TITUS
Mahabharata
Part No. 244
Chapter: 19
Adhyāya
19
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
eṣa
pārtʰa
mahān
svāduḥ
paśumān
nityam
ambumān
eṣa
pārtʰa
mahān
svāduḥ
paśumān
nityam
ambumān
/
Halfverse: c
nirāmayaḥ
suveśmāḍʰyo
niveśo
māgadʰaḥ
śubʰaḥ
nirāmayaḥ
suveśma
_āḍʰyo
niveśo
māgadʰaḥ
śubʰaḥ
/1/
Verse: 2
Halfverse: a
vaihāro
vipulaḥ
śailo
varāho
vr̥ṣabʰas
tatʰā
vaihāro
vipulaḥ
śailo
varāho
vr̥ṣabʰas
tatʰā
/
Halfverse: c
tatʰaivarṣigiris
tāta
śubʰāś
caityaka
pañcamāḥ
tatʰaiva-r̥ṣi-giris
tāta
śubʰāś
caityaka
pañcamāḥ
/2/
Verse: 3
Halfverse: a
ete
pañca
mahāśr̥ṅgāḥ
parvatāḥ
śītaladrumāḥ
ete
pañca
mahā-śr̥ṅgāḥ
parvatāḥ
śītala-drumāḥ
/
Halfverse: c
rakṣantīvābʰisaṃhatya
saṃhatāṅgā
girivrajam
rakṣanti
_iva
_abʰisaṃhatya
saṃhata
_aṅgā
giri-vrajam
/3/
Verse: 4
Halfverse: a
puṣpaveṣṭita
śākʰāgrair
gandʰavadbʰir
manoramaiḥ
puṣpa-veṣṭita
śākʰā
_agrair
gandʰavadbʰir
mano-ramaiḥ
/
Halfverse: c
nigūḍʰā
iva
lodʰrāṇāṃ
vanaiḥ
kāmi
janapriyaiḥ
nigūḍʰā\
iva
lodʰrāṇāṃ
vanaiḥ
kāmi
jana-priyaiḥ
/4/
Verse: 5
Halfverse: a
śūdrāyāṃ
gautamo
yatra
mahātmā
saṃśitavrataḥ
śūdrāyāṃ
gautamo
yatra
mahātmā
saṃśita-vrataḥ
/
Halfverse: c
auśīnaryām
ajanayat
kākṣīvādīn
sutān
r̥ṣiḥ
auśīnaryām
ajanayat
kākṣīva
_ādīn
sutān
r̥ṣiḥ
/5/
Verse: 6
Halfverse: a
gautamaḥ
kṣayaṇād
asmād
atʰāsau
tatra
veṣmani
{!}
gautamaḥ
kṣayaṇād
asmād
atʰa
_asau
tatra
veṣmani
/
{!}
Halfverse: c
bʰajate
māgadʰaṃ
vaṃśaṃ
sa
nr̥pāṇām
anugrahāt
bʰajate
māgadʰaṃ
vaṃśaṃ
sa
nr̥pāṇām
anugrahāt
/6/
Verse: 7
Halfverse: a
aṅgavaṅgādayaś
caiva
rājānaḥ
sumahābalāḥ
aṅga-vaṅga
_ādayaś
caiva
rājānaḥ
sumahā-balāḥ
/
Halfverse: c
gautama
kṣayam
abʰyetya
ramante
sma
purārjuna
gautama
kṣayam
abʰyetya
ramante
sma
purā
_arjuna
/7/
Verse: 8
Halfverse: a
vanarājīs
tu
paśyemāḥ
priyālānāṃ
manoramāḥ
vana-rājīs
tu
paśya
_imāḥ
priyālānāṃ
mano-ramāḥ
/
Halfverse: c
lodʰrāṇāṃ
ca
śubʰāḥ
pārtʰa
gautamaukaḥ
samīpajāḥ
lodʰrāṇāṃ
ca
śubʰāḥ
pārtʰa
gautama
_okaḥ
samīpajāḥ
/8/
Verse: 9
Halfverse: a
arbudaḥ
śakra
vāpī
ca
