TITUS
Mahabharata
Part No. 245
Previous part

Chapter: 20 
Adhyāya 20


Verse: 1  {Jarāsaṃdʰa uvāca}
Halfverse: a    
na smareyaṃ kadā vairaṃ   kr̥taṃ yuṣmābʰir ity uta
   
na smareyaṃ kadā vairaṃ   kr̥taṃ yuṣmābʰir ity uta /
Halfverse: c    
cintayaṃś ca na paśyāmi   bʰavatāṃ prati vaikr̥tam
   
cintayaṃś ca na paśyāmi   bʰavatāṃ prati vaikr̥tam /1/

Verse: 2 
Halfverse: a    
vaikr̥te cāsati katʰaṃ   manyadʰvaṃ mām anāgasam
   
vaikr̥te ca_asati katʰaṃ   manyadʰvaṃ mām anāgasam /
Halfverse: c    
ariṃ vibrūta tad viprāḥ   satāṃ samaya eṣa hi
   
ariṃ vibrūta tad viprāḥ   satāṃ samaya\ eṣa hi /2/

Verse: 3 
Halfverse: a    
atʰa dʰarmopagʰātād dʰi   manaḥ samupatapyate
   
atʰa dʰarma_upagʰātādd^hi   manaḥ samupatapyate /
Halfverse: c    
yo 'nāgasi prasr̥jati   kṣatriyo 'pi na saṃśayaḥ
   
yo_anāgasi prasr̥jati   kṣatriyo_api na saṃśayaḥ /3/

Verse: 4 
Halfverse: a    
ato 'nyatʰācaram̐l loke   dʰarmajñaḥ san mahāvrataḥ
   
ato_anyatʰā_ācaram̐l loke   dʰarmajñaḥ san mahā-vrataḥ /
Halfverse: c    
vr̥jināṃ gatim āpnoti   śreyaso 'py upahanti ca
   
vr̥jināṃ gatim āpnoti   śreyaso_apy upahanti ca /4/

Verse: 5 
Halfverse: a    
trailokye kṣatradʰarmād dʰi   śreyāṃsaṃ sādʰu cāriṇām
   
trailokye kṣatra-dʰarmādd^hi   śreyāṃsaṃ sādʰu cāriṇām /
Halfverse: c    
anāgasaṃ prajānānāḥ   pramādād iva jalpatʰa
   
anāgasaṃ prajānānāḥ   pramādād iva jalpatʰa /5/

Verse: 6 
{Vāsudeva uvāca}
Halfverse: a    
kulakāryaṃ mahārāja   kaś cid ekaḥ kulodvahaḥ
   
kula-kāryaṃ mahā-rāja   kaścid ekaḥ kula_udvahaḥ /
Halfverse: c    
vahate tanniyogād vai   vayam abʰyuttʰitās trayaḥ
   
vahate tan-niyogād vai   vayam abʰyuttʰitās trayaḥ /6/

Verse: 7 
Halfverse: a    
tvayā copahr̥tā rājan   kṣatriyā lokavāsinaḥ
   
tvayā ca_upahr̥tā rājan   kṣatriyā loka-vāsinaḥ /
Halfverse: c    
tad āgo krūram utpādya   manyase kiṃ tv anāgasam
   
tad āgo krūram utpādya   manyase kiṃ tv anāgasam /7/

Verse: 8 
Halfverse: a    
rājā rājñaḥ katʰaṃ sādʰūn   hiṃsyān nr̥patisattama
   
rājā rājñaḥ katʰaṃ sādʰūn   hiṃsyān nr̥-pati-sattama /
Halfverse: c    
tad rājñaḥ saṃnigr̥hya tvaṃ   rudrāyopajihīrṣasi
   
