TITUS
Mahabharata
Part No. 247
Previous part

Chapter: 22 
Adhyāya 22


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
bʰīmasenas tataḥ kr̥ṣṇam   uvāca yadunandanam
   
bʰīma-senas tataḥ kr̥ṣṇam   uvāca yadu-nandanam /
Halfverse: c    
buddʰim āstʰāya vipulāṃ   jarāsaṃdʰa jigʰāṃsayā
   
buddʰim āstʰāya vipulāṃ   jarā-saṃdʰa jigʰāṃsayā /1/

Verse: 2 
Halfverse: a    
nāyaṃ pāpo mayā kr̥ṣṇa   yuktaḥ syād anurodʰitum
   
na_ayaṃ pāpo mayā kr̥ṣṇa   yuktaḥ syād anurodʰitum /
Halfverse: c    
prāṇena yaduśārdūla   baddʰavaṅkṣaṇa vāsasā
   
prāṇena yadu-śārdūla   baddʰa-vaṅkṣaṇa vāsasā /2/

Verse: 3 
Halfverse: a    
evam uktas tataḥ kr̥ṣṇaḥ   pratyuvāca vr̥kodaram
   
evam uktas tataḥ kr̥ṣṇaḥ   pratyuvāca vr̥kodaram /
Halfverse: c    
tvarayan puruṣavyāgʰro   jarāsaṃdʰa vadʰepsayā
   
tvarayan puruṣa-vyāgʰro   jarā-saṃdʰa vadʰa_īpsayā /3/

Verse: 4 
Halfverse: a    
yat te daivaṃ paraṃ sattvaṃ   yac ca te mātariśvanaḥ
   
yat te daivaṃ paraṃ sattvaṃ   yac ca te mātariśvanaḥ /
Halfverse: c    
balaṃ bʰīma jarāsaṃdʰe   darśayāśu tad adya naḥ
   
balaṃ bʰīma jarā-saṃdʰe   darśaya_āśu tad adya naḥ /4/

Verse: 5 
Halfverse: a    
evam uktas tadā bʰīmo   jarāsaṃdʰam ariṃdamaḥ
   
evam uktas tadā bʰīmo   jarā-saṃdʰam ariṃ-damaḥ /
Halfverse: c    
utkṣipya bʰrāmayad rājan   balavantaṃ mahābalaḥ
   
utkṣipya bʰrāmayad rājan   balavantaṃ mahā-balaḥ /5/

Verse: 6 
Halfverse: a    
bʰrāmayitvā śataguṇaṃ   bʰujābʰyāṃ bʰaratarṣabʰa
   
bʰrāmayitvā śata-guṇaṃ   bʰujābʰyāṃ bʰarata-r̥ṣabʰa /
Halfverse: c    
babʰañja pr̥ṣṭʰe saṃkṣipya   niṣpiṣya vinanāda ca
   
babʰañja pr̥ṣṭʰe saṃkṣipya   niṣpiṣya vinanāda ca /6/

Verse: 7 
Halfverse: a    
tasya niṣpiṣyamāṇasya   pāṇḍavasya ca garjataḥ
   
tasya niṣpiṣyamāṇasya   pāṇḍavasya ca garjataḥ /
Halfverse: c    
abʰavat tumulo nādaḥ   sarvaprāṇi bʰayaṃkaraḥ
   
abʰavat tumulo nādaḥ   sarva-prāṇi bʰayaṃ-karaḥ /7/

Verse: 8 
Halfverse: a    
vitresur māgadʰāḥ sarve   strīṇāṃ garbʰāś ca susruvuḥ {!}
   
vitresur māgadʰāḥ sarve   strīṇāṃ garbʰāś ca susruvuḥ / {!}
Halfverse: c    
bʰīmasenasya nādena   jarāsaṃdʰasya caiva ha
   
