TITUS
Mahabharata
Part No. 249
Chapter: 24
Adhyāya
24
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
taṃ
vijitya
mahābāhuḥ
kuntīputro
dʰanaṃjayaḥ
taṃ
vijitya
mahā-bāhuḥ
kuntī-putro
dʰanaṃ-jayaḥ
/
Halfverse: c
prayayāv
uttarāṃ
tasmād
diśaṃ
dʰanada
pālitam
prayayāv
uttarāṃ
tasmād
diśaṃ
dʰanada
pālitam
/1/
Verse: 2
Halfverse: a
antar
giriṃ
ca
kaunteyas
tatʰaiva
ca
bahir
girim
antar
giriṃ
ca
kaunteyas
tatʰaiva
ca
bahir
girim
/
Halfverse: c
tatʰopari
giriṃ
caiva
vijigye
puruṣarṣabʰaḥ
tatʰā
_upari
giriṃ
caiva
vijigye
puruṣa-r̥ṣabʰaḥ
/2/
Verse: 3
Halfverse: a
vijitya
parvatān
sarvān
ye
ca
tatra
narādʰipāḥ
vijitya
parvatān
sarvān
ye
ca
tatra
nara
_adʰipāḥ
/
Halfverse: c
tān
vaśe
stʰāpayitvā
sa
ratnāny
ādāya
sarvaśaḥ
tān
vaśe
stʰāpayitvā
sa
ratnāny
ādāya
sarvaśaḥ
/3/
Verse: 4
Halfverse: a
tair
eva
sahitaḥ
sarvair
anurajya
ca
tān
nr̥pān
tair
eva
sahitaḥ
sarvair
anurajya
ca
tān
nr̥pān
/
Halfverse: c
kulūtavāsinaṃ
rājan
br̥hantam
upajagmivān
kulūta-vāsinaṃ
rājan
br̥hantam
upajagmivān
/4/
Verse: 5
Halfverse: a
mr̥daṅgavaranādena
ratʰanemi
svanena
ca
mr̥daṅga-vara-nādena
ratʰa-nemi
svanena
ca
/
Halfverse: c
hastināṃ
ca
ninādena
kampayan
vasudʰām
imām
hastināṃ
ca
ninādena
kampayan
vasudʰām
imām
/5/
Verse: 6
Halfverse: a
tato
br̥hantas
taruṇo
balena
caturaṅginā
tato
br̥hantas
taruṇo
balena
catur-aṅginā
/
Halfverse: c
niṣkramya
nagarāt
tasmād
yodʰayām
āsa
pāṇḍavam
niṣkramya
nagarāt
tasmād
yodʰayām
āsa
pāṇḍavam
/6/
Verse: 7
Halfverse: a
sumahān
saṃnipāto
'bʰūd
dʰanaṃjaya
br̥hantayoḥ
sumahān
saṃnipāto
_abʰūd
dʰanaṃ-jaya
br̥hantayoḥ
/
Halfverse: c
na
śaśāka
br̥hantas
tu
soḍʰuṃ
pāṇḍava
vikramam
na
śaśāka
br̥hantas
tu
soḍʰuṃ
pāṇḍava
vikramam
/7/
Verse: 8
Halfverse: a
so
'viṣahyatamaṃ
jñātvā
kaunteyaṃ
parvateśvaraḥ
so
_aviṣahyatamaṃ
jñātvā
kaunteyaṃ
parvata
_īśvaraḥ
/
Halfverse: c
upāvartata
durmedʰā
ratnāny
ādāya
sarvaśaḥ
upāvartata
durmedʰā
ratnāny
ādāya
sarvaśaḥ
/8/
Verse: 9
Halfverse: a
sa
tad
rājyam
avastʰāpya
kulūta
sahito
yayau
sa
tad
rājyam
avastʰāpya
kulūta
sahito
yayau
/
Halfverse: c
senā
bindum
atʰo
rājan
rājyād
āśu
samākṣipat
senā
bindum
atʰo
rājan
rājyād
āśu
samākṣipat
/9/
Verse: 10
