TITUS
Mahabharata
Part No. 243
Chapter: 18
Adhyāya
18
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
patitau
haṃsaḍibʰakau
kaṃsāmātyau
nipātitau
patitau
haṃsa-ḍibʰakau
kaṃsa
_amātyau
nipātitau
/
Halfverse: c
jarāsaṃdʰasya
nidʰane
kālo
'yaṃ
samupāgataḥ
jarā-saṃdʰasya
nidʰane
kālo
_ayaṃ
samupāgataḥ
/1/
Verse: 2
Halfverse: a
na
sa
śakyo
raṇe
jetuṃ
sarvair
api
surāsuraiḥ
na
sa
śakyo
raṇe
jetuṃ
sarvair
api
sura
_asuraiḥ
/
Halfverse: c
prāṇayuddʰena
jetavyaḥ
sa
ity
upalabʰāmahe
prāṇa-yuddʰena
jetavyaḥ
sa\
ity
upalabʰāmahe
/2/
Verse: 3
Halfverse: a
mayi
nītir
balaṃ
bʰīme
rakṣitā
cāvayo
'rjunaḥ
mayi
nītir
balaṃ
bʰīme
rakṣitā
ca
_āvayo
_arjunaḥ
/
Halfverse: c
sādʰayiṣyāmi
taṃ
rājan
vayaṃ
traya
ivāgnayaḥ
sādʰayiṣyāmi
taṃ
rājan
vayaṃ
traya\
iva
_agnayaḥ
/3/
Verse: 4
Halfverse: a
tribʰir
āsādito
'smābʰir
vijane
sa
narādʰipaḥ
tribʰir
āsādito
_asmābʰir
vijane
sa
nara
_adʰipaḥ
/
Halfverse: c
na
saṃdeho
yatʰā
yuddʰam
ekenābʰyupayāsyati
na
saṃdeho
yatʰā
yuddʰam
ekena
_abʰyupayāsyati
/4/
Verse: 5
Halfverse: a
avamānāc
ca
lokasya
vyāyatatvāc
ca
dʰarṣitaḥ
avamānāc
ca
lokasya
vyāyatatvāc
ca
dʰarṣitaḥ
/
Halfverse: c
bʰīmasenena
yuddʰāya
dʰruvam
abʰyupayāsyati
bʰīma-senena
yuddʰāya
dʰruvam
abʰyupayāsyati
/5/
Verse: 6
Halfverse: a
alaṃ
tasya
mahābāhur
bʰīmaseno
mahābalaḥ
alaṃ
tasya
mahā-bāhur
bʰīma-seno
mahā-balaḥ
/
Halfverse: c
lokasya
samudīrṇasya
nidʰanāyāntako
yatʰā
lokasya
samudīrṇasya
nidʰanāya
_antako
yatʰā
/6/
Verse: 7
Halfverse: a
yadi
te
hr̥dayaṃ
vetti
yadi
te
pratyayo
mayi
yadi
te
hr̥dayaṃ
vetti
yadi
te
pratyayo
mayi
/
Halfverse: c
bʰīmasenārjunau
śīgʰraṃ
nyāsabʰūtau
prayaccʰa
me
bʰīma-sena
_arjunau
śīgʰraṃ
nyāsa-bʰūtau
prayaccʰa
me
/7/
Verse: 8
{Vaiśaṃpāyana
uvāca}
Halfverse: a
evam
ukto
bʰagavatā
pratyuvāca
yudʰiṣṭʰiraḥ
evam
ukto
bʰagavatā
pratyuvāca
yudʰiṣṭʰiraḥ
/
Halfverse: c
bʰīma
pārtʰau
samālokya
saṃprahr̥ṣṭamukʰau
stʰitau
bʰīma
pārtʰau
samālokya
saṃprahr̥ṣṭa-mukʰau
stʰitau
/8/
ՙ
Verse: 9
Halfverse: a
acyutācyuta
mā
maivaṃ
vyāharāmitra
karṣaṇa
acyuta
_acyuta
mā
mā
_evaṃ
vyāhara
_amitra
karṣaṇa
/
Halfverse: c
pāṇḍavānāṃ
bʰavān
nātʰo
bʰavantaṃ
cāśritā
vayam
pāṇḍavānāṃ
bʰavān
nātʰo
bʰavantaṃ
ca
_āśritā
vayam
/9/
Verse: 10
Halfverse: a
yatʰā
vadasi
govinda
sarvaṃ
tad
upapadyate
yatʰā
vadasi
govinda
sarvaṃ
tad
upapadyate
/
Halfverse: c
na
hi
tvam
agratas
teṣāṃ
yeṣāṃ
lakṣmīḥ
parāṅmukʰī
na
hi
tvam
agratas
teṣāṃ
yeṣāṃ
lakṣmīḥ
parāṅ-mukʰī
/10/
Verse: 11
Halfverse: a
