TITUS
Mahabharata
Part No. 244
Previous part

Chapter: 19 
Adhyāya 19


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
eṣa pārtʰa mahān svāduḥ   paśumān nityam ambumān
   
eṣa pārtʰa mahān svāduḥ   paśumān nityam ambumān /
Halfverse: c    
nirāmayaḥ suveśmāḍʰyo   niveśo māgadʰaḥ śubʰaḥ
   
nirāmayaḥ suveśma_āḍʰyo   niveśo māgadʰaḥ śubʰaḥ /1/

Verse: 2 
Halfverse: a    
vaihāro vipulaḥ śailo   varāho vr̥ṣabʰas tatʰā
   
vaihāro vipulaḥ śailo   varāho vr̥ṣabʰas tatʰā /
Halfverse: c    
tatʰaivarṣigiris tāta   śubʰāś caityaka pañcamāḥ
   
tatʰaiva-r̥ṣi-giris tāta   śubʰāś caityaka pañcamāḥ /2/

Verse: 3 
Halfverse: a    
ete pañca mahāśr̥ṅgāḥ   parvatāḥ śītaladrumāḥ
   
ete pañca mahā-śr̥ṅgāḥ   parvatāḥ śītala-drumāḥ /
Halfverse: c    
rakṣantīvābʰisaṃhatya   saṃhatāṅgā girivrajam
   
rakṣanti_iva_abʰisaṃhatya   saṃhata_aṅgā giri-vrajam /3/

Verse: 4 
Halfverse: a    
puṣpaveṣṭita śākʰāgrair   gandʰavadbʰir manoramaiḥ
   
puṣpa-veṣṭita śākʰā_agrair   gandʰavadbʰir mano-ramaiḥ /
Halfverse: c    
nigūḍʰā iva lodʰrāṇāṃ   vanaiḥ kāmi janapriyaiḥ
   
nigūḍʰā\ iva lodʰrāṇāṃ   vanaiḥ kāmi jana-priyaiḥ /4/

Verse: 5 
Halfverse: a    
śūdrāyāṃ gautamo yatra   mahātmā saṃśitavrataḥ
   
śūdrāyāṃ gautamo yatra   mahātmā saṃśita-vrataḥ /
Halfverse: c    
auśīnaryām ajanayat   kākṣīvādīn sutān r̥ṣiḥ
   
auśīnaryām ajanayat   kākṣīva_ādīn sutān r̥ṣiḥ /5/

Verse: 6 
Halfverse: a    
gautamaḥ kṣayaṇād asmād   atʰāsau tatra veṣmani {!}
   
gautamaḥ kṣayaṇād asmād   atʰa_asau tatra veṣmani / {!}
Halfverse: c    
bʰajate māgadʰaṃ vaṃśaṃ   sa nr̥pāṇām anugrahāt
   
bʰajate māgadʰaṃ vaṃśaṃ   sa nr̥pāṇām anugrahāt /6/

Verse: 7 
Halfverse: a    
aṅgavaṅgādayaś caiva   rājānaḥ sumahābalāḥ
   
aṅga-vaṅga_ādayaś caiva   rājānaḥ sumahā-balāḥ /
Halfverse: c    
gautama kṣayam abʰyetya   ramante sma purārjuna
   
gautama kṣayam abʰyetya   ramante sma purā_arjuna /7/

Verse: 8 
Halfverse: a    
vanarājīs tu paśyemāḥ   priyālānāṃ manoramāḥ
   
vana-rājīs tu paśya_imāḥ   priyālānāṃ mano-ramāḥ /
Halfverse: c    
lodʰrāṇāṃ ca śubʰāḥ pārtʰa   gautamaukaḥ samīpajāḥ
   
lodʰrāṇāṃ ca śubʰāḥ pārtʰa   gautama_okaḥ samīpajāḥ /8/

Verse: 9 
Halfverse: a    
arbudaḥ śakra vāpī ca   pannagau śatrutāpanau
   
arbudaḥ śakra vāpī ca   pannagau śatru-tāpanau /
Halfverse: c    
svastikasyālayaś cātra   maṇināgasya cottamaḥ
   
svastikasya_ālayaś ca_atra   maṇi-nāgasya ca_uttamaḥ /9/

Verse: 10 
Halfverse: a    
aparihāryā megʰānāṃ   māgadʰeyaṃ maṇeḥ kr̥te
   
aparihāryā megʰānāṃ   māgadʰā_iyaṃ maṇeḥ kr̥te /
Halfverse: c    
kauśiko maṇimāṃś caiva   vavr̥dʰāte hy anugraham
   
