TITUS
Mahabharata
Part No. 243
Previous part

Chapter: 18 
Adhyāya 18


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
patitau haṃsaḍibʰakau   kaṃsāmātyau nipātitau
   
patitau haṃsa-ḍibʰakau   kaṃsa_amātyau nipātitau /
Halfverse: c    
jarāsaṃdʰasya nidʰane   kālo 'yaṃ samupāgataḥ
   
jarā-saṃdʰasya nidʰane   kālo_ayaṃ samupāgataḥ /1/

Verse: 2 
Halfverse: a    
na sa śakyo raṇe jetuṃ   sarvair api surāsuraiḥ
   
na sa śakyo raṇe jetuṃ   sarvair api sura_asuraiḥ /
Halfverse: c    
prāṇayuddʰena jetavyaḥ   sa ity upalabʰāmahe
   
prāṇa-yuddʰena jetavyaḥ   sa\ ity upalabʰāmahe /2/

Verse: 3 
Halfverse: a    
mayi nītir balaṃ bʰīme   rakṣitā cāvayo 'rjunaḥ
   
mayi nītir balaṃ bʰīme   rakṣitā ca_āvayo_arjunaḥ /
Halfverse: c    
sādʰayiṣyāmi taṃ rājan   vayaṃ traya ivāgnayaḥ
   
sādʰayiṣyāmi taṃ rājan   vayaṃ traya\ iva_agnayaḥ /3/

Verse: 4 
Halfverse: a    
tribʰir āsādito 'smābʰir   vijane sa narādʰipaḥ
   
tribʰir āsādito_asmābʰir   vijane sa nara_adʰipaḥ /
Halfverse: c    
na saṃdeho yatʰā yuddʰam   ekenābʰyupayāsyati
   
na saṃdeho yatʰā yuddʰam   ekena_abʰyupayāsyati /4/

Verse: 5 
Halfverse: a    
avamānāc ca lokasya   vyāyatatvāc ca dʰarṣitaḥ
   
avamānāc ca lokasya   vyāyatatvāc ca dʰarṣitaḥ /
Halfverse: c    
bʰīmasenena yuddʰāya   dʰruvam abʰyupayāsyati
   
bʰīma-senena yuddʰāya   dʰruvam abʰyupayāsyati /5/

Verse: 6 
Halfverse: a    
alaṃ tasya mahābāhur   bʰīmaseno mahābalaḥ
   
alaṃ tasya mahā-bāhur   bʰīma-seno mahā-balaḥ /
Halfverse: c    
lokasya samudīrṇasya   nidʰanāyāntako yatʰā
   
lokasya samudīrṇasya   nidʰanāya_antako yatʰā /6/

Verse: 7 
Halfverse: a    
yadi te hr̥dayaṃ vetti   yadi te pratyayo mayi
   
yadi te hr̥dayaṃ vetti   yadi te pratyayo mayi /
Halfverse: c    
bʰīmasenārjunau śīgʰraṃ   nyāsabʰūtau prayaccʰa me
   
bʰīma-sena_arjunau śīgʰraṃ   nyāsa-bʰūtau prayaccʰa me /7/

Verse: 8 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
evam ukto bʰagavatā   pratyuvāca yudʰiṣṭʰiraḥ
   
evam ukto bʰagavatā   pratyuvāca yudʰiṣṭʰiraḥ /
Halfverse: c    
bʰīma pārtʰau samālokya   saṃprahr̥ṣṭamukʰau stʰitau
   
bʰīma pārtʰau samālokya   saṃprahr̥ṣṭa-mukʰau stʰitau /8/ ՙ

Verse: 9 
Halfverse: a    
acyutācyuta maivaṃ   vyāharāmitra karṣaṇa
   
acyuta_acyuta _evaṃ   vyāhara_amitra karṣaṇa /
Halfverse: c    
pāṇḍavānāṃ bʰavān nātʰo   bʰavantaṃ cāśritā vayam
   
pāṇḍavānāṃ bʰavān nātʰo   bʰavantaṃ ca_āśritā vayam /9/

Verse: 10 
Halfverse: a    
yatʰā vadasi govinda   sarvaṃ tad upapadyate
   
yatʰā vadasi govinda   sarvaṃ tad upapadyate /
Halfverse: c    
na hi tvam agratas teṣāṃ   yeṣāṃ lakṣmīḥ parāṅmukʰī
   
na hi tvam agratas teṣāṃ   yeṣāṃ lakṣmīḥ parāṅ-mukʰī /10/

Verse: 11 
Halfverse: a    
nihataś ca jarāsaṃdʰo   mokṣitāś ca mahīkṣitaḥ
   
nihataś ca jarā-saṃdʰo   mokṣitāś ca mahī-kṣitaḥ /
Halfverse: c    
rājasūyaś ca me labdʰo   nideśe tava tiṣṭʰataḥ
   
