TITUS
Mahabharata
Part No. 241
Previous part

Chapter: 16 
Adhyāya 16


Verse: 1  {Vāsudeva uvāca}
Halfverse: a    
jātasya bʰārate vaṃśe   tatʰā kuntyāḥ sutasya ca
   
jātasya bʰārate vaṃśe   tatʰā kuntyāḥ sutasya ca /
Halfverse: c    
vai yuktā matiḥ seyam   arjunena pradarśitā
   
vai yuktā matiḥ _iyam   arjunena pradarśitā /1/

Verse: 2 
Halfverse: a    
na mr̥tyoḥ samayaṃ vidma   rātrau yadi divā
   
na mr̥tyoḥ samayaṃ vidma   rātrau yadi divā /
Halfverse: c    
na cāpi kaṃ cid amaram   ayuddʰenāpi śuśrumaḥ
   
na ca_api kaṃcid amaram   ayuddʰena_api śuśrumaḥ /2/

Verse: 3 
Halfverse: a    
etāvad eva puruṣaiḥ   kāryaṃ hr̥dayatoṣaṇam
   
etāvad eva puruṣaiḥ   kāryaṃ hr̥daya-toṣaṇam / ՙ
Halfverse: c    
nayena vidʰidr̥ṣṭena   yad upakramate parān
   
nayena vidʰi-dr̥ṣṭena   yad upakramate parān /3/

Verse: 4 
Halfverse: a    
sunayasyānapāyasya   saṃyuge paramaḥ kramaḥ
   
sunayasya_anapāyasya   saṃyuge paramaḥ kramaḥ /
Halfverse: c    
saṃśayo jāyate sāmye   sāmyaṃ ca na bʰaved dvayoḥ
   
saṃśayo jāyate sāmye   sāmyaṃ ca na bʰaved dvayoḥ /4/

Verse: 5 
Halfverse: a    
te vayaṃ nayam āstʰāya   śatrudehasamīpagāḥ
   
te vayaṃ nayam āstʰāya   śatru-deha-samīpagāḥ /
Halfverse: c    
katʰam antaṃ na gaccʰema   vr̥kṣasyeva nadīrayāḥ
   
katʰam antaṃ na gaccʰema   vr̥kṣasya_iva nadī-rayāḥ /
Halfverse: e    
pararandʰre parākrāntāḥ   svarandʰrāvaraṇe stʰitāḥ
   
para-randʰre parākrāntāḥ   sva-randʰra_āvaraṇe stʰitāḥ /5/

Verse: 6 
Halfverse: a    
vyūḍʰānīkair anubalair   nopeyād balavattaram
   
vyūḍʰa_anīkair anubalair   na_upeyād balavattaram /
Halfverse: c    
iti buddʰimatāṃ nītis   tan mamāpīha rocate
   
iti buddʰimatāṃ nītis   tan mama_api_iha rocate /6/

Verse: 7 
Halfverse: a    
anavadyā hy asaṃbuddʰāḥ   praviṣṭāḥ śatrusadma tat
   
anavadyā hy asaṃbuddʰāḥ   praviṣṭāḥ śatru-sadma tat /
Halfverse: c    
śatrudeham upākramya   taṃ kāmaṃ prāpnuyāmahe
   
śatru-deham upākramya   taṃ kāmaṃ prāpnuyāmahe /7/

Verse: 8 
Halfverse: a    
eko hy eva śriyaṃ nityaṃ   bibʰarti puruṣarṣabʰa
   
eko hy eva śriyaṃ nityaṃ   bibʰarti puruṣa-r̥ṣabʰa /
Halfverse: c    
antarātmeva bʰūtānāṃ   tat kṣaye vai balakṣayaḥ
   