kauśiko maṇimāṃś caiva   vavr̥dʰāte hy anugraham /10/

Verse: 11 
Halfverse: a    
artʰasiddʰiṃ tv anapagāṃ   jarāsaṃdʰo 'bʰimanyate
   
artʰa-siddʰiṃ tv anapagāṃ   jarā-saṃdʰo_abʰimanyate /
Halfverse: c    
vayam āsādane tasya   darpam adya nihanmi hi
   
vayam āsādane tasya   darpam adya nihanmi hi /11/

Verse: 12 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam uktvā tataḥ sarve   bʰrātaro vipulaujasaḥ
   
evam uktvā tataḥ sarve   bʰrātaro vipula_ojasaḥ /
Halfverse: c    
vārṣṇeyaḥ pāṇḍaveyau ca   pratastʰur māgadʰaṃ puram
   
vārṣṇeyaḥ pāṇḍaveyau ca   pratastʰur māgadʰaṃ puram /12/

Verse: 13 
Halfverse: a    
tuṣṭapuṣṭajanopetaṃ   cāturvarṇyajanākulam
   
tuṣṭa-puṣṭa-jana_upetaṃ   cāturvarṇya-jana_ākulam /
Halfverse: c    
spʰītotsavam anādʰr̥ṣyam   āseduś ca girivrajam
   
spʰīta_utsavam anādʰr̥ṣyam   āseduś ca giri-vrajam /13/

Verse: 14 
Halfverse: a    
te 'tʰa dvāram anāsādya   purasya girim uccʰritam
   
te_atʰa dvāram anāsādya   purasya girim uccʰritam /
Halfverse: c    
bārhadratʰaiḥ pūjyamānaṃ   tatʰā nagaravāsibʰiḥ
   
bārhadratʰaiḥ pūjyamānaṃ   tatʰā nagara-vāsibʰiḥ /14/

Verse: 15 
Halfverse: a    
yatra māṣādam r̥ṣabʰam   āsasāda br̥hadratʰaḥ
   
yatra māṣa_adam r̥ṣabʰam   āsasāda br̥had-ratʰaḥ /
Halfverse: c    
taṃ hatvā māṣanālāś ca   tisro bʰerīr akārayat
   
taṃ hatvā māṣa-nālāś ca   tisro bʰerīr akārayat /15/

Verse: 16 
Halfverse: a    
ānahya carmaṇā tena   stʰāpayām āsa sve pure
   
ānahya carmaṇā tena   stʰāpayām āsa sve pure / q
Halfverse: c    
yatra tāḥ prāṇadan bʰeryo   divyapuṣpāvacūrṇitāḥ
   
yatra tāḥ prāṇadan bʰeryo   divya-puṣpa_avacūrṇitāḥ /16/

Verse: 17 
Halfverse: a    
māgadʰānāṃ suruciraṃ   caityakāntaṃ samādravan
   
māgadʰānāṃ suruciraṃ   caitya-kāntaṃ samādravan /
Halfverse: c    
śirasīva jigʰāṃsanto   jarāsaṃdʰa jigʰānsavaḥ
   
śirasi_iva jigʰāṃsanto   jarā-saṃdʰa jigʰānsavaḥ /

Verse: 18 
Halfverse: a    
stʰiraṃ suvipulaṃ śr̥ṅgaṃ   sumahāntaṃ purātanam
   
stʰiraṃ suvipulaṃ śr̥ṅgaṃ   sumahāntaṃ purātanam /
Halfverse: c    
arcitaṃ mālyadāmaiś ca   satataṃ supratiṣṭʰitam
   
arcitaṃ mālya-dāmaiś ca   satataṃ supratiṣṭʰitam /18/

Verse: 19 
Halfverse: a    
vipulair bāhubʰir vīrās   te 'bʰihatyābʰyapātayan
   
vipulair bāhubʰir vīrās   te_abʰihatya_abʰyapātayan /
Halfverse: c    
tatas te māgadʰaṃ dr̥ṣṭvā   puraṃ praviviśus tadā
   
tatas te māgadʰaṃ dr̥ṣṭvā   puraṃ praviviśus tadā /19/

Verse: 20 
Halfverse: a    
etasminn eva kāle tu   jarāsaṃdʰaṃ samarcayan
   
etasminn eva kāle tu   jarā-saṃdʰaṃ samarcayan /
Halfverse: c    
pary agnikurvaṃś ca nr̥paṃ   dviradastʰaṃ purohitāḥ
   
