TITUS
Mahabharata
Part No. 241
Chapter: 16
Adhyāya
16
Verse: 1
{Vāsudeva
uvāca}
Halfverse: a
jātasya
bʰārate
vaṃśe
tatʰā
kuntyāḥ
sutasya
ca
jātasya
bʰārate
vaṃśe
tatʰā
kuntyāḥ
sutasya
ca
/
Halfverse: c
yā
vai
yuktā
matiḥ
seyam
arjunena
pradarśitā
yā
vai
yuktā
matiḥ
sā
_iyam
arjunena
pradarśitā
/1/
Verse: 2
Halfverse: a
na
mr̥tyoḥ
samayaṃ
vidma
rātrau
vā
yadi
vā
divā
na
mr̥tyoḥ
samayaṃ
vidma
rātrau
vā
yadi
vā
divā
/
Halfverse: c
na
cāpi
kaṃ
cid
amaram
ayuddʰenāpi
śuśrumaḥ
na
ca
_api
kaṃcid
amaram
ayuddʰena
_api
śuśrumaḥ
/2/
Verse: 3
Halfverse: a
etāvad
eva
puruṣaiḥ
kāryaṃ
hr̥dayatoṣaṇam
etāvad
eva
puruṣaiḥ
kāryaṃ
hr̥daya-toṣaṇam
/
ՙ
Halfverse: c
nayena
vidʰidr̥ṣṭena
yad
upakramate
parān
nayena
vidʰi-dr̥ṣṭena
yad
upakramate
parān
/3/
Verse: 4
Halfverse: a
sunayasyānapāyasya
saṃyuge
paramaḥ
kramaḥ
sunayasya
_anapāyasya
saṃyuge
paramaḥ
kramaḥ
/
Halfverse: c
saṃśayo
jāyate
sāmye
sāmyaṃ
ca
na
bʰaved
dvayoḥ
saṃśayo
jāyate
sāmye
sāmyaṃ
ca
na
bʰaved
dvayoḥ
/4/
Verse: 5
Halfverse: a
te
vayaṃ
nayam
āstʰāya
śatrudehasamīpagāḥ
te
vayaṃ
nayam
āstʰāya
śatru-deha-samīpagāḥ
/
Halfverse: c
katʰam
antaṃ
na
gaccʰema
vr̥kṣasyeva
nadīrayāḥ
katʰam
antaṃ
na
gaccʰema
vr̥kṣasya
_iva
nadī-rayāḥ
/
Halfverse: e
pararandʰre
parākrāntāḥ
svarandʰrāvaraṇe
stʰitāḥ
para-randʰre
parākrāntāḥ
sva-randʰra
_āvaraṇe
stʰitāḥ
/5/
Verse: 6
Halfverse: a
vyūḍʰānīkair
anubalair
nopeyād
balavattaram
vyūḍʰa
_anīkair
anubalair
na
_upeyād
balavattaram
/
Halfverse: c
iti
buddʰimatāṃ
nītis
tan
mamāpīha
rocate
iti
buddʰimatāṃ
nītis
tan
mama
_api
_iha
rocate
/6/
Verse: 7
Halfverse: a
anavadyā
hy
asaṃbuddʰāḥ
praviṣṭāḥ
śatrusadma
tat
anavadyā
hy
asaṃbuddʰāḥ
praviṣṭāḥ
śatru-sadma
tat
/
Halfverse: c
śatrudeham
upākramya
taṃ
kāmaṃ
prāpnuyāmahe
śatru-deham
upākramya
taṃ
kāmaṃ
prāpnuyāmahe
/7/
Verse: 8
Halfverse: a
eko
hy
eva
śriyaṃ
nityaṃ
bibʰarti
puruṣarṣabʰa
eko
hy
eva
śriyaṃ
nityaṃ
bibʰarti
puruṣa-r̥ṣabʰa
/
Halfverse: c
antarātmeva
bʰūtānāṃ
tat
kṣaye
vai
balakṣayaḥ
antar-ātmā
_iva
bʰūtānāṃ
tat
kṣaye
vai
bala-kṣayaḥ
/8/
