TITUS
Mahabharata
Part No. 248
Chapter: 23
Adhyāya
23
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pārtʰaḥ
prāpya
dʰanuḥśreṣṭʰam
akṣayyau
ca
maheṣudʰī
pārtʰaḥ
prāpya
dʰanuḥ-śreṣṭʰam
akṣayyau
ca
mahā
_iṣudʰī
/
Halfverse: c
ratʰaṃ
dʰvajaṃ
sabʰāṃ
caiva
yudʰiṣṭʰiram
abʰāṣata
ratʰaṃ
dʰvajaṃ
sabʰāṃ
caiva
yudʰiṣṭʰiram
abʰāṣata
/1/
Verse: 2
Halfverse: a
dʰanur
astraṃ
śarā
vīryaṃ
pakṣo
bʰūmir
yaśobalam
dʰanur
astraṃ
śarā
vīryaṃ
pakṣo
bʰūmir
yaśo-balam
/
Halfverse: c
prāptam
etan
mayā
rājan
duṣprāpaṃ
yad
abʰīpsitam
prāptam
etan
mayā
rājan
duṣprāpaṃ
yad
abʰīpsitam
/2/
Verse: 3
Halfverse: a
tatra
kr̥tyam
ahaṃ
manye
kośasyāsya
vivardʰanam
tatra
kr̥tyam
ahaṃ
manye
kośasya
_asya
vivardʰanam
/
Halfverse: c
karam
āhārayiṣyāmi
rājñaḥ
sarvān
nr̥pottama
karam
āhārayiṣyāmi
rājñaḥ
sarvān
nr̥pa
_uttama
/3/
Verse: 4
Halfverse: a
vijayāya
prayāsyāmi
diśaṃ
dʰanada
rakṣitām
vijayāya
prayāsyāmi
diśaṃ
dʰanada
rakṣitām
/
Halfverse: c
titʰāv
atʰa
muhūrte
ca
nakṣatre
ca
tatʰā
śive
titʰāv
atʰa
muhūrte
ca
nakṣatre
ca
tatʰā
śive
/4/
Verse: 5
Halfverse: a
dʰanaṃjaya
vaco
śrutvā
dʰarmarājo
yudʰiṣṭʰiraḥ
dʰanaṃ-jaya
vaco
śrutvā
dʰarma-rājo
yudʰiṣṭʰiraḥ
/
Halfverse: c
snigdʰagambʰīra
nādinyā
taṃ
girā
pratyabʰāṣata
snigdʰa-gambʰīra
nādinyā
taṃ
girā
pratyabʰāṣata
/5/
Verse: 6
Halfverse: a
svasti
vācyārhato
viprān
prayāhi
bʰaratarṣabʰa
svasti
vācya
_arhato
viprān
prayāhi
bʰarata-r̥ṣabʰa
/
Halfverse: c
durhr̥dām
apraharṣāya
suhr̥dāṃ
nandanāya
ca
durhr̥dām
apraharṣāya
suhr̥dāṃ
nandanāya
ca
/
Halfverse: e
vijayas
te
dʰruvaṃ
pārtʰa
priyaṃ
kāmam
avāpnuhi
vijayas
te
dʰruvaṃ
pārtʰa
priyaṃ
kāmam
avāpnuhi
/6/
Verse: 7
Halfverse: a
ity
uktaḥ
prayayau
pārtʰaḥ
sainyena
mahatā
vr̥taḥ
ity
uktaḥ
prayayau
pārtʰaḥ
sainyena
mahatā
vr̥taḥ
/
Halfverse: c
agnidattena
divyena
ratʰenādbʰutakarmaṇā
agni-dattena
divyena
ratʰena
_adbʰuta-karmaṇā
/7/
Verse: 8
Halfverse: a
tatʰaiva
bʰīmaseno
'pi
yamau
ca
puruṣarṣabʰau
tatʰaiva
bʰīma-seno
_api
yamau
ca
puruṣa-r̥ṣabʰau
/
Halfverse: c
sa
sainyāḥ
prayayuḥ
sarve
dʰarmarājābʰi
pūjitāḥ
sa
sainyāḥ
prayayuḥ
sarve
dʰarma-rāja
_abʰi
pūjitāḥ
/8/
Verse: 9
Halfverse: a
diśaṃ
dʰanapater
