TITUS
Mahabharata
Part No. 242
Chapter: 17
Adhyāya
17
Verse: 1
{Rākṣasy
uvāca}
Halfverse: a
jarā
nāmāsmi
bʰadraṃ
te
rākṣasī
kāmarūpiṇī
jarā
nāma
_asmi
bʰadraṃ
te
rākṣasī
kāma-rūpiṇī
/
Halfverse: c
tava
veśmani
rājendra
pūjitā
nyavasaṃ
sukʰam
tava
veśmani
rāja
_indra
pūjitā
nyavasaṃ
sukʰam
/1/
Verse: 2
Halfverse: a
sāhaṃ
pratyupakārārtʰaṃ
cintayanty
aniśaṃ
nr̥pa
sā
_ahaṃ
pratyupakāra
_artʰaṃ
cintayanty
aniśaṃ
nr̥pa
/
Halfverse: c
taveme
putra
śakale
dr̥ṣṭavaty
asmi
dʰārmika
tava
_ime
putra
śakale
dr̥ṣṭavaty
asmi
dʰārmika
/2/
Verse: 3
Halfverse: a
saṃśleṣite
mayā
daivāt
kumāraḥ
samapadyata
saṃśleṣite
mayā
daivāt
kumāraḥ
samapadyata
/
Halfverse: c
tava
bʰāgyair
mahārāja
hetumātram
ahaṃ
tv
iha
tava
bʰāgyair
mahā-rāja
hetu-mātram
ahaṃ
tv
iha
/3/
Verse: 4
{Kr̥ṣṇa
uvāca}
Halfverse: a
evam
uktvā
tu
sā
rājaṃs
tatraivāntaradʰīyata
evam
uktvā
tu
sā
rājaṃs
tatra
_eva
_antaradʰīyata
/
Halfverse: c
sa
gr̥hya
ca
kumāraṃ
taṃ
prāviśat
svagr̥haṃ
nr̥paḥ
sa
gr̥hya
ca
kumāraṃ
taṃ
prāviśat
sva-gr̥haṃ
nr̥paḥ
/4/
Verse: 5
Halfverse: a
tasya
bālasya
yatkr̥tyaṃ
tac
cakāra
nr̥pas
tadā
tasya
bālasya
yat-kr̥tyaṃ
tac
cakāra
nr̥pas
tadā
/
Halfverse: c
ājñāpayac
ca
rākṣasyā
māgadʰeṣu
mahotsavam
ājñāpayat
ca
rākṣasyā
māgadʰeṣu
mahā
_utsavam
/5/
Verse: 6
Halfverse: a
tasya
nāmākarot
tatra
prajāpatisamaḥ
pitā
tasya
nāma
_akarot
tatra
prajā-pati-samaḥ
pitā
/
Halfverse: c
jarayā
saṃdʰito
yasmāj
jarāsaṃdʰas
tato
'bʰavat
jarayā
saṃdʰito
yasmāj
jarā-saṃdʰas
tato
_abʰavat
/6/
Verse: 7
Halfverse: a
so
'vardʰata
mahātejā
magadʰādʰipateḥ
sutaḥ
so
_avardʰata
mahā-tejā
magadʰa
_adʰipateḥ
sutaḥ
/
Halfverse: c
pramāṇa
balasaṃpanno
hutāhutir
ivānalaḥ
pramāṇa
bala-saṃpanno
huta
_āhutir
iva
_analaḥ
/7/
Verse: 8
Halfverse: a
kasya
cit
tv
atʰa
kālasya
punar
eva
mahātapāḥ
kasyacit
tv
atʰa
kālasya
punar
eva
mahā-tapāḥ
/
Halfverse: c
magadʰān
upacakrāma
bʰagavāṃś
caṇḍakauśikaḥ
magadʰān
upacakrāma
bʰagavāṃś
caṇḍa-kauśikaḥ
/8/
Verse: 9
Halfverse: a
tasyāgamanasaṃhr̥ṣṭaḥ
sāmātyaḥ
sapuraḥsaraḥ
tasya
_āgamana-saṃhr̥ṣṭaḥ
sāmātyaḥ
sapuraḥ-saraḥ
/
Halfverse: c
sabʰāryaḥ
saha
putreṇa
nirjagāma
br̥hadratʰaḥ
sabʰāryaḥ
saha
putreṇa
nirjagāma
br̥had-ratʰaḥ
/9/
Verse: 10
Halfverse: a
pādyārgʰyācamanīyais