Verse: 9
Halfverse: a
atʰa
cet
taṃ
nihatyājau
śeṣeṇābʰisamāgatāḥ
atʰa
cet
taṃ
nihatya
_ājau
śeṣeṇa
_abʰisamāgatāḥ
/
Halfverse: c
prāpnuyāma
tataḥ
svargaṃ
jñātitrāṇa
parāyanāḥ
prāpnuyāma
tataḥ
svargaṃ
jñāti-trāṇa
parāyanāḥ
/9/
Verse: 10
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
kr̥ṣṇa
ko
'yaṃ
jarāsaṃdʰaḥ
kiṃ
vīryaḥ
kiṃ
parākramaḥ
kr̥ṣṇa
ko
_ayaṃ
jarā-saṃdʰaḥ
kiṃ
vīryaḥ
kiṃ
parākramaḥ
/
Halfverse: c
yas
tvāṃ
spr̥ṣṭvāgnisadr̥śaṃ
na
dagdʰaḥ
śalabʰo
yatʰā
yas
tvāṃ
spr̥ṣṭvā
_agni-sadr̥śaṃ
na
dagdʰaḥ
śalabʰo
yatʰā
/10/
Verse: 11
{Kr̥ṣṇa
uvāca}
Halfverse: a
śr̥ṇu
rājañ
jarāsaṃdʰo
yad
vīryo
yat
parākramaḥ
śr̥ṇu
rājan
jarā-saṃdʰo
yat
vīryo
yat
parākramaḥ
/
Halfverse: c
yatʰā
copekṣito
'smābʰir
bahuśaḥ
kr̥tavipriyaḥ
yatʰā
ca
_upekṣito
_asmābʰir
bahuśaḥ
kr̥ta-vipriyaḥ
/11/
Verse: 12
Halfverse: a
akṣauhiṇīnāṃ
tisr̥ṇām
āsīt
samaradarpitaḥ
akṣauhiṇīnāṃ
tisr̥ṇām
āsīt
samara-darpitaḥ
/
Halfverse: c
rājā
br̥hadratʰo
nāma
magadʰādʰipatiḥ
patiḥ
rājā
br̥had-ratʰo
nāma
magadʰa
_adʰipatiḥ
patiḥ
/12/
Verse: 13
Halfverse: a
rūpavān
vīryasaṃpannaḥ
śrīmān
atulavikramaḥ
rūpavān
vīrya-saṃpannaḥ
śrīmān
atula-vikramaḥ
/
Halfverse: c
nityaṃ
dīkṣā
kr̥śa
tanuḥ
śatakratur
ivāparaḥ
nityaṃ
dīkṣā
kr̥śa
tanuḥ
śata-kratur
iva
_aparaḥ
/13/
Verse: 14
Halfverse: a
tejasā
sūryasadr̥śaḥ
kṣamayā
pr̥tʰivīsamaḥ
tejasā
sūrya-sadr̥śaḥ
kṣamayā
pr̥tʰivī-samaḥ
/
Halfverse: c
yamāntakasamaḥ
kope
śriyā
vaiśravaṇopamaḥ
yama
_antaka-samaḥ
kope
śriyā
vaiśravaṇa
_upamaḥ
/14/
Verse: 15
Halfverse: a
tasyābʰijana
saṃyuktair
guṇair
bʰaratasattama
tasya
_abʰijana
saṃyuktair
guṇair
bʰarata-sattama
/
Halfverse: c
vyāpteyaṃ
pr̥tʰivī
sarvā
sūryasyeva
gabʰastibʰiḥ
vyāptā
_iyaṃ
pr̥tʰivī
sarvā
sūryasya
_iva
gabʰastibʰiḥ
/15/
Verse: 16
Halfverse: a
sa
kāśirājasya
sute
yamaje
bʰaratarṣabʰa
sa
kāśi-rājasya
sute
yamaje
bʰarata-r̥ṣabʰa
/
Halfverse: c
upayeme
mahāvīryo
rūpadraviṇa
saṃmate
upayeme
mahā-vīryo
rūpa-draviṇa
saṃmate
/16/
Verse: 17
Halfverse: a
tayoś
cakāra
samayaṃ
mitʰaḥ
sa
puruṣarṣabʰaḥ
tayoś
cakāra
samayaṃ
mitʰaḥ