bʰīma-senasya nādena   jarā-saṃdʰasya caiva ha /8/

Verse: 9 
Halfverse: a    
kiṃ nu svid dʰimavān bʰinnaḥ   kiṃ nu svid dīryate mahī
   
kiṃ nu svidd^himavān bʰinnaḥ   kiṃ nu svid dīryate mahī /
Halfverse: c    
iti sma māgadʰā jajñur   bʰīmasenasya nisvanāt
   
iti sma māgadʰā jajñur   bʰīma-senasya nisvanāt /9/

Verse: 10 
Halfverse: a    
tato rājakuladvāri   prasuptam iva taṃ nr̥pam
   
tato rāja-kula-dvāri   prasuptam iva taṃ nr̥pam /
Halfverse: c    
rātrau parāsum utsr̥jya   niścakramur ariṃdamāḥ
   
rātrau parāsum utsr̥jya   niścakramur ariṃ-damāḥ /10/

Verse: 11 
Halfverse: a    
jarāsaṃdʰa ratʰaṃ kr̥ṣṇo   yojayitvā patākinam
   
jarā-saṃdʰa ratʰaṃ kr̥ṣṇo   yojayitvā patākinam /
Halfverse: c    
āropya bʰrātarau caiva   mokṣayām āsa bāndʰavān
   
āropya bʰrātarau caiva   mokṣayām āsa bāndʰavān /11/

Verse: 12 
Halfverse: a    
te vai ratnabʰujaṃ kr̥ṣṇaṃ   ratnārhaṃ pr̥tʰivīśvarāḥ
   
te vai ratna-bʰujaṃ kr̥ṣṇaṃ   ratna_arhaṃ pr̥tʰivī_īśvarāḥ /
Halfverse: c    
rājānaś cakrur āsādya   mokṣitā mahato bʰayāt
   
rājānaś cakrur āsādya   mokṣitā mahato bʰayāt /12/

Verse: 13 
Halfverse: a    
akṣataḥ śastrasaṃpanno   jitāriḥ saha rājabʰiḥ
   
akṣataḥ śastra-saṃpanno   jita_ariḥ saha rājabʰiḥ /
Halfverse: c    
ratʰam āstʰāya taṃ divyaṃ   nirjagāma girivrajāt
   
ratʰam āstʰāya taṃ divyaṃ   nirjagāma giri-vrajāt /13/

Verse: 14 
Halfverse: a    
yaḥ sa sodaryavān nāma   dviyodʰaḥ kr̥ṣṇasāratʰiḥ
   
yaḥ sa sodaryavān nāma   dvi-yodʰaḥ kr̥ṣṇa-sāratʰiḥ /
Halfverse: c    
abʰyāsagʰātī saṃdr̥śyo   durjayaḥ sarvarājabʰiḥ
   
abʰyāsa-gʰātī saṃdr̥śyo   durjayaḥ sarva-rājabʰiḥ /14/

Verse: 15 
Halfverse: a    
bʰīmārjunābʰyāṃ yodʰābʰyām   āstʰitaḥ kr̥ṣṇasāratʰiḥ
   
bʰīma_arjunābʰyāṃ yodʰābʰyām   āstʰitaḥ kr̥ṣṇa-sāratʰiḥ /
Halfverse: c    
śuśubʰe ratʰavaryo 'sau   durjayaḥ sarvadʰanvibʰiḥ
   
śuśubʰe ratʰa-varyo_asau   durjayaḥ sarva-dʰanvibʰiḥ /15/

Verse: 16 
Halfverse: a    
śakra viṣṇū hi saṃgrāme   ceratus tārakā maye
   
śakra viṣṇū hi saṃgrāme   ceratus tārakā maye /
Halfverse: c    
ratʰena tena taṃ kr̥ṣṇa   upāruhya yayau tadā
   
ratʰena tena taṃ kr̥ṣṇa upāruhya yayau tadā /16/

Verse: 17 
Halfverse: a    
taptacāmīkarābʰeṇa   kiṅkiṇījālamālinā
   
tapta-cāmī-kara_ābʰeṇa   kiṅkiṇī-jāla-mālinā /
Halfverse: c    
megʰanirgʰoṣanādena   jaitreṇāmitra gʰātinā
   
