāpayitvā sa   ratnāny ādāya sarvaśaḥ
   
tān vaśe stʰāpayitvā sa   ratnāny ādāya sarvaśaḥ /3/

Verse: 4 
Halfverse: a    
tair eva sahitaḥ sarvair   anurajya ca tān nr̥pān
   
tair eva sahitaḥ sarvair   anurajya ca tān nr̥pān /
Halfverse: c    
kulūtavāsinaṃ rājan   br̥hantam upajagmivān
   
kulūta-vāsinaṃ rājan   br̥hantam upajagmivān /4/

Verse: 5 
Halfverse: a    
mr̥daṅgavaranādena   ratʰanemi svanena ca
   
mr̥daṅga-vara-nādena   ratʰa-nemi svanena ca /
Halfverse: c    
hastināṃ ca ninādena   kampayan vasudʰām imām
   
hastināṃ ca ninādena   kampayan vasudʰām imām /5/

Verse: 6 
Halfverse: a    
tato br̥hantas taruṇo   balena caturaṅginā
   
tato br̥hantas taruṇo   balena catur-aṅginā /
Halfverse: c    
niṣkramya nagarāt tasmād   yodʰayām āsa pāṇḍavam
   
niṣkramya nagarāt tasmād   yodʰayām āsa pāṇḍavam /6/

Verse: 7 
Halfverse: a    
sumahān saṃnipāto 'bʰūd   dʰanaṃjaya br̥hantayoḥ
   
sumahān saṃnipāto_abʰūd   dʰanaṃ-jaya br̥hantayoḥ /
Halfverse: c    
na śaśāka br̥hantas tu   soḍʰuṃ pāṇḍava vikramam
   
na śaśāka br̥hantas tu   soḍʰuṃ pāṇḍava vikramam /7/

Verse: 8 
Halfverse: a    
so 'viṣahyatamaṃ jñātvā   kaunteyaṃ parvateśvaraḥ
   
so_aviṣahyatamaṃ jñātvā   kaunteyaṃ parvata_īśvaraḥ /
Halfverse: c    
upāvartata durmedʰā   ratnāny ādāya sarvaśaḥ
   
upāvartata durmedʰā   ratnāny ādāya sarvaśaḥ /8/

Verse: 9 
Halfverse: a    
sa tad rājyam avastʰāpya   kulūta sahito yayau
   
sa tad rājyam avastʰāpya   kulūta sahito yayau /
Halfverse: c    
senā bindum atʰo rājan   rājyād āśu samākṣipat
   
senā bindum atʰo rājan   rājyād āśu samākṣipat /9/

Verse: 10 
Halfverse: a    
modā puraṃ vāmadevaṃ   sudāmānaṃ susaṃkulam
   
modā puraṃ vāma-devaṃ   sudāmānaṃ susaṃkulam /
Halfverse: c    
kulūtān uttarāṃś caiva   tāṃś ca rājñaḥ samānayat
   
kulūtān uttarāṃś caiva   tāṃś ca rājñaḥ samānayat /10/

Verse: 11 
Halfverse: a    
tatrastʰaḥ puruṣair eva   dʰarmarājasya śāsanāt
   
tatrastʰaḥ puruṣair eva   dʰarma-rājasya śāsanāt /
Halfverse: c    
vyajayad dʰanaṃjayo rājan   deśān pañca pramāṇataḥ
   
vyajayad dʰanaṃ-jayo rājan   deśān pañca pramāṇataḥ /11/ q

Verse: 12 
Halfverse: a    
sa divaḥ prastʰam āsādya   senā bindoḥ puraṃ mahat
   
sa divaḥ prastʰam āsādya   senā bindoḥ puraṃ mahat /
Halfverse: c    
balena caturaṅgeṇa   niveśam akarot prabʰuḥ
   
balena catur-aṅgeṇa   niveśam akarot prabʰuḥ /12/

Verse: 13 
Halfverse: a    
sa taiḥ parivr̥taḥ sarvair   viṣvag aśvaṃ narādʰipam
   
sa taiḥ parivr̥taḥ sarvair   viṣvag aśvaṃ nara_adʰipam /
Halfverse: c    
abʰyagaccʰan mahātejāḥ   pauravaṃ puruṣarṣabʰaḥ
   
abʰyagaccʰan mahā-tejāḥ   pauravaṃ puruṣa-r̥ṣabʰaḥ /13/

Verse: 14 
Halfverse: a    
vijitya cāhave śūrān   pārvatīyān mahāratʰān
   
vijitya ca_āhave śūrān   pārvatīyān mahā-ratʰān /
Halfverse: c    
dʰvajinyā vyajayad rājan   puraṃ pauravarakṣitam
   
dʰvajinyā vyajayad rājan   puraṃ paurava-rakṣitam /14/

Verse: 15 
Halfverse: a    
pauravaṃ tu vinirjitya   dasyūn parvatavāsinaḥ
   
pauravaṃ tu vinirjitya   dasyūn parvata-vāsinaḥ /
Halfverse: c    
gaṇān utsava saṃketān   ajayat sapta pāṇḍavaḥ
   