antar-ātmā_iva bʰūtānāṃ   tat kṣaye vai bala-kṣayaḥ /8/

Verse: 9 
Halfverse: a    
atʰa cet taṃ nihatyājau   śeṣeṇābʰisamāgatāḥ
   
atʰa cet taṃ nihatya_ājau   śeṣeṇa_abʰisamāgatāḥ /
Halfverse: c    
prāpnuyāma tataḥ svargaṃ   jñātitrāṇa parāyanāḥ
   
prāpnuyāma tataḥ svargaṃ   jñāti-trāṇa parāyanāḥ /9/

Verse: 10 
{Yudʰiṣṭʰira uvāca}
Halfverse: a    
kr̥ṣṇa ko 'yaṃ jarāsaṃdʰaḥ   kiṃ vīryaḥ kiṃ parākramaḥ
   
kr̥ṣṇa ko_ayaṃ jarā-saṃdʰaḥ   kiṃ vīryaḥ kiṃ parākramaḥ /
Halfverse: c    
yas tvāṃ spr̥ṣṭvāgnisadr̥śaṃ   na dagdʰaḥ śalabʰo yatʰā
   
yas tvāṃ spr̥ṣṭvā_agni-sadr̥śaṃ   na dagdʰaḥ śalabʰo yatʰā /10/

Verse: 11 
{Kr̥ṣṇa uvāca}
Halfverse: a    
śr̥ṇu rājañ jarāsaṃdʰo   yad vīryo yat parākramaḥ
   
śr̥ṇu rājan jarā-saṃdʰo   yat vīryo yat parākramaḥ /
Halfverse: c    
yatʰā copekṣito 'smābʰir   bahuśaḥ kr̥tavipriyaḥ
   
yatʰā ca_upekṣito_asmābʰir   bahuśaḥ kr̥ta-vipriyaḥ /11/

Verse: 12 
Halfverse: a    
akṣauhiṇīnāṃ tisr̥ṇām   āsīt samaradarpitaḥ
   
akṣauhiṇīnāṃ tisr̥ṇām   āsīt samara-darpitaḥ /
Halfverse: c    
rājā br̥hadratʰo nāma   magadʰādʰipatiḥ patiḥ
   
rājā br̥had-ratʰo nāma   magadʰa_adʰipatiḥ patiḥ /12/

Verse: 13 
Halfverse: a    
rūpavān vīryasaṃpannaḥ   śrīmān atulavikramaḥ
   
rūpavān vīrya-saṃpannaḥ   śrīmān atula-vikramaḥ /
Halfverse: c    
nityaṃ dīkṣā kr̥śa tanuḥ   śatakratur ivāparaḥ
   
nityaṃ dīkṣā kr̥śa tanuḥ   śata-kratur iva_aparaḥ /13/

Verse: 14 
Halfverse: a    
tejasā sūryasadr̥śaḥ   kṣamayā pr̥tʰivīsamaḥ
   
tejasā sūrya-sadr̥śaḥ   kṣamayā pr̥tʰivī-samaḥ /
Halfverse: c    
yamāntakasamaḥ kope   śriyā vaiśravaṇopamaḥ
   
yama_antaka-samaḥ kope   śriyā vaiśravaṇa_upamaḥ /14/

Verse: 15 
Halfverse: a    
tasyābʰijana saṃyuktair   guṇair bʰaratasattama
   
tasya_abʰijana saṃyuktair   guṇair bʰarata-sattama /
Halfverse: c    
vyāpteyaṃ pr̥tʰivī sarvā   sūryasyeva gabʰastibʰiḥ
   
vyāptā_iyaṃ pr̥tʰivī sarvā   sūryasya_iva gabʰastibʰiḥ /15/

Verse: 16 
Halfverse: a    
sa kāśirājasya sute   yamaje bʰaratarṣabʰa
   
sa kāśi-rājasya sute   yamaje bʰarata-r̥ṣabʰa /
Halfverse: c    
upayeme mahāvīryo   rūpadraviṇa saṃmate
   