tad rājñaḥ saṃnigr̥hya tvaṃ   rudrāya_upajihīrṣasi /8/

Verse: 9 
Halfverse: a    
asmāṃs tad eno gaccʰeta   tvayā bārhadratʰe kr̥tam
   
asmāṃs tad eno gaccʰeta   tvayā bārhadratʰe kr̥tam /
Halfverse: c    
vayaṃ hi śaktā dʰarmasya   rakṣaṇe dʰarmacāriṇaḥ
   
vayaṃ hi śaktā dʰarmasya   rakṣaṇe dʰarma-cāriṇaḥ /9/

Verse: 10 
Halfverse: a    
manuṣyāṇāṃ samālambʰo   na ca dr̥ṣṭaḥ kadā cana
   
manuṣyāṇāṃ samālambʰo   na ca dr̥ṣṭaḥ kadācana /
Halfverse: c    
sa katʰaṃ mānuṣair devaṃ   yaṣṭum iccʰasi śaṃkaram
   
sa katʰaṃ mānuṣair devaṃ   yaṣṭum iccʰasi śaṃkaram /10/

Verse: 11 
Halfverse: a    
savarṇo hi savarṇānāṃ   paśusaṃjñāṃ kariṣyati
   
savarṇo hi savarṇānāṃ   paśu-saṃjñāṃ kariṣyati /
Halfverse: c    
ko 'nya evaṃ yatʰā hi tvaṃ   jarāsaṃdʰa vr̥tʰā matiḥ
   
ko_anya\ evaṃ yatʰā hi tvaṃ   jarā-saṃdʰa vr̥tʰā matiḥ /11/

Verse: 12 
Halfverse: a    
te tvāṃ jñātikṣayakaraṃ   vayam ārtānusāriṇaḥ
   
te tvāṃ jñāti-kṣaya-karaṃ   vayam ārta_anusāriṇaḥ /
Halfverse: c    
jñātivr̥ddʰi nimittārtʰaṃ   viniyantum ihāgatāḥ
   
jñāti-vr̥ddʰi nimitta_artʰaṃ   viniyantum iha_āgatāḥ /12/

Verse: 13 
Halfverse: a    
nāsti loke pumān anyaḥ   kṣatriyeṣv iti caiva yat
   
na_asti loke pumān anyaḥ   kṣatriyeṣv iti caiva yat /
Halfverse: c    
manyase sa ca te rājan   sumahān buddʰiviplavaḥ
   
manyase sa ca te rājan   sumahān buddʰi-viplavaḥ /13/

Verse: 14 
Halfverse: a    
ko hi jānann abʰijanam   ātmanaḥ kṣatriyo nr̥pa
   
ko hi jānann abʰijanam   ātmanaḥ kṣatriyo nr̥pa /
Halfverse: c    
nāviśet svargam atulaṃ   raṇānantaram avyayam
   
na_āviśet svargam atulaṃ   raṇa_anantaram avyayam /14/

Verse: 15 
Halfverse: a    
svargaṃ hy eva samāstʰāya   raṇayajñeṣu dīkṣitāḥ
   
svargaṃ hy eva samāstʰāya   raṇa-yajñeṣu dīkṣitāḥ /
Halfverse: c    
yajante kṣatriyā lokāṃs   tad viddʰi magadʰādʰipaḥ
   
yajante kṣatriyā lokāṃs   tad viddʰi magadʰa_adʰipaḥ /15/

Verse: 16 
Halfverse: a    
svargayonir jayo rājan   svargayonir mahad yaśaḥ
   
svarga-yonir jayo rājan   svarga-yonir mahat yaśaḥ /
Halfverse: c    
svargayonis tapo yuddʰe   mārgaḥ so 'vyabʰicāravān
   
svarga-yonis tapo yuddʰe   mārgaḥ so_avyabʰicāravān /16/

Verse: 17 
Halfverse: a    
eṣa hy aindro vaijayanto   guṇo nityaṃ samāhitaḥ
   
eṣa hy aindro vaijayanto   guṇo nityaṃ samāhitaḥ /
Halfverse: c    
yenāsurān parājitya   jagat pāti śatakratuḥ
   