tam
arcayām
āsa
bʰārata
pādya
_argʰya
_ācamanīyais
tam
arcayām
āsa
bʰārata
/
Halfverse: c
sa
nr̥po
rājyasahitaṃ
putraṃ
cāsmai
nyavedayat
sa
nr̥po
rājya-sahitaṃ
putraṃ
ca
_asmai
nyavedayat
/10/
Verse: 11
Halfverse: a
pratigr̥hya
tu
tāṃ
pūjāṃ
pārtʰivād
bʰagavān
r̥ṣiḥ
pratigr̥hya
tu
tāṃ
pūjāṃ
pārtʰivād
bʰagavān
r̥ṣiḥ
/
Halfverse: c
uvāca
māgadʰaṃ
rājan
prahr̥ṣṭenāntarātmanā
uvāca
māgadʰaṃ
rājan
prahr̥ṣṭena
_antar-ātmanā
/11/
Verse: 12
Halfverse: a
sarvam
etan
mayā
rājan
vijñātaṃ
jñānacakṣuṣā
sarvam
etan
mayā
rājan
vijñātaṃ
jñāna-cakṣuṣā
/
Halfverse: c
putras
tu
śr̥ṇu
rājendra
yādr̥śo
'yaṃ
bʰaviṣyati
putras
tu
śr̥ṇu
rāja
_indra
yādr̥śo
_ayaṃ
bʰaviṣyati
/12/
Verse: 13
Halfverse: a
asya
vīryavato
vīryaṃ
nānuyāsyanti
pārtʰivāḥ
asya
vīryavato
vīryaṃ
na
_anuyāsyanti
pārtʰivāḥ
/
Halfverse: c
devair
api
visr̥ṣṭāni
śastrāṇy
asya
mahīpate
devair
api
visr̥ṣṭāni
śastrāṇy
asya
mahī-pate
/
Halfverse: e
na
rujaṃ
janayiṣyanti
girer
iva
nadīrayāḥ
na
rujaṃ
janayiṣyanti
girer
iva
nadī-rayāḥ
/13/
Verse: 14
Halfverse: a
sarvamūrdʰābʰiṣiktānām
eṣa
mūrdʰni
jvaliṣyati
sarva-mūrdʰa
_abʰiṣiktānām
eṣa
mūrdʰni
jvaliṣyati
/
Halfverse: c
sarveṣāṃ
niṣprabʰa
karo
jyotiṣām
iva
bʰāskaraḥ
sarveṣāṃ
niṣprabʰa
karo
jyotiṣām
iva
bʰāskaraḥ
/14/
Verse: 15
Halfverse: a
enam
āsādya
rājānaḥ
samr̥ddʰabalavāhanāḥ
enam
āsādya
rājānaḥ
samr̥ddʰa-bala-vāhanāḥ
/
Halfverse: c
vināśam
upayāsyanti
śalabʰā
iva
pāvakam
vināśam
upayāsyanti
śalabʰā\
iva
pāvakam
/15/
Verse: 16
Halfverse: a
eṣa
śriyaṃ
samuditāṃ
sarvarājñāṃ
grahīṣyati
eṣa
śriyaṃ
samuditāṃ
sarva-rājñāṃ
grahīṣyati
/
Halfverse: c
varṣāsv
ivoddʰata
jalā
nadīr
nadanadīpatiḥ
varṣāsv
iva
_uddʰata
jalā
nadīr
nada-nadī-patiḥ
/16/
Verse: 17
Halfverse: a
eṣa
dʰārayitā
samyak
cāturvarṇyaṃ
mahābalaḥ
eṣa
dʰārayitā
samyak
cāturvarṇyaṃ
mahā-balaḥ
/
Halfverse: c
śubʰāśubʰam
iva
spʰītā
sarvasasya
dʰarādʰarā
śubʰa
_aśubʰam
iva
spʰītā
sarva-sasya
dʰarā-dʰarā
/17/
Verse: 18
Halfverse: a
asyājñā
vaśagāḥ
sarve
bʰaviṣyanti
narādʰipāḥ
asya
_ājñā
vaśagāḥ
sarve
bʰaviṣyanti
nara
_adʰipāḥ
/
Halfverse: c
sarvabʰūtātmabʰūtasya
vāyor
iva
śarīriṇaḥ
sarva-bʰūta
_ātma-bʰūtasya
vāyor
iva
śarīriṇaḥ
/18/
Verse: 19
Halfverse: a
eṣa
rudraṃ
mahādevaṃ
tripurānta
karaṃ