upayeme mahā-vīryo   rūpa-draviṇa saṃmate /16/

Verse: 17 
Halfverse: a    
tayoś cakāra samayaṃ   mitʰaḥ sa puruṣarṣabʰaḥ
   
tayoś cakāra samayaṃ   mitʰaḥ sa puruṣa-r̥ṣabʰaḥ /
Halfverse: c    
nātivartiṣya ity evaṃ   patnībʰyāṃ saṃnidʰau tadā
   
na_ativartiṣya\ ity evaṃ   patnībʰyāṃ saṃnidʰau tadā /17/

Verse: 18 
Halfverse: a    
sa tābʰyāṃ śuśubʰe rājā   patnībʰyāṃ manujādʰipa
   
sa tābʰyāṃ śuśubʰe rājā   patnībʰyāṃ manuja_adʰipa /
Halfverse: c    
priyābʰyām anurūpābʰyāṃ   kareṇubʰyām iva dvipaḥ
   
priyābʰyām anurūpābʰyāṃ   kareṇubʰyām iva dvipaḥ /18/

Verse: 19 
Halfverse: a    
tayor madʰyagataś cāpi   rarāja vasudʰādʰipaḥ
   
tayor madʰya-gataś ca_api   rarāja vasudʰā_adʰipaḥ /
Halfverse: c    
gaṅgāyamunayor madʰye   mūrtimān iva sāgaraḥ
   
gaṅgā-yamunayor madʰye   mūrtimān iva sāgaraḥ /19/

Verse: 20 
Halfverse: a    
viṣayeṣu nimagnasya   tasya yauvanam atyagāt
   
viṣayeṣu nimagnasya   tasya yauvanam atyagāt /
Halfverse: c    
na ca vaṃśakaraḥ putras   tasyājāyata kaś cana
   
na ca vaṃśa-karaḥ putras   tasya_ajāyata kaścana /20/

Verse: 21 
Halfverse: a    
maṅgalair bahubʰir homaiḥ   putra kāmābʰir iṣṭibʰiḥ
   
maṅgalair bahubʰir homaiḥ   putra kāmābʰir iṣṭibʰiḥ /
Halfverse: c    
nāsasāda nr̥paśreṣṭʰaḥ   putraṃ kulavivardʰanam
   
na_āsasāda nr̥pa-śreṣṭʰaḥ   putraṃ kula-vivardʰanam /21/

Verse: 22 
Halfverse: a    
atʰa kākṣīvataḥ putraṃ   gautamasya mahātmanaḥ
   
atʰa kākṣīvataḥ putraṃ   gautamasya mahātmanaḥ /
Halfverse: c    
śuśrāva tapasi śrāntam   udāraṃ caṇḍakauśikam
   
śuśrāva tapasi śrāntam   udāraṃ caṇḍa-kauśikam /22/

Verse: 23 
Halfverse: a    
yadr̥ccʰayāgataṃ taṃ tu   vr̥kṣamūlam upāśritam
   
yadr̥ccʰayā_āgataṃ taṃ tu   vr̥kṣa-mūlam upāśritam /
Halfverse: c    
patnībʰyāṃ sahito rājā   sarvaratnair atoṣayat
   
patnībʰyāṃ sahito rājā   sarva-ratnair atoṣayat /23/

Verse: 24 
Halfverse: a    
tam abravīt satyadʰr̥tiḥ   satyavāg r̥ṣisattamaḥ
   
tam abravīt satya-dʰr̥tiḥ   satya-vāg r̥ṣi-sattamaḥ /
Halfverse: c    
parituṣṭo 'smi te rājan   varaṃ varaya suvrata
   
parituṣṭo_asmi te rājan   varaṃ varaya suvrata /24/

Verse: 25 
Halfverse: a    
tataḥ sabʰāryaḥ pranaṭas   tam uvāca br̥hadratʰaḥ
   
tataḥ sabʰāryaḥ pranaṭas   tam uvāca br̥had-ratʰaḥ /
Halfverse: c    
putradarśananairāśyād   bāṣpagadgadayā girā
   
