TITUS
Mahabharata
Part No. 248
Previous part

Chapter: 23 
Adhyāya 23


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
pārtʰaḥ prāpya dʰanuḥśreṣṭʰam   akṣayyau ca maheṣudʰī
   
pārtʰaḥ prāpya dʰanuḥ-śreṣṭʰam   akṣayyau ca mahā_iṣudʰī /
Halfverse: c    
ratʰaṃ dʰvajaṃ sabʰāṃ caiva   yudʰiṣṭʰiram abʰāṣata
   
ratʰaṃ dʰvajaṃ sabʰāṃ caiva   yudʰiṣṭʰiram abʰāṣata /1/

Verse: 2 
Halfverse: a    
dʰanur astraṃ śarā vīryaṃ   pakṣo bʰūmir yaśobalam
   
dʰanur astraṃ śarā vīryaṃ   pakṣo bʰūmir yaśo-balam /
Halfverse: c    
prāptam etan mayā rājan   duṣprāpaṃ yad abʰīpsitam
   
prāptam etan mayā rājan   duṣprāpaṃ yad abʰīpsitam /2/

Verse: 3 
Halfverse: a    
tatra kr̥tyam ahaṃ manye   kośasyāsya vivardʰanam
   
tatra kr̥tyam ahaṃ manye   kośasya_asya vivardʰanam /
Halfverse: c    
karam āhārayiṣyāmi   rājñaḥ sarvān nr̥pottama
   
karam āhārayiṣyāmi   rājñaḥ sarvān nr̥pa_uttama /3/

Verse: 4 
Halfverse: a    
vijayāya prayāsyāmi   diśaṃ dʰanada rakṣitām
   
vijayāya prayāsyāmi   diśaṃ dʰanada rakṣitām /
Halfverse: c    
titʰāv atʰa muhūrte ca   nakṣatre ca tatʰā śive
   
titʰāv atʰa muhūrte ca   nakṣatre ca tatʰā śive /4/

Verse: 5 
Halfverse: a    
dʰanaṃjaya vaco śrutvā   dʰarmarājo yudʰiṣṭʰiraḥ
   
dʰanaṃ-jaya vaco śrutvā   dʰarma-rājo yudʰiṣṭʰiraḥ /
Halfverse: c    
snigdʰagambʰīra nādinyā   taṃ girā pratyabʰāṣata
   
snigdʰa-gambʰīra nādinyā   taṃ girā pratyabʰāṣata /5/

Verse: 6 
Halfverse: a    
svasti vācyārhato viprān   prayāhi bʰaratarṣabʰa
   
svasti vācya_arhato viprān   prayāhi bʰarata-r̥ṣabʰa /
Halfverse: c    
durhr̥dām apraharṣāya   suhr̥dāṃ nandanāya ca
   
durhr̥dām apraharṣāya   suhr̥dāṃ nandanāya ca /
Halfverse: e    
vijayas te dʰruvaṃ pārtʰa   priyaṃ kāmam avāpnuhi
   
vijayas te dʰruvaṃ pārtʰa   priyaṃ kāmam avāpnuhi /6/

Verse: 7 
Halfverse: a    
ity uktaḥ prayayau pārtʰaḥ   sainyena mahatā vr̥taḥ
   
ity uktaḥ prayayau pārtʰaḥ   sainyena mahatā vr̥taḥ /
Halfverse: c    
agnidattena divyena   ratʰenādbʰutakarmaṇā
   
agni-dattena divyena   ratʰena_adbʰuta-karmaṇā /7/

Verse: 8 
Halfverse: a    
tatʰaiva bʰīmaseno 'pi   yamau ca puruṣarṣabʰau
   
tatʰaiva bʰīma-seno_api   yamau ca puruṣa-r̥ṣabʰau /
Halfverse: c    
sa sainyāḥ prayayuḥ sarve   dʰarmarājābʰi pūjitāḥ
   