sa
puruṣa-r̥ṣabʰaḥ
/
Halfverse: c
nātivartiṣya
ity
evaṃ
patnībʰyāṃ
saṃnidʰau
tadā
na
_ativartiṣya\
ity
evaṃ
patnībʰyāṃ
saṃnidʰau
tadā
/17/
Verse: 18
Halfverse: a
sa
tābʰyāṃ
śuśubʰe
rājā
patnībʰyāṃ
manujādʰipa
sa
tābʰyāṃ
śuśubʰe
rājā
patnībʰyāṃ
manuja
_adʰipa
/
Halfverse: c
priyābʰyām
anurūpābʰyāṃ
kareṇubʰyām
iva
dvipaḥ
priyābʰyām
anurūpābʰyāṃ
kareṇubʰyām
iva
dvipaḥ
/18/
Verse: 19
Halfverse: a
tayor
madʰyagataś
cāpi
rarāja
vasudʰādʰipaḥ
tayor
madʰya-gataś
ca
_api
rarāja
vasudʰā
_adʰipaḥ
/
Halfverse: c
gaṅgāyamunayor
madʰye
mūrtimān
iva
sāgaraḥ
gaṅgā-yamunayor
madʰye
mūrtimān
iva
sāgaraḥ
/19/
Verse: 20
Halfverse: a
viṣayeṣu
nimagnasya
tasya
yauvanam
atyagāt
viṣayeṣu
nimagnasya
tasya
yauvanam
atyagāt
/
Halfverse: c
na
ca
vaṃśakaraḥ
putras
tasyājāyata
kaś
cana
na
ca
vaṃśa-karaḥ
putras
tasya
_ajāyata
kaścana
/20/
Verse: 21
Halfverse: a
maṅgalair
bahubʰir
homaiḥ
putra
kāmābʰir
iṣṭibʰiḥ
maṅgalair
bahubʰir
homaiḥ
putra
kāmābʰir
iṣṭibʰiḥ
/
Halfverse: c
nāsasāda
nr̥paśreṣṭʰaḥ
putraṃ
kulavivardʰanam
na
_āsasāda
nr̥pa-śreṣṭʰaḥ
putraṃ
kula-vivardʰanam
/21/
Verse: 22
Halfverse: a
atʰa
kākṣīvataḥ
putraṃ
gautamasya
mahātmanaḥ
atʰa
kākṣīvataḥ
putraṃ
gautamasya
mahātmanaḥ
/
Halfverse: c
śuśrāva
tapasi
śrāntam
udāraṃ
caṇḍakauśikam
śuśrāva
tapasi
śrāntam
udāraṃ
caṇḍa-kauśikam
/22/
Verse: 23
Halfverse: a
yadr̥ccʰayāgataṃ
taṃ
tu
vr̥kṣamūlam
upāśritam
yadr̥ccʰayā
_āgataṃ
taṃ
tu
vr̥kṣa-mūlam
upāśritam
/
Halfverse: c
patnībʰyāṃ
sahito
rājā
sarvaratnair
atoṣayat
patnībʰyāṃ
sahito
rājā
sarva-ratnair
atoṣayat
/23/
Verse: 24
Halfverse: a
tam
abravīt
satyadʰr̥tiḥ
satyavāg
r̥ṣisattamaḥ
tam
abravīt
satya-dʰr̥tiḥ
satya-vāg
r̥ṣi-sattamaḥ
/
Halfverse: c
parituṣṭo
'smi
te
rājan
varaṃ
varaya
suvrata
parituṣṭo
_asmi
te
rājan
varaṃ
varaya
suvrata
/24/
Verse: 25
Halfverse: a
tataḥ
sabʰāryaḥ
pranaṭas
tam
uvāca
br̥hadratʰaḥ
tataḥ
sabʰāryaḥ
pranaṭas
tam
uvāca
br̥had-ratʰaḥ
/
Halfverse: c
putradarśananairāśyād
bāṣpagadgadayā
girā
putra-darśana-nairāśyād
bāṣpa-gadgadayā
girā
/25/
Verse: 26
{Br̥hadratʰa
uvāca}
