TITUS
Mahabharata
Part No. 242
Previous part

Chapter: 17 
Adhyāya 17


Verse: 1  {Rākṣasy uvāca}
Halfverse: a    
jarā nāmāsmi bʰadraṃ te   rākṣasī kāmarūpiṇī
   
jarā nāma_asmi bʰadraṃ te   rākṣasī kāma-rūpiṇī /
Halfverse: c    
tava veśmani rājendra   pūjitā nyavasaṃ sukʰam
   
tava veśmani rāja_indra   pūjitā nyavasaṃ sukʰam /1/

Verse: 2 
Halfverse: a    
sāhaṃ pratyupakārārtʰaṃ   cintayanty aniśaṃ nr̥pa
   
_ahaṃ pratyupakāra_artʰaṃ   cintayanty aniśaṃ nr̥pa /
Halfverse: c    
taveme putra śakale   dr̥ṣṭavaty asmi dʰārmika
   
tava_ime putra śakale   dr̥ṣṭavaty asmi dʰārmika /2/

Verse: 3 
Halfverse: a    
saṃśleṣite mayā daivāt   kumāraḥ samapadyata
   
saṃśleṣite mayā daivāt   kumāraḥ samapadyata /
Halfverse: c    
tava bʰāgyair mahārāja   hetumātram ahaṃ tv iha
   
tava bʰāgyair mahā-rāja   hetu-mātram ahaṃ tv iha /3/

Verse: 4 
{Kr̥ṣṇa uvāca}
Halfverse: a    
evam uktvā tu rājaṃs   tatraivāntaradʰīyata
   
evam uktvā tu rājaṃs   tatra_eva_antaradʰīyata /
Halfverse: c    
sa gr̥hya ca kumāraṃ taṃ   prāviśat svagr̥haṃ nr̥paḥ
   
sa gr̥hya ca kumāraṃ taṃ   prāviśat sva-gr̥haṃ nr̥paḥ /4/

Verse: 5 
Halfverse: a    
tasya bālasya yatkr̥tyaṃ   tac cakāra nr̥pas tadā
   
tasya bālasya yat-kr̥tyaṃ   tac cakāra nr̥pas tadā /
Halfverse: c    
ājñāpayac ca rākṣasyā   māgadʰeṣu mahotsavam
   
ājñāpayat ca rākṣasyā   māgadʰeṣu mahā_utsavam /5/

Verse: 6 
Halfverse: a    
tasya nāmākarot tatra   prajāpatisamaḥ pitā
   
tasya nāma_akarot tatra   prajā-pati-samaḥ pitā /
Halfverse: c    
jarayā saṃdʰito yasmāj   jarāsaṃdʰas tato 'bʰavat
   
jarayā saṃdʰito yasmāj   jarā-saṃdʰas tato_abʰavat /6/

Verse: 7 
Halfverse: a    
so 'vardʰata mahātejā   magadʰādʰipateḥ sutaḥ
   
so_avardʰata mahā-tejā   magadʰa_adʰipateḥ sutaḥ /
Halfverse: c    
pramāṇa balasaṃpanno   hutāhutir ivānalaḥ
   
pramāṇa bala-saṃpanno   huta_āhutir iva_analaḥ /7/

Verse: 8 
Halfverse: a    
kasya cit tv atʰa kālasya   punar eva mahātapāḥ
   
kasyacit tv atʰa kālasya   punar eva mahā-tapāḥ /
Halfverse: c    
magadʰān upacakrāma   bʰagavāṃś caṇḍakauśikaḥ
   
magadʰān upacakrāma   bʰagavāṃś caṇḍa-kauśikaḥ /8/

Verse: 9 
Halfverse: a    
tasyāgamanasaṃhr̥ṣṭaḥ   sāmātyaḥ sapuraḥsaraḥ
   
tasya_āgamana-saṃhr̥ṣṭaḥ   sāmātyaḥ sapuraḥ-saraḥ /
Halfverse: c    
sabʰāryaḥ saha putreṇa   nirjagāma br̥hadratʰaḥ
   