yena_asurān parājitya   jagat pāti śata-kratuḥ /17/

Verse: 18 
Halfverse: a    
svargam āstʰāya kasya syād   vigrahitvaṃ yatʰā tava
   
svargam āstʰāya kasya syād   vigrahitvaṃ yatʰā tava /
Halfverse: c    
māgadʰair vipulaiḥ sainyair   bāhulya baladarpitaiḥ
   
māgadʰair vipulaiḥ sainyair   bāhulya bala-darpitaiḥ /18/

Verse: 19 
Halfverse: a    
māvamanstʰāḥ parān rājan   nāsti vīryaṃ nare nare
   
_avamanstʰāḥ parān rājan   na_asti vīryaṃ nare nare /
Halfverse: c    
samaṃ tejas tvayā caiva   kevalaṃ manujeśvara
   
samaṃ tejas tvayā caiva   kevalaṃ manuja_īśvara /19/

Verse: 20 
Halfverse: a    
yāvad eva na saṃbuddʰaṃ   tāvad eva bʰavet tava
   
yāvad eva na saṃbuddʰaṃ   tāvad eva bʰavet tava /
Halfverse: c    
viṣahyam etad asmākam   ato rājan bravīmi te
   
viṣahyam etad asmākam   ato rājan bravīmi te /20/

Verse: 21 
Halfverse: a    
jahi tvaṃ sadr̥śeṣv eva   mānaṃ darpaṃ ca māgadʰa
   
jahi tvaṃ sadr̥śeṣv eva   mānaṃ darpaṃ ca māgadʰa /
Halfverse: c    
gamaḥ sasutāmātyaḥ   sabalaś ca yamakṣayam
   
gamaḥ sasuta_amātyaḥ   sabalaś ca yama-kṣayam /21/

Verse: 22 
Halfverse: a    
dambʰodbʰavaḥ kārtavīrya   uttaraś ca br̥hadratʰaḥ
   
dambʰa_udbʰavaḥ kārtavīrya uttaraś ca br̥had-ratʰaḥ /
Halfverse: c    
śreyaso hy avamanyeha   vineśuḥ sabalā nr̥pāḥ
   
śreyaso hy avamanya_iha   vineśuḥ sabalā nr̥pāḥ /22/

Verse: 23 
Halfverse: a    
mumukṣamāṇās tvattaś ca   na vayaṃ brāhmaṇa bruvāḥ
   
mumukṣamāṇās tvattaś ca   na vayaṃ brāhmaṇa bruvāḥ /
Halfverse: c    
śaurir asmi hr̥ṣīkeśo   nr̥vīrau pāṇḍavāv imau
   
śaurir asmi hr̥ṣī-keśo   nr̥-vīrau pāṇḍavāv imau /23/

Verse: 24 
Halfverse: a    
tvām āhvayāmahe rājan   stʰiro yudʰyasva māgadʰa
   
tvām āhvayāmahe rājan   stʰiro yudʰyasva māgadʰa /
Halfverse: c    
muñca nr̥patīn sarvān    gamas tvaṃ yamakṣayam
   
muñca nr̥-patīn sarvān    gamas tvaṃ yama-kṣayam /24/

Verse: 25 
{Jarāsaṃdʰa uvāca}
Halfverse: a    
nājitān vai narapatīn   aham ādadmi kāṃś cana
   
na_ajitān vai nara-patīn   aham ādadmi kāṃścana /
Halfverse: c    
jitaḥ kaḥ paryavastʰātā   ko 'tra yo na mayā jitaḥ
   
jitaḥ kaḥ paryavastʰātā   ko_atra yo na mayā jitaḥ /25/

Verse: 26 
Halfverse: a    
kṣatriyasyaitad evāhur   dʰarmyaṃ kr̥ṣṇopajīvanam
   
kṣatriyasya_etad eva_āhur   dʰarmyaṃ kr̥ṣṇa_upajīvanam /
Halfverse: c    
vikramya vaśam ānīya   kāmato yat samācaret
   
