TITUS
Mahabharata
Part No. 246
Previous part

Chapter: 21 
Adhyāya 21


Verse: 1  {Vaiśaṃpāyana uvāca}
Halfverse: a    
tatas taṃ niścitātmānaṃ   yuddʰāya yadunandanaḥ
   
tatas taṃ niścita_ātmānaṃ   yuddʰāya yadu-nandanaḥ /
Halfverse: c    
uvāca vāgmī rājānaṃ   jarāsaṃdʰam adʰokṣajaḥ
   
uvāca vāgmī rājānaṃ   jarā-saṃdʰam adʰokṣajaḥ /1/

Verse: 2 
Halfverse: a    
trayāṇāṃ kena te rājan   yoddʰuṃ vitarate manaḥ
   
trayāṇāṃ kena te rājan   yoddʰuṃ vitarate manaḥ /
Halfverse: c    
asmad anyatameneha   sajjībʰavatu ko yudʰi
   
asmad anyatamena_iha   sajjī-bʰavatu ko yudʰi /2/

Verse: 3 
Halfverse: a    
evam uktaḥ sa kr̥ṣṇena   yuddʰaṃ vavre mahādyutiḥ
   
evam uktaḥ sa kr̥ṣṇena   yuddʰaṃ vavre mahā-dyutiḥ /
Halfverse: c    
jarāsaṃdʰas tato rājan   bʰīmasenena māgadʰaḥ
   
jarā-saṃdʰas tato rājan   bʰīma-senena māgadʰaḥ /3/

Verse: 4 
Halfverse: a    
dʰārayann agadān mukʰyān   nirvr̥tīr vedanāni ca
   
dʰārayann agadān mukʰyān   nirvr̥tīr vedanāni ca /
Halfverse: c    
upatastʰe jarāsaṃdʰaṃ   yuyutsuṃ vai purohitaḥ
   
upatastʰe jarā-saṃdʰaṃ   yuyutsuṃ vai puro-hitaḥ /4/

Verse: 5 
Halfverse: a    
kr̥tasvastyayano vidvān   brāhmaṇena yaśasvinā
   
kr̥ta-svastyayano vidvān   brāhmaṇena yaśasvinā /
Halfverse: c    
samanahyaj jarāsaṃdʰaḥ   kṣatradʰarmam anuvrataḥ
   
samanahyaj jarā-saṃdʰaḥ   kṣatra-dʰarmam anuvrataḥ /5/

Verse: 6 
Halfverse: a    
avamucya kirīṭaṃ sa   keśān samanumr̥jya ca
   
avamucya kirīṭaṃ sa   keśān samanumr̥jya ca /
Halfverse: c    
udatiṣṭʰaj jarāsaṃdʰo   velātiga ivārṇavaḥ
   
udatiṣṭʰaj jarā-saṃdʰo   velā_atiga\ iva_arṇavaḥ /6/

Verse: 7 
Halfverse: a    
uvāca matimān rājā   bʰīmaṃ bʰīmaparākramam
   
uvāca matimān rājā   bʰīmaṃ bʰīma-parākramam /
Halfverse: c    
bʰīma yotsye tvayā sārdʰaṃ   śreyasā nirjitaṃ varam
   
bʰīma yotsye tvayā sārdʰaṃ   śreyasā nirjitaṃ varam /7/

Verse: 8 
Halfverse: a    
evam uktvā jarāsaṃdʰo   bʰīmasenam ariṃdamaḥ
   
evam uktvā jarā-saṃdʰo   bʰīma-senam ariṃ-damaḥ /
Halfverse: c    
pratyudyayau mahātejāḥ   śakraṃ balir ivāsuraḥ
   
pratyudyayau mahā-tejāḥ   śakraṃ balir iva_asuraḥ /8/

Verse: 9 
Halfverse: a    
tataḥ saṃmantrya kr̥ṣṇena   kr̥tasvastyayano balī
   
tataḥ saṃmantrya kr̥ṣṇena   kr̥ta-svastyayano balī /
Halfverse: c    
bʰīmaseno jarāsaṃdʰam   āsasāda yuyutsayā
   
bʰīma-seno jarā-saṃdʰam   āsasāda yuyutsayā /9/

Verse: 10 
Halfverse: a    
tatas tau naraśārdūlau   bāhuśastrau samīyatuḥ
   
tatas tau nara-śārdūlau   bāhu-śastrau samīyatuḥ /
Halfverse: c    
vīrau paramasaṃhr̥ṣṭāv   anyonyajaya kāṅkṣiṇau
   
vīrau parama-saṃhr̥ṣṭāv   anyonya-jaya kāṅkṣiṇau /10/

Verse: 11 
Halfverse: a    
tayor atʰa bʰujāgʰātān   nigrahapragrahāt tatʰā
   
tayor atʰa bʰuja_āgʰātān   nigraha-pragrahāt tatʰā /
Halfverse: c    
āsīt subʰīma saṃhrādo   vajraparvatayor iva
   
