TITUS
Mahabharata
Part No. 247
Chapter: 22
Adhyāya
22
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
bʰīmasenas
tataḥ
kr̥ṣṇam
uvāca
yadunandanam
bʰīma-senas
tataḥ
kr̥ṣṇam
uvāca
yadu-nandanam
/
Halfverse: c
buddʰim
āstʰāya
vipulāṃ
jarāsaṃdʰa
jigʰāṃsayā
buddʰim
āstʰāya
vipulāṃ
jarā-saṃdʰa
jigʰāṃsayā
/1/
Verse: 2
Halfverse: a
nāyaṃ
pāpo
mayā
kr̥ṣṇa
yuktaḥ
syād
anurodʰitum
na
_ayaṃ
pāpo
mayā
kr̥ṣṇa
yuktaḥ
syād
anurodʰitum
/
Halfverse: c
prāṇena
yaduśārdūla
baddʰavaṅkṣaṇa
vāsasā
prāṇena
yadu-śārdūla
baddʰa-vaṅkṣaṇa
vāsasā
/2/
Verse: 3
Halfverse: a
evam
uktas
tataḥ
kr̥ṣṇaḥ
pratyuvāca
vr̥kodaram
evam
uktas
tataḥ
kr̥ṣṇaḥ
pratyuvāca
vr̥kodaram
/
Halfverse: c
tvarayan
puruṣavyāgʰro
jarāsaṃdʰa
vadʰepsayā
tvarayan
puruṣa-vyāgʰro
jarā-saṃdʰa
vadʰa
_īpsayā
/3/
Verse: 4
Halfverse: a
yat
te
daivaṃ
paraṃ
sattvaṃ
yac
ca
te
mātariśvanaḥ
yat
te
daivaṃ
paraṃ
sattvaṃ
yac
ca
te
mātariśvanaḥ
/
Halfverse: c
balaṃ
bʰīma
jarāsaṃdʰe
darśayāśu
tad
adya
naḥ
balaṃ
bʰīma
jarā-saṃdʰe
darśaya
_āśu
tad
adya
naḥ
/4/
Verse: 5
Halfverse: a
evam
uktas
tadā
bʰīmo
jarāsaṃdʰam
ariṃdamaḥ
evam
uktas
tadā
bʰīmo
jarā-saṃdʰam
ariṃ-damaḥ
/
Halfverse: c
utkṣipya
bʰrāmayad
rājan
balavantaṃ
mahābalaḥ
utkṣipya
bʰrāmayad
rājan
balavantaṃ
mahā-balaḥ
/5/
Verse: 6
Halfverse: a
bʰrāmayitvā
śataguṇaṃ
bʰujābʰyāṃ
bʰaratarṣabʰa
bʰrāmayitvā
śata-guṇaṃ
bʰujābʰyāṃ
bʰarata-r̥ṣabʰa
/
Halfverse: c
babʰañja
pr̥ṣṭʰe
saṃkṣipya
niṣpiṣya
vinanāda
ca
babʰañja
pr̥ṣṭʰe
saṃkṣipya
niṣpiṣya
vinanāda
ca
/6/
Verse: 7
Halfverse: a
tasya
niṣpiṣyamāṇasya
pāṇḍavasya
ca
garjataḥ
tasya
niṣpiṣyamāṇasya
pāṇḍavasya
ca
garjataḥ
/
Halfverse: c
abʰavat
tumulo
nādaḥ
sarvaprāṇi
bʰayaṃkaraḥ
abʰavat
tumulo
nādaḥ
sarva-prāṇi
bʰayaṃ-karaḥ
/7/
Verse: 8
Halfverse: a
vitresur
māgadʰāḥ
sarve
strīṇāṃ
garbʰāś
ca
susruvuḥ
{!}
vitresur
māgadʰāḥ
sarve
strīṇāṃ
garbʰāś
ca
susruvuḥ
/
{!}
Halfverse: c
bʰīmasenasya
nādena
jarāsaṃdʰasya
caiva
ha
bʰīma-senasya
nādena
jarā-saṃdʰasya
caiva
ha
/8/
Verse: 9
Halfverse: a
kiṃ
nu