Halfverse: a
modā
puraṃ
vāmadevaṃ
sudāmānaṃ
susaṃkulam
modā
puraṃ
vāma-devaṃ
sudāmānaṃ
susaṃkulam
/
Halfverse: c
kulūtān
uttarāṃś
caiva
tāṃś
ca
rājñaḥ
samānayat
kulūtān
uttarāṃś
caiva
tāṃś
ca
rājñaḥ
samānayat
/10/
Verse: 11
Halfverse: a
tatrastʰaḥ
puruṣair
eva
dʰarmarājasya
śāsanāt
tatrastʰaḥ
puruṣair
eva
dʰarma-rājasya
śāsanāt
/
Halfverse: c
vyajayad
dʰanaṃjayo
rājan
deśān
pañca
pramāṇataḥ
vyajayad
dʰanaṃ-jayo
rājan
deśān
pañca
pramāṇataḥ
/11/
q
Verse: 12
Halfverse: a
sa
divaḥ
prastʰam
āsādya
senā
bindoḥ
puraṃ
mahat
sa
divaḥ
prastʰam
āsādya
senā
bindoḥ
puraṃ
mahat
/
Halfverse: c
balena
caturaṅgeṇa
niveśam
akarot
prabʰuḥ
balena
catur-aṅgeṇa
niveśam
akarot
prabʰuḥ
/12/
Verse: 13
Halfverse: a
sa
taiḥ
parivr̥taḥ
sarvair
viṣvag
aśvaṃ
narādʰipam
sa
taiḥ
parivr̥taḥ
sarvair
viṣvag
aśvaṃ
nara
_adʰipam
/
Halfverse: c
abʰyagaccʰan
mahātejāḥ
pauravaṃ
puruṣarṣabʰaḥ
abʰyagaccʰan
mahā-tejāḥ
pauravaṃ
puruṣa-r̥ṣabʰaḥ
/13/
Verse: 14
Halfverse: a
vijitya
cāhave
śūrān
pārvatīyān
mahāratʰān
vijitya
ca
_āhave
śūrān
pārvatīyān
mahā-ratʰān
/
Halfverse: c
dʰvajinyā
vyajayad
rājan
puraṃ
pauravarakṣitam
dʰvajinyā
vyajayad
rājan
puraṃ
paurava-rakṣitam
/14/
Verse: 15
Halfverse: a
pauravaṃ
tu
vinirjitya
dasyūn
parvatavāsinaḥ
pauravaṃ
tu
vinirjitya
dasyūn
parvata-vāsinaḥ
/
Halfverse: c
gaṇān
utsava
saṃketān
ajayat
sapta
pāṇḍavaḥ
gaṇān
utsava
saṃketān
ajayat
sapta
pāṇḍavaḥ
/15/
Verse: 16
Halfverse: a
tataḥ
kāśmīrakān
vīrān
kṣatriyān
kṣatriyarṣabʰaḥ
tataḥ
kāśmīrakān
vīrān
kṣatriyān
kṣatriya-r̥ṣabʰaḥ
/
Halfverse: c
vyajayal
lohitaṃ
caiva
maṇḍalair
daśabʰiḥ
saha
vyajayal
lohitaṃ
caiva
maṇḍalair
daśabʰiḥ
saha
/16/
Verse: 17
Halfverse: a
tatas
trigartān
kaunteyo
dārvān
koka
nadāś
ca
ye
tatas
tri-gartān
kaunteyo
dārvān
koka
nadāś
ca
ye
/
Halfverse: c
kṣatriyā
bahavo
rājann
upāvartanta
sarvaśaḥ
kṣatriyā
bahavo
rājann
upāvartanta
sarvaśaḥ
/17/
Verse: 18
Halfverse: a
abʰisārīṃ
tato
ramyāṃ
vijigye
kurunandanaḥ
abʰisārīṃ
tato
ramyāṃ
vijigye
kuru-nandanaḥ
/
Halfverse: c
uragāvāsinaṃ
caiva
rocamānaṃ
raṇe
'jayat
uraga
_āvāsinaṃ
caiva
rocamānaṃ
raṇe
_ajayat
/18/
Verse: 19
Halfverse: a
tataḥ
siṃhapuraṃ
ramyaṃ
