TITUS
Mahabharata
Part No. 245
Chapter: 20
Adhyāya
20
Verse: 1
{Jarāsaṃdʰa
uvāca}
Halfverse: a
na
smareyaṃ
kadā
vairaṃ
kr̥taṃ
yuṣmābʰir
ity
uta
na
smareyaṃ
kadā
vairaṃ
kr̥taṃ
yuṣmābʰir
ity
uta
/
Halfverse: c
cintayaṃś
ca
na
paśyāmi
bʰavatāṃ
prati
vaikr̥tam
cintayaṃś
ca
na
paśyāmi
bʰavatāṃ
prati
vaikr̥tam
/1/
Verse: 2
Halfverse: a
vaikr̥te
cāsati
katʰaṃ
manyadʰvaṃ
mām
anāgasam
vaikr̥te
ca
_asati
katʰaṃ
manyadʰvaṃ
mām
anāgasam
/
Halfverse: c
ariṃ
vibrūta
tad
viprāḥ
satāṃ
samaya
eṣa
hi
ariṃ
vibrūta
tad
viprāḥ
satāṃ
samaya\
eṣa
hi
/2/
Verse: 3
Halfverse: a
atʰa
dʰarmopagʰātād
dʰi
manaḥ
samupatapyate
atʰa
dʰarma
_upagʰātādd^hi
manaḥ
samupatapyate
/
Halfverse: c
yo
'nāgasi
prasr̥jati
kṣatriyo
'pi
na
saṃśayaḥ
yo
_anāgasi
prasr̥jati
kṣatriyo
_api
na
saṃśayaḥ
/3/
Verse: 4
Halfverse: a
ato
'nyatʰācaram̐l
loke
dʰarmajñaḥ
san
mahāvrataḥ
ato
_anyatʰā
_ācaram̐l
loke
dʰarmajñaḥ
san
mahā-vrataḥ
/
Halfverse: c
vr̥jināṃ
gatim
āpnoti
śreyaso
'py
upahanti
ca
vr̥jināṃ
gatim
āpnoti
śreyaso
_apy
upahanti
ca
/4/
Verse: 5
Halfverse: a
trailokye
kṣatradʰarmād
dʰi
śreyāṃsaṃ
sādʰu
cāriṇām
trailokye
kṣatra-dʰarmādd^hi
śreyāṃsaṃ
sādʰu
cāriṇām
/
Halfverse: c
anāgasaṃ
prajānānāḥ
pramādād
iva
jalpatʰa
anāgasaṃ
prajānānāḥ
pramādād
iva
jalpatʰa
/5/
Verse: 6
{Vāsudeva
uvāca}
Halfverse: a
kulakāryaṃ
mahārāja
kaś
cid
ekaḥ
kulodvahaḥ
kula-kāryaṃ
mahā-rāja
kaścid
ekaḥ
kula
_udvahaḥ
/
Halfverse: c
vahate
tanniyogād
vai
vayam
abʰyuttʰitās
trayaḥ
vahate
tan-niyogād
vai
vayam
abʰyuttʰitās
trayaḥ
/6/
Verse: 7
Halfverse: a
tvayā
copahr̥tā
rājan
kṣatriyā
lokavāsinaḥ
tvayā
ca
_upahr̥tā
rājan
kṣatriyā
loka-vāsinaḥ
/
Halfverse: c
tad
āgo
krūram
utpādya
manyase
kiṃ
tv
anāgasam
tad
āgo
krūram
utpādya
manyase
kiṃ
tv
anāgasam
/7/
Verse: 8
Halfverse: a
rājā
rājñaḥ
katʰaṃ
sādʰūn
hiṃsyān
nr̥patisattama
rājā
rājñaḥ
katʰaṃ
sādʰūn
hiṃsyān
nr̥-pati-sattama
/
Halfverse: c
tad
rājñaḥ
saṃnigr̥hya
tvaṃ
rudrāyopajihīrṣasi
tad
rājñaḥ
saṃnigr̥hya
tvaṃ
rudrāya
_upajihīrṣasi
/8/
Verse: 9
Halfverse: a
asmāṃs
tad
eno
gaccʰeta
tvayā
bārhadratʰe
kr̥tam
asmāṃs
tad
eno