svid
dʰimavān
bʰinnaḥ
kiṃ
nu
svid
dīryate
mahī
kiṃ
nu
svidd^himavān
bʰinnaḥ
kiṃ
nu
svid
dīryate
mahī
/
Halfverse: c
iti
sma
māgadʰā
jajñur
bʰīmasenasya
nisvanāt
iti
sma
māgadʰā
jajñur
bʰīma-senasya
nisvanāt
/9/
Verse: 10
Halfverse: a
tato
rājakuladvāri
prasuptam
iva
taṃ
nr̥pam
tato
rāja-kula-dvāri
prasuptam
iva
taṃ
nr̥pam
/
Halfverse: c
rātrau
parāsum
utsr̥jya
niścakramur
ariṃdamāḥ
rātrau
parāsum
utsr̥jya
niścakramur
ariṃ-damāḥ
/10/
Verse: 11
Halfverse: a
jarāsaṃdʰa
ratʰaṃ
kr̥ṣṇo
yojayitvā
patākinam
jarā-saṃdʰa
ratʰaṃ
kr̥ṣṇo
yojayitvā
patākinam
/
Halfverse: c
āropya
bʰrātarau
caiva
mokṣayām
āsa
bāndʰavān
āropya
bʰrātarau
caiva
mokṣayām
āsa
bāndʰavān
/11/
Verse: 12
Halfverse: a
te
vai
ratnabʰujaṃ
kr̥ṣṇaṃ
ratnārhaṃ
pr̥tʰivīśvarāḥ
te
vai
ratna-bʰujaṃ
kr̥ṣṇaṃ
ratna
_arhaṃ
pr̥tʰivī
_īśvarāḥ
/
Halfverse: c
rājānaś
cakrur
āsādya
mokṣitā
mahato
bʰayāt
rājānaś
cakrur
āsādya
mokṣitā
mahato
bʰayāt
/12/
Verse: 13
Halfverse: a
akṣataḥ
śastrasaṃpanno
jitāriḥ
saha
rājabʰiḥ
akṣataḥ
śastra-saṃpanno
jita
_ariḥ
saha
rājabʰiḥ
/
Halfverse: c
ratʰam
āstʰāya
taṃ
divyaṃ
nirjagāma
girivrajāt
ratʰam
āstʰāya
taṃ
divyaṃ
nirjagāma
giri-vrajāt
/13/
Verse: 14
Halfverse: a
yaḥ
sa
sodaryavān
nāma
dviyodʰaḥ
kr̥ṣṇasāratʰiḥ
yaḥ
sa
sodaryavān
nāma
dvi-yodʰaḥ
kr̥ṣṇa-sāratʰiḥ
/
Halfverse: c
abʰyāsagʰātī
saṃdr̥śyo
durjayaḥ
sarvarājabʰiḥ
abʰyāsa-gʰātī
saṃdr̥śyo
durjayaḥ
sarva-rājabʰiḥ
/14/
Verse: 15
Halfverse: a
bʰīmārjunābʰyāṃ
yodʰābʰyām
āstʰitaḥ
kr̥ṣṇasāratʰiḥ
bʰīma
_arjunābʰyāṃ
yodʰābʰyām
āstʰitaḥ
kr̥ṣṇa-sāratʰiḥ
/
Halfverse: c
śuśubʰe
ratʰavaryo
'sau
durjayaḥ
sarvadʰanvibʰiḥ
śuśubʰe
ratʰa-varyo
_asau
durjayaḥ
sarva-dʰanvibʰiḥ
/15/
Verse: 16
Halfverse: a
śakra
viṣṇū
hi
saṃgrāme
ceratus
tārakā
maye
śakra
viṣṇū
hi
saṃgrāme
ceratus
tārakā
maye
/
Halfverse: c
ratʰena
tena
taṃ
kr̥ṣṇa
upāruhya
yayau
tadā
ratʰena
tena
taṃ
kr̥ṣṇa
upāruhya
yayau
tadā
/16/
Verse: 17
Halfverse: a
taptacāmīkarābʰeṇa
kiṅkiṇījālamālinā
tapta-cāmī-kara
_ābʰeṇa
kiṅkiṇī-jāla-mālinā
/