sa sainyāḥ prayayuḥ sarve   dʰarma-rāja_abʰi pūjitāḥ /8/

Verse: 9 
Halfverse: a    
diśaṃ dʰanapater iṣṭām   ajayat pākaśāsaniḥ
   
diśaṃ dʰana-pater iṣṭām   ajayat pāka-śāsaniḥ /
Halfverse: c    
bʰīmasenas tatʰā prācīṃ   sahadevas tu dakṣiṇām
   
bʰīma-senas tatʰā prācīṃ   sahadevas tu dakṣiṇām /9/

Verse: 10 
Halfverse: a    
pratīcīṃ nakulo rājan   diśaṃ vyajayad astravit
   
pratīcīṃ nakulo rājan   diśaṃ vyajayad astravit /
Halfverse: c    
kʰāṇḍava prastʰam adʰyāste   dʰarmarājo yudʰiṣṭʰiraḥ
   
kʰāṇḍava prastʰam adʰyāste   dʰarma-rājo yudʰiṣṭʰiraḥ /10/

Verse: 11 
{Jarāsaṃdʰa uvāca}
Halfverse: a    
diśām abʰijayaṃ brahman   vistareṇānukīrtaya
   
diśām abʰijayaṃ brahman   vistareṇa_anukīrtaya /
Halfverse: c    
na hi tr̥pyāmi pūrveṣāṃ   śr̥ṇvānaś caritaṃ mahat
   
na hi tr̥pyāmi pūrveṣāṃ   śr̥ṇvānaś caritaṃ mahat /11/

Verse: 12 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
dʰanaṃjayasya vakṣyāmi   vijayaṃ pūrvam eva te
   
dʰanaṃ-jayasya vakṣyāmi   vijayaṃ pūrvam eva te /
Halfverse: c    
yaugapadyena pārtʰair hi   vijiteyaṃ vasuṃdʰarā
   
yaugapadyena pārtʰair hi   vijitā_iyaṃ vasuṃ-dʰarā /12/

Verse: 13 
Halfverse: a    
pūrvaṃ kuṇinda viṣaye   vaśe cakre mahīpatīn
   
pūrvaṃ kuṇinda viṣaye   vaśe cakre mahī-patīn /
Halfverse: c    
dʰanaṃjayo mahābāhur   nātitīvreṇa karmaṇā
   
dʰanaṃ-jayo mahā-bāhur   nātitīvreṇa karmaṇā /13/

Verse: 14 
Halfverse: a    
ānartān kālakūṭāṃś ca   kuṇindāṃś ca vijitya saḥ
   
ānartān kāla-kūṭāṃś ca   kuṇindāṃś ca vijitya saḥ /
Halfverse: c    
sumaṇḍalaṃ pāpajitaṃ   kr̥tavān anu sainikam
   
sumaṇḍalaṃ pāpa-jitaṃ   kr̥tavān anu sainikam /14/

Verse: 15 
Halfverse: a    
sa tena sahito rājan   savyasācī paraṃtapaḥ
   
sa tena sahito rājan   savya-sācī paraṃ-tapaḥ /
Halfverse: c    
vijigye sakalaṃ dvīpaṃ   prativindʰyaṃ ca pārtʰivam
   
vijigye sakalaṃ dvīpaṃ   prativindʰyaṃ ca pārtʰivam /15/

Verse: 16 
Halfverse: a    
sakala dvīpavāsāṃś ca   sapta dvīpe ca ye nr̥pāḥ
   
sakala dvīpa-vāsāṃś ca   sapta dvīpe ca ye nr̥pāḥ / ՙ
Halfverse: c    
arjunasya ca sainyānāṃ   vigrahas tumulo 'bʰavat
   
arjunasya ca sainyānāṃ   vigrahas tumulo_abʰavat /16/

Verse: 17 
Halfverse: a    
sa tān api maheṣvāso   vijitya bʰaratarṣabʰa
   
sa tān api mahā_iṣvāso   vijitya bʰarata-r̥ṣabʰa /
Halfverse: c    
tair eva sahitaḥ sarvaiḥ   prāg jyotiṣam upādravat
   