pary agni-kurvaṃś ca nr̥paṃ   dviradastʰaṃ puro-hitāḥ /20/

Verse: 21 
Halfverse: a    
snātaka vratinas te tu   bāhuśastrā nirāyudʰāḥ
   
snātaka vratinas te tu   bāhu-śastrā nirāyudʰāḥ /
Halfverse: c    
yuyutsavaḥ praviviśur   jarāsaṃdʰena bʰārata
   
yuyutsavaḥ praviviśur   jarā-saṃdʰena bʰārata /21/

Verse: 22 
Halfverse: a    
bʰakṣyamālyāpaṇānāṃ ca   dadr̥śuḥ śriyam uttamām
   
bʰakṣya-mālya_āpaṇānāṃ ca   dadr̥śuḥ śriyam uttamām /
Halfverse: c    
spʰītāṃ sarvaguṇopetāṃ   sarvakāmasamr̥ddʰinīm
   
spʰītāṃ sarva-guṇa_upetāṃ   sarva-kāma-samr̥ddʰinīm /22/

Verse: 23 
Halfverse: a    
tāṃ tu dr̥ṣṭvā samr̥ddʰiṃ te   vītʰyāṃ tasyāṃ narottamāḥ
   
tāṃ tu dr̥ṣṭvā samr̥ddʰiṃ te   vītʰyāṃ tasyāṃ nara_uttamāḥ /
Halfverse: c    
rājamārgeṇa gaccʰantaḥ   kr̥ṣṇa bʰīma dʰanaṃjayāḥ
   
rāja-mārgeṇa gaccʰantaḥ   kr̥ṣṇa bʰīma dʰanaṃ-jayāḥ /23/

Verse: 24 
Halfverse: a    
balād gr̥hītvā mālyāni   mālākārān mahābalāḥ
   
balād gr̥hītvā mālyāni   mālā_ākārān mahā-balāḥ /
Halfverse: c    
virāga vasanāḥ sarve   sragviṇo mr̥ṣṭakuṇḍalāḥ
   
virāga vasanāḥ sarve   sragviṇo mr̥ṣṭa-kuṇḍalāḥ /24/

Verse: 25 
Halfverse: a    
niveśanam atʰājagmur   jarāsaṃdʰasya dʰīmataḥ
   
niveśanam atʰa_ājagmur   jarā-saṃdʰasya dʰīmataḥ /
Halfverse: c    
govāsam iva vīkṣantaḥ   siṃhā haimavatā yatʰā
   
go-vāsam iva vīkṣantaḥ   siṃhā haimavatā yatʰā /25/

Verse: 26 
Halfverse: a    
śailastambʰanibʰās teṣāṃ   candanāgurubʰūṣitāḥ
   
śaila-stambʰa-nibʰās teṣāṃ   candana_aguru-bʰūṣitāḥ /
Halfverse: c    
aśobʰanta mahārāja   bāhavo bāhuśālinām
   
aśobʰanta mahā-rāja   bāhavo bāhu-śālinām /26/

Verse: 27 
Halfverse: a    
tān dr̥ṣṭvā dviradaprakʰyāñ   śālaskandʰān ivodgatān
   
tān dr̥ṣṭvā dvirada-prakʰyān   śāla-skandʰān iva_udgatān /
Halfverse: c    
vyūḍʰoraskān māgadʰānāṃ   vismayaḥ samajāyata
   
vyūḍʰa_uraskān māgadʰānāṃ   vismayaḥ samajāyata /27/

Verse: 28 
Halfverse: a    
te tv atītya janākīrṇās   tisraḥ kakṣyā nararṣabʰāḥ
   
te tv atītya jana_ākīrṇās   tisraḥ kakṣyā nara-r̥ṣabʰāḥ /
Halfverse: c    
ahaṃ kāreṇa rājānam   upatastʰur mahābalāḥ
   
ahaṃ kāreṇa rājānam   upatastʰur mahā-balāḥ /28/

Verse: 29 
Halfverse: a    
tān pādya madʰuparkārhān   mānārhān satkr̥tiṃ gatān
   
tān pādya madʰu-parka_arhān   māna_arhān sat-kr̥tiṃ gatān /
Halfverse: c    
pratyuttʰāya jarāsaṃdʰa   upatastʰe yatʰāvidʰi
   
pratyuttʰāya jarā-saṃdʰa upatastʰe yatʰā-vidʰi /29/ ՙ

Verse: 30 
Halfverse: a    
uvāca caitān rājāsau   svāgataṃ vo 'stv iti prabʰuḥ
   
uvāca ca_etān rājā_asau   svāgataṃ vo_astv iti prabʰuḥ /
Halfverse: c    
tasya hy etad vrataṃ rājan   babʰūva bʰuvi viśrutam
   