Halfverse: c
megʰanirgʰoṣanādena
jaitreṇāmitra
gʰātinā
megʰa-nirgʰoṣa-nādena
jaitreṇa
_amitra
gʰātinā
/17/
Verse: 18
Halfverse: a
yena
śakro
dānavānāṃ
jagʰāna
navatīr
nava
yena
śakro
dānavānāṃ
jagʰāna
navatīr
nava
/
Halfverse: c
taṃ
prāpya
samahr̥ṣyanta
ratʰaṃ
te
puruṣarṣabʰāḥ
taṃ
prāpya
samahr̥ṣyanta
ratʰaṃ
te
puruṣa-r̥ṣabʰāḥ
/18/
Verse: 19
Halfverse: a
tataḥ
kr̥ṣṇaṃ
mahābāhuṃ
bʰrātr̥bʰyāṃ
sahitaṃ
tadā
tataḥ
kr̥ṣṇaṃ
mahā-bāhuṃ
bʰrātr̥bʰyāṃ
sahitaṃ
tadā
/
Halfverse: c
ratʰastʰaṃ
māgadʰā
dr̥ṣṭvā
samapadyanta
vismitāḥ
ratʰastʰaṃ
māgadʰā
dr̥ṣṭvā
samapadyanta
vismitāḥ
/19/
Verse: 20
Halfverse: a
hayair
divyaiḥ
samāyukto
ratʰo
vāyusamo
jave
hayair
divyaiḥ
samāyukto
ratʰo
vāyu-samo
jave
/
Halfverse: c
adʰiṣṭʰitaḥ
sa
śuśubʰe
kr̥ṣṇenātīva
bʰārata
adʰiṣṭʰitaḥ
sa
śuśubʰe
kr̥ṣṇena
_atīva
bʰārata
/20/
Verse: 21
Halfverse: a
asaṅgī
deva
vihitas
tasmin
ratʰavare
dʰvajaḥ
asaṅgī
deva
vihitas
tasmin
ratʰa-vare
dʰvajaḥ
/
Halfverse: c
yojanād
dadr̥śe
śrīmān
indrāyudʰasamaprabʰaḥ
yojanād
dadr̥śe
śrīmān
indra
_āyudʰa-sama-prabʰaḥ
/21/
Verse: 22
Halfverse: a
cintayām
āsa
kr̥ṣṇo
'tʰa
garutmantaṃ
sa
cābʰyayāt
cintayām
āsa
kr̥ṣṇo
_atʰa
garutmantaṃ
sa
ca
_abʰyayāt
/
Halfverse: c
kṣaṇe
tasmin
sa
tenāsīc
caityayūpa
ivoccʰritaḥ
kṣaṇe
tasmin
sa
tena
_āsīt
caitya-yūpa\
iva
_uccʰritaḥ
/22/
Verse: 23
Halfverse: a
vyāditāsyair
mahānādaiḥ
saha
bʰūtair
dʰvajālayaiḥ
vyādita
_āsyair
mahā-nādaiḥ
saha
bʰūtair
dʰvaja
_ālayaiḥ
/
Halfverse: c
tastʰau
ratʰavare
tasmin
garutmān
pannagāśanaḥ
tastʰau
ratʰa-vare
tasmin
garutmān
pannaga
_aśanaḥ
/23/
Verse: 24
Halfverse: a
durnirīkṣyo
hi
bʰūtānāṃ
tejasābʰyadʰikaṃ
babʰau
durnirīkṣyo
hi
bʰūtānāṃ
tejasā
_abʰyadʰikaṃ
babʰau
/
Halfverse: c
āditya
iva
madʰyāhne
sahasrakiraṇāvr̥taḥ
āditya\
iva
madʰya
_ahne
sahasra-kiraṇa
_āvr̥taḥ
/24/
Verse: 25
Halfverse: a
na
sa
sajjati
vr̥kṣeṣu
śastraiś
cāpi
na
riṣyate
na
sa
sajjati
vr̥kṣeṣu
śastraiś
ca
_api
na
riṣyate
/
Halfverse: c
divyo
dʰvajavaro
rājan
dr̥śyate
deva
mānuṣaiḥ
divyo
dʰvaja-varo