megʰa-nirgʰoṣa-nādena   jaitreṇa_amitra gʰātinā /17/

Verse: 18 
Halfverse: a    
yena śakro dānavānāṃ   jagʰāna navatīr nava
   
yena śakro dānavānāṃ   jagʰāna navatīr nava /
Halfverse: c    
taṃ prāpya samahr̥ṣyanta   ratʰaṃ te puruṣarṣabʰāḥ
   
taṃ prāpya samahr̥ṣyanta   ratʰaṃ te puruṣa-r̥ṣabʰāḥ /18/

Verse: 19 
Halfverse: a    
tataḥ kr̥ṣṇaṃ mahābāhuṃ   bʰrātr̥bʰyāṃ sahitaṃ tadā
   
tataḥ kr̥ṣṇaṃ mahā-bāhuṃ   bʰrātr̥bʰyāṃ sahitaṃ tadā /
Halfverse: c    
ratʰastʰaṃ māgadʰā dr̥ṣṭvā   samapadyanta vismitāḥ
   
ratʰastʰaṃ māgadʰā dr̥ṣṭvā   samapadyanta vismitāḥ /19/

Verse: 20 
Halfverse: a    
hayair divyaiḥ samāyukto   ratʰo vāyusamo jave
   
hayair divyaiḥ samāyukto   ratʰo vāyu-samo jave /
Halfverse: c    
adʰiṣṭʰitaḥ sa śuśubʰe   kr̥ṣṇenātīva bʰārata
   
adʰiṣṭʰitaḥ sa śuśubʰe   kr̥ṣṇena_atīva bʰārata /20/

Verse: 21 
Halfverse: a    
asaṅgī deva vihitas   tasmin ratʰavare dʰvajaḥ
   
asaṅgī deva vihitas   tasmin ratʰa-vare dʰvajaḥ /
Halfverse: c    
yojanād dadr̥śe śrīmān   indrāyudʰasamaprabʰaḥ
   
yojanād dadr̥śe śrīmān   indra_āyudʰa-sama-prabʰaḥ /21/

Verse: 22 
Halfverse: a    
cintayām āsa kr̥ṣṇo 'tʰa   garutmantaṃ sa cābʰyayāt
   
cintayām āsa kr̥ṣṇo_atʰa   garutmantaṃ sa ca_abʰyayāt /
Halfverse: c    
kṣaṇe tasmin sa tenāsīc   caityayūpa ivoccʰritaḥ
   
kṣaṇe tasmin sa tena_āsīt   caitya-yūpa\ iva_uccʰritaḥ /22/

Verse: 23 
Halfverse: a    
vyāditāsyair mahānādaiḥ   saha bʰūtair dʰvajālayaiḥ
   
vyādita_āsyair mahā-nādaiḥ   saha bʰūtair dʰvaja_ālayaiḥ /
Halfverse: c    
tastʰau ratʰavare tasmin   garutmān pannagāśanaḥ
   
tastʰau ratʰa-vare tasmin   garutmān pannaga_aśanaḥ /23/

Verse: 24 
Halfverse: a    
durnirīkṣyo hi bʰūtānāṃ   tejasābʰyadʰikaṃ babʰau
   
durnirīkṣyo hi bʰūtānāṃ   tejasā_abʰyadʰikaṃ babʰau /
Halfverse: c    
āditya iva madʰyāhne   sahasrakiraṇāvr̥taḥ
   