Halfverse: a
bʰagavan
rājyam
utsr̥jya
prastʰitasya
tapovanam
bʰagavan
rājyam
utsr̥jya
prastʰitasya
tapo-vanam
/
Halfverse: c
kiṃ
vareṇālpa
bʰāgyasya
kiṃ
rājyenāprajasya
me
kiṃ
vareṇa
_alpa
bʰāgyasya
kiṃ
rājyena
_aprajasya
me
/26/
Verse: 27
{Kr̥ṣṇa
uvāca}
Halfverse: a
etac
cʰrutvā
munir
dʰyānam
agamat
kṣubʰitendriyaḥ
etat
śrutvā
munir
dʰyānam
agamat
kṣubʰita
_indriyaḥ
/
Halfverse: c
tasyaiva
cāmra
vr̥kṣasya
cʰāyāyāṃ
samupāviśat
tasya
_eva
ca
_āmra
vr̥kṣasya
cʰāyāyāṃ
samupāviśat
/27/
ՙ
Verse: 28
Halfverse: a
tasyopaviṣṭasya
muner
utsaṅge
nipapāta
ha
tasya
_upaviṣṭasya
muner
utsaṅge
nipapāta
ha
/
Halfverse: c
avātam
aśukādaṣṭam
ekam
āmrapʰalaṃ
kila
avātam
aśuka
_ādaṣṭam
ekam
āmra-pʰalaṃ
kila
/28/
ՙ
Verse: 29
Halfverse: a
tat
pragr̥hya
muniśreṣṭʰo
hr̥dayenābʰimantrya
ca
tat
pragr̥hya
muni-śreṣṭʰo
hr̥dayena
_abʰimantrya
ca
/
Halfverse: c
rājñe
dadāv
apratimaṃ
putrasaṃprāpti
kārakam
rājñe
dadāv
apratimaṃ
putra-saṃprāpti
kārakam
/29/
Verse: 30
Halfverse: a
uvāca
ca
mahāprājñas
taṃ
rājānaṃ
mahāmuniḥ
uvāca
ca
mahā-prājñas
taṃ
rājānaṃ
mahā-muniḥ
/
Halfverse: c
gaccʰa
rājan
kr̥tārtʰo
'si
nivarta
manujādʰipa
gaccʰa
rājan
kr̥ta
_artʰo
_asi
nivarta
manuja
_adʰipa
/30/
Verse: 31
Halfverse: a
yatʰā
samayam
ājñāya
tadā
sa
nr̥pasattamaḥ
yatʰā
samayam
ājñāya
tadā
sa
nr̥pa-sattamaḥ
/
Halfverse: c
dvābʰyām
ekaṃ
pʰalaṃ
prādāt
patnībʰyāṃ
bʰaratarṣabʰa
dvābʰyām
ekaṃ
pʰalaṃ
prādāt
patnībʰyāṃ
bʰarata-r̥ṣabʰa
/31/
Verse: 32
Halfverse: a
te
tad
āmraṃ
dvidʰākr̥tvā
bʰakṣayām
āsatuḥ
śubʰe
te
tad
āmraṃ
dvidʰā-kr̥tvā
bʰakṣayām
āsatuḥ
śubʰe
/
Halfverse: c
bʰāvitvād
api
cārtʰasya
satyavākyāt
tatʰā
muneḥ
bʰāvitvād
api
ca
_artʰasya
satya-vākyāt
tatʰā
muneḥ
/32/
Verse: 33
Halfverse: a
tayoḥ
samabʰavad
garbʰaḥ
pʰalaprāśana
saṃbʰavaḥ
tayoḥ
samabʰavad
garbʰaḥ
pʰala-prāśana
saṃbʰavaḥ
/
Halfverse: c
te
ca
dr̥ṣṭvā
narapatiḥ
parāṃ
mudam
avāpa
ha
te
ca
dr̥ṣṭvā
nara-patiḥ
parāṃ
mudam
avāpa
ha
/33/
Verse: 34
Halfverse: a
atʰa
kāle
mahāprājña
yatʰā
samayam
āgate
atʰa
kāle
mahā-prājña
yatʰā
samayam
āgate
/