gaccʰeta
tvayā
bārhadratʰe
kr̥tam
/
Halfverse: c
vayaṃ
hi
śaktā
dʰarmasya
rakṣaṇe
dʰarmacāriṇaḥ
vayaṃ
hi
śaktā
dʰarmasya
rakṣaṇe
dʰarma-cāriṇaḥ
/9/
Verse: 10
Halfverse: a
manuṣyāṇāṃ
samālambʰo
na
ca
dr̥ṣṭaḥ
kadā
cana
manuṣyāṇāṃ
samālambʰo
na
ca
dr̥ṣṭaḥ
kadācana
/
Halfverse: c
sa
katʰaṃ
mānuṣair
devaṃ
yaṣṭum
iccʰasi
śaṃkaram
sa
katʰaṃ
mānuṣair
devaṃ
yaṣṭum
iccʰasi
śaṃkaram
/10/
Verse: 11
Halfverse: a
savarṇo
hi
savarṇānāṃ
paśusaṃjñāṃ
kariṣyati
savarṇo
hi
savarṇānāṃ
paśu-saṃjñāṃ
kariṣyati
/
Halfverse: c
ko
'nya
evaṃ
yatʰā
hi
tvaṃ
jarāsaṃdʰa
vr̥tʰā
matiḥ
ko
_anya\
evaṃ
yatʰā
hi
tvaṃ
jarā-saṃdʰa
vr̥tʰā
matiḥ
/11/
Verse: 12
Halfverse: a
te
tvāṃ
jñātikṣayakaraṃ
vayam
ārtānusāriṇaḥ
te
tvāṃ
jñāti-kṣaya-karaṃ
vayam
ārta
_anusāriṇaḥ
/
Halfverse: c
jñātivr̥ddʰi
nimittārtʰaṃ
viniyantum
ihāgatāḥ
jñāti-vr̥ddʰi
nimitta
_artʰaṃ
viniyantum
iha
_āgatāḥ
/12/
Verse: 13
Halfverse: a
nāsti
loke
pumān
anyaḥ
kṣatriyeṣv
iti
caiva
yat
na
_asti
loke
pumān
anyaḥ
kṣatriyeṣv
iti
caiva
yat
/
Halfverse: c
manyase
sa
ca
te
rājan
sumahān
buddʰiviplavaḥ
manyase
sa
ca
te
rājan
sumahān
buddʰi-viplavaḥ
/13/
Verse: 14
Halfverse: a
ko
hi
jānann
abʰijanam
ātmanaḥ
kṣatriyo
nr̥pa
ko
hi
jānann
abʰijanam
ātmanaḥ
kṣatriyo
nr̥pa
/
Halfverse: c
nāviśet
svargam
atulaṃ
raṇānantaram
avyayam
na
_āviśet
svargam
atulaṃ
raṇa
_anantaram
avyayam
/14/
Verse: 15
Halfverse: a
svargaṃ
hy
eva
samāstʰāya
raṇayajñeṣu
dīkṣitāḥ
svargaṃ
hy
eva
samāstʰāya
raṇa-yajñeṣu
dīkṣitāḥ
/
Halfverse: c
yajante
kṣatriyā
lokāṃs
tad
viddʰi
magadʰādʰipaḥ
yajante
kṣatriyā
lokāṃs
tad
viddʰi
magadʰa
_adʰipaḥ
/15/
Verse: 16
Halfverse: a
svargayonir
jayo
rājan
svargayonir
mahad
yaśaḥ
svarga-yonir
jayo
rājan
svarga-yonir
mahat
yaśaḥ
/
Halfverse: c
svargayonis
tapo
yuddʰe
mārgaḥ
so
'vyabʰicāravān
svarga-yonis
tapo
yuddʰe
mārgaḥ
so
_avyabʰicāravān
/16/
Verse: 17
Halfverse: a
eṣa
hy
aindro
vaijayanto
guṇo
nityaṃ
samāhitaḥ
eṣa
hy
aindro
vaijayanto
guṇo
nityaṃ
samāhitaḥ
/
Halfverse: c
yenāsurān
parājitya
jagat
pāti
śatakratuḥ
yena
_asurān
parājitya
jagat
pāti
śata-kratuḥ
/17/
Verse: 18
Halfverse: a
