TITUS
Mahabharata
Part No. 240
Previous part

Chapter: 15 
Adhyāya 15


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
samrāḍ guṇam abʰīpsan vai   yuṣmān svārtʰaparāyaṇaḥ
   
samrāḍ guṇam abʰīpsan vai   yuṣmān sva_artʰa-parāyaṇaḥ /
Halfverse: c    
katʰaṃ prahiṇuyāṃ bʰīmaṃ   balāt kevalasāhasāt
   
katʰaṃ prahiṇuyāṃ bʰīmaṃ   balāt kevala-sāhasāt /1/

Verse: 2 
Halfverse: a    
bʰīmārjunāv ubʰau netre   mano manye janārdanam
   
bʰīma_arjunāv ubʰau netre   mano manye jana_ardanam /
Halfverse: c    
manaś cakṣur vihīnasya   kīdr̥śaṃ jīvitaṃ bʰavet
   
manaś cakṣur vihīnasya   kīdr̥śaṃ jīvitaṃ bʰavet /2/

Verse: 3 
Halfverse: a    
jarāsaṃdʰa balaṃ prāpya   duṣpāraṃ bʰīmavikramam
   
jarā-saṃdʰa balaṃ prāpya   duṣpāraṃ bʰīma-vikramam /
Halfverse: c    
śramo hi vaḥ parājayyāt   kim u tatra viceṣṭitam
   
śramo hi vaḥ parājayyāt   kim u tatra viceṣṭitam /3/

Verse: 4 
Halfverse: a    
asminn artʰāntare yuktam   anartʰaḥ pratipadyate
   
asminn artʰa_antare yuktam   anartʰaḥ pratipadyate /
Halfverse: c    
yatʰāhaṃ vimr̥śāmy ekas   tat tāvac cʰrūyatāṃ mama
   
yatʰā_ahaṃ vimr̥śāmy ekas   tat tāvat śrūyatāṃ mama /4/

Verse: 5 
Halfverse: a    
saṃnyāsaṃ rocaye sādʰukāryasyāsya   janārdana
   
saṃnyāsaṃ rocaye sādʰu-kāryasya_asya   jana_ardana /
Halfverse: c    
pratihanti mano me 'dya   rājasūyo durāsadaḥ
   
pratihanti mano me_adya   rāja-sūyo durāsadaḥ /5/

Verse: 6 
{Vaiśaṃpāyana uvāca}
Halfverse: a    
pārtʰaḥ prāpya dʰanuḥśreṣṭʰam   akṣayyau ca maheṣudʰī
   
pārtʰaḥ prāpya dʰanuḥ-śreṣṭʰam   akṣayyau ca mahā_iṣudʰī /
Halfverse: c    
ratʰaṃ dʰvajaṃ sabʰāṃ caiva   yudʰiṣṭʰiram abʰāṣata
   
ratʰaṃ dʰvajaṃ sabʰāṃ caiva   yudʰiṣṭʰiram abʰāṣata /6/

Verse: 7 
Halfverse: a    
dʰanur astraṃ śarā vīryaṃ   pakṣo bʰūmir yaśobalam
   
dʰanur astraṃ śarā vīryaṃ   pakṣo bʰūmir yaśo-balam /
Halfverse: c    
prāptam etan mayā rājan   duṣprāpaṃ yad abʰīpsitam
   
prāptam etan mayā rājan   duṣprāpaṃ yad abʰīpsitam /7/

Verse: 8 
Halfverse: a    
kule janma praśaṃsanti   vaidyāḥ sādʰu suniṣṭʰitāḥ
   
kule janma praśaṃsanti   vaidyāḥ sādʰu suniṣṭʰitāḥ /
Halfverse: c    
balena sadr̥śaṃ nāsti   vīryaṃ tu mama rocate
   
balena sadr̥śaṃ na_asti   vīryaṃ tu mama rocate /8/

Verse: 9 
Halfverse: a    
kr̥tavīryakule jāto   nirvīryaḥ kiṃ kariṣyati
   
kr̥ta-vīrya-kule jāto   nirvīryaḥ kiṃ kariṣyati /
Halfverse: c    
kṣatriyaḥ sarvaśo rājan   yasya vr̥ttiḥ parājaye
   
kṣatriyaḥ sarvaśo rājan   yasya vr̥ttiḥ parājaye /9/

Verse: 10 
Halfverse: a    
sarvair api guṇair hīno   vīryavān hi tared ripūn
   
sarvair api guṇair hīno   vīryavān hi tared ripūn / ՙ
Halfverse: c    
sarvair api guṇair yukto   nirvīryaḥ kiṃ kariṣyati
   
sarvair api guṇair yukto   nirvīryaḥ kiṃ kariṣyati /10/

Verse: 11 
Halfverse: a    
dravyabʰūtā guṇāḥ sarve   tiṣṭʰanti hi parākrame
   
dravya-bʰūtā guṇāḥ sarve   tiṣṭʰanti hi parākrame /
Halfverse: c    
jayasya hetuḥ siddʰir hi   karma daivaṃ ca saṃśritam
   
jayasya hetuḥ siddʰir hi   karma daivaṃ ca saṃśritam /11/

Verse: 12 
Halfverse: a    
saṃyukto hi balaiḥ kaś cit   pramādān nopayujyate
   
saṃyukto hi balaiḥ kaścit   pramādān na_upayujyate /
Halfverse: c    
tena dvāreṇa śatrubʰyaḥ   kṣīyate sabalo ripuḥ
   
tena dvāreṇa śatrubʰyaḥ   kṣīyate sabalo ripuḥ /12/

Verse: 13 
Halfverse: a    
dainyaṃ yatʰābalavati   tatʰā moho balānvite
   
dainyaṃ yatʰā_abalavati   tatʰā moho bala_anvite /
Halfverse: c    
tāv ubʰau nāśakau hetū   rājñā tyājyau jayārtʰinā
   
tāv ubʰau nāśakau hetū   rājñā tyājyau jaya_artʰinā /13/

Verse: 14 
Halfverse: a    
jarāsaṃdʰa vināśaṃ ca   rājñāṃ ca parimokṣaṇam
   
jarā-saṃdʰa vināśaṃ ca   rājñāṃ ca parimokṣaṇam /
Halfverse: c    
yadi kuryāma yajñārtʰaṃ   kiṃ tataḥ paramaṃ bʰavet
   
yadi kuryāma yajña_artʰaṃ   kiṃ tataḥ paramaṃ bʰavet /14/ ՙ

Verse: 15 
Halfverse: a    
anārambʰe tu niyato   bʰaved aguṇa niścayaḥ
   
anārambʰe tu niyato   bʰaved aguṇa niścayaḥ /
Halfverse: c    
guṇān niḥsaṃśayād rājan   nairguṇyaṃ manyase katʰam
   
guṇān niḥsaṃśayād rājan   nairguṇyaṃ manyase katʰam /15/

Verse: 16 
Halfverse: a    
kāṣāyaṃ sulabʰaṃ paścān   munīnāṃ śamam iccʰatām
   
kāṣāyaṃ sulabʰaṃ paścān   munīnāṃ śamam iccʰatām /
Halfverse: c    
sāmrājyaṃ tu taveccʰanto   vayaṃ yotsyāmahe paraiḥ
   
sāmrājyaṃ tu tava_iccʰanto   vayaṃ yotsyāmahe paraiḥ /16/ (E)16ՙ



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.