TITUS
Mahabharata
Part No. 240
Chapter: 15
Adhyāya
15
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
samrāḍ
guṇam
abʰīpsan
vai
yuṣmān
svārtʰaparāyaṇaḥ
samrāḍ
guṇam
abʰīpsan
vai
yuṣmān
sva
_artʰa-parāyaṇaḥ
/
Halfverse: c
katʰaṃ
prahiṇuyāṃ
bʰīmaṃ
balāt
kevalasāhasāt
katʰaṃ
prahiṇuyāṃ
bʰīmaṃ
balāt
kevala-sāhasāt
/1/
Verse: 2
Halfverse: a
bʰīmārjunāv
ubʰau
netre
mano
manye
janārdanam
bʰīma
_arjunāv
ubʰau
netre
mano
manye
jana
_ardanam
/
Halfverse: c
manaś
cakṣur
vihīnasya
kīdr̥śaṃ
jīvitaṃ
bʰavet
manaś
cakṣur
vihīnasya
kīdr̥śaṃ
jīvitaṃ
bʰavet
/2/
Verse: 3
Halfverse: a
jarāsaṃdʰa
balaṃ
prāpya
duṣpāraṃ
bʰīmavikramam
jarā-saṃdʰa
balaṃ
prāpya
duṣpāraṃ
bʰīma-vikramam
/
Halfverse: c
śramo
hi
vaḥ
parājayyāt
kim
u
tatra
viceṣṭitam
śramo
hi
vaḥ
parājayyāt
kim
u
tatra
viceṣṭitam
/3/
Verse: 4
Halfverse: a
asminn
artʰāntare
yuktam
anartʰaḥ
pratipadyate
asminn
artʰa
_antare
yuktam
anartʰaḥ
pratipadyate
/
Halfverse: c
yatʰāhaṃ
vimr̥śāmy
ekas
tat
tāvac
cʰrūyatāṃ
mama
yatʰā
_ahaṃ
vimr̥śāmy
ekas
tat
tāvat
śrūyatāṃ
mama
/4/
Verse: 5
Halfverse: a
saṃnyāsaṃ
rocaye
sādʰukāryasyāsya
janārdana
saṃnyāsaṃ
rocaye
sādʰu-kāryasya
_asya
jana
_ardana
/
Halfverse: c
pratihanti
mano
me
'dya
rājasūyo
durāsadaḥ
pratihanti
mano
me
_adya
rāja-sūyo
durāsadaḥ
/5/
Verse: 6
{Vaiśaṃpāyana
uvāca}
Halfverse: a
pārtʰaḥ
prāpya
dʰanuḥśreṣṭʰam
akṣayyau
ca
maheṣudʰī
pārtʰaḥ
prāpya
dʰanuḥ-śreṣṭʰam
akṣayyau
ca
mahā
_iṣudʰī
/
Halfverse: c
ratʰaṃ
dʰvajaṃ
sabʰāṃ
caiva
yudʰiṣṭʰiram
abʰāṣata
ratʰaṃ
dʰvajaṃ
sabʰāṃ
caiva
yudʰiṣṭʰiram
abʰāṣata
/6/
Verse: 7
Halfverse: a
dʰanur
astraṃ
śarā
vīryaṃ
pakṣo
bʰūmir
yaśobalam
dʰanur
astraṃ
śarā
vīryaṃ
pakṣo
bʰūmir
yaśo-balam
/
Halfverse: c
prāptam
etan
mayā
rājan
duṣprāpaṃ
yad
abʰīpsitam
prāptam
etan
mayā
rājan
duṣprāpaṃ
yad
abʰīpsitam
/7/
Verse: 8
Halfverse: a
kule
janma
praśaṃsanti
vaidyāḥ
sādʰu
suniṣṭʰitāḥ
kule
janma
praśaṃsanti
vaidyāḥ
sādʰu
suniṣṭʰitāḥ
/
Halfverse: c
balena
sadr̥śaṃ
nāsti
vīryaṃ
tu
mama
rocate
balena
sadr̥śaṃ
na
_asti