svargam
āstʰāya
kasya
syād
vigrahitvaṃ
yatʰā
tava
svargam
āstʰāya
kasya
syād
vigrahitvaṃ
yatʰā
tava
/
Halfverse: c
māgadʰair
vipulaiḥ
sainyair
bāhulya
baladarpitaiḥ
māgadʰair
vipulaiḥ
sainyair
bāhulya
bala-darpitaiḥ
/18/
Verse: 19
Halfverse: a
māvamanstʰāḥ
parān
rājan
nāsti
vīryaṃ
nare
nare
mā
_avamanstʰāḥ
parān
rājan
na
_asti
vīryaṃ
nare
nare
/
Halfverse: c
samaṃ
tejas
tvayā
caiva
kevalaṃ
manujeśvara
samaṃ
tejas
tvayā
caiva
kevalaṃ
manuja
_īśvara
/19/
Verse: 20
Halfverse: a
yāvad
eva
na
saṃbuddʰaṃ
tāvad
eva
bʰavet
tava
yāvad
eva
na
saṃbuddʰaṃ
tāvad
eva
bʰavet
tava
/
Halfverse: c
viṣahyam
etad
asmākam
ato
rājan
bravīmi
te
viṣahyam
etad
asmākam
ato
rājan
bravīmi
te
/20/
Verse: 21
Halfverse: a
jahi
tvaṃ
sadr̥śeṣv
eva
mānaṃ
darpaṃ
ca
māgadʰa
jahi
tvaṃ
sadr̥śeṣv
eva
mānaṃ
darpaṃ
ca
māgadʰa
/
Halfverse: c
mā
gamaḥ
sasutāmātyaḥ
sabalaś
ca
yamakṣayam
mā
gamaḥ
sasuta
_amātyaḥ
sabalaś
ca
yama-kṣayam
/21/
Verse: 22
Halfverse: a
dambʰodbʰavaḥ
kārtavīrya
uttaraś
ca
br̥hadratʰaḥ
dambʰa
_udbʰavaḥ
kārtavīrya
uttaraś
ca
br̥had-ratʰaḥ
/
Halfverse: c
śreyaso
hy
avamanyeha
vineśuḥ
sabalā
nr̥pāḥ
śreyaso
hy
avamanya
_iha
vineśuḥ
sabalā
nr̥pāḥ
/22/
Verse: 23
Halfverse: a
mumukṣamāṇās
tvattaś
ca
na
vayaṃ
brāhmaṇa
bruvāḥ
mumukṣamāṇās
tvattaś
ca
na
vayaṃ
brāhmaṇa
bruvāḥ
/
Halfverse: c
śaurir
asmi
hr̥ṣīkeśo
nr̥vīrau
pāṇḍavāv
imau
śaurir
asmi
hr̥ṣī-keśo
nr̥-vīrau
pāṇḍavāv
imau
/23/
Verse: 24
Halfverse: a
tvām
āhvayāmahe
rājan
stʰiro
yudʰyasva
māgadʰa
tvām
āhvayāmahe
rājan
stʰiro
yudʰyasva
māgadʰa
/
Halfverse: c
muñca
vā
nr̥patīn
sarvān
mā
gamas
tvaṃ
yamakṣayam
muñca
vā
nr̥-patīn
sarvān
mā
gamas
tvaṃ
yama-kṣayam
/24/
Verse: 25
{Jarāsaṃdʰa
uvāca}
Halfverse: a
nājitān
vai
narapatīn
aham
ādadmi
kāṃś
cana
na
_ajitān
vai
nara-patīn
aham
ādadmi
kāṃścana
/
Halfverse: c
jitaḥ
kaḥ
paryavastʰātā
ko
'tra
yo
na
mayā
jitaḥ
jitaḥ
kaḥ
paryavastʰātā
ko
_atra
yo
na
mayā
jitaḥ
/25/
Verse: 26
Halfverse: a
kṣatriyasyaitad
evāhur
dʰarmyaṃ
kr̥ṣṇopajīvanam
kṣatriyasya
_etad
eva
_āhur
dʰarmyaṃ
kr̥ṣṇa
_upajīvanam
/
Halfverse: c
vikramya
vaśam
ānīya