rājan
dr̥śyate
deva
mānuṣaiḥ
/25/
Verse: 26
Halfverse: a
tam
āstʰāya
ratʰaṃ
divyaṃ
parjanyasamanisvanam
tam
āstʰāya
ratʰaṃ
divyaṃ
parjanya-sama-nisvanam
/
Halfverse: c
niryayau
puruṣavyāgʰraḥ
pāṇḍavābʰyāṃ
sahācyutaḥ
niryayau
puruṣa-vyāgʰraḥ
pāṇḍavābʰyāṃ
saha
_acyutaḥ
/26/
Verse: 27
Halfverse: a
yaṃ
lebʰe
vāsavād
rājā
vasus
tasmād
br̥hadratʰaḥ
yaṃ
lebʰe
vāsavād
rājā
vasus
tasmād
br̥had-ratʰaḥ
/
Halfverse: c
br̥hadratʰāt
krameṇaiva
prāpto
bārhadratʰaṃ
nr̥pam
br̥had-ratʰāt
krameṇa
_eva
prāpto
bārhadratʰaṃ
nr̥pam
/27/
Verse: 28
Halfverse: a
sa
niryayau
mahābāhuḥ
puṇḍarīkekṣaṇas
tataḥ
sa
niryayau
mahā-bāhuḥ
puṇḍarīka
_īkṣaṇas
tataḥ
/
Halfverse: c
girivrajād
bahis
tastʰau
same
deśe
mahāyaśāḥ
giri-vrajād
bahis
tastʰau
same
deśe
mahā-yaśāḥ
/28/
Verse: 29
Halfverse: a
tatrainaṃ
nāgarāḥ
sarve
satkāreṇābʰyayus
tadā
tatra
_enaṃ
nāgarāḥ
sarve
sat-kāreṇa
_abʰyayus
tadā
/
Halfverse: c
brāhmaṇa
pramukʰā
rājan
vidʰidr̥ṣṭeṇa
karmaṇā
brāhmaṇa
pramukʰā
rājan
vidʰi-dr̥ṣṭeṇa
karmaṇā
/29/
Verse: 30
Halfverse: a
bandʰanād
vipramuktāś
ca
rājāno
madʰusūdanam
bandʰanād
vipramuktāś
ca
rājāno
madʰu-sūdanam
/
Halfverse: c
pūjayām
āsur
ūcuś
ca
sāntvapūrvam
idaṃ
vacaḥ
pūjayām
āsur
ūcuś
ca
sāntva-pūrvam
idaṃ
vacaḥ
/30/
Verse: 31
Halfverse: a
naitac
citraṃ
mahābāho
tvayi
devakinandana
na
_etac
citraṃ
mahā-bāho
tvayi
devaki-nandana
/
Halfverse: c
bʰīmārjunabalopete
dʰarmasya
paripālanam
bʰīma
_arjuna-bala
_upete
dʰarmasya
paripālanam
/31/
Verse: 32
Halfverse: a
jarāsaṃdʰa
hrade
gʰore
duḥkʰapaṅke
nimajjatām
jarā-saṃdʰa
hrade
gʰore
duḥkʰa-paṅke
nimajjatām
/
Halfverse: c
rājñāṃ
samabʰyuddʰaraṇaṃ
yad
idaṃ
kr̥tam
adya
te
rājñāṃ
samabʰyuddʰaraṇaṃ
yad
idaṃ
kr̥tam
adya
te
/32/
Verse: 33
Halfverse: a
viṣṇo
samavasannānāṃ
giridurge
sudāruṇe
viṣṇo
samavasannānāṃ
giri-durge
sudāruṇe
/
Halfverse: c
diṣṭyā
mokṣād
yaśo
dīptam
āptaṃ
te
puruṣottama
diṣṭyā
mokṣād
yaśo
dīptam
āptaṃ
te
puruṣa
_uttama
/33/
Verse: 34
Halfverse: a
kiṃ
kurmaḥ
puruṣavyāgʰra
bravīhi
puruṣarṣabʰa