Halfverse: c
prajāyetām
ubʰe
rājañ
śarīraśakale
tadā
prajāyetām
ubʰe
rājan
śarīra-śakale
tadā
/34/
Verse: 35
Halfverse: a
ekākṣibāhucaraṇe
ardʰodara
mukʰaspʰije
eka
_akṣi-bāhu-caraṇe
ardʰa
_udara
mukʰa-spʰije
/
ՙ
Halfverse: c
dr̥ṣṭvā
śarīraśakale
pravepāte
ubʰe
bʰr̥śam
dr̥ṣṭvā
śarīra-śakale
pravepāte\
ubʰe
bʰr̥śam
/35/
Verse: 36
Halfverse: a
udvigne
saha
saṃmantrya
te
bʰaginyau
tadābale
udvigne
saha
saṃmantrya
te
bʰaginyau
tadā
_abale
/
Halfverse: c
sajīve
prāṇiśakale
tatyajāte
suduḥkʰite
{!}
sajīve
prāṇi-śakale
tatyajāte
suduḥkʰite
/36/
{!}
Verse: 37
Halfverse: a
tayor
dʰātryau
susaṃvīte
kr̥tvā
te
garbʰasaṃplave
tayor
dʰātryau
susaṃvīte
kr̥tvā
te
garbʰa-saṃplave
/
Halfverse: c
nirgamyāntaḥ
puradvārāt
samutsr̥jyāśu
jagmatuḥ
nirgamya
_antaḥ
pura-dvārāt
samutsr̥jya
_āśu
jagmatuḥ
/37/
Verse: 38
Halfverse: a
te
catuṣpatʰa
nikṣipte
jarā
nāmātʰa
rākṣasī
te
catuṣ-patʰa
nikṣipte
jarā
nāma
_atʰa
rākṣasī
/
Halfverse: c
jagrāha
manujavyāgʰramāṃsaśoṇitabʰojanā
jagrāha
manuja-vyāgʰra-māṃsa-śoṇita-bʰojanā
/38/
Verse: 39
Halfverse: a
kartukāmā
sukʰavahe
śakale
sā
tu
rākṣasī
kartu-kāmā
sukʰa-vahe
śakale
sā
tu
rākṣasī
/
ՙ
Halfverse: c
saṃgʰaṭṭayām
āsa
tadā
vidʰānabalacoditā
saṃgʰaṭṭayām
āsa
tadā
vidʰāna-bala-coditā
/39/
Verse: 40
Halfverse: a
te
samānīta
mātre
tu
śakale
puruṣarṣabʰa
te
samānīta
mātre
tu
śakale
puruṣa-r̥ṣabʰa
/
Halfverse: c
ekamūrti
kr̥te
vīraḥ
kumāraḥ
samapadyata
eka-mūrti
kr̥te
vīraḥ
kumāraḥ
samapadyata
/40/
Verse: 41
Halfverse: a
tataḥ
sā
rākṣasī
rājan
vismayotpʰullalocanā
tataḥ
sā
rākṣasī
rājan
vismaya
_utpʰulla-locanā
/
Halfverse: c
na
śaśāka
samudvodʰuṃ
vajrasāra
mayaṃ
śiśum
na
śaśāka
samudvodʰuṃ
vajra-sāra
mayaṃ
śiśum
/41/
Verse: 42
Halfverse: a
bālas
tāmratalaṃ
muṣṭiṃ
kr̥tvā
cāsye
nidʰāya
saḥ
bālas
tāmra-talaṃ
muṣṭiṃ
kr̥tvā
ca
_āsye
nidʰāya
saḥ
/
Halfverse: c
prākrośad
atisaṃrambʰāt
satoya
iva
toyadaḥ
prākrośad
atisaṃrambʰāt
satoya\
iva
toyadaḥ
/42/
Verse: 43
Halfverse: a
tena
śabdena
saṃbʰrāntaḥ
sahasāntaḥ
pure
janaḥ
tena
śabdena
saṃbʰrāntaḥ
sahasā
_antaḥ