pannagau
śatrutāpanau
arbudaḥ
śakra
vāpī
ca
pannagau
śatru-tāpanau
/
Halfverse: c
svastikasyālayaś
cātra
maṇināgasya
cottamaḥ
svastikasya
_ālayaś
ca
_atra
maṇi-nāgasya
ca
_uttamaḥ
/9/
Verse: 10
Halfverse: a
aparihāryā
megʰānāṃ
māgadʰeyaṃ
maṇeḥ
kr̥te
aparihāryā
megʰānāṃ
māgadʰā
_iyaṃ
maṇeḥ
kr̥te
/
Halfverse: c
kauśiko
maṇimāṃś
caiva
vavr̥dʰāte
hy
anugraham
kauśiko
maṇimāṃś
caiva
vavr̥dʰāte
hy
anugraham
/10/
Verse: 11
Halfverse: a
artʰasiddʰiṃ
tv
anapagāṃ
jarāsaṃdʰo
'bʰimanyate
artʰa-siddʰiṃ
tv
anapagāṃ
jarā-saṃdʰo
_abʰimanyate
/
Halfverse: c
vayam
āsādane
tasya
darpam
adya
nihanmi
hi
vayam
āsādane
tasya
darpam
adya
nihanmi
hi
/11/
Verse: 12
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
uktvā
tataḥ
sarve
bʰrātaro
vipulaujasaḥ
evam
uktvā
tataḥ
sarve
bʰrātaro
vipula
_ojasaḥ
/
Halfverse: c
vārṣṇeyaḥ
pāṇḍaveyau
ca
pratastʰur
māgadʰaṃ
puram
vārṣṇeyaḥ
pāṇḍaveyau
ca
pratastʰur
māgadʰaṃ
puram
/12/
Verse: 13
Halfverse: a
tuṣṭapuṣṭajanopetaṃ
cāturvarṇyajanākulam
tuṣṭa-puṣṭa-jana
_upetaṃ
cāturvarṇya-jana
_ākulam
/
Halfverse: c
spʰītotsavam
anādʰr̥ṣyam
āseduś
ca
girivrajam
spʰīta
_utsavam
anādʰr̥ṣyam
āseduś
ca
giri-vrajam
/13/
Verse: 14
Halfverse: a
te
'tʰa
dvāram
anāsādya
purasya
girim
uccʰritam
te
_atʰa
dvāram
anāsādya
purasya
girim
uccʰritam
/
Halfverse: c
bārhadratʰaiḥ
pūjyamānaṃ
tatʰā
nagaravāsibʰiḥ
bārhadratʰaiḥ
pūjyamānaṃ
tatʰā
nagara-vāsibʰiḥ
/14/
Verse: 15
Halfverse: a
yatra
māṣādam
r̥ṣabʰam
āsasāda
br̥hadratʰaḥ
yatra
māṣa
_adam
r̥ṣabʰam
āsasāda
br̥had-ratʰaḥ
/
Halfverse: c
taṃ
hatvā
māṣanālāś
ca
tisro
bʰerīr
akārayat
taṃ
hatvā
māṣa-nālāś
ca
tisro
bʰerīr
akārayat
/15/
Verse: 16
Halfverse: a
ānahya
carmaṇā
tena
stʰāpayām
āsa
sve
pure
ānahya
carmaṇā
tena
stʰāpayām
āsa
sve
pure
/
q
Halfverse: c
yatra
tāḥ
prāṇadan
bʰeryo
divyapuṣpāvacūrṇitāḥ
yatra
tāḥ
prāṇadan
bʰeryo
divya-puṣpa
_avacūrṇitāḥ
/16/
Verse: 17
Halfverse: a
māgadʰānāṃ
suruciraṃ
caityakāntaṃ
samādravan
māgadʰānāṃ
suruciraṃ
caitya-kāntaṃ
samādravan
/
Halfverse: c
śirasīva
jigʰāṃsanto