tasya hy etad vrataṃ rājan   babʰūva bʰuvi viśrutam /30/

Verse: 31 
Halfverse: a    
snātakān brāhmaṇān prāptāñ   śrutvā sa samitiṃjayaḥ
   
snātakān brāhmaṇān prāptān   śrutvā sa samitiṃ-jayaḥ /
Halfverse: c    
apy ardʰarātre nr̥patiḥ   pratyudgaccʰati bʰārata
   
apy ardʰa-rātre nr̥-patiḥ   pratyudgaccʰati bʰārata /31/

Verse: 32 
Halfverse: a    
tāṃs tv apūrveṇa veṣeṇa   dr̥ṣṭvā nr̥patisattamaḥ
   
tāṃs tv apūrveṇa veṣeṇa   dr̥ṣṭvā nr̥-pati-sattamaḥ /
Halfverse: c    
upatastʰe jarāsaṃdʰo   vismitaś cābʰavat tadā
   
upatastʰe jarā-saṃdʰo   vismitaś ca_abʰavat tadā /32/

Verse: 33 
Halfverse: a    
te tu dr̥ṣṭvaiva rājānaṃ   jarāsaṃdʰaṃ nararṣabʰāḥ
   
te tu dr̥ṣṭvā_eva rājānaṃ   jarā-saṃdʰaṃ nara-r̥ṣabʰāḥ /
Halfverse: c    
idam ūcur amitragʰnāḥ   sarve bʰaratasattama
   
idam ūcur amitra-gʰnāḥ   sarve bʰarata-sattama /33/

Verse: 34 
Halfverse: a    
svasty astu kuśalaṃ rājann   iti sarve vyavastʰitāḥ
   
svasty astu kuśalaṃ rājann   iti sarve vyavastʰitāḥ /
Halfverse: c    
taṃ nr̥paṃ nr̥paśārdūla   vipraikṣanta paraḥ param
   
taṃ nr̥paṃ nr̥pa-śārdūla   vipraikṣanta paraḥ param /34/

Verse: 35 
Halfverse: a    
tān abravīj jarāsaṃdʰas   tadā yādava pāṇḍavān
   
tān abravīj jarā-saṃdʰas   tadā yādava pāṇḍavān /
Halfverse: c    
āsyatām iti rājendra   brāhmaṇac cʰadma saṃvr̥tān
   
āsyatām iti rāja_indra   brāhmaṇac cʰadma saṃvr̥tān /35/

Verse: 36 
Halfverse: a    
atʰopaviviśuḥ sarve   trayas te puruṣarṣabʰāḥ
   
atʰa_upaviviśuḥ sarve   trayas te puruṣa-r̥ṣabʰāḥ /
Halfverse: c    
saṃpradīptās trayo lakṣmyā   mahādʰvara ivāgnayaḥ
   
saṃpradīptās trayo lakṣmyā   mahā_adʰvara\ iva_agnayaḥ /36/

Verse: 37 
Halfverse: a    
tān uvāca jarāsaṃdʰaḥ   satyasaṃdʰo narādʰipaḥ
   
tān uvāca jarā-saṃdʰaḥ   satya-saṃdʰo nara_adʰipaḥ /
Halfverse: c    
vigarhamāṇaḥ kauravya   veṣagrahaṇakāraṇāt
   
vigarhamāṇaḥ kauravya   veṣa-grahaṇa-kāraṇāt /37/

Verse: 38 
Halfverse: a    
na snātaka vratā viprā   bahir mālyānulepanāḥ
   
na snātaka vratā viprā   bahir mālya_anulepanāḥ /
Halfverse: c    
bʰavantīti nr̥loke 'smin   viditaṃ mama sarvaśaḥ
   
bʰavanti_iti nr̥-loke_asmin   viditaṃ mama sarvaśaḥ /38/

Verse: 39 
Halfverse: a    
te yūyaṃ puṣpavantaś ca   bʰujair jyāgʰāta lakṣaṇaiḥ
   
te yūyaṃ puṣpavantaś ca   bʰujair jyā_āgʰāta lakṣaṇaiḥ /
Halfverse: c    
bibʰrataḥ kṣātram ojo ca   brāhmaṇyaṃ pratijānatʰa
   
bibʰrataḥ kṣātram ojo ca   brāhmaṇyaṃ pratijānatʰa /39/

Verse: 40 
Halfverse: a    
evaṃ virāga vasanā   bahir mālyānulepanāḥ
   
evaṃ virāga vasanā   bahir mālya_anulepanāḥ /
Halfverse: c    
satyaṃ vadata ke yūyaṃ   satyaṃ rājasu śobʰate
   