pure
janaḥ
/
Halfverse: c
nirjagāma
naravyāgʰra
rājñā
saha
paraṃtapa
nirjagāma
nara-vyāgʰra
rājñā
saha
paraṃ-tapa
/43/
Verse: 44
Halfverse: a
te
cābale
pariglāne
payaḥ
pūrṇapayodʰare
te
ca
_abale
pariglāne
payaḥ
pūrṇa-payo-dʰare
/
Halfverse: c
nirāśe
putralābʰāya
sahasaivābʰyagaccʰatām
nirāśe
putra-lābʰāya
sahasā
_eva
_abʰyagaccʰatām
/44/
Verse: 45
Halfverse: a
atʰa
dr̥ṣṭvā
tatʰā
bʰūte
rājānaṃ
ceṣṭa
saṃtatim
atʰa
dr̥ṣṭvā
tatʰā
bʰūte
rājānaṃ
ceṣṭa
saṃtatim
/
Halfverse: c
taṃ
ca
bālaṃ
subalinaṃ
cintayām
āsa
rākṣasī
taṃ
ca
bālaṃ
subalinaṃ
cintayām
āsa
rākṣasī
/45/
Verse: 46
Halfverse: a
nārhāmi
viṣaye
rājño
vasantī
putra
gr̥ddʰinaḥ
na
_arhāmi
viṣaye
rājño
vasantī
putra
gr̥ddʰinaḥ
/
Halfverse: c
bālaṃ
putram
upādātuṃ
megʰalekʰeva
bʰāskaram
bālaṃ
putram
upādātuṃ
megʰa-lekʰā
_iva
bʰāskaram
/46/
Verse: 47
Halfverse: a
sā
kr̥tvā
mānuṣaṃ
rūpam
uvāca
manujādʰipam
sā
kr̥tvā
mānuṣaṃ
rūpam
uvāca
manuja
_adʰipam
/
Halfverse: c
br̥hadratʰasutas
te
'yaṃ
maddattaḥ
pratigr̥hyatām
br̥had-ratʰa-sutas
te
_ayaṃ
mad-dattaḥ
pratigr̥hyatām
/47/
Verse: 48
Halfverse: a
tava
patnī
dvaye
jāto
dvijātivaraśāsanāt
tava
patnī
dvaye
jāto
dvi-jāti-vara-śāsanāt
/
Halfverse: c
dʰātrī
janaparityakto
mamāyaṃ
parirakṣitaḥ
dʰātrī
jana-parityakto
mama
_ayaṃ
parirakṣitaḥ
/48/
Verse: 49
Halfverse: a
tatas
te
bʰarataśreṣṭʰa
kāśirājasute
śubʰe
tatas
te
bʰarata-śreṣṭʰa
kāśi-rāja-sute
śubʰe
/
Halfverse: c
taṃ
bālam
abʰipatyāśu
prasnavair
abʰiṣiñcatām
taṃ
bālam
abʰipatya
_āśu
prasnavair
abʰiṣiñcatām
/49/
Verse: 50
Halfverse: a
tataḥ
sa
rājā
saṃhr̥ṣṭaḥ
sarvaṃ
tad
upalabʰya
ca
tataḥ
sa
rājā
saṃhr̥ṣṭaḥ
sarvaṃ
tad
upalabʰya
ca
/
Halfverse: c
apr̥ccʰan
navahemābʰāṃ
rākṣasīṃ
tām
arākṣasīm
apr̥ccʰan
nava-hema
_ābʰāṃ
rākṣasīṃ
tām
arākṣasīm
/50/
Verse: 51
Halfverse: a
kā
tvaṃ
kamalagarbʰābʰe
mama
putra
pradāyinī
kā
tvaṃ
kamala-garbʰa
_ābʰe
mama
putra
pradāyinī
/
Halfverse: c
kāmayā
brūhi
kalyāṇi
devatā
pratibʰāsi
me
kāmayā
brūhi
kalyāṇi
devatā
pratibʰāsi
me
/51/
(E)51
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.