nihataś
ca
jarāsaṃdʰo
mokṣitāś
ca
mahīkṣitaḥ
nihataś
ca
jarā-saṃdʰo
mokṣitāś
ca
mahī-kṣitaḥ
/
Halfverse: c
rājasūyaś
ca
me
labdʰo
nideśe
tava
tiṣṭʰataḥ
rāja-sūyaś
ca
me
labdʰo
nideśe
tava
tiṣṭʰataḥ
/11/
Verse: 12
Halfverse: a
kṣiprakārin
yatʰā
tv
etat
kāryaṃ
samupapadyate
kṣipra-kārin
yatʰā
tv
etat
kāryaṃ
samupapadyate
/
Halfverse: c
mama
kāryaṃ
jagat
kāryaṃ
tatʰā
kuru
narottama
mama
kāryaṃ
jagat
kāryaṃ
tatʰā
kuru
nara
_uttama
/12/
Verse: 13
Halfverse: a
tribʰir
bʰavadbʰir
hi
vinā
nāhaṃ
jīvitum
utsahe
tribʰir
bʰavadbʰir
hi
vinā
na
_ahaṃ
jīvitum
utsahe
/
Halfverse: c
dʰarmakāmārtʰa
rahito
rogārta
iva
durgataḥ
dʰarma-kāma
_artʰa
rahito
roga
_ārta\
iva
durgataḥ
/13/
Verse: 14
Halfverse: a
na
śauriṇā
vinā
pārtʰo
na
śauriḥ
pāṇḍavaṃ
vinā
na
śauriṇā
vinā
pārtʰo
na
śauriḥ
pāṇḍavaṃ
vinā
/
Halfverse: c
nājeyo
'sty
anayor
loke
kr̥ṣṇayor
iti
me
matiḥ
na
_ajeyo
_asty
anayor
loke
kr̥ṣṇayor
iti
me
matiḥ
/14/
Verse: 15
Halfverse: a
ayaṃ
ca
balināṃ
śreṣṭʰaḥ
śrīmān
api
vr̥kodaraḥ
ayaṃ
ca
balināṃ
śreṣṭʰaḥ
śrīmān
api
vr̥kodaraḥ
/
Halfverse: c
yuvābʰyāṃ
sahito
vīraḥ
kiṃ
na
kuryān
mahāyaśāḥ
yuvābʰyāṃ
sahito
vīraḥ
kiṃ
na
kuryān
mahā-yaśāḥ
/15/
Verse: 16
Halfverse: a
supraṇīto
balaugʰo
hi
kurute
kāryam
uttamam
supraṇīto
bala
_ogʰo
hi
kurute
kāryam
uttamam
/
Halfverse: c
andʰaṃ
jaḍaṃ
balaṃ
prāhuḥ
praṇetavyaṃ
vicakṣaṇaiḥ
andʰaṃ
jaḍaṃ
balaṃ
prāhuḥ
praṇetavyaṃ
vicakṣaṇaiḥ
/16/
Verse: 17
Halfverse: a
yato
hi
nimnaṃ
bʰavati
nayantīha
tato
jalam
yato
hi
nimnaṃ
bʰavati
nayanti
_iha
tato
jalam
/
Halfverse: c
yataś
cʰidraṃ
tataś
cāpi
nayante
dʰīdʰanā
balam
yataś
cʰidraṃ
tataś
ca
_api
nayante
dʰī-dʰanā
balam
/17/
Verse: 18
Halfverse: a
tasmān
nayavidʰānajñaṃ
puruṣaṃ
lokaviśrutam
tasmān
naya-vidʰānajñaṃ
puruṣaṃ
loka-viśrutam
/
Halfverse: c
vayam
āśritya
govindaṃ
yatāmaḥ
kāryasiddʰaye
vayam
āśritya
govindaṃ
yatāmaḥ
kārya-siddʰaye
/18/
Verse: 19
Halfverse: a
evaṃ
prajñā
nayabalaṃ
kriyopāya
samanvitam
evaṃ
prajñā
naya-balaṃ
kriyā
_upāya
samanvitam
/
Halfverse: c
puraskurvīta
kāryeṣu
kr̥ṣṇa
kāryārtʰasiddʰaye
puras-kurvīta
kāryeṣu
kr̥ṣṇa
kārya
_artʰa-siddʰaye
/19/
Verse: 20
Halfverse: a
evam
eva
yaduśreṣṭʰaṃ
pārtʰaḥ
kāryārtʰasiddʰaye
evam
eva
yadu-śreṣṭʰaṃ
pārtʰaḥ
kārya
_artʰa-siddʰaye
/
Halfverse: c
arjunaḥ
kr̥ṣṇam
anvetu
bʰīmo
'nvetu
dʰanaṃjayam
arjunaḥ
kr̥ṣṇam
anvetu
bʰīmo
_anvetu
dʰanaṃ-jayam
/
Halfverse: e
nayo
jayo
balaṃ
caiva
vikrame
siddʰim
eṣyati
nayo
jayo
balaṃ
caiva
vikrame
siddʰim
eṣyati
/20/