rāja-sūyaś ca me labdʰo   nideśe tava tiṣṭʰataḥ /11/

Verse: 12 
Halfverse: a    
kṣiprakārin yatʰā tv etat   kāryaṃ samupapadyate
   
kṣipra-kārin yatʰā tv etat   kāryaṃ samupapadyate /
Halfverse: c    
mama kāryaṃ jagat kāryaṃ   tatʰā kuru narottama
   
mama kāryaṃ jagat kāryaṃ   tatʰā kuru nara_uttama /12/

Verse: 13 
Halfverse: a    
tribʰir bʰavadbʰir hi vinā   nāhaṃ jīvitum utsahe
   
tribʰir bʰavadbʰir hi vinā   na_ahaṃ jīvitum utsahe /
Halfverse: c    
dʰarmakāmārtʰa rahito   rogārta iva durgataḥ
   
dʰarma-kāma_artʰa rahito   roga_ārta\ iva durgataḥ /13/

Verse: 14 
Halfverse: a    
na śauriṇā vinā pārtʰo   na śauriḥ pāṇḍavaṃ vinā
   
na śauriṇā vinā pārtʰo   na śauriḥ pāṇḍavaṃ vinā /
Halfverse: c    
nājeyo 'sty anayor loke   kr̥ṣṇayor iti me matiḥ
   
na_ajeyo_asty anayor loke   kr̥ṣṇayor iti me matiḥ /14/

Verse: 15 
Halfverse: a    
ayaṃ ca balināṃ śreṣṭʰaḥ   śrīmān api vr̥kodaraḥ
   
ayaṃ ca balināṃ śreṣṭʰaḥ   śrīmān api vr̥kodaraḥ /
Halfverse: c    
yuvābʰyāṃ sahito vīraḥ   kiṃ na kuryān mahāyaśāḥ
   
yuvābʰyāṃ sahito vīraḥ   kiṃ na kuryān mahā-yaśāḥ /15/

Verse: 16 
Halfverse: a    
supraṇīto balaugʰo hi   kurute kāryam uttamam
   
supraṇīto bala_ogʰo hi   kurute kāryam uttamam /
Halfverse: c    
andʰaṃ jaḍaṃ balaṃ prāhuḥ   praṇetavyaṃ vicakṣaṇaiḥ
   
andʰaṃ jaḍaṃ balaṃ prāhuḥ   praṇetavyaṃ vicakṣaṇaiḥ /16/

Verse: 17 
Halfverse: a    
yato hi nimnaṃ bʰavati   nayantīha tato jalam
   
yato hi nimnaṃ bʰavati   nayanti_iha tato jalam /
Halfverse: c    
yataś cʰidraṃ tataś cāpi   nayante dʰīdʰanā balam
   
yataś cʰidraṃ tataś ca_api   nayante dʰī-dʰanā balam /17/

Verse: 18 
Halfverse: a    
tasmān nayavidʰānajñaṃ   puruṣaṃ lokaviśrutam
   
tasmān naya-vidʰānajñaṃ   puruṣaṃ loka-viśrutam /
Halfverse: c    
vayam āśritya govindaṃ   yatāmaḥ kāryasiddʰaye
   
vayam āśritya govindaṃ   yatāmaḥ kārya-siddʰaye /18/

Verse: 19 
Halfverse: a    
evaṃ prajñā nayabalaṃ   kriyopāya samanvitam
   
evaṃ prajñā naya-balaṃ   kriyā_upāya samanvitam /
Halfverse: c    
puraskurvīta kāryeṣu   kr̥ṣṇa kāryārtʰasiddʰaye
   
puras-kurvīta kāryeṣu   kr̥ṣṇa kārya_artʰa-siddʰaye /19/

Verse: 20 
Halfverse: a    
evam eva yaduśreṣṭʰaṃ   pārtʰaḥ kāryārtʰasiddʰaye
   
evam eva yadu-śreṣṭʰaṃ   pārtʰaḥ kārya_artʰa-siddʰaye /
Halfverse: c    
arjunaḥ kr̥ṣṇam anvetu   bʰīmo 'nvetu dʰanaṃjayam
   
arjunaḥ kr̥ṣṇam anvetu   bʰīmo_anvetu dʰanaṃ-jayam /
Halfverse: e    
nayo jayo balaṃ caiva   vikrame siddʰim eṣyati
   