iṣṭām
ajayat
pākaśāsaniḥ
diśaṃ
dʰana-pater
iṣṭām
ajayat
pāka-śāsaniḥ
/
Halfverse: c
bʰīmasenas
tatʰā
prācīṃ
sahadevas
tu
dakṣiṇām
bʰīma-senas
tatʰā
prācīṃ
sahadevas
tu
dakṣiṇām
/9/
Verse: 10
Halfverse: a
pratīcīṃ
nakulo
rājan
diśaṃ
vyajayad
astravit
pratīcīṃ
nakulo
rājan
diśaṃ
vyajayad
astravit
/
Halfverse: c
kʰāṇḍava
prastʰam
adʰyāste
dʰarmarājo
yudʰiṣṭʰiraḥ
kʰāṇḍava
prastʰam
adʰyāste
dʰarma-rājo
yudʰiṣṭʰiraḥ
/10/
Verse: 11
{Jarāsaṃdʰa
uvāca}
Halfverse: a
diśām
abʰijayaṃ
brahman
vistareṇānukīrtaya
diśām
abʰijayaṃ
brahman
vistareṇa
_anukīrtaya
/
Halfverse: c
na
hi
tr̥pyāmi
pūrveṣāṃ
śr̥ṇvānaś
caritaṃ
mahat
na
hi
tr̥pyāmi
pūrveṣāṃ
śr̥ṇvānaś
caritaṃ
mahat
/11/
Verse: 12
{Vaiśaṃpāyana
uvāca}
Halfverse: a
dʰanaṃjayasya
vakṣyāmi
vijayaṃ
pūrvam
eva
te
dʰanaṃ-jayasya
vakṣyāmi
vijayaṃ
pūrvam
eva
te
/
Halfverse: c
yaugapadyena
pārtʰair
hi
vijiteyaṃ
vasuṃdʰarā
yaugapadyena
pārtʰair
hi
vijitā
_iyaṃ
vasuṃ-dʰarā
/12/
Verse: 13
Halfverse: a
pūrvaṃ
kuṇinda
viṣaye
vaśe
cakre
mahīpatīn
pūrvaṃ
kuṇinda
viṣaye
vaśe
cakre
mahī-patīn
/
Halfverse: c
dʰanaṃjayo
mahābāhur
nātitīvreṇa
karmaṇā
dʰanaṃ-jayo
mahā-bāhur
nātitīvreṇa
karmaṇā
/13/
Verse: 14
Halfverse: a
ānartān
kālakūṭāṃś
ca
kuṇindāṃś
ca
vijitya
saḥ
ānartān
kāla-kūṭāṃś
ca
kuṇindāṃś
ca
vijitya
saḥ
/
Halfverse: c
sumaṇḍalaṃ
pāpajitaṃ
kr̥tavān
anu
sainikam
sumaṇḍalaṃ
pāpa-jitaṃ
kr̥tavān
anu
sainikam
/14/
Verse: 15
Halfverse: a
sa
tena
sahito
rājan
savyasācī
paraṃtapaḥ
sa
tena
sahito
rājan
savya-sācī
paraṃ-tapaḥ
/
Halfverse: c
vijigye
sakalaṃ
dvīpaṃ
prativindʰyaṃ
ca
pārtʰivam
vijigye
sakalaṃ
dvīpaṃ
prativindʰyaṃ
ca
pārtʰivam
/15/
Verse: 16
Halfverse: a
sakala
dvīpavāsāṃś
ca
sapta
dvīpe
ca
ye
nr̥pāḥ
sakala
dvīpa-vāsāṃś
ca
sapta
dvīpe
ca
ye
nr̥pāḥ
/
ՙ
Halfverse: c
arjunasya
ca
sainyānāṃ
vigrahas
tumulo
'bʰavat
arjunasya
ca
sainyānāṃ
vigrahas
tumulo
_abʰavat
/16/
Verse: 17
Halfverse: a
sa
tān
api
maheṣvāso
vijitya
bʰaratarṣabʰa
sa
tān
api
mahā
_iṣvāso
vijitya
bʰarata-r̥ṣabʰa
/
Halfverse: c
tair
eva
sahitaḥ
sarvaiḥ
prāg
jyotiṣam
upādravat
tair
eva
sahitaḥ
sarvaiḥ
prāg
jyotiṣam
upādravat
/17/
Verse: 18
Halfverse: a
tatra
rājā
mahān
