TITUS
Mahabharata
Part No. 246
Chapter: 21
Adhyāya
21
Verse: 1
{Vaiśaṃpāyana
uvāca}
Halfverse: a
tatas
taṃ
niścitātmānaṃ
yuddʰāya
yadunandanaḥ
tatas
taṃ
niścita
_ātmānaṃ
yuddʰāya
yadu-nandanaḥ
/
Halfverse: c
uvāca
vāgmī
rājānaṃ
jarāsaṃdʰam
adʰokṣajaḥ
uvāca
vāgmī
rājānaṃ
jarā-saṃdʰam
adʰokṣajaḥ
/1/
Verse: 2
Halfverse: a
trayāṇāṃ
kena
te
rājan
yoddʰuṃ
vitarate
manaḥ
trayāṇāṃ
kena
te
rājan
yoddʰuṃ
vitarate
manaḥ
/
Halfverse: c
asmad
anyatameneha
sajjībʰavatu
ko
yudʰi
asmad
anyatamena
_iha
sajjī-bʰavatu
ko
yudʰi
/2/
Verse: 3
Halfverse: a
evam
uktaḥ
sa
kr̥ṣṇena
yuddʰaṃ
vavre
mahādyutiḥ
evam
uktaḥ
sa
kr̥ṣṇena
yuddʰaṃ
vavre
mahā-dyutiḥ
/
Halfverse: c
jarāsaṃdʰas
tato
rājan
bʰīmasenena
māgadʰaḥ
jarā-saṃdʰas
tato
rājan
bʰīma-senena
māgadʰaḥ
/3/
Verse: 4
Halfverse: a
dʰārayann
agadān
mukʰyān
nirvr̥tīr
vedanāni
ca
dʰārayann
agadān
mukʰyān
nirvr̥tīr
vedanāni
ca
/
Halfverse: c
upatastʰe
jarāsaṃdʰaṃ
yuyutsuṃ
vai
purohitaḥ
upatastʰe
jarā-saṃdʰaṃ
yuyutsuṃ
vai
puro-hitaḥ
/4/
Verse: 5
Halfverse: a
kr̥tasvastyayano
vidvān
brāhmaṇena
yaśasvinā
kr̥ta-svastyayano
vidvān
brāhmaṇena
yaśasvinā
/
Halfverse: c
samanahyaj
jarāsaṃdʰaḥ
kṣatradʰarmam
anuvrataḥ
samanahyaj
jarā-saṃdʰaḥ
kṣatra-dʰarmam
anuvrataḥ
/5/
Verse: 6
Halfverse: a
avamucya
kirīṭaṃ
sa
keśān
samanumr̥jya
ca
avamucya
kirīṭaṃ
sa
keśān
samanumr̥jya
ca
/
Halfverse: c
udatiṣṭʰaj
jarāsaṃdʰo
velātiga
ivārṇavaḥ
udatiṣṭʰaj
jarā-saṃdʰo
velā
_atiga\
iva
_arṇavaḥ
/6/
Verse: 7
Halfverse: a
uvāca
matimān
rājā
bʰīmaṃ
bʰīmaparākramam
uvāca
matimān
rājā
bʰīmaṃ
bʰīma-parākramam
/
Halfverse: c
bʰīma
yotsye
tvayā
sārdʰaṃ
śreyasā
nirjitaṃ
varam
bʰīma
yotsye
tvayā
sārdʰaṃ
śreyasā
nirjitaṃ
varam
/7/
Verse: 8
Halfverse: a
evam
uktvā
jarāsaṃdʰo
bʰīmasenam
ariṃdamaḥ
evam
uktvā
jarā-saṃdʰo
bʰīma-senam
ariṃ-damaḥ
/
Halfverse: c
pratyudyayau
mahātejāḥ
śakraṃ
balir
ivāsuraḥ
pratyudyayau
mahā-tejāḥ
śakraṃ
balir
iva
_asuraḥ
/8/
Verse: 9
Halfverse: a
tataḥ
saṃmantrya
kr̥ṣṇena
kr̥tasvastyayano
balī
tataḥ
saṃmantrya
kr̥ṣṇena
kr̥ta-svastyayano
balī
/
Halfverse: c
bʰīmaseno
jarāsaṃdʰam
āsasāda
yuyutsayā
bʰīma-seno
jarā-saṃdʰam
āsasāda
yuyutsayā
/9/
Verse: 10
Halfverse: a
tatas
tau
naraśārdūlau
bāhuśastrau
samīyatuḥ
tatas
tau
nara-śārdūlau
bāhu-śastrau
samīyatuḥ
/
Halfverse: c
vīrau
paramasaṃhr̥ṣṭāv
anyonyajaya
kāṅkṣiṇau
vīrau
parama-saṃhr̥ṣṭāv
anyonya-jaya
kāṅkṣiṇau
/10/
Verse: 11
Halfverse: a
tayor
atʰa
bʰujāgʰātān
nigrahapragrahāt
tatʰā
tayor
atʰa
bʰuja
_āgʰātān
nigraha-pragrahāt
tatʰā
/
Halfverse: c
āsīt
subʰīma
saṃhrādo
vajraparvatayor
iva
āsīt
subʰīma
saṃhrādo
vajra-parvatayor
iva
/11/
Verse: 12
Halfverse: a
ubʰau
paramasaṃhr̥ṣṭau
balenātibalāv
ubʰau
ubʰau
parama-saṃhr̥ṣṭau
balena
_atibalāv
ubʰau
/
Halfverse: c
anyonyasyāntaraṃ
prepsū