jarāsaṃdʰa
jigʰānsavaḥ
śirasi
_iva
jigʰāṃsanto
jarā-saṃdʰa
jigʰānsavaḥ
/
Verse: 18
Halfverse: a
stʰiraṃ
suvipulaṃ
śr̥ṅgaṃ
sumahāntaṃ
purātanam
stʰiraṃ
suvipulaṃ
śr̥ṅgaṃ
sumahāntaṃ
purātanam
/
Halfverse: c
arcitaṃ
mālyadāmaiś
ca
satataṃ
supratiṣṭʰitam
arcitaṃ
mālya-dāmaiś
ca
satataṃ
supratiṣṭʰitam
/18/
Verse: 19
Halfverse: a
vipulair
bāhubʰir
vīrās
te
'bʰihatyābʰyapātayan
vipulair
bāhubʰir
vīrās
te
_abʰihatya
_abʰyapātayan
/
Halfverse: c
tatas
te
māgadʰaṃ
dr̥ṣṭvā
puraṃ
praviviśus
tadā
tatas
te
māgadʰaṃ
dr̥ṣṭvā
puraṃ
praviviśus
tadā
/19/
Verse: 20
Halfverse: a
etasminn
eva
kāle
tu
jarāsaṃdʰaṃ
samarcayan
etasminn
eva
kāle
tu
jarā-saṃdʰaṃ
samarcayan
/
Halfverse: c
pary
agnikurvaṃś
ca
nr̥paṃ
dviradastʰaṃ
purohitāḥ
pary
agni-kurvaṃś
ca
nr̥paṃ
dviradastʰaṃ
puro-hitāḥ
/20/
Verse: 21
Halfverse: a
snātaka
vratinas
te
tu
bāhuśastrā
nirāyudʰāḥ
snātaka
vratinas
te
tu
bāhu-śastrā
nirāyudʰāḥ
/
Halfverse: c
yuyutsavaḥ
praviviśur
jarāsaṃdʰena
bʰārata
yuyutsavaḥ
praviviśur
jarā-saṃdʰena
bʰārata
/21/
Verse: 22
Halfverse: a
bʰakṣyamālyāpaṇānāṃ
ca
dadr̥śuḥ
śriyam
uttamām
bʰakṣya-mālya
_āpaṇānāṃ
ca
dadr̥śuḥ
śriyam
uttamām
/
Halfverse: c
spʰītāṃ
sarvaguṇopetāṃ
sarvakāmasamr̥ddʰinīm
spʰītāṃ
sarva-guṇa
_upetāṃ
sarva-kāma-samr̥ddʰinīm
/22/
Verse: 23
Halfverse: a
tāṃ
tu
dr̥ṣṭvā
samr̥ddʰiṃ
te
vītʰyāṃ
tasyāṃ
narottamāḥ
tāṃ
tu
dr̥ṣṭvā
samr̥ddʰiṃ
te
vītʰyāṃ
tasyāṃ
nara
_uttamāḥ
/
Halfverse: c
rājamārgeṇa
gaccʰantaḥ
kr̥ṣṇa
bʰīma
dʰanaṃjayāḥ
rāja-mārgeṇa
gaccʰantaḥ
kr̥ṣṇa
bʰīma
dʰanaṃ-jayāḥ
/23/
Verse: 24
Halfverse: a
balād
gr̥hītvā
mālyāni
mālākārān
mahābalāḥ
balād
gr̥hītvā
mālyāni
mālā
_ākārān
mahā-balāḥ
/
Halfverse: c
virāga
vasanāḥ
sarve
sragviṇo
mr̥ṣṭakuṇḍalāḥ
virāga
vasanāḥ
sarve
sragviṇo
mr̥ṣṭa-kuṇḍalāḥ
/24/
Verse: 25
Halfverse: a
niveśanam
atʰājagmur
jarāsaṃdʰasya
dʰīmataḥ
niveśanam
atʰa
_ājagmur
jarā-saṃdʰasya
dʰīmataḥ
/
Halfverse: c
govāsam
iva
vīkṣantaḥ
siṃhā
haimavatā
yatʰā
go-vāsam
iva
vīkṣantaḥ
siṃhā
haimavatā
yatʰā
/25/
Verse: 26
Halfverse: a