āditya\ iva madʰya_ahne   sahasra-kiraṇa_āvr̥taḥ /24/

Verse: 25 
Halfverse: a    
na sa sajjati vr̥kṣeṣu   śastraiś cāpi na riṣyate
   
na sa sajjati vr̥kṣeṣu   śastraiś ca_api na riṣyate /
Halfverse: c    
divyo dʰvajavaro rājan   dr̥śyate deva mānuṣaiḥ
   
divyo dʰvaja-varo rājan   dr̥śyate deva mānuṣaiḥ /25/

Verse: 26 
Halfverse: a    
tam āstʰāya ratʰaṃ divyaṃ   parjanyasamanisvanam
   
tam āstʰāya ratʰaṃ divyaṃ   parjanya-sama-nisvanam /
Halfverse: c    
niryayau puruṣavyāgʰraḥ   pāṇḍavābʰyāṃ sahācyutaḥ
   
niryayau puruṣa-vyāgʰraḥ   pāṇḍavābʰyāṃ saha_acyutaḥ /26/

Verse: 27 
Halfverse: a    
yaṃ lebʰe vāsavād rājā   vasus tasmād br̥hadratʰaḥ
   
yaṃ lebʰe vāsavād rājā   vasus tasmād br̥had-ratʰaḥ /
Halfverse: c    
br̥hadratʰāt krameṇaiva   prāpto bārhadratʰaṃ nr̥pam
   
br̥had-ratʰāt krameṇa_eva   prāpto bārhadratʰaṃ nr̥pam /27/

Verse: 28 
Halfverse: a    
sa niryayau mahābāhuḥ   puṇḍarīkekṣaṇas tataḥ
   
sa niryayau mahā-bāhuḥ   puṇḍarīka_īkṣaṇas tataḥ /
Halfverse: c    
girivrajād bahis tastʰau   same deśe mahāyaśāḥ
   
giri-vrajād bahis tastʰau   same deśe mahā-yaśāḥ /28/

Verse: 29 
Halfverse: a    
tatrainaṃ nāgarāḥ sarve   satkāreṇābʰyayus tadā
   
tatra_enaṃ nāgarāḥ sarve   sat-kāreṇa_abʰyayus tadā /
Halfverse: c    
brāhmaṇa pramukʰā rājan   vidʰidr̥ṣṭeṇa karmaṇā
   
brāhmaṇa pramukʰā rājan   vidʰi-dr̥ṣṭeṇa karmaṇā /29/

Verse: 30 
Halfverse: a    
bandʰanād vipramuktāś ca   rājāno madʰusūdanam
   
bandʰanād vipramuktāś ca   rājāno madʰu-sūdanam /
Halfverse: c    
pūjayām āsur ūcuś ca   sāntvapūrvam idaṃ vacaḥ
   
pūjayām āsur ūcuś ca   sāntva-pūrvam idaṃ vacaḥ /30/

Verse: 31 
Halfverse: a    
naitac citraṃ mahābāho   tvayi devakinandana
   
na_etac citraṃ mahā-bāho   tvayi devaki-nandana /
Halfverse: c    
bʰīmārjunabalopete   dʰarmasya paripālanam
   
bʰīma_arjuna-bala_upete   dʰarmasya paripālanam /31/

Verse: 32 
Halfverse: a    
jarāsaṃdʰa hrade gʰore   duḥkʰapaṅke nimajjatām
   
jarā-saṃdʰa hrade gʰore   duḥkʰa-paṅke nimajjatām /
Halfverse: c    
rājñāṃ samabʰyuddʰaraṇaṃ   yad idaṃ kr̥tam adya te
   
rājñāṃ samabʰyuddʰaraṇaṃ   yad idaṃ kr̥tam adya te /32/

Verse: 33 
Halfverse: a    
viṣṇo samavasannānāṃ   giridurge sudāruṇe
   
viṣṇo samavasannānāṃ   giri-durge sudāruṇe /
Halfverse: c    
diṣṭyā mokṣād yaśo dīptam   āptaṃ te puruṣottama
   