tair eva sahitaḥ sarvaiḥ   prāg jyotiṣam upādravat /17/

Verse: 18 
Halfverse: a    
tatra rājā mahān āsīd   bʰaga datto viśāṃ pate
   
tatra rājā mahān āsīt   bʰaga datto viśāṃ pate /
Halfverse: c    
tenāsīt sumahad yuddʰaṃ   pāṇḍavasya mahātmanaḥ
   
tena_āsīt sumahat yuddʰaṃ   pāṇḍavasya mahātmanaḥ /18/

Verse: 19 
Halfverse: a    
sa kirātaiś ca cīnaiś ca   vr̥taḥ prāg jyotiṣo 'bʰavat
   
sa kirātaiś ca cīnaiś ca   vr̥taḥ prāg jyotiṣo_abʰavat /
Halfverse: c    
anyaiś ca bahubʰir yodʰaiḥ   sāgarānūpavāsibʰiḥ
   
anyaiś ca bahubʰir yodʰaiḥ   sāgara_anūpa-vāsibʰiḥ /19/

Verse: 20 
Halfverse: a    
tataḥ sa divasān aṣṭau   yodʰayitvā dʰanaṃjayam
   
tataḥ sa divasān aṣṭau   yodʰayitvā dʰanaṃ-jayam /
Halfverse: c    
prahasann abravīd rājā   saṃgrāme vigataklamaḥ
   
prahasann abravīd rājā   saṃgrāme vigata-klamaḥ /20/

Verse: 21 
Halfverse: a    
upapannaṃ mahābāho   tvayi pāṇḍavanandana
   
upapannaṃ mahā-bāho   tvayi pāṇḍava-nandana /
Halfverse: c    
pākaśāsanadāyāde   vīryam āhavaśobʰini
   
pāka-śāsana-dāyāde   vīryam āhava-śobʰini /21/

Verse: 22 
Halfverse: a    
ahaṃ sakʰā surendrasya   śakrād anavamo raṇe
   
ahaṃ sakʰā sura_indrasya   śakrād anavamo raṇe /
Halfverse: c    
na ca śaknomi te tāta   stʰātuṃ pramukʰato yudʰi
   
na ca śaknomi te tāta   stʰātuṃ pramukʰato yudʰi /22/

Verse: 23 
Halfverse: a    
kim īpsitaṃ pāṇḍaveya   brūhi kiṃ karavāṇi te
   
kim īpsitaṃ pāṇḍaveya   brūhi kiṃ karavāṇi te /
Halfverse: c    
yad vakṣyasi mahābāho   tat kariṣyāmi putraka
   
yad vakṣyasi mahā-bāho   tat kariṣyāmi putraka /23/

Verse: 24 
{Arjuna uvāca}
Halfverse: a    
kurūṇām r̥ṣabʰo rājā   dʰarmaputro yudʰiṣṭʰiraḥ
   
kurūṇām r̥ṣabʰo rājā   dʰarma-putro yudʰiṣṭʰiraḥ /
Halfverse: c    
tasya pārtʰivatām īpse   karas tasmai pradīyatām
   
tasya pārtʰivatām īpse   karas tasmai pradīyatām /24/

Verse: 25 
Halfverse: a    
bʰavān pitr̥sakʰā caiva   prīyamāṇo mayāpi ca
   
bʰavān pitr̥-sakʰā caiva   prīyamāṇo mayā_api ca /
Halfverse: c    
tato nājñāpayāmi tvāṃ   prītipūrvaṃ pradīyatām
   
tato na_ājñāpayāmi tvāṃ   prīti-pūrvaṃ pradīyatām /25/

Verse: 26 
{Bʰagadatta uvāca}
Halfverse: a    
kuntī mātar yatʰā me tvaṃ   tatʰā rājā yudʰiṣṭʰiraḥ
   
kuntī mātar yatʰā me tvaṃ   tatʰā rājā yudʰiṣṭʰiraḥ /
Halfverse: c    
sarvam etat kariṣyāmi   kiṃ cānyat karavāṇi te
   
sarvam etat kariṣyāmi   kiṃ ca_anyat karavāṇi te /26/ (E)26



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.