śailastambʰanibʰās
teṣāṃ
candanāgurubʰūṣitāḥ
śaila-stambʰa-nibʰās
teṣāṃ
candana
_aguru-bʰūṣitāḥ
/
Halfverse: c
aśobʰanta
mahārāja
bāhavo
bāhuśālinām
aśobʰanta
mahā-rāja
bāhavo
bāhu-śālinām
/26/
Verse: 27
Halfverse: a
tān
dr̥ṣṭvā
dviradaprakʰyāñ
śālaskandʰān
ivodgatān
tān
dr̥ṣṭvā
dvirada-prakʰyān
śāla-skandʰān
iva
_udgatān
/
Halfverse: c
vyūḍʰoraskān
māgadʰānāṃ
vismayaḥ
samajāyata
vyūḍʰa
_uraskān
māgadʰānāṃ
vismayaḥ
samajāyata
/27/
Verse: 28
Halfverse: a
te
tv
atītya
janākīrṇās
tisraḥ
kakṣyā
nararṣabʰāḥ
te
tv
atītya
jana
_ākīrṇās
tisraḥ
kakṣyā
nara-r̥ṣabʰāḥ
/
Halfverse: c
ahaṃ
kāreṇa
rājānam
upatastʰur
mahābalāḥ
ahaṃ
kāreṇa
rājānam
upatastʰur
mahā-balāḥ
/28/
Verse: 29
Halfverse: a
tān
pādya
madʰuparkārhān
mānārhān
satkr̥tiṃ
gatān
tān
pādya
madʰu-parka
_arhān
māna
_arhān
sat-kr̥tiṃ
gatān
/
Halfverse: c
pratyuttʰāya
jarāsaṃdʰa
upatastʰe
yatʰāvidʰi
pratyuttʰāya
jarā-saṃdʰa
upatastʰe
yatʰā-vidʰi
/29/
ՙ
Verse: 30
Halfverse: a
uvāca
caitān
rājāsau
svāgataṃ
vo
'stv
iti
prabʰuḥ
uvāca
ca
_etān
rājā
_asau
svāgataṃ
vo
_astv
iti
prabʰuḥ
/
Halfverse: c
tasya
hy
etad
vrataṃ
rājan
babʰūva
bʰuvi
viśrutam
tasya
hy
etad
vrataṃ
rājan
babʰūva
bʰuvi
viśrutam
/30/
Verse: 31
Halfverse: a
snātakān
brāhmaṇān
prāptāñ
śrutvā
sa
samitiṃjayaḥ
snātakān
brāhmaṇān
prāptān
śrutvā
sa
samitiṃ-jayaḥ
/
Halfverse: c
apy
ardʰarātre
nr̥patiḥ
pratyudgaccʰati
bʰārata
apy
ardʰa-rātre
nr̥-patiḥ
pratyudgaccʰati
bʰārata
/31/
Verse: 32
Halfverse: a
tāṃs
tv
apūrveṇa
veṣeṇa
dr̥ṣṭvā
nr̥patisattamaḥ
tāṃs
tv
apūrveṇa
veṣeṇa
dr̥ṣṭvā
nr̥-pati-sattamaḥ
/
Halfverse: c
upatastʰe
jarāsaṃdʰo
vismitaś
cābʰavat
tadā
upatastʰe
jarā-saṃdʰo
vismitaś
ca
_abʰavat
tadā
/32/
Verse: 33
Halfverse: a
te
tu
dr̥ṣṭvaiva
rājānaṃ
jarāsaṃdʰaṃ
nararṣabʰāḥ
te
tu
dr̥ṣṭvā
_eva
rājānaṃ
jarā-saṃdʰaṃ
nara-r̥ṣabʰāḥ
/
Halfverse: c
idam
ūcur
amitragʰnāḥ
sarve
bʰaratasattama
idam
ūcur
amitra-gʰnāḥ
sarve
bʰarata-sattama
/33/
Verse: 34
Halfverse: a
svasty
astu
kuśalaṃ
rājann
iti
sarve
vyavastʰitāḥ
svasty
astu
kuśalaṃ
rājann
iti