vikramya vaśam ānīya   kāmato yat samācaret /26/

Verse: 27 
Halfverse: a    
devatārtʰam upākr̥tya   rājñaḥ kr̥ṣṇa katʰaṃ bʰayāt
   
devatā_artʰam upākr̥tya   rājñaḥ kr̥ṣṇa katʰaṃ bʰayāt /
Halfverse: c    
aham adya vimuñceyaṃ   kṣātraṃ vratam anusmaran
   
aham adya vimuñceyaṃ   kṣātraṃ vratam anusmaran /27/

Verse: 28 
Halfverse: a    
sainyaṃ sainyena vyūḍʰena   eka ekena punaḥ
   
sainyaṃ sainyena vyūḍʰena eka\ ekena punaḥ / ՙ
Halfverse: c    
dvābʰyāṃ tribʰir yotsye 'haṃ   yugapat pr̥tʰag eva
   
dvābʰyāṃ tribʰir yotsye_ahaṃ   yugapat pr̥tʰag eva /28/

Verse: 29 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā jarāsaṃdʰaḥ   sahadevābʰiṣecanam
   
evam uktvā jarā-saṃdʰaḥ   sahadeva_abʰiṣecanam /
Halfverse: c    
ājñāpayat tadā rājā   yuyutsur bʰīmakarmabʰiḥ
   
ājñāpayat tadā rājā   yuyutsur bʰīma-karmabʰiḥ /29/

Verse: 30 
Halfverse: a    
sa tu senāpatī rājā   sasmāra bʰaratarṣabʰa
   
sa tu senā-patī rājā   sasmāra bʰarata-r̥ṣabʰa /
Halfverse: c    
kauśikaṃ citrasenaṃ ca   tasmin yuddʰa upastʰite
   
kauśikaṃ citra-senaṃ ca   tasmin yuddʰa\ upastʰite /30/

Verse: 31 
Halfverse: a    
yayos te nāmanī loke   haṃseti ḍibʰaketi ca {!}
   
yayos te nāmanī loke   haṃsa_iti ḍibʰaka_iti ca / {!}
Halfverse: c    
pūrvaṃ saṃkatʰite pumbʰir   nr̥loke lokasatkr̥te
   
pūrvaṃ saṃkatʰite pumbʰir   nr̥-loke loka-sat-kr̥te /31/

Verse: 32 
Halfverse: a    
taṃ tu rājan vibʰuḥ śaurī   rājānaṃ balināṃ varam
   
taṃ tu rājan vibʰuḥ śaurī   rājānaṃ balināṃ varam /
Halfverse: c    
smr̥tvā puruṣaśārdūla   śārdūlasamavikramam
   
smr̥tvā puruṣa-śārdūla   śārdūla-sama-vikramam /32/

Verse: 33 
Halfverse: a    
satyasaṃdʰo jarāsaṃdʰaṃ   bʰuvi bʰīmaparākramam
   
satya-saṃdʰo jarā-saṃdʰaṃ   bʰuvi bʰīma-parākramam /
Halfverse: c    
bʰāgam anyasya nirdiṣṭaṃ   vadʰyaṃ bʰūmibʰr̥d acyutaḥ
   
bʰāgam anyasya nirdiṣṭaṃ   vadʰyaṃ bʰūmibʰr̥d acyutaḥ /33/

Verse: 34 
Halfverse: a    
nātmanātmavatāṃ mukʰya   iyeṣa madʰusūdanaḥ
   
na_ātmanā_ātmavatāṃ mukʰya iyeṣa madʰu-sūdanaḥ /
Halfverse: c    
brahmaṇo ''jñāṃ puraskr̥tya   hantuṃ haladʰarānujaḥ
   
brahmaṇo_ājñāṃ puras -r̥tya    antuṃ hala -hara_anujaḥ /34/ (E)34



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.