āsīd
bʰaga
datto
viśāṃ
pate
tatra
rājā
mahān
āsīt
bʰaga
datto
viśāṃ
pate
/
Halfverse: c
tenāsīt
sumahad
yuddʰaṃ
pāṇḍavasya
mahātmanaḥ
tena
_āsīt
sumahat
yuddʰaṃ
pāṇḍavasya
mahātmanaḥ
/18/
Verse: 19
Halfverse: a
sa
kirātaiś
ca
cīnaiś
ca
vr̥taḥ
prāg
jyotiṣo
'bʰavat
sa
kirātaiś
ca
cīnaiś
ca
vr̥taḥ
prāg
jyotiṣo
_abʰavat
/
Halfverse: c
anyaiś
ca
bahubʰir
yodʰaiḥ
sāgarānūpavāsibʰiḥ
anyaiś
ca
bahubʰir
yodʰaiḥ
sāgara
_anūpa-vāsibʰiḥ
/19/
Verse: 20
Halfverse: a
tataḥ
sa
divasān
aṣṭau
yodʰayitvā
dʰanaṃjayam
tataḥ
sa
divasān
aṣṭau
yodʰayitvā
dʰanaṃ-jayam
/
Halfverse: c
prahasann
abravīd
rājā
saṃgrāme
vigataklamaḥ
prahasann
abravīd
rājā
saṃgrāme
vigata-klamaḥ
/20/
Verse: 21
Halfverse: a
upapannaṃ
mahābāho
tvayi
pāṇḍavanandana
upapannaṃ
mahā-bāho
tvayi
pāṇḍava-nandana
/
Halfverse: c
pākaśāsanadāyāde
vīryam
āhavaśobʰini
pāka-śāsana-dāyāde
vīryam
āhava-śobʰini
/21/
Verse: 22
Halfverse: a
ahaṃ
sakʰā
surendrasya
śakrād
anavamo
raṇe
ahaṃ
sakʰā
sura
_indrasya
śakrād
anavamo
raṇe
/
Halfverse: c
na
ca
śaknomi
te
tāta
stʰātuṃ
pramukʰato
yudʰi
na
ca
śaknomi
te
tāta
stʰātuṃ
pramukʰato
yudʰi
/22/
Verse: 23
Halfverse: a
kim
īpsitaṃ
pāṇḍaveya
brūhi
kiṃ
karavāṇi
te
kim
īpsitaṃ
pāṇḍaveya
brūhi
kiṃ
karavāṇi
te
/
Halfverse: c
yad
vakṣyasi
mahābāho
tat
kariṣyāmi
putraka
yad
vakṣyasi
mahā-bāho
tat
kariṣyāmi
putraka
/23/
Verse: 24
{Arjuna
uvāca}
Halfverse: a
kurūṇām
r̥ṣabʰo
rājā
dʰarmaputro
yudʰiṣṭʰiraḥ
kurūṇām
r̥ṣabʰo
rājā
dʰarma-putro
yudʰiṣṭʰiraḥ
/
Halfverse: c
tasya
pārtʰivatām
īpse
karas
tasmai
pradīyatām
tasya
pārtʰivatām
īpse
karas
tasmai
pradīyatām
/24/
Verse: 25
Halfverse: a
bʰavān
pitr̥sakʰā
caiva
prīyamāṇo
mayāpi
ca
bʰavān
pitr̥-sakʰā
caiva
prīyamāṇo
mayā
_api
ca
/
Halfverse: c
tato
nājñāpayāmi
tvāṃ
prītipūrvaṃ
pradīyatām
tato
na
_ājñāpayāmi
tvāṃ
prīti-pūrvaṃ
pradīyatām
/25/
Verse: 26
{Bʰagadatta
uvāca}
Halfverse: a
kuntī
mātar
yatʰā
me
tvaṃ
tatʰā
rājā
yudʰiṣṭʰiraḥ
kuntī
mātar
yatʰā
me
tvaṃ
tatʰā
rājā
yudʰiṣṭʰiraḥ
/
Halfverse: c
sarvam
etat
kariṣyāmi
kiṃ
cānyat
karavāṇi
te
sarvam
etat
kariṣyāmi
kiṃ
ca
_anyat
karavāṇi
te
/26/
(E)26
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.