gaṇān utsava saṃketān   ajayat sapta pāṇḍavaḥ /15/

Verse: 16 
Halfverse: a    
tataḥ kāśmīrakān vīrān   kṣatriyān kṣatriyarṣabʰaḥ
   
tataḥ kāśmīrakān vīrān   kṣatriyān kṣatriya-r̥ṣabʰaḥ /
Halfverse: c    
vyajayal lohitaṃ caiva   maṇḍalair daśabʰiḥ saha
   
vyajayal lohitaṃ caiva   maṇḍalair daśabʰiḥ saha /16/

Verse: 17 
Halfverse: a    
tatas trigartān kaunteyo   dārvān koka nadāś ca ye
   
tatas tri-gartān kaunteyo   dārvān koka nadāś ca ye /
Halfverse: c    
kṣatriyā bahavo rājann   upāvartanta sarvaśaḥ
   
kṣatriyā bahavo rājann   upāvartanta sarvaśaḥ /17/

Verse: 18 
Halfverse: a    
abʰisārīṃ tato ramyāṃ   vijigye kurunandanaḥ
   
abʰisārīṃ tato ramyāṃ   vijigye kuru-nandanaḥ /
Halfverse: c    
uragāvāsinaṃ caiva   rocamānaṃ raṇe 'jayat
   
uraga_āvāsinaṃ caiva   rocamānaṃ raṇe_ajayat /18/

Verse: 19 
Halfverse: a    
tataḥ siṃhapuraṃ ramyaṃ   citrāyudʰasurakṣitam
   
tataḥ siṃha-puraṃ ramyaṃ   citra_āyudʰa-surakṣitam /
Halfverse: c    
prāmatʰad balam āstʰāya   pākaśāsanir āhave
   
prāmatʰad balam āstʰāya   pāka-śāsanir āhave /19/

Verse: 20 
Halfverse: a    
tataḥ suhmāṃś ca colāṃś ca   kirīṭī pāṇḍavarṣabʰaḥ
   
tataḥ suhmāṃś ca colāṃś ca   kirīṭī pāṇḍava-r̥ṣabʰaḥ /
Halfverse: c    
sahitaḥ sarvasainyena   prāmatʰat kurunandanaḥ
   
sahitaḥ sarva-sainyena   prāmatʰat kuru-nandanaḥ /20/

Verse: 21 
Halfverse: a    
tataḥ paramavikrānto   bāhlīkān kurunandanaḥ
   
tataḥ parama-vikrānto   bāhlīkān kuru-nandanaḥ /
Halfverse: c    
mahatā parimardena   vaśe cakre durāsadān
   
mahatā parimardena   vaśe cakre durāsadān /21/

Verse: 22 
Halfverse: a    
gr̥hītvā tu balaṃ sāraṃ   pʰalgu cotsr̥jya pāṇḍavaḥ
   
gr̥hītvā tu balaṃ sāraṃ   pʰalgu ca_utsr̥jya pāṇḍavaḥ /
Halfverse: c    
daradān saha kāmbojair   ajayat pākaśāsaniḥ
   
daradān saha kāmbojair   ajayat pāka-śāsaniḥ /22/

Verse: 23 
Halfverse: a    
prāguttarāṃ diśaṃ ye ca   vasanty āśritya dasyavaḥ
   
prāg-uttarāṃ diśaṃ ye ca   vasanty āśritya dasyavaḥ /
Halfverse: c    
nivasanti vane ye ca   tān sarvān ajayat prabʰuḥ
   
nivasanti vane ye ca   tān sarvān ajayat prabʰuḥ /23/

Verse: 24 
Halfverse: a    
lohān paramakāmbojān   r̥ṣikān uttarān api
   
lohān parama-kāmbojān   r̥ṣikān uttarān api /
Halfverse: c    
sahitāṃs tān mahārāja   vyajayat pākaśāsaniḥ
   
sahitāṃs tān mahā-rāja   vyajayat pāka-śāsaniḥ /24/

Verse: 25 
Halfverse: a    
r̥ṣikeṣu tu saṃgrāmo   babʰūvātibʰayaṃ karaḥ
   
r̥ṣikeṣu tu saṃgrāmo   babʰūva_atibʰayaṃ karaḥ /
Halfverse: c    
tārakā maya saṃkāśaḥ   paramarṣika pārtʰayoḥ
   
tārakā maya saṃkāśaḥ   parama-r̥ṣika pārtʰayoḥ /25/

Verse: 26 
Halfverse: a    
sa vijitya tato rājann   r̥ṣikān raṇamūrdʰani
   
sa vijitya tato rājann   r̥ṣikān raṇa-mūrdʰani /
Halfverse: c    
śukodara samaprakʰyān   hayān aṣṭau samānayat
   
śuka_udara sama-prakʰyān   hayān aṣṭau samānayat /
Halfverse: e    
mayūrasadr̥śān anyān   ubʰayān eva cāparān
   
mayūra-sadr̥śān anyān   ubʰayān eva ca_aparān /26/

Verse: 27 
Halfverse: a    
sa vinirjitya saṃgrāme   himavantaṃ sa niṣkuṭam
   
sa vinirjitya saṃgrāme   himavantaṃ sa niṣkuṭam /
Halfverse: c    
śvetaparvatam āsādya   nyavasat puruṣarṣabʰaḥ
   
śveta-parvatam āsādya   nyavasat puruṣa-r̥ṣabʰaḥ /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.