diṣṭyā mokṣād yaśo dīptam   āptaṃ te puruṣa_uttama /33/

Verse: 34 
Halfverse: a    
kiṃ kurmaḥ puruṣavyāgʰra   bravīhi puruṣarṣabʰa
   
kiṃ kurmaḥ puruṣa-vyāgʰra   bravīhi puruṣa-r̥ṣabʰa /
Halfverse: c    
kr̥tam ity eva taj jñeyaṃ   nr̥pair yady api duṣkaram
   
kr̥tam ity eva taj jñeyaṃ   nr̥pair yady api duṣkaram /34/

Verse: 35 
Halfverse: a    
tān uvāca hr̥ṣīkeśaḥ   samāśvāsya mahāmanāḥ
   
tān uvāca hr̥ṣī-keśaḥ   samāśvāsya mahā-manāḥ /
Halfverse: c    
yudʰiṣṭʰiro rājasūyaṃ   kratum āhartum iccʰati
   
yudʰiṣṭʰiro rāja-sūyaṃ   kratum āhartum iccʰati /35/

Verse: 36 
Halfverse: a    
tasya dʰarmapravr̥ttasya   pārtʰiva tvaṃ cikīrṣataḥ
   
tasya dʰarma-pravr̥ttasya   pārtʰiva tvaṃ cikīrṣataḥ /
Halfverse: c    
sarvair bʰavadbʰir yajñārtʰe   sāhāyyaṃ dīyatām iti
   
sarvair bʰavadbʰir yajña_artʰe   sāhāyyaṃ dīyatām iti /36/

Verse: 37 
Halfverse: a    
tataḥ pratītamanasas   te nr̥pā bʰaratarṣabʰa
   
tataḥ pratīta-manasas   te nr̥pā bʰarata-r̥ṣabʰa /
Halfverse: c    
tatʰety evābruvan sarve   pratijajñuś ca tāṃ giram
   
tatʰā_ity eva_abruvan sarve   pratijajñuś ca tāṃ giram /37/

Verse: 38 
Halfverse: a    
ratnabʰājaṃ ca dāśārhaṃ   cakrus te pr̥tʰivīśvarāḥ
   
ratna-bʰājaṃ ca dāśārhaṃ   cakrus te pr̥tʰivī_īśvarāḥ /
Halfverse: c    
kr̥ccʰrāj jagrāha govindas   teṣāṃ tad anukampayā
   
kr̥ccʰrāj jagrāha govindas   teṣāṃ tad anukampayā /38/

Verse: 39 
Halfverse: a    
jarāsaṃdʰātmajaś caiva   sahadevo mahāratʰaḥ
   
jarā-saṃdʰa_ātmajaś caiva   saha-devo mahā-ratʰaḥ /
Halfverse: c    
niryayau sajanāmātyaḥ   puraskr̥tya purohitam
   
niryayau sajana_amātyaḥ   puras-kr̥tya puro-hitam /39/

Verse: 40 
Halfverse: a    
sa nīcaiḥ praśrito bʰūtvā   bahuratnapurogamaḥ
   
sa nīcaiḥ praśrito bʰūtvā   bahu-ratna-puro-gamaḥ /
Halfverse: c    
sahadevo nr̥ṇāṃ devaṃ   vāsudevam upastʰitaḥ
   
saha-devo nr̥ṇāṃ devaṃ   vāsudevam upastʰitaḥ /40/

Verse: 41 
Halfverse: a    
bʰayārtāya tatas tasmai   kr̥ṣṇo dattvābʰayaṃ tadā
   
bʰaya_ārtāya tatas tasmai   kr̥ṣṇo dattvā_abʰayaṃ tadā /
Halfverse: c    
abʰyaṣiñcata tatraiva   jarāsaṃdʰātmajaṃ tadā
   
abʰyaṣiñcata tatra_eva   jarā-saṃdʰa_ātmajaṃ tadā /41/

Verse: 42 
Halfverse: a    
gatvaikatvaṃ ca kr̥ṣṇena   pārtʰābʰyāṃ caiva satkr̥taḥ
   