vīryaṃ
tu
mama
rocate
/8/
Verse: 9
Halfverse: a
kr̥tavīryakule
jāto
nirvīryaḥ
kiṃ
kariṣyati
kr̥ta-vīrya-kule
jāto
nirvīryaḥ
kiṃ
kariṣyati
/
Halfverse: c
kṣatriyaḥ
sarvaśo
rājan
yasya
vr̥ttiḥ
parājaye
kṣatriyaḥ
sarvaśo
rājan
yasya
vr̥ttiḥ
parājaye
/9/
Verse: 10
Halfverse: a
sarvair
api
guṇair
hīno
vīryavān
hi
tared
ripūn
sarvair
api
guṇair
hīno
vīryavān
hi
tared
ripūn
/
ՙ
Halfverse: c
sarvair
api
guṇair
yukto
nirvīryaḥ
kiṃ
kariṣyati
sarvair
api
guṇair
yukto
nirvīryaḥ
kiṃ
kariṣyati
/10/
Verse: 11
Halfverse: a
dravyabʰūtā
guṇāḥ
sarve
tiṣṭʰanti
hi
parākrame
dravya-bʰūtā
guṇāḥ
sarve
tiṣṭʰanti
hi
parākrame
/
Halfverse: c
jayasya
hetuḥ
siddʰir
hi
karma
daivaṃ
ca
saṃśritam
jayasya
hetuḥ
siddʰir
hi
karma
daivaṃ
ca
saṃśritam
/11/
Verse: 12
Halfverse: a
saṃyukto
hi
balaiḥ
kaś
cit
pramādān
nopayujyate
saṃyukto
hi
balaiḥ
kaścit
pramādān
na
_upayujyate
/
Halfverse: c
tena
dvāreṇa
śatrubʰyaḥ
kṣīyate
sabalo
ripuḥ
tena
dvāreṇa
śatrubʰyaḥ
kṣīyate
sabalo
ripuḥ
/12/
Verse: 13
Halfverse: a
dainyaṃ
yatʰābalavati
tatʰā
moho
balānvite
dainyaṃ
yatʰā
_abalavati
tatʰā
moho
bala
_anvite
/
Halfverse: c
tāv
ubʰau
nāśakau
hetū
rājñā
tyājyau
jayārtʰinā
tāv
ubʰau
nāśakau
hetū
rājñā
tyājyau
jaya
_artʰinā
/13/
Verse: 14
Halfverse: a
jarāsaṃdʰa
vināśaṃ
ca
rājñāṃ
ca
parimokṣaṇam
jarā-saṃdʰa
vināśaṃ
ca
rājñāṃ
ca
parimokṣaṇam
/
Halfverse: c
yadi
kuryāma
yajñārtʰaṃ
kiṃ
tataḥ
paramaṃ
bʰavet
yadi
kuryāma
yajña
_artʰaṃ
kiṃ
tataḥ
paramaṃ
bʰavet
/14/
ՙ
Verse: 15
Halfverse: a
anārambʰe
tu
niyato
bʰaved
aguṇa
niścayaḥ
anārambʰe
tu
niyato
bʰaved
aguṇa
niścayaḥ
/
Halfverse: c
guṇān
niḥsaṃśayād
rājan
nairguṇyaṃ
manyase
katʰam
guṇān
niḥsaṃśayād
rājan
nairguṇyaṃ
manyase
katʰam
/15/
Verse: 16
Halfverse: a
kāṣāyaṃ
sulabʰaṃ
paścān
munīnāṃ
śamam
iccʰatām
kāṣāyaṃ
sulabʰaṃ
paścān
munīnāṃ
śamam
iccʰatām
/
Halfverse: c
sāmrājyaṃ
tu
taveccʰanto
vayaṃ
yotsyāmahe
paraiḥ
sāmrājyaṃ
tu
tava
_iccʰanto
vayaṃ
yotsyāmahe
paraiḥ
/16/
(E)16ՙ
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.