kiṃ
kurmaḥ
puruṣa-vyāgʰra
bravīhi
puruṣa-r̥ṣabʰa
/
Halfverse: c
kr̥tam
ity
eva
taj
jñeyaṃ
nr̥pair
yady
api
duṣkaram
kr̥tam
ity
eva
taj
jñeyaṃ
nr̥pair
yady
api
duṣkaram
/34/
Verse: 35
Halfverse: a
tān
uvāca
hr̥ṣīkeśaḥ
samāśvāsya
mahāmanāḥ
tān
uvāca
hr̥ṣī-keśaḥ
samāśvāsya
mahā-manāḥ
/
Halfverse: c
yudʰiṣṭʰiro
rājasūyaṃ
kratum
āhartum
iccʰati
yudʰiṣṭʰiro
rāja-sūyaṃ
kratum
āhartum
iccʰati
/35/
Verse: 36
Halfverse: a
tasya
dʰarmapravr̥ttasya
pārtʰiva
tvaṃ
cikīrṣataḥ
tasya
dʰarma-pravr̥ttasya
pārtʰiva
tvaṃ
cikīrṣataḥ
/
Halfverse: c
sarvair
bʰavadbʰir
yajñārtʰe
sāhāyyaṃ
dīyatām
iti
sarvair
bʰavadbʰir
yajña
_artʰe
sāhāyyaṃ
dīyatām
iti
/36/
Verse: 37
Halfverse: a
tataḥ
pratītamanasas
te
nr̥pā
bʰaratarṣabʰa
tataḥ
pratīta-manasas
te
nr̥pā
bʰarata-r̥ṣabʰa
/
Halfverse: c
tatʰety
evābruvan
sarve
pratijajñuś
ca
tāṃ
giram
tatʰā
_ity
eva
_abruvan
sarve
pratijajñuś
ca
tāṃ
giram
/37/
Verse: 38
Halfverse: a
ratnabʰājaṃ
ca
dāśārhaṃ
cakrus
te
pr̥tʰivīśvarāḥ
ratna-bʰājaṃ
ca
dāśārhaṃ
cakrus
te
pr̥tʰivī
_īśvarāḥ
/
Halfverse: c
kr̥ccʰrāj
jagrāha
govindas
teṣāṃ
tad
anukampayā
kr̥ccʰrāj
jagrāha
govindas
teṣāṃ
tad
anukampayā
/38/
Verse: 39
Halfverse: a
jarāsaṃdʰātmajaś
caiva
sahadevo
mahāratʰaḥ
jarā-saṃdʰa
_ātmajaś
caiva
saha-devo
mahā-ratʰaḥ
/
Halfverse: c
niryayau
sajanāmātyaḥ
puraskr̥tya
purohitam
niryayau
sajana
_amātyaḥ
puras-kr̥tya
puro-hitam
/39/
Verse: 40
Halfverse: a
sa
nīcaiḥ
praśrito
bʰūtvā
bahuratnapurogamaḥ
sa
nīcaiḥ
praśrito
bʰūtvā
bahu-ratna-puro-gamaḥ
/
Halfverse: c
sahadevo
nr̥ṇāṃ
devaṃ
vāsudevam
upastʰitaḥ
saha-devo
nr̥ṇāṃ
devaṃ
vāsudevam
upastʰitaḥ
/40/
Verse: 41
Halfverse: a
bʰayārtāya
tatas
tasmai
kr̥ṣṇo
dattvābʰayaṃ
tadā
bʰaya
_ārtāya
tatas
tasmai
kr̥ṣṇo
dattvā
_abʰayaṃ
tadā
/
Halfverse: c
abʰyaṣiñcata
tatraiva
jarāsaṃdʰātmajaṃ
tadā
abʰyaṣiñcata
tatra
_eva
jarā-saṃdʰa
_ātmajaṃ
tadā
/41/
Verse: 42
Halfverse: a
gatvaikatvaṃ
ca
kr̥ṣṇena
pārtʰābʰyāṃ
caiva
satkr̥taḥ
gatvā
_ekatvaṃ
ca
kr̥ṣṇena
pārtʰābʰyāṃ
caiva
sat-kr̥taḥ
/