āsīt subʰīma saṃhrādo   vajra-parvatayor iva /11/

Verse: 12 
Halfverse: a    
ubʰau paramasaṃhr̥ṣṭau   balenātibalāv ubʰau
   
ubʰau parama-saṃhr̥ṣṭau   balena_atibalāv ubʰau /
Halfverse: c    
anyonyasyāntaraṃ prepsū   parasparajayaiṣiṇau
   
anyonyasya_antaraṃ prepsū   paraspara-jaya_eṣiṇau /12/

Verse: 13 
Halfverse: a    
tad bʰīmam utsārya janaṃ   yuddʰam āsīd upahvare
   
tad bʰīmam utsārya janaṃ   yuddʰam āsīd upahvare /
Halfverse: c    
balinoḥ saṃyuge rājan   vr̥travāsavayor iva
   
balinoḥ saṃyuge rājan   vr̥tra-vāsavayor iva /13/

Verse: 14 
Halfverse: a    
prakarṣaṇākarṣaṇābʰyām   abʰyākarṣa vikarṣaṇaiḥ
   
prakarṣaṇa_ākarṣaṇābʰyām   abʰyākarṣa vikarṣaṇaiḥ /
Halfverse: c    
ākarṣetāṃ tatʰānyonyaṃ   jānubʰiś cābʰijagʰnatuḥ
   
ākarṣetāṃ tatʰā_anyonyaṃ   jānubʰiś ca_abʰijagʰnatuḥ /14/

Verse: 15 
Halfverse: a    
tataḥ śabdena mahatā   bʰartsayantau parasparam
   
tataḥ śabdena mahatā   bʰartsayantau parasparam /
Halfverse: c    
pāṣāṇa saṃgʰātanibʰaiḥ   prahārair abʰijagʰnatuḥ
   
pāṣāṇa saṃgʰāta-nibʰaiḥ   prahārair abʰijagʰnatuḥ /15/

Verse: 16 
Halfverse: a    
vyūḍʰoraskau dīrgʰabʰujau   niyuddʰa kuśalāv ubʰau
   
vyūḍʰa_uraskau dīrgʰa-bʰujau   niyuddʰa kuśalāv ubʰau /
Halfverse: c    
bāhubʰiḥ samasajjetām   āyasaiḥ parigʰair iva
   
bāhubʰiḥ samasajjetām   āyasaiḥ parigʰair iva /16/

Verse: 17 
Halfverse: a    
kārttikasya tu māsasya   pravr̥ttaṃ pratʰame 'hani
   
kārttikasya tu māsasya   pravr̥ttaṃ pratʰame_ahani /
Halfverse: c    
anārataṃ divārātram   aviśrāntam avartata
   
anārataṃ divā-rātram   aviśrāntam avartata /17/

Verse: 18 
Halfverse: a    
tadvr̥ttaṃ tu trayodaśyāṃ   samavetaṃ mahātmanoḥ
   
tad-vr̥ttaṃ tu trayodaśyāṃ   samavetaṃ mahātmanoḥ /
Halfverse: c    
caturdaśyāṃ niśāyāṃ tu   nivr̥tto māgadʰaḥ klamāt
   
caturdaśyāṃ niśāyāṃ tu   nivr̥tto māgadʰaḥ klamāt /18/

Verse: 19 
Halfverse: a    
taṃ rājānaṃ tatʰā klāntaṃ   dr̥ṣṭvā rājañ janārdanaḥ
   
taṃ rājānaṃ tatʰā klāntaṃ   dr̥ṣṭvā rājan jana_ardanaḥ /
Halfverse: c    
uvāca bʰīmakarmāṇaṃ   bʰīmaṃ saṃbodʰayann iva
   
uvāca bʰīma-karmāṇaṃ   bʰīmaṃ saṃbodʰayann iva /19/

Verse: 20 
Halfverse: a    
klāntaḥ śatrur na kaunteya   labʰyaḥ pīḍayituṃ raṇe
   
klāntaḥ śatrur na kaunteya   labʰyaḥ pīḍayituṃ raṇe /
Halfverse: c    
pīḍyamāno hi kārtsnyena   jahyāj jīvitam ātmanaḥ
   
pīḍyamāno hi kārtsnyena   jahyāt jīvitam ātmanaḥ /20/

Verse: 21 
Halfverse: a    
tasmāt te naiva kaunteya   pīḍanīyo narādʰipaḥ
   
tasmāt te na_eva kaunteya   pīḍanīyo nara_adʰipaḥ /
Halfverse: c    
samam etena yudʰyasva   bāhubʰyāṃ bʰaratarṣabʰa
   
samam etena yudʰyasva   bāhubʰyāṃ bʰarata-r̥ṣabʰa /21/

Verse: 22 
Halfverse: a    
evam uktaḥ sa kr̥ṣṇena   pāṇḍavaḥ paravīrahā
   
evam uktaḥ sa kr̥ṣṇena   pāṇḍavaḥ para-vīrahā /
Halfverse: c    
jarāsaṃdʰasya tad randʰraṃ   jñātvā cakre matiṃ vadʰe
   
jarā-saṃdʰasya tad randʰraṃ   jñātvā cakre matiṃ vadʰe /22/

Verse: 23 
Halfverse: a    
tatas tam ajitaṃ jetuṃ   jarāsaṃdʰaṃ vr̥kodaraḥ
   
tatas tam ajitaṃ jetuṃ   jarā-saṃdʰaṃ vr̥kodaraḥ /
Halfverse: c    
saṃrabʰya balināṃ mukʰyo   jagrāha kurunandanaḥ
   
saṃrabʰya balināṃ mukʰyo   jagrāha kuru-nandanaḥ /23/ (E)23



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.