kāmato
yat
samācaret
vikramya
vaśam
ānīya
kāmato
yat
samācaret
/26/
Verse: 27
Halfverse: a
devatārtʰam
upākr̥tya
rājñaḥ
kr̥ṣṇa
katʰaṃ
bʰayāt
devatā
_artʰam
upākr̥tya
rājñaḥ
kr̥ṣṇa
katʰaṃ
bʰayāt
/
Halfverse: c
aham
adya
vimuñceyaṃ
kṣātraṃ
vratam
anusmaran
aham
adya
vimuñceyaṃ
kṣātraṃ
vratam
anusmaran
/27/
Verse: 28
Halfverse: a
sainyaṃ
sainyena
vyūḍʰena
eka
ekena
vā
punaḥ
sainyaṃ
sainyena
vyūḍʰena
eka\
ekena
vā
punaḥ
/
ՙ
Halfverse: c
dvābʰyāṃ
tribʰir
vā
yotsye
'haṃ
yugapat
pr̥tʰag
eva
vā
dvābʰyāṃ
tribʰir
vā
yotsye
_ahaṃ
yugapat
pr̥tʰag
eva
vā
/28/
Verse: 29
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
jarāsaṃdʰaḥ
sahadevābʰiṣecanam
evam
uktvā
jarā-saṃdʰaḥ
sahadeva
_abʰiṣecanam
/
Halfverse: c
ājñāpayat
tadā
rājā
yuyutsur
bʰīmakarmabʰiḥ
ājñāpayat
tadā
rājā
yuyutsur
bʰīma-karmabʰiḥ
/29/
Verse: 30
Halfverse: a
sa
tu
senāpatī
rājā
sasmāra
bʰaratarṣabʰa
sa
tu
senā-patī
rājā
sasmāra
bʰarata-r̥ṣabʰa
/
Halfverse: c
kauśikaṃ
citrasenaṃ
ca
tasmin
yuddʰa
upastʰite
kauśikaṃ
citra-senaṃ
ca
tasmin
yuddʰa\
upastʰite
/30/
Verse: 31
Halfverse: a
yayos
te
nāmanī
loke
haṃseti
ḍibʰaketi
ca
{!}
yayos
te
nāmanī
loke
haṃsa
_iti
ḍibʰaka
_iti
ca
/
{!}
Halfverse: c
pūrvaṃ
saṃkatʰite
pumbʰir
nr̥loke
lokasatkr̥te
pūrvaṃ
saṃkatʰite
pumbʰir
nr̥-loke
loka-sat-kr̥te
/31/
Verse: 32
Halfverse: a
taṃ
tu
rājan
vibʰuḥ
śaurī
rājānaṃ
balināṃ
varam
taṃ
tu
rājan
vibʰuḥ
śaurī
rājānaṃ
balināṃ
varam
/
Halfverse: c
smr̥tvā
puruṣaśārdūla
śārdūlasamavikramam
smr̥tvā
puruṣa-śārdūla
śārdūla-sama-vikramam
/32/
Verse: 33
Halfverse: a
satyasaṃdʰo
jarāsaṃdʰaṃ
bʰuvi
bʰīmaparākramam
satya-saṃdʰo
jarā-saṃdʰaṃ
bʰuvi
bʰīma-parākramam
/
Halfverse: c
bʰāgam
anyasya
nirdiṣṭaṃ
vadʰyaṃ
bʰūmibʰr̥d
acyutaḥ
bʰāgam
anyasya
nirdiṣṭaṃ
vadʰyaṃ
bʰūmibʰr̥d
acyutaḥ
/33/
Verse: 34
Halfverse: a
nātmanātmavatāṃ
mukʰya
iyeṣa
madʰusūdanaḥ
na
_ātmanā
_ātmavatāṃ
mukʰya
iyeṣa
madʰu-sūdanaḥ
/
Halfverse: c
brahmaṇo
''jñāṃ
puraskr̥tya
hantuṃ
haladʰarānujaḥ
brahmaṇo
_ājñāṃ
puras
-r̥tya
antuṃ
hala
-hara
_anujaḥ
/34/
(E)34
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.