gatvā_ekatvaṃ ca kr̥ṣṇena   pārtʰābʰyāṃ caiva sat-kr̥taḥ /
Halfverse: c    
viveśa rājā matimān   punar bārhadratʰaṃ puram
   
viveśa rājā matimān   punar bārhadratʰaṃ puram /42/

Verse: 43 
Halfverse: a    
kr̥ṣṇas tu saha pārtʰābʰyāṃ   śriyā paramayā jvalan
   
kr̥ṣṇas tu saha pārtʰābʰyāṃ   śriyā paramayā jvalan /
Halfverse: c    
ratnāny ādāya bʰūrīṇi   prayayau puṣkarekṣaṇaḥ
   
ratnāny ādāya bʰūrīṇi   prayayau puṣkara_īkṣaṇaḥ /43/

Verse: 44 
Halfverse: a    
indra prastʰam upāgamya   pāṇḍavābʰyāṃ sahācyutaḥ
   
indra prastʰam upāgamya   pāṇḍavābʰyāṃ saha_acyutaḥ /
Halfverse: c    
sametya dʰarmarājānaṃ   prīyamāṇo 'bʰyabʰāṣata
   
sametya dʰarma-rājānaṃ   prīyamāṇo_abʰyabʰāṣata /44/

Verse: 45 
Halfverse: a    
diṣṭyā bʰīmena balavāñ   jarāsaṃdʰo nipātitaḥ
   
diṣṭyā bʰīmena balavān   jarā-saṃdʰo nipātitaḥ /
Halfverse: c    
rājāno mokṣitāś ceme   bandʰanān nr̥pasattama
   
rājāno mokṣitāś ca_ime   bandʰanān nr̥pa-sattama /45/

Verse: 46 
Halfverse: a    
diṣṭyā kuśalinau cemau   bʰīmasenadʰanaṃjayau
   
diṣṭyā kuśalinau ca_imau   bʰīma-sena-dʰanaṃ-jayau /
Halfverse: c    
punaḥ svanagaraṃ prāptāv   akṣatāv iti bʰārata
   
punaḥ sva-nagaraṃ prāptāv   akṣatāv iti bʰārata /46/

Verse: 47 
Halfverse: a    
tato yudʰiṣṭʰiraḥ kr̥ṣṇaṃ   pūjayitvā yatʰārhataḥ
   
tato yudʰiṣṭʰiraḥ kr̥ṣṇaṃ   pūjayitvā yatʰā_arhataḥ /
Halfverse: c    
bʰīmasenārjunau caiva   prahr̥ṣṭaḥ pariṣasvaje
   
bʰīma-sena_arjunau caiva   prahr̥ṣṭaḥ pariṣasvaje /47/

Verse: 48 
Halfverse: a    
tataḥ kṣīṇe jarāsaṃdʰe   bʰrātr̥bʰyāṃ vihitaṃ jayam
   
tataḥ kṣīṇe jarā-saṃdʰe   bʰrātr̥bʰyāṃ vihitaṃ jayam /
Halfverse: c    
ajātaśatrur āsādya   mumude bʰrātr̥bʰiḥ saha
   
ajāta-śatrur āsādya   mumude bʰrātr̥bʰiḥ saha /48/

Verse: 49 
Halfverse: a    
yatʰā vayaḥ samāgamya   rājabʰis taiś ca pāṇḍavaḥ
   
yatʰā vayaḥ samāgamya   rājabʰis taiś ca pāṇḍavaḥ /
Halfverse: c    
satkr̥tya pūjayitvā ca   visasarja narādʰipān
   
satkr̥tya pūjayitvā ca   visasarja nara_adʰipān /49/

Verse: 50 
Halfverse: a    
yudʰiṣṭʰirābʰyanujñātās   te nr̥pā hr̥ṣṭamānasāḥ
   
yudʰiṣṭʰira_abʰyanujñātās   te nr̥pā hr̥ṣṭa-mānasāḥ /
Halfverse: c    
jagmuḥ svadeśāṃs tvaritā   yānair uccāvacais tataḥ
   