citrāyudʰasurakṣitam
tataḥ
siṃha-puraṃ
ramyaṃ
citra
_āyudʰa-surakṣitam
/
Halfverse: c
prāmatʰad
balam
āstʰāya
pākaśāsanir
āhave
prāmatʰad
balam
āstʰāya
pāka-śāsanir
āhave
/19/
Verse: 20
Halfverse: a
tataḥ
suhmāṃś
ca
colāṃś
ca
kirīṭī
pāṇḍavarṣabʰaḥ
tataḥ
suhmāṃś
ca
colāṃś
ca
kirīṭī
pāṇḍava-r̥ṣabʰaḥ
/
Halfverse: c
sahitaḥ
sarvasainyena
prāmatʰat
kurunandanaḥ
sahitaḥ
sarva-sainyena
prāmatʰat
kuru-nandanaḥ
/20/
Verse: 21
Halfverse: a
tataḥ
paramavikrānto
bāhlīkān
kurunandanaḥ
tataḥ
parama-vikrānto
bāhlīkān
kuru-nandanaḥ
/
Halfverse: c
mahatā
parimardena
vaśe
cakre
durāsadān
mahatā
parimardena
vaśe
cakre
durāsadān
/21/
Verse: 22
Halfverse: a
gr̥hītvā
tu
balaṃ
sāraṃ
pʰalgu
cotsr̥jya
pāṇḍavaḥ
gr̥hītvā
tu
balaṃ
sāraṃ
pʰalgu
ca
_utsr̥jya
pāṇḍavaḥ
/
Halfverse: c
daradān
saha
kāmbojair
ajayat
pākaśāsaniḥ
daradān
saha
kāmbojair
ajayat
pāka-śāsaniḥ
/22/
Verse: 23
Halfverse: a
prāguttarāṃ
diśaṃ
ye
ca
vasanty
āśritya
dasyavaḥ
prāg-uttarāṃ
diśaṃ
ye
ca
vasanty
āśritya
dasyavaḥ
/
Halfverse: c
nivasanti
vane
ye
ca
tān
sarvān
ajayat
prabʰuḥ
nivasanti
vane
ye
ca
tān
sarvān
ajayat
prabʰuḥ
/23/
Verse: 24
Halfverse: a
lohān
paramakāmbojān
r̥ṣikān
uttarān
api
lohān
parama-kāmbojān
r̥ṣikān
uttarān
api
/
Halfverse: c
sahitāṃs
tān
mahārāja
vyajayat
pākaśāsaniḥ
sahitāṃs
tān
mahā-rāja
vyajayat
pāka-śāsaniḥ
/24/
Verse: 25
Halfverse: a
r̥ṣikeṣu
tu
saṃgrāmo
babʰūvātibʰayaṃ
karaḥ
r̥ṣikeṣu
tu
saṃgrāmo
babʰūva
_atibʰayaṃ
karaḥ
/
Halfverse: c
tārakā
maya
saṃkāśaḥ
paramarṣika
pārtʰayoḥ
tārakā
maya
saṃkāśaḥ
parama-r̥ṣika
pārtʰayoḥ
/25/
Verse: 26
Halfverse: a
sa
vijitya
tato
rājann
r̥ṣikān
raṇamūrdʰani
sa
vijitya
tato
rājann
r̥ṣikān
raṇa-mūrdʰani
/
Halfverse: c
śukodara
samaprakʰyān
hayān
aṣṭau
samānayat
śuka
_udara
sama-prakʰyān
hayān
aṣṭau
samānayat
/
Halfverse: e
mayūrasadr̥śān
anyān
ubʰayān
eva
cāparān
mayūra-sadr̥śān
anyān
ubʰayān
eva
ca
_aparān
/26/
Verse: 27
Halfverse: a
sa
vinirjitya
saṃgrāme
himavantaṃ
sa
niṣkuṭam
sa
vinirjitya
saṃgrāme
himavantaṃ
sa
niṣkuṭam
/
Halfverse: c
śvetaparvatam
āsādya
nyavasat
puruṣarṣabʰaḥ
śveta-parvatam
āsādya
nyavasat
puruṣa-r̥ṣabʰaḥ
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.