putra-darśana-nairāśyād   bāṣpa-gadgadayā girā /25/

Verse: 26 
{Br̥hadratʰa uvāca}
Halfverse: a    
bʰagavan rājyam utsr̥jya   prastʰitasya tapovanam
   
bʰagavan rājyam utsr̥jya   prastʰitasya tapo-vanam /
Halfverse: c    
kiṃ vareṇālpa bʰāgyasya   kiṃ rājyenāprajasya me
   
kiṃ vareṇa_alpa bʰāgyasya   kiṃ rājyena_aprajasya me /26/

Verse: 27 
{Kr̥ṣṇa uvāca}
Halfverse: a    
etac cʰrutvā munir dʰyānam   agamat kṣubʰitendriyaḥ
   
etat śrutvā munir dʰyānam   agamat kṣubʰita_indriyaḥ /
Halfverse: c    
tasyaiva cāmra vr̥kṣasya   cʰāyāyāṃ samupāviśat
   
tasya_eva ca_āmra vr̥kṣasya   cʰāyāyāṃ samupāviśat /27/ ՙ

Verse: 28 
Halfverse: a    
tasyopaviṣṭasya muner   utsaṅge nipapāta ha
   
tasya_upaviṣṭasya muner   utsaṅge nipapāta ha /
Halfverse: c    
avātam aśukādaṣṭam   ekam āmrapʰalaṃ kila
   
avātam aśuka_ādaṣṭam   ekam āmra-pʰalaṃ kila /28/ ՙ

Verse: 29 
Halfverse: a    
tat pragr̥hya muniśreṣṭʰo   hr̥dayenābʰimantrya ca
   
tat pragr̥hya muni-śreṣṭʰo   hr̥dayena_abʰimantrya ca /
Halfverse: c    
rājñe dadāv apratimaṃ   putrasaṃprāpti kārakam
   
rājñe dadāv apratimaṃ   putra-saṃprāpti kārakam /29/

Verse: 30 
Halfverse: a    
uvāca ca mahāprājñas   taṃ rājānaṃ mahāmuniḥ
   
uvāca ca mahā-prājñas   taṃ rājānaṃ mahā-muniḥ /
Halfverse: c    
gaccʰa rājan kr̥tārtʰo 'si   nivarta manujādʰipa
   
gaccʰa rājan kr̥ta_artʰo_asi   nivarta manuja_adʰipa /30/

Verse: 31 
Halfverse: a    
yatʰā samayam ājñāya   tadā sa nr̥pasattamaḥ
   
yatʰā samayam ājñāya   tadā sa nr̥pa-sattamaḥ /
Halfverse: c    
dvābʰyām ekaṃ pʰalaṃ prādāt   patnībʰyāṃ bʰaratarṣabʰa
   
dvābʰyām ekaṃ pʰalaṃ prādāt   patnībʰyāṃ bʰarata-r̥ṣabʰa /31/

Verse: 32 
Halfverse: a    
te tad āmraṃ dvidʰākr̥tvā   bʰakṣayām āsatuḥ śubʰe
   
te tad āmraṃ dvidʰā-kr̥tvā   bʰakṣayām āsatuḥ śubʰe /
Halfverse: c    
bʰāvitvād api cārtʰasya   satyavākyāt tatʰā muneḥ
   
bʰāvitvād api ca_artʰasya   satya-vākyāt tatʰā muneḥ /32/

Verse: 33 
Halfverse: a    
tayoḥ samabʰavad garbʰaḥ   pʰalaprāśana saṃbʰavaḥ
   
tayoḥ samabʰavad garbʰaḥ   pʰala-prāśana saṃbʰavaḥ /
Halfverse: c    
te ca dr̥ṣṭvā narapatiḥ   parāṃ mudam avāpa ha
   