sabʰāryaḥ saha putreṇa   nirjagāma br̥had-ratʰaḥ /9/

Verse: 10 
Halfverse: a    
pādyārgʰyācamanīyais tam   arcayām āsa bʰārata
   
pādya_argʰya_ācamanīyais tam   arcayām āsa bʰārata /
Halfverse: c    
sa nr̥po rājyasahitaṃ   putraṃ cāsmai nyavedayat
   
sa nr̥po rājya-sahitaṃ   putraṃ ca_asmai nyavedayat /10/

Verse: 11 
Halfverse: a    
pratigr̥hya tu tāṃ pūjāṃ   pārtʰivād bʰagavān r̥ṣiḥ
   
pratigr̥hya tu tāṃ pūjāṃ   pārtʰivād bʰagavān r̥ṣiḥ /
Halfverse: c    
uvāca māgadʰaṃ rājan   prahr̥ṣṭenāntarātmanā
   
uvāca māgadʰaṃ rājan   prahr̥ṣṭena_antar-ātmanā /11/

Verse: 12 
Halfverse: a    
sarvam etan mayā rājan   vijñātaṃ jñānacakṣuṣā
   
sarvam etan mayā rājan   vijñātaṃ jñāna-cakṣuṣā /
Halfverse: c    
putras tu śr̥ṇu rājendra   yādr̥śo 'yaṃ bʰaviṣyati
   
putras tu śr̥ṇu rāja_indra   yādr̥śo_ayaṃ bʰaviṣyati /12/

Verse: 13 
Halfverse: a    
asya vīryavato vīryaṃ   nānuyāsyanti pārtʰivāḥ
   
asya vīryavato vīryaṃ   na_anuyāsyanti pārtʰivāḥ /
Halfverse: c    
devair api visr̥ṣṭāni   śastrāṇy asya mahīpate
   
devair api visr̥ṣṭāni   śastrāṇy asya mahī-pate /
Halfverse: e    
na rujaṃ janayiṣyanti   girer iva nadīrayāḥ
   
na rujaṃ janayiṣyanti   girer iva nadī-rayāḥ /13/

Verse: 14 
Halfverse: a    
sarvamūrdʰābʰiṣiktānām   eṣa mūrdʰni jvaliṣyati
   
sarva-mūrdʰa_abʰiṣiktānām   eṣa mūrdʰni jvaliṣyati /
Halfverse: c    
sarveṣāṃ niṣprabʰa karo   jyotiṣām iva bʰāskaraḥ
   
sarveṣāṃ niṣprabʰa karo   jyotiṣām iva bʰāskaraḥ /14/

Verse: 15 
Halfverse: a    
enam āsādya rājānaḥ   samr̥ddʰabalavāhanāḥ
   
enam āsādya rājānaḥ   samr̥ddʰa-bala-vāhanāḥ /
Halfverse: c    
vināśam upayāsyanti   śalabʰā iva pāvakam
   
vināśam upayāsyanti   śalabʰā\ iva pāvakam /15/

Verse: 16 
Halfverse: a    
eṣa śriyaṃ samuditāṃ   sarvarājñāṃ grahīṣyati
   
eṣa śriyaṃ samuditāṃ   sarva-rājñāṃ grahīṣyati /
Halfverse: c    
varṣāsv ivoddʰata jalā   nadīr nadanadīpatiḥ
   
varṣāsv iva_uddʰata jalā   nadīr nada-nadī-patiḥ /16/

Verse: 17 
Halfverse: a    
eṣa dʰārayitā samyak   cāturvarṇyaṃ mahābalaḥ
   
eṣa dʰārayitā samyak   cāturvarṇyaṃ mahā-balaḥ /
Halfverse: c    
śubʰāśubʰam iva spʰītā   sarvasasya dʰarādʰarā
   