Halfverse: c
viveśa
rājā
matimān
punar
bārhadratʰaṃ
puram
viveśa
rājā
matimān
punar
bārhadratʰaṃ
puram
/42/
Verse: 43
Halfverse: a
kr̥ṣṇas
tu
saha
pārtʰābʰyāṃ
śriyā
paramayā
jvalan
kr̥ṣṇas
tu
saha
pārtʰābʰyāṃ
śriyā
paramayā
jvalan
/
Halfverse: c
ratnāny
ādāya
bʰūrīṇi
prayayau
puṣkarekṣaṇaḥ
ratnāny
ādāya
bʰūrīṇi
prayayau
puṣkara
_īkṣaṇaḥ
/43/
Verse: 44
Halfverse: a
indra
prastʰam
upāgamya
pāṇḍavābʰyāṃ
sahācyutaḥ
indra
prastʰam
upāgamya
pāṇḍavābʰyāṃ
saha
_acyutaḥ
/
Halfverse: c
sametya
dʰarmarājānaṃ
prīyamāṇo
'bʰyabʰāṣata
sametya
dʰarma-rājānaṃ
prīyamāṇo
_abʰyabʰāṣata
/44/
Verse: 45
Halfverse: a
diṣṭyā
bʰīmena
balavāñ
jarāsaṃdʰo
nipātitaḥ
diṣṭyā
bʰīmena
balavān
jarā-saṃdʰo
nipātitaḥ
/
Halfverse: c
rājāno
mokṣitāś
ceme
bandʰanān
nr̥pasattama
rājāno
mokṣitāś
ca
_ime
bandʰanān
nr̥pa-sattama
/45/
Verse: 46
Halfverse: a
diṣṭyā
kuśalinau
cemau
bʰīmasenadʰanaṃjayau
diṣṭyā
kuśalinau
ca
_imau
bʰīma-sena-dʰanaṃ-jayau
/
Halfverse: c
punaḥ
svanagaraṃ
prāptāv
akṣatāv
iti
bʰārata
punaḥ
sva-nagaraṃ
prāptāv
akṣatāv
iti
bʰārata
/46/
Verse: 47
Halfverse: a
tato
yudʰiṣṭʰiraḥ
kr̥ṣṇaṃ
pūjayitvā
yatʰārhataḥ
tato
yudʰiṣṭʰiraḥ
kr̥ṣṇaṃ
pūjayitvā
yatʰā
_arhataḥ
/
Halfverse: c
bʰīmasenārjunau
caiva
prahr̥ṣṭaḥ
pariṣasvaje
bʰīma-sena
_arjunau
caiva
prahr̥ṣṭaḥ
pariṣasvaje
/47/
Verse: 48
Halfverse: a
tataḥ
kṣīṇe
jarāsaṃdʰe
bʰrātr̥bʰyāṃ
vihitaṃ
jayam
tataḥ
kṣīṇe
jarā-saṃdʰe
bʰrātr̥bʰyāṃ
vihitaṃ
jayam
/
Halfverse: c
ajātaśatrur
āsādya
mumude
bʰrātr̥bʰiḥ
saha
ajāta-śatrur
āsādya
mumude
bʰrātr̥bʰiḥ
saha
/48/
Verse: 49
Halfverse: a
yatʰā
vayaḥ
samāgamya
rājabʰis
taiś
ca
pāṇḍavaḥ
yatʰā
vayaḥ
samāgamya
rājabʰis
taiś
ca
pāṇḍavaḥ
/
Halfverse: c
satkr̥tya
pūjayitvā
ca
visasarja
narādʰipān
satkr̥tya
pūjayitvā
ca
visasarja
nara
_adʰipān
/49/
Verse: 50
Halfverse: a
yudʰiṣṭʰirābʰyanujñātās
te
nr̥pā
hr̥ṣṭamānasāḥ
yudʰiṣṭʰira
_abʰyanujñātās
te
nr̥pā
hr̥ṣṭa-mānasāḥ
/
Halfverse: c
jagmuḥ
svadeśāṃs
tvaritā
yānair
uccāvacais
tataḥ
jagmuḥ
sva-deśāṃs
tvaritā
yānair
ucca