haram
eṣa
rudraṃ
mahā-devaṃ
tri-pura
_anta
karaṃ
haram
/
Halfverse: c
sarvalokeṣv
ati
balaḥ
svayaṃ
drakṣyati
māgadʰaḥ
sarva-lokeṣv
ati
balaḥ
svayaṃ
drakṣyati
māgadʰaḥ
/19/
Verse: 20
Halfverse: a
evaṃ
bruvann
eva
muniḥ
svakāryārtʰaṃ
vicintayan
evaṃ
bruvann
eva
muniḥ
sva-kārya
_artʰaṃ
vicintayan
/
Halfverse: c
visarjayām
āsa
nr̥paṃ
br̥hadratʰam
atʰārihan
visarjayām
āsa
nr̥paṃ
br̥had-ratʰam
atʰa
_arihan
/20/
Verse: 21
Halfverse: a
praviśya
nagaraṃ
caiva
jñātisaṃbandʰibʰir
vr̥taḥ
praviśya
nagaraṃ
caiva
jñāti-saṃbandʰibʰir
vr̥taḥ
/
Halfverse: c
abʰiṣicya
jarāsaṃdʰaṃ
magadʰādʰipatis
tadā
abʰiṣicya
jarā-saṃdʰaṃ
magadʰa
_adʰipatis
tadā
/
Halfverse: e
br̥hadratʰo
narapatiḥ
parāṃ
nirvr̥tim
āyayau
br̥had-ratʰo
nara-patiḥ
parāṃ
nirvr̥tim
āyayau
/21/
Verse: 22
Halfverse: a
abʰiṣikte
jarāsaṃdʰe
tadā
rājā
br̥hadratʰaḥ
abʰiṣikte
jarā-saṃdʰe
tadā
rājā
br̥had-ratʰaḥ
/
Halfverse: c
patnī
dvayenānugatas
tapovanarato
'bʰavat
patnī
dvayena
_anugatas
tapo-vana-rato
_abʰavat
/22/
Verse: 23
Halfverse: a
tapovanastʰe
pitari
mātr̥bʰyāṃ
saha
bʰārata
tapo-vanastʰe
pitari
mātr̥bʰyāṃ
saha
bʰārata
/
Halfverse: c
jarāsaṃdʰaḥ
svavīryeṇa
pātʰivān
akarod
vaśe
jarā-saṃdʰaḥ
sva-vīryeṇa
pātʰivān
akarod
vaśe
/23/
Verse: 24
Halfverse: a
atʰa
dīrgʰasya
kālasya
tapovanagato
nr̥paḥ
atʰa
dīrgʰasya
kālasya
tapo-vana-gato
nr̥paḥ
/
Halfverse: c
sabʰāryaḥ
svargam
agamat
tapas
taptvā
br̥hadratʰaḥ
sabʰāryaḥ
svargam
agamat
tapas
taptvā
br̥had-ratʰaḥ
/24/
Verse: 25
Halfverse: a
tasyāstāṃ
haṃsaḍibʰakāv
aśastranidʰanāv
ubʰau
tasya
_āstāṃ
haṃsa-ḍibʰakāv
aśastra-nidʰanāv
ubʰau
/
Halfverse: c
mantre
matimatāṃ
śreṣṭʰau
yuddʰaśāstraviśāradau
mantre
matimatāṃ
śreṣṭʰau
yuddʰa-śāstra-viśāradau
/25/
Verse: 26
Halfverse: a
yau
tau
mayā
te
katʰitau
pūrvam
eva
mahābalau
yau
tau
mayā
te
katʰitau
pūrvam
eva
mahā-balau
/
Halfverse: c
trayas
trayāṇāṃ
lokānāṃ
paryāptā
iti
me
matiḥ
trayas
trayāṇāṃ
lokānāṃ
paryāptā\
iti
me
matiḥ
/26/
Verse: 27
Halfverse: a
evam
eṣa
tadā
vīra
balibʰiḥ
kukurāndʰakaiḥ
evam
eṣa
tadā
vīra
balibʰiḥ
kukura
_andʰakaiḥ
/
Halfverse: c
vr̥ṣṇibʰiś
ca
mahārāja
nītihetor
upekṣitaḥ
vr̥ṣṇibʰiś
ca
mahā-rāja
nīti-hetor
upekṣitaḥ
/27/
(E)27
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.