jagmuḥ sva-deśāṃs tvaritā   yānair ucca_avacais tataḥ /50/

Verse: 51 
Halfverse: a    
evaṃ puruṣaśārdūlo   mahābuddʰir janārdanaḥ
   
evaṃ puruṣa-śārdūlo   mahā-buddʰir jana_ardanaḥ /
Halfverse: c    
pāṇḍavair gʰātayām āsa   jarāsaṃdʰam ariṃ tadā
   
pāṇḍavair gʰātayām āsa   jarā-saṃdʰam ariṃ tadā /51/

Verse: 52 
Halfverse: a    
gʰātayitvā jarāsaṃdʰaṃ   buddʰipūrvam ariṃdamaḥ
   
gʰātayitvā jarā-saṃdʰaṃ   buddʰi-pūrvam ariṃ-damaḥ /
Halfverse: c    
dʰarmarājam anujñāpya   pr̥tʰāṃ kr̥ṣṇāṃ ca bʰārata
   
dʰarma-rājam anujñāpya   pr̥tʰāṃ kr̥ṣṇāṃ ca bʰārata /52/

Verse: 53 
Halfverse: a    
subʰadrāṃ bʰīmasenaṃ ca   pʰālguṇaṃ yamajau tatʰā
   
subʰadrāṃ bʰīma-senaṃ ca   pʰālguṇaṃ yamajau tatʰā /
Halfverse: c    
dʰaumyam āmantrayitvā ca   prayayau svāṃ purīṃ prati
   
dʰaumyam āmantrayitvā ca   prayayau svāṃ purīṃ prati /53/

Verse: 54 
Halfverse: a    
tenaiva ratʰamukʰyena   taruṇādityavarcasā
   
tena_eva ratʰa-mukʰyena   taruṇa_āditya-varcasā /
Halfverse: c    
dʰarmarāja visr̥ṣṭena   divyenānādayan diśaḥ
   
dʰarma-rāja visr̥ṣṭena   divyena_anādayan diśaḥ /54/

Verse: 55 
Halfverse: a    
tato yudʰiṣṭʰira mukʰāḥ   pāṇḍavā bʰaratarṣabʰa
   
tato yudʰiṣṭʰira mukʰāḥ   pāṇḍavā bʰarata-r̥ṣabʰa /
Halfverse: c    
pradakṣiṇam akurvanta   kr̥ṣṇam akliṣṭakāriṇam
   
pradakṣiṇam akurvanta   kr̥ṣṇam akliṣṭa-kāriṇam /55/

Verse: 56 
Halfverse: a    
tato gate bʰagavati   kr̥ṣṇe devakinandane
   
tato gate bʰagavati   kr̥ṣṇe devaki-nandane /
Halfverse: c    
jayaṃ labdʰvā suvipulaṃ   rājñām abʰayadās tadā
   
jayaṃ labdʰvā suvipulaṃ   rājñām abʰayadās tadā /56/

Verse: 57 
Halfverse: a    
saṃvardʰitaujaso bʰūyo   karmaṇā tena bʰārata
   
saṃvardʰita_ojaso bʰūyo   karmaṇā tena bʰārata /
Halfverse: c    
draupadyāḥ pāṇḍavā rājan   parāṃ prītim avardʰayan
   
draupadyāḥ pāṇḍavā rājan   parāṃ prītim avardʰayan /57/

Verse: 58 
Halfverse: a    
tasmin kāle tu yad yuktaṃ   dʰarmakāmārtʰa saṃhitam
   
tasmin kāle tu yad yuktaṃ   dʰarma-kāma_artʰa saṃhitam /
Halfverse: c    
tad rājā dʰarmataś cakre   rājyapālana kīrtimān
   
tad rājā dʰarmataś cakre   rājya-pālana kīrtimān /58/ (E)58



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.