_avacais
tataḥ
/50/
Verse: 51
Halfverse: a
evaṃ
puruṣaśārdūlo
mahābuddʰir
janārdanaḥ
evaṃ
puruṣa-śārdūlo
mahā-buddʰir
jana
_ardanaḥ
/
Halfverse: c
pāṇḍavair
gʰātayām
āsa
jarāsaṃdʰam
ariṃ
tadā
pāṇḍavair
gʰātayām
āsa
jarā-saṃdʰam
ariṃ
tadā
/51/
Verse: 52
Halfverse: a
gʰātayitvā
jarāsaṃdʰaṃ
buddʰipūrvam
ariṃdamaḥ
gʰātayitvā
jarā-saṃdʰaṃ
buddʰi-pūrvam
ariṃ-damaḥ
/
Halfverse: c
dʰarmarājam
anujñāpya
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
bʰārata
dʰarma-rājam
anujñāpya
pr̥tʰāṃ
kr̥ṣṇāṃ
ca
bʰārata
/52/
Verse: 53
Halfverse: a
subʰadrāṃ
bʰīmasenaṃ
ca
pʰālguṇaṃ
yamajau
tatʰā
subʰadrāṃ
bʰīma-senaṃ
ca
pʰālguṇaṃ
yamajau
tatʰā
/
Halfverse: c
dʰaumyam
āmantrayitvā
ca
prayayau
svāṃ
purīṃ
prati
dʰaumyam
āmantrayitvā
ca
prayayau
svāṃ
purīṃ
prati
/53/
Verse: 54
Halfverse: a
tenaiva
ratʰamukʰyena
taruṇādityavarcasā
tena
_eva
ratʰa-mukʰyena
taruṇa
_āditya-varcasā
/
Halfverse: c
dʰarmarāja
visr̥ṣṭena
divyenānādayan
diśaḥ
dʰarma-rāja
visr̥ṣṭena
divyena
_anādayan
diśaḥ
/54/
Verse: 55
Halfverse: a
tato
yudʰiṣṭʰira
mukʰāḥ
pāṇḍavā
bʰaratarṣabʰa
tato
yudʰiṣṭʰira
mukʰāḥ
pāṇḍavā
bʰarata-r̥ṣabʰa
/
Halfverse: c
pradakṣiṇam
akurvanta
kr̥ṣṇam
akliṣṭakāriṇam
pradakṣiṇam
akurvanta
kr̥ṣṇam
akliṣṭa-kāriṇam
/55/
Verse: 56
Halfverse: a
tato
gate
bʰagavati
kr̥ṣṇe
devakinandane
tato
gate
bʰagavati
kr̥ṣṇe
devaki-nandane
/
Halfverse: c
jayaṃ
labdʰvā
suvipulaṃ
rājñām
abʰayadās
tadā
jayaṃ
labdʰvā
suvipulaṃ
rājñām
abʰayadās
tadā
/56/
Verse: 57
Halfverse: a
saṃvardʰitaujaso
bʰūyo
karmaṇā
tena
bʰārata
saṃvardʰita
_ojaso
bʰūyo
karmaṇā
tena
bʰārata
/
Halfverse: c
draupadyāḥ
pāṇḍavā
rājan
parāṃ
prītim
avardʰayan
draupadyāḥ
pāṇḍavā
rājan
parāṃ
prītim
avardʰayan
/57/
Verse: 58
Halfverse: a
tasmin
kāle
tu
yad
yuktaṃ
dʰarmakāmārtʰa
saṃhitam
tasmin
kāle
tu
yad
yuktaṃ
dʰarma-kāma
_artʰa
saṃhitam
/
Halfverse: c
tad
rājā
dʰarmataś
cakre
rājyapālana
kīrtimān
tad
rājā
dʰarmataś
cakre
rājya-pālana
kīrtimān
/58/
(E)58
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.