Verse: 21
Halfverse: a
evam
uktās
tataḥ
sarve
bʰrātaro
vipulaujasaḥ
evam
uktās
tataḥ
sarve
bʰrātaro
vipula
_ojasaḥ
/
Halfverse: c
vārṣṇeyaḥ
pāṇḍaveyau
ca
pratastʰur
māgadʰaṃ
prati
vārṣṇeyaḥ
pāṇḍaveyau
ca
pratastʰur
māgadʰaṃ
prati
/21/
Verse: 22
Halfverse: a
varcasvināṃ
brāhmaṇānāṃ
snātakānāṃ
pariccʰadān
varcasvināṃ
brāhmaṇānāṃ
snātakānāṃ
pariccʰadān
/
Halfverse: c
āccʰādya
suhr̥dāṃ
vākyair
manojñair
abʰinanditāḥ
āccʰādya
suhr̥dāṃ
vākyair
manojñair
abʰinanditāḥ
/22/
Verse: 23
Halfverse: a
amarṣād
abʰitaptānāṃ
jñātyartʰaṃ
mukʰyavāsasām
amarṣād
abʰitaptānāṃ
jñāty-artʰaṃ
mukʰya-vāsasām
/
Halfverse: c
ravisomāgnivapuṣāṃ
bʰīmam
āsīt
tadā
vapuḥ
ravi-soma
_agni-vapuṣāṃ
bʰīmam
āsīt
tadā
vapuḥ
/23/
Verse: 24
Halfverse: a
hataṃ
mene
jarāsaṃdʰaṃ
dr̥ṣṭvā
bʰīma
purogamau
hataṃ
mene
jarā-saṃdʰaṃ
dr̥ṣṭvā
bʰīma
puro-gamau
/
Halfverse: c
ekakāryasamudyuktau
kr̥ṣṇau
yuddʰe
'parājitau
eka-kārya-samudyuktau
kr̥ṣṇau
yuddʰe
_aparājitau
/24/
Verse: 25
Halfverse: a
īśau
hi
tau
mahātmānau
sarvakāryapravartane
īśau
hi
tau
mahātmānau
sarva-kārya-pravartane
/
Halfverse: c
dʰarmārtʰakāmakāryāṇāṃ
kāryāṇām
iva
nigrahe
dʰarma
_artʰa-kāma-kāryāṇāṃ
kāryāṇām
iva
nigrahe
/25/
Verse: 26
Halfverse: a
kurubʰyaḥ
prastʰitās
te
tu
madʰyena
kurujāṅgalam
kurubʰyaḥ
prastʰitās
te
tu
madʰyena
kuru-jāṅgalam
/
Halfverse: c
ramyaṃ
padmasaro
gatvā
kālakūṭam
atītya
ca
ramyaṃ
padma-saro
gatvā
kāla-kūṭam
atītya
ca
/26/
Verse: 27
Halfverse: a
gaṇḍakīyāṃ
tatʰā
śoṇaṃ
sadā
nīrāṃ
tatʰaiva
ca
gaṇḍakīyāṃ
tatʰā
śoṇaṃ
sadā
nīrāṃ
tatʰaiva
ca
/
Halfverse: c
ekaparvatake
nadyaḥ
krameṇaitya
vrajanti
te
eka-parvatake
nadyaḥ
krameṇa
_etya
vrajanti
te
/27/
Verse: 28
Halfverse: a
saṃtīrya
sarayūṃ
ramyāṃ
dr̥ṣṭvā
pūrvāṃś
ca
kosalān
{!}
saṃtīrya
sarayūṃ
ramyāṃ
dr̥ṣṭvā
pūrvāṃś
ca
kosalān
/
{!}
Halfverse: c
atītya
jagmur
mitʰilāṃ
mālāṃ
carmaṇvatīṃ
nadīm
atītya
jagmur
mitʰilāṃ
mālāṃ
carmaṇvatīṃ
nadīm
/28/
Verse: 29
Halfverse: a
uttīrya
gaṅgāṃ
śoṇaṃ
ca
sarve
te
prāṅmukʰās
trayaḥ
uttīrya
gaṅgāṃ
śoṇaṃ
ca
sarve
te
prāṅ-mukʰās
trayaḥ
/
Halfverse: c
kuravoraś
cʰadaṃ
jagmur
māgadʰaṃ
kṣetram
acyutāḥ
kurava
_uraś
cʰadaṃ
jagmur
māgadʰaṃ
kṣetram
acyutāḥ
/29/
Verse: 30
Halfverse: a
te
śaśvad
godʰanākīrṇam
ambumantaṃ
śubʰadrutam
te
śaśvad
go-dʰana
_ākīrṇam
ambumantaṃ
śubʰa-drutam
/
Halfverse: c
goratʰaṃ
girim
āsādya
dadr̥śur
māgadʰaṃ
puram
go-ratʰaṃ
girim
āsādya
dadr̥śur
māgadʰaṃ
puram
/30/
(E)30
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.