satyaṃ vadata ke yūyaṃ   satyaṃ rājasu śobʰate /40/

Verse: 41 
Halfverse: a    
caityakaṃ ca gireḥ śr̥ṅgaṃ   bʰittvā kim iva sadma naḥ
   
caityakaṃ ca gireḥ śr̥ṅgaṃ   bʰittvā kim iva sadma naḥ /
Halfverse: c    
advāreṇa praviṣṭāḥ stʰa   nirbʰayā rājakilbiṣāt
   
advāreṇa praviṣṭāḥ stʰa   nirbʰayā rāja-kilbiṣāt /41/

Verse: 42 
Halfverse: a    
karma caitad viliṅgasya   kiṃ vādya prasamīkṣitam
   
karma ca_etad viliṅgasya   kiṃ _adya prasamīkṣitam /
Halfverse: c    
vadadʰvaṃ vāci vīryaṃ ca   brāhmaṇasya viśeṣataḥ
   
vadadʰvaṃ vāci vīryaṃ ca   brāhmaṇasya viśeṣataḥ /42/

Verse: 43 
Halfverse: a    
evaṃ ca mām upastʰāya   kasmāc ca vidʰinārhaṇām
   
evaṃ ca mām upastʰāya   kasmāc ca vidʰinā_arhaṇām /
Halfverse: c    
praṇītāṃ no na gr̥hṇīta   kāryaṃ kiṃ cāsmad āgame
   
praṇītāṃ no na gr̥hṇīta   kāryaṃ kiṃ ca_asmad āgame /43/

Verse: 44 
Halfverse: a    
evam uktas tataḥ kr̥ṣṇaḥ   pratyuvāca mahāmanāḥ
   
evam uktas tataḥ kr̥ṣṇaḥ   pratyuvāca mahā-manāḥ /
Halfverse: c    
snigdʰagambʰīrayā vācā   vākyaṃ vākyaviśāradaḥ
   
snigdʰa-gambʰīrayā vācā   vākyaṃ vākya-viśāradaḥ /44/

Verse: 45 
Halfverse: a    
snātaka vratino rājan   brāhmaṇāḥ kṣatriyā viśaḥ
   
snātaka vratino rājan   brāhmaṇāḥ kṣatriyā viśaḥ /
Halfverse: c    
viśeṣaniyamāś caiṣām   aviśeṣāś ca santy uta
   
viśeṣa-niyamāś ca_eṣām   aviśeṣāś ca santy uta /45/

Verse: 46 
Halfverse: a    
viśeṣavāṃś ca satataṃ   kṣatriyaḥ śriyam arcʰati
   
viśeṣavāṃś ca satataṃ   kṣatriyaḥ śriyam arcʰati /
Halfverse: c    
puṣpavatsu dʰruvā śrīś ca   puṣpavantas tato vayam
   
puṣpavatsu dʰruvā śrīś ca   puṣpavantas tato vayam /46/

Verse: 47 
Halfverse: a    
kṣatriyo bāhuvīryas tu   na tatʰā vākyavīryavān
   
kṣatriyo bāhu-vīryas tu   na tatʰā vākya-vīryavān /
Halfverse: c    
apragalbʰaṃ vacas tasya   tasmād bārhadratʰe smr̥tam
   
apragalbʰaṃ vacas tasya   tasmād bārhadratʰe smr̥tam /47/

Verse: 48 
Halfverse: a    
svavīryaṃ kṣatriyāṇāṃ ca   bāhvor dʰātā nyaveśayat
   
sva-vīryaṃ kṣatriyāṇāṃ ca   bāhvor dʰātā nyaveśayat /
Halfverse: c    
tad didr̥kṣasi ced rājan   draṣṭāsy adya na saṃśayaḥ
   
tad didr̥kṣasi ced rājan   draṣṭā_asy adya na saṃśayaḥ /48/

Verse: 49 
Halfverse: a    
advāreṇa ripor gehaṃ   dvāreṇa suhr̥do gr̥ham
   
advāreṇa ripor gehaṃ   dvāreṇa suhr̥do gr̥ham /
Halfverse: c    
praviśanti sadā santo   dvāraṃ no varjitaṃ tataḥ
   
praviśanti sadā santo   dvāraṃ no varjitaṃ tataḥ /49/

Verse: 50 
Halfverse: a    
kāryavanto gr̥hān etya   śatruto nārhaṇāṃ vayam
   
kāryavanto gr̥hān etya   śatruto na_arhaṇāṃ vayam /
Halfverse: c    
pratigr̥hṇīma tad viddʰi   etan naḥ śāśvataṃ vratam
   
pratigr̥hṇīma tad viddʰi etan naḥ śāśvataṃ vratam /50/ (E)50ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.