sarve
vyavastʰitāḥ
/
Halfverse: c
taṃ
nr̥paṃ
nr̥paśārdūla
vipraikṣanta
paraḥ
param
taṃ
nr̥paṃ
nr̥pa-śārdūla
vipraikṣanta
paraḥ
param
/34/
Verse: 35
Halfverse: a
tān
abravīj
jarāsaṃdʰas
tadā
yādava
pāṇḍavān
tān
abravīj
jarā-saṃdʰas
tadā
yādava
pāṇḍavān
/
Halfverse: c
āsyatām
iti
rājendra
brāhmaṇac
cʰadma
saṃvr̥tān
āsyatām
iti
rāja
_indra
brāhmaṇac
cʰadma
saṃvr̥tān
/35/
Verse: 36
Halfverse: a
atʰopaviviśuḥ
sarve
trayas
te
puruṣarṣabʰāḥ
atʰa
_upaviviśuḥ
sarve
trayas
te
puruṣa-r̥ṣabʰāḥ
/
Halfverse: c
saṃpradīptās
trayo
lakṣmyā
mahādʰvara
ivāgnayaḥ
saṃpradīptās
trayo
lakṣmyā
mahā
_adʰvara\
iva
_agnayaḥ
/36/
Verse: 37
Halfverse: a
tān
uvāca
jarāsaṃdʰaḥ
satyasaṃdʰo
narādʰipaḥ
tān
uvāca
jarā-saṃdʰaḥ
satya-saṃdʰo
nara
_adʰipaḥ
/
Halfverse: c
vigarhamāṇaḥ
kauravya
veṣagrahaṇakāraṇāt
vigarhamāṇaḥ
kauravya
veṣa-grahaṇa-kāraṇāt
/37/
Verse: 38
Halfverse: a
na
snātaka
vratā
viprā
bahir
mālyānulepanāḥ
na
snātaka
vratā
viprā
bahir
mālya
_anulepanāḥ
/
Halfverse: c
bʰavantīti
nr̥loke
'smin
viditaṃ
mama
sarvaśaḥ
bʰavanti
_iti
nr̥-loke
_asmin
viditaṃ
mama
sarvaśaḥ
/38/
Verse: 39
Halfverse: a
te
yūyaṃ
puṣpavantaś
ca
bʰujair
jyāgʰāta
lakṣaṇaiḥ
te
yūyaṃ
puṣpavantaś
ca
bʰujair
jyā
_āgʰāta
lakṣaṇaiḥ
/
Halfverse: c
bibʰrataḥ
kṣātram
ojo
ca
brāhmaṇyaṃ
pratijānatʰa
bibʰrataḥ
kṣātram
ojo
ca
brāhmaṇyaṃ
pratijānatʰa
/39/
Verse: 40
Halfverse: a
evaṃ
virāga
vasanā
bahir
mālyānulepanāḥ
evaṃ
virāga
vasanā
bahir
mālya
_anulepanāḥ
/
Halfverse: c
satyaṃ
vadata
ke
yūyaṃ
satyaṃ
rājasu
śobʰate
satyaṃ
vadata
ke
yūyaṃ
satyaṃ
rājasu
śobʰate
/40/
Verse: 41
Halfverse: a
caityakaṃ
ca
gireḥ
śr̥ṅgaṃ
bʰittvā
kim
iva
sadma
naḥ
caityakaṃ
ca
gireḥ
śr̥ṅgaṃ
bʰittvā
kim
iva
sadma
naḥ
/
Halfverse: c
advāreṇa
praviṣṭāḥ
stʰa
nirbʰayā
rājakilbiṣāt
advāreṇa
praviṣṭāḥ
stʰa
nirbʰayā
rāja-kilbiṣāt
/41/
Verse: 42
Halfverse: a
karma
caitad
viliṅgasya
kiṃ
vādya
prasamīkṣitam
karma
ca
_etad
viliṅgasya
kiṃ
vā
_adya
prasamīkṣitam
/
Halfverse: c
vadadʰvaṃ
vāci
vīryaṃ
ca
brāhmaṇasya
viśeṣataḥ
vadadʰvaṃ
vāci