te ca dr̥ṣṭvā nara-patiḥ   parāṃ mudam avāpa ha /33/

Verse: 34 
Halfverse: a    
atʰa kāle mahāprājña   yatʰā samayam āgate
   
atʰa kāle mahā-prājña   yatʰā samayam āgate /
Halfverse: c    
prajāyetām ubʰe rājañ   śarīraśakale tadā
   
prajāyetām ubʰe rājan   śarīra-śakale tadā /34/

Verse: 35 
Halfverse: a    
ekākṣibāhucaraṇe   ardʰodara mukʰaspʰije
   
eka_akṣi-bāhu-caraṇe ardʰa_udara mukʰa-spʰije / ՙ
Halfverse: c    
dr̥ṣṭvā śarīraśakale   pravepāte ubʰe bʰr̥śam
   
dr̥ṣṭvā śarīra-śakale   pravepāte\ ubʰe bʰr̥śam /35/

Verse: 36 
Halfverse: a    
udvigne saha saṃmantrya   te bʰaginyau tadābale
   
udvigne saha saṃmantrya   te bʰaginyau tadā_abale /
Halfverse: c    
sajīve prāṇiśakale   tatyajāte suduḥkʰite {!}
   
sajīve prāṇi-śakale   tatyajāte suduḥkʰite /36/ {!}

Verse: 37 
Halfverse: a    
tayor dʰātryau susaṃvīte   kr̥tvā te garbʰasaṃplave
   
tayor dʰātryau susaṃvīte   kr̥tvā te garbʰa-saṃplave /
Halfverse: c    
nirgamyāntaḥ puradvārāt   samutsr̥jyāśu jagmatuḥ
   
nirgamya_antaḥ pura-dvārāt   samutsr̥jya_āśu jagmatuḥ /37/

Verse: 38 
Halfverse: a    
te catuṣpatʰa nikṣipte   jarā nāmātʰa rākṣasī
   
te catuṣ-patʰa nikṣipte   jarā nāma_atʰa rākṣasī /
Halfverse: c    
jagrāha manujavyāgʰramāṃsaśoṇitabʰojanā
   
jagrāha manuja-vyāgʰra-māṃsa-śoṇita-bʰojanā /38/

Verse: 39 
Halfverse: a    
kartukāmā sukʰavahe   śakale tu rākṣasī
   
kartu-kāmā sukʰa-vahe   śakale tu rākṣasī / ՙ
Halfverse: c    
saṃgʰaṭṭayām āsa tadā   vidʰānabalacoditā
   
saṃgʰaṭṭayām āsa tadā   vidʰāna-bala-coditā /39/

Verse: 40 
Halfverse: a    
te samānīta mātre tu   śakale puruṣarṣabʰa
   
te samānīta mātre tu   śakale puruṣa-r̥ṣabʰa /
Halfverse: c    
ekamūrti kr̥te vīraḥ   kumāraḥ samapadyata
   
eka-mūrti kr̥te vīraḥ   kumāraḥ samapadyata /40/

Verse: 41 
Halfverse: a    
tataḥ rākṣasī rājan   vismayotpʰullalocanā
   
tataḥ rākṣasī rājan   vismaya_utpʰulla-locanā /
Halfverse: c    
na śaśāka samudvodʰuṃ   vajrasāra mayaṃ śiśum
   
na śaśāka samudvodʰuṃ   vajra-sāra mayaṃ śiśum /41/

Verse: 42 
Halfverse: a    
bālas tāmratalaṃ muṣṭiṃ   kr̥tvā cāsye nidʰāya saḥ
   
bālas tāmra-talaṃ muṣṭiṃ   kr̥tvā ca_āsye nidʰāya saḥ /
Halfverse: c    
prākrośad atisaṃrambʰāt   satoya iva toyadaḥ
   