nayo jayo balaṃ caiva   vikrame siddʰim eṣyati /20/

Verse: 21 
Halfverse: a    
evam uktās tataḥ sarve   bʰrātaro vipulaujasaḥ
   
evam uktās tataḥ sarve   bʰrātaro vipula_ojasaḥ /
Halfverse: c    
vārṣṇeyaḥ pāṇḍaveyau ca   pratastʰur māgadʰaṃ prati
   
vārṣṇeyaḥ pāṇḍaveyau ca   pratastʰur māgadʰaṃ prati /21/

Verse: 22 
Halfverse: a    
varcasvināṃ brāhmaṇānāṃ   snātakānāṃ pariccʰadān
   
varcasvināṃ brāhmaṇānāṃ   snātakānāṃ pariccʰadān /
Halfverse: c    
āccʰādya suhr̥dāṃ vākyair   manojñair abʰinanditāḥ
   
āccʰādya suhr̥dāṃ vākyair   manojñair abʰinanditāḥ /22/

Verse: 23 
Halfverse: a    
amarṣād abʰitaptānāṃ   jñātyartʰaṃ mukʰyavāsasām
   
amarṣād abʰitaptānāṃ   jñāty-artʰaṃ mukʰya-vāsasām /
Halfverse: c    
ravisomāgnivapuṣāṃ   bʰīmam āsīt tadā vapuḥ
   
ravi-soma_agni-vapuṣāṃ   bʰīmam āsīt tadā vapuḥ /23/

Verse: 24 
Halfverse: a    
hataṃ mene jarāsaṃdʰaṃ   dr̥ṣṭvā bʰīma purogamau
   
hataṃ mene jarā-saṃdʰaṃ   dr̥ṣṭvā bʰīma puro-gamau /
Halfverse: c    
ekakāryasamudyuktau   kr̥ṣṇau yuddʰe 'parājitau
   
eka-kārya-samudyuktau   kr̥ṣṇau yuddʰe_aparājitau /24/

Verse: 25 
Halfverse: a    
īśau hi tau mahātmānau   sarvakāryapravartane
   
īśau hi tau mahātmānau   sarva-kārya-pravartane /
Halfverse: c    
dʰarmārtʰakāmakāryāṇāṃ   kāryāṇām iva nigrahe
   
dʰarma_artʰa-kāma-kāryāṇāṃ   kāryāṇām iva nigrahe /25/

Verse: 26 
Halfverse: a    
kurubʰyaḥ prastʰitās te tu   madʰyena kurujāṅgalam
   
kurubʰyaḥ prastʰitās te tu   madʰyena kuru-jāṅgalam /
Halfverse: c    
ramyaṃ padmasaro gatvā   kālakūṭam atītya ca
   
ramyaṃ padma-saro gatvā   kāla-kūṭam atītya ca /26/

Verse: 27 
Halfverse: a    
gaṇḍakīyāṃ tatʰā śoṇaṃ   sadā nīrāṃ tatʰaiva ca
   
gaṇḍakīyāṃ tatʰā śoṇaṃ   sadā nīrāṃ tatʰaiva ca /
Halfverse: c    
ekaparvatake nadyaḥ   krameṇaitya vrajanti te
   
eka-parvatake nadyaḥ   krameṇa_etya vrajanti te /27/

Verse: 28 
Halfverse: a    
saṃtīrya sarayūṃ ramyāṃ   dr̥ṣṭvā pūrvāṃś ca kosalān {!}
   
saṃtīrya sarayūṃ ramyāṃ   dr̥ṣṭvā pūrvāṃś ca kosalān / {!}
Halfverse: c    
atītya jagmur mitʰilāṃ   mālāṃ carmaṇvatīṃ nadīm
   
atītya jagmur mitʰilāṃ   mālāṃ carmaṇvatīṃ nadīm /28/

Verse: 29 
Halfverse: a    
uttīrya gaṅgāṃ śoṇaṃ ca   sarve te prāṅmukʰās trayaḥ
   
uttīrya gaṅgāṃ śoṇaṃ ca   sarve te prāṅ-mukʰās trayaḥ /
Halfverse: c    
kuravoraś cʰadaṃ jagmur   māgadʰaṃ kṣetram acyutāḥ
   
kurava_uraś cʰadaṃ jagmur   māgadʰaṃ kṣetram acyutāḥ /29/

Verse: 30 
Halfverse: a    
te śaśvad godʰanākīrṇam   ambumantaṃ śubʰadrutam
   
te śaśvad go-dʰana_ākīrṇam   ambumantaṃ śubʰa-drutam /
Halfverse: c    
goratʰaṃ girim āsādya   dadr̥śur māgadʰaṃ puram
   
go-ratʰaṃ girim āsādya   dadr̥śur māgadʰaṃ puram /30/ (E)30



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.