vīryaṃ
ca
brāhmaṇasya
viśeṣataḥ
/42/
Verse: 43
Halfverse: a
evaṃ
ca
mām
upastʰāya
kasmāc
ca
vidʰinārhaṇām
evaṃ
ca
mām
upastʰāya
kasmāc
ca
vidʰinā
_arhaṇām
/
Halfverse: c
praṇītāṃ
no
na
gr̥hṇīta
kāryaṃ
kiṃ
cāsmad
āgame
praṇītāṃ
no
na
gr̥hṇīta
kāryaṃ
kiṃ
ca
_asmad
āgame
/43/
Verse: 44
Halfverse: a
evam
uktas
tataḥ
kr̥ṣṇaḥ
pratyuvāca
mahāmanāḥ
evam
uktas
tataḥ
kr̥ṣṇaḥ
pratyuvāca
mahā-manāḥ
/
Halfverse: c
snigdʰagambʰīrayā
vācā
vākyaṃ
vākyaviśāradaḥ
snigdʰa-gambʰīrayā
vācā
vākyaṃ
vākya-viśāradaḥ
/44/
Verse: 45
Halfverse: a
snātaka
vratino
rājan
brāhmaṇāḥ
kṣatriyā
viśaḥ
snātaka
vratino
rājan
brāhmaṇāḥ
kṣatriyā
viśaḥ
/
Halfverse: c
viśeṣaniyamāś
caiṣām
aviśeṣāś
ca
santy
uta
viśeṣa-niyamāś
ca
_eṣām
aviśeṣāś
ca
santy
uta
/45/
Verse: 46
Halfverse: a
viśeṣavāṃś
ca
satataṃ
kṣatriyaḥ
śriyam
arcʰati
viśeṣavāṃś
ca
satataṃ
kṣatriyaḥ
śriyam
arcʰati
/
Halfverse: c
puṣpavatsu
dʰruvā
śrīś
ca
puṣpavantas
tato
vayam
puṣpavatsu
dʰruvā
śrīś
ca
puṣpavantas
tato
vayam
/46/
Verse: 47
Halfverse: a
kṣatriyo
bāhuvīryas
tu
na
tatʰā
vākyavīryavān
kṣatriyo
bāhu-vīryas
tu
na
tatʰā
vākya-vīryavān
/
Halfverse: c
apragalbʰaṃ
vacas
tasya
tasmād
bārhadratʰe
smr̥tam
apragalbʰaṃ
vacas
tasya
tasmād
bārhadratʰe
smr̥tam
/47/
Verse: 48
Halfverse: a
svavīryaṃ
kṣatriyāṇāṃ
ca
bāhvor
dʰātā
nyaveśayat
sva-vīryaṃ
kṣatriyāṇāṃ
ca
bāhvor
dʰātā
nyaveśayat
/
Halfverse: c
tad
didr̥kṣasi
ced
rājan
draṣṭāsy
adya
na
saṃśayaḥ
tad
didr̥kṣasi
ced
rājan
draṣṭā
_asy
adya
na
saṃśayaḥ
/48/
Verse: 49
Halfverse: a
advāreṇa
ripor
gehaṃ
dvāreṇa
suhr̥do
gr̥ham
advāreṇa
ripor
gehaṃ
dvāreṇa
suhr̥do
gr̥ham
/
Halfverse: c
praviśanti
sadā
santo
dvāraṃ
no
varjitaṃ
tataḥ
praviśanti
sadā
santo
dvāraṃ
no
varjitaṃ
tataḥ
/49/
Verse: 50
Halfverse: a
kāryavanto
gr̥hān
etya
śatruto
nārhaṇāṃ
vayam
kāryavanto
gr̥hān
etya
śatruto
na
_arhaṇāṃ
vayam
/
Halfverse: c
pratigr̥hṇīma
tad
viddʰi
etan
naḥ
śāśvataṃ
vratam
pratigr̥hṇīma
tad
viddʰi
etan
naḥ
śāśvataṃ
vratam
/50/
(E)50ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.