prākrośad atisaṃrambʰāt   satoya\ iva toyadaḥ /42/

Verse: 43 
Halfverse: a    
tena śabdena saṃbʰrāntaḥ   sahasāntaḥ pure janaḥ
   
tena śabdena saṃbʰrāntaḥ   sahasā_antaḥ pure janaḥ /
Halfverse: c    
nirjagāma naravyāgʰra   rājñā saha paraṃtapa
   
nirjagāma nara-vyāgʰra   rājñā saha paraṃ-tapa /43/

Verse: 44 
Halfverse: a    
te cābale pariglāne   payaḥ pūrṇapayodʰare
   
te ca_abale pariglāne   payaḥ pūrṇa-payo-dʰare /
Halfverse: c    
nirāśe putralābʰāya   sahasaivābʰyagaccʰatām
   
nirāśe putra-lābʰāya   sahasā_eva_abʰyagaccʰatām /44/

Verse: 45 
Halfverse: a    
atʰa dr̥ṣṭvā tatʰā bʰūte   rājānaṃ ceṣṭa saṃtatim
   
atʰa dr̥ṣṭvā tatʰā bʰūte   rājānaṃ ceṣṭa saṃtatim /
Halfverse: c    
taṃ ca bālaṃ subalinaṃ   cintayām āsa rākṣasī
   
taṃ ca bālaṃ subalinaṃ   cintayām āsa rākṣasī /45/

Verse: 46 
Halfverse: a    
nārhāmi viṣaye rājño   vasantī putra gr̥ddʰinaḥ
   
na_arhāmi viṣaye rājño   vasantī putra gr̥ddʰinaḥ /
Halfverse: c    
bālaṃ putram upādātuṃ   megʰalekʰeva bʰāskaram
   
bālaṃ putram upādātuṃ   megʰa-lekʰā_iva bʰāskaram /46/

Verse: 47 
Halfverse: a    
kr̥tvā mānuṣaṃ rūpam   uvāca manujādʰipam
   
kr̥tvā mānuṣaṃ rūpam   uvāca manuja_adʰipam /
Halfverse: c    
br̥hadratʰasutas te 'yaṃ   maddattaḥ pratigr̥hyatām
   
br̥had-ratʰa-sutas te_ayaṃ   mad-dattaḥ pratigr̥hyatām /47/

Verse: 48 
Halfverse: a    
tava patnī dvaye jāto   dvijātivaraśāsanāt
   
tava patnī dvaye jāto   dvi-jāti-vara-śāsanāt /
Halfverse: c    
dʰātrī janaparityakto   mamāyaṃ parirakṣitaḥ
   
dʰātrī jana-parityakto   mama_ayaṃ parirakṣitaḥ /48/

Verse: 49 
Halfverse: a    
tatas te bʰarataśreṣṭʰa   kāśirājasute śubʰe
   
tatas te bʰarata-śreṣṭʰa   kāśi-rāja-sute śubʰe /
Halfverse: c    
taṃ bālam abʰipatyāśu   prasnavair abʰiṣiñcatām
   
taṃ bālam abʰipatya_āśu   prasnavair abʰiṣiñcatām /49/

Verse: 50 
Halfverse: a    
tataḥ sa rājā saṃhr̥ṣṭaḥ   sarvaṃ tad upalabʰya ca
   
tataḥ sa rājā saṃhr̥ṣṭaḥ   sarvaṃ tad upalabʰya ca /
Halfverse: c    
apr̥ccʰan navahemābʰāṃ   rākṣasīṃ tām arākṣasīm
   
apr̥ccʰan nava-hema_ābʰāṃ   rākṣasīṃ tām arākṣasīm /50/

Verse: 51 
Halfverse: a    
tvaṃ kamalagarbʰābʰe   mama putra pradāyinī
   
tvaṃ kamala-garbʰa_ābʰe   mama putra pradāyinī /
Halfverse: c    
kāmayā brūhi kalyāṇi   devatā pratibʰāsi me
   
kāmayā brūhi kalyāṇi   devatā pratibʰāsi me /51/ (E)51



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.