parasparajayaiṣiṇau
anyonyasya
_antaraṃ
prepsū
paraspara-jaya
_eṣiṇau
/12/
Verse: 13
Halfverse: a
tad
bʰīmam
utsārya
janaṃ
yuddʰam
āsīd
upahvare
tad
bʰīmam
utsārya
janaṃ
yuddʰam
āsīd
upahvare
/
Halfverse: c
balinoḥ
saṃyuge
rājan
vr̥travāsavayor
iva
balinoḥ
saṃyuge
rājan
vr̥tra-vāsavayor
iva
/13/
Verse: 14
Halfverse: a
prakarṣaṇākarṣaṇābʰyām
abʰyākarṣa
vikarṣaṇaiḥ
prakarṣaṇa
_ākarṣaṇābʰyām
abʰyākarṣa
vikarṣaṇaiḥ
/
Halfverse: c
ākarṣetāṃ
tatʰānyonyaṃ
jānubʰiś
cābʰijagʰnatuḥ
ākarṣetāṃ
tatʰā
_anyonyaṃ
jānubʰiś
ca
_abʰijagʰnatuḥ
/14/
Verse: 15
Halfverse: a
tataḥ
śabdena
mahatā
bʰartsayantau
parasparam
tataḥ
śabdena
mahatā
bʰartsayantau
parasparam
/
Halfverse: c
pāṣāṇa
saṃgʰātanibʰaiḥ
prahārair
abʰijagʰnatuḥ
pāṣāṇa
saṃgʰāta-nibʰaiḥ
prahārair
abʰijagʰnatuḥ
/15/
Verse: 16
Halfverse: a
vyūḍʰoraskau
dīrgʰabʰujau
niyuddʰa
kuśalāv
ubʰau
vyūḍʰa
_uraskau
dīrgʰa-bʰujau
niyuddʰa
kuśalāv
ubʰau
/
Halfverse: c
bāhubʰiḥ
samasajjetām
āyasaiḥ
parigʰair
iva
bāhubʰiḥ
samasajjetām
āyasaiḥ
parigʰair
iva
/16/
Verse: 17
Halfverse: a
kārttikasya
tu
māsasya
pravr̥ttaṃ
pratʰame
'hani
kārttikasya
tu
māsasya
pravr̥ttaṃ
pratʰame
_ahani
/
Halfverse: c
anārataṃ
divārātram
aviśrāntam
avartata
anārataṃ
divā-rātram
aviśrāntam
avartata
/17/
Verse: 18
Halfverse: a
tadvr̥ttaṃ
tu
trayodaśyāṃ
samavetaṃ
mahātmanoḥ
tad-vr̥ttaṃ
tu
trayodaśyāṃ
samavetaṃ
mahātmanoḥ
/
Halfverse: c
caturdaśyāṃ
niśāyāṃ
tu
nivr̥tto
māgadʰaḥ
klamāt
caturdaśyāṃ
niśāyāṃ
tu
nivr̥tto
māgadʰaḥ
klamāt
/18/
Verse: 19
Halfverse: a
taṃ
rājānaṃ
tatʰā
klāntaṃ
dr̥ṣṭvā
rājañ
janārdanaḥ
taṃ
rājānaṃ
tatʰā
klāntaṃ
dr̥ṣṭvā
rājan
jana
_ardanaḥ
/
Halfverse: c
uvāca
bʰīmakarmāṇaṃ
bʰīmaṃ
saṃbodʰayann
iva
uvāca
bʰīma-karmāṇaṃ
bʰīmaṃ
saṃbodʰayann
iva
/19/
Verse: 20
Halfverse: a
klāntaḥ
śatrur
na
kaunteya
labʰyaḥ
pīḍayituṃ
raṇe
klāntaḥ
śatrur
na
kaunteya
labʰyaḥ
pīḍayituṃ
raṇe
/
Halfverse: c
pīḍyamāno
hi
kārtsnyena
jahyāj
jīvitam
ātmanaḥ
pīḍyamāno
hi
kārtsnyena
jahyāt
jīvitam
ātmanaḥ
/20/
Verse: 21
Halfverse: a
tasmāt
te
naiva
kaunteya
pīḍanīyo
narādʰipaḥ
tasmāt
te
na
_eva
kaunteya
pīḍanīyo
nara
_adʰipaḥ
/
Halfverse: c
samam
etena
yudʰyasva
bāhubʰyāṃ
bʰaratarṣabʰa
samam
etena
yudʰyasva
bāhubʰyāṃ
bʰarata-r̥ṣabʰa
/21/
Verse: 22
Halfverse: a
evam
uktaḥ
sa
kr̥ṣṇena
pāṇḍavaḥ
paravīrahā
evam
uktaḥ
sa
kr̥ṣṇena
pāṇḍavaḥ
para-vīrahā
/
Halfverse: c
jarāsaṃdʰasya
tad
randʰraṃ
jñātvā
cakre
matiṃ
vadʰe
jarā-saṃdʰasya
tad
randʰraṃ
jñātvā
cakre
matiṃ
vadʰe
/22/
Verse: 23
Halfverse: a
tatas
tam
ajitaṃ
jetuṃ
jarāsaṃdʰaṃ
vr̥kodaraḥ
tatas
tam
ajitaṃ
jetuṃ
jarā-saṃdʰaṃ
vr̥kodaraḥ
/
Halfverse: c
saṃrabʰya
balināṃ
mukʰyo
jagrāha
kurunandanaḥ
saṃrabʰya
balināṃ
mukʰyo
jagrāha
kuru-nandanaḥ
/23/
(E)23
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.