śubʰa_aśubʰam iva spʰītā   sarva-sasya dʰarā-dʰarā /17/

Verse: 18 
Halfverse: a    
asyājñā vaśagāḥ sarve   bʰaviṣyanti narādʰipāḥ
   
asya_ājñā vaśagāḥ sarve   bʰaviṣyanti nara_adʰipāḥ /
Halfverse: c    
sarvabʰūtātmabʰūtasya   vāyor iva śarīriṇaḥ
   
sarva-bʰūta_ātma-bʰūtasya   vāyor iva śarīriṇaḥ /18/

Verse: 19 
Halfverse: a    
eṣa rudraṃ mahādevaṃ   tripurānta karaṃ haram
   
eṣa rudraṃ mahā-devaṃ   tri-pura_anta karaṃ haram /
Halfverse: c    
sarvalokeṣv ati balaḥ   svayaṃ drakṣyati māgadʰaḥ
   
sarva-lokeṣv ati balaḥ   svayaṃ drakṣyati māgadʰaḥ /19/

Verse: 20 
Halfverse: a    
evaṃ bruvann eva muniḥ   svakāryārtʰaṃ vicintayan
   
evaṃ bruvann eva muniḥ   sva-kārya_artʰaṃ vicintayan /
Halfverse: c    
visarjayām āsa nr̥paṃ   br̥hadratʰam atʰārihan
   
visarjayām āsa nr̥paṃ   br̥had-ratʰam atʰa_arihan /20/

Verse: 21 
Halfverse: a    
praviśya nagaraṃ caiva   jñātisaṃbandʰibʰir vr̥taḥ
   
praviśya nagaraṃ caiva   jñāti-saṃbandʰibʰir vr̥taḥ /
Halfverse: c    
abʰiṣicya jarāsaṃdʰaṃ   magadʰādʰipatis tadā
   
abʰiṣicya jarā-saṃdʰaṃ   magadʰa_adʰipatis tadā /
Halfverse: e    
br̥hadratʰo narapatiḥ   parāṃ nirvr̥tim āyayau
   
br̥had-ratʰo nara-patiḥ   parāṃ nirvr̥tim āyayau /21/

Verse: 22 
Halfverse: a    
abʰiṣikte jarāsaṃdʰe   tadā rājā br̥hadratʰaḥ
   
abʰiṣikte jarā-saṃdʰe   tadā rājā br̥had-ratʰaḥ /
Halfverse: c    
patnī dvayenānugatas   tapovanarato 'bʰavat
   
patnī dvayena_anugatas   tapo-vana-rato_abʰavat /22/

Verse: 23 
Halfverse: a    
tapovanastʰe pitari   mātr̥bʰyāṃ saha bʰārata
   
tapo-vanastʰe pitari   mātr̥bʰyāṃ saha bʰārata /
Halfverse: c    
jarāsaṃdʰaḥ svavīryeṇa   pātʰivān akarod vaśe
   
jarā-saṃdʰaḥ sva-vīryeṇa   pātʰivān akarod vaśe /23/

Verse: 24 
Halfverse: a    
atʰa dīrgʰasya kālasya   tapovanagato nr̥paḥ
   
atʰa dīrgʰasya kālasya   tapo-vana-gato nr̥paḥ /
Halfverse: c    
sabʰāryaḥ svargam agamat   tapas taptvā br̥hadratʰaḥ
   
sabʰāryaḥ svargam agamat   tapas taptvā br̥had-ratʰaḥ /24/

Verse: 25 
Halfverse: a    
tasyāstāṃ haṃsaḍibʰakāv   aśastranidʰanāv ubʰau
   
tasya_āstāṃ haṃsa-ḍibʰakāv   aśastra-nidʰanāv ubʰau /
Halfverse: c    
mantre matimatāṃ śreṣṭʰau   yuddʰaśāstraviśāradau
   
mantre matimatāṃ śreṣṭʰau   yuddʰa-śāstra-viśāradau /25/

Verse: 26 
Halfverse: a    
yau tau mayā te katʰitau   pūrvam eva mahābalau
   
yau tau mayā te katʰitau   pūrvam eva mahā-balau /
Halfverse: c    
trayas trayāṇāṃ lokānāṃ   paryāptā iti me matiḥ
   
trayas trayāṇāṃ lokānāṃ   paryāptā\ iti me matiḥ /26/

Verse: 27 
Halfverse: a    
evam eṣa tadā vīra   balibʰiḥ kukurāndʰakaiḥ
   
evam eṣa tadā vīra   balibʰiḥ kukura_andʰakaiḥ /
Halfverse: c    
vr̥ṣṇibʰiś ca mahārāja   nītihetor upekṣitaḥ
   
vr̥ṣṇibʰiś ca mahā-rāja   nīti-hetor upekṣitaḥ /27/ (E)27



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.