TITUS
Mahabharata
Part No. 239
Chapter: 14
Adhyāya
14
Verse: 1
{Yudʰiṣṭʰira
uvāca}
Halfverse: a
uktaṃ
tvayā
buddʰimatā
yan
nānyo
vaktum
arhati
uktaṃ
tvayā
buddʰimatā
yan
na
_anyo
vaktum
arhati
/
Halfverse: c
saṃśayānāṃ
hi
nirmoktā
tvan
nānyo
vidyate
bʰuvi
saṃśayānāṃ
hi
nirmoktā
tvan
na
_anyo
vidyate
bʰuvi
/1/
Verse: 2
Halfverse: a
gr̥he
gr̥he
hi
rājānaḥ
svasya
svasya
priyaṃ
karāḥ
gr̥he
gr̥he
hi
rājānaḥ
svasya
svasya
priyaṃ
karāḥ
/
Halfverse: c
na
ca
sāmrājyam
āptās
te
samrāṭ
śabdo
hi
kr̥tsnabʰāk
na
ca
sāmrājyam
āptās
te
samrāṭ
śabdo
hi
kr̥tsnabʰāk
/2/
Verse: 3
Halfverse: a
katʰaṃ
parānubʰāvajñaḥ
svaṃ
praśaṃsitum
arhati
katʰaṃ
para
_anubʰāvajñaḥ
svaṃ
praśaṃsitum
arhati
/
Halfverse: c
pareṇa
samavetas
tu
yaḥ
praśastaḥ
sa
pūjyate
pareṇa
samavetas
tu
yaḥ
praśastaḥ
sa
pūjyate
/3/
Verse: 4
Halfverse: a
viśālā
bahulā
bʰūmir
bahuratnasamācitā
viśālā
bahulā
bʰūmir
bahu-ratna-samācitā
/
Halfverse: c
dūraṃ
gatvā
vijānāti
śreyo
vr̥ṣṇikulodvaha
dūraṃ
gatvā
vijānāti
śreyo
vr̥ṣṇi-kula
_udvaha
/4/
Verse: 5
Halfverse: a
śamam
eva
paraṃ
manye
na
tu
mokṣād
bʰavec
cʰamaḥ
śamam
eva
paraṃ
manye
na
tu
mokṣād
bʰavet
śamaḥ
/
Halfverse: c
ārambʰe
pārameṣṭʰyaṃ
tu
na
prāpyam
iti
me
matiḥ
ārambʰe
pārameṣṭʰyaṃ
tu
na
prāpyam
iti
me
matiḥ
/5/
Verse: 6
Halfverse: a
evam
evābʰijānanti
kule
jātā
manasvinaḥ
evam
eva
_abʰijānanti
kule
jātā
manasvinaḥ
/
Halfverse: c
kaś
cit
kadā
cid
eteṣāṃ
bʰavec
cʰreyo
janārdana
kaścit
kadācid
eteṣāṃ
bʰavet
śreyo
jana
_ardana
/6/
Verse: 7
{Bʰīma
uvāca}
Halfverse: a
anārambʰa
paro
rājā
valmīka
iva
sīdati
anārambʰa
paro
rājā
valmīka\
iva
sīdati
/
Halfverse: c
durbalaś
cānupāyena
balinaṃ
yo
'dʰitiṣṭʰati
durbalaś
ca
_anupāyena
balinaṃ
yo
_adʰitiṣṭʰati
/7/
Verse: 8
Halfverse: a
atandritas
tu
prāyena
durbalo
balinaṃ
ripum
atandritas
tu
prāyena
durbalo
balinaṃ
ripum
/
Halfverse: c
jayet
samyaṅ
nayo
rājan
nītyārtʰān
ātmano
hitān
jayet
samyaṅ
nayo
rājan
nītyā
_artʰān
ātmano
hitān
/8/
Verse: 9
Halfverse: a
kr̥ṣṇe
nayo
mayi
balaṃ
jayaḥ
pārtʰe
dʰanaṃjaye
kr̥ṣṇe
nayo
mayi
balaṃ
jayaḥ
pārtʰe
dʰanaṃ-jaye
/
Halfverse: c
māgadʰaṃ
sādʰayiṣyāmo
vayaṃ
traya
ivāgnayaḥ
māgadʰaṃ
sādʰayiṣyāmo
vayaṃ
traya\
iva
_agnayaḥ
/9/
Verse: 10
{Śrī
Kr̥ṣṇa
uvāca}
Halfverse: a
ādatte
'rtʰaparo
bālo
nānubandʰam
avekṣate
ādatte
_artʰa-paro
bālo
na
_anubandʰam
avekṣate
/
Halfverse: c
tasmād
ariṃ
na
mr̥ṣyanti
bālam
artʰaparāyaṇam
tasmād
ariṃ
na
mr̥ṣyanti
bālam
artʰa-parāyaṇam
/10/
Verse: 11
Halfverse: a
hitvā
karān
yauvanāśvaḥ
pālanāc
ca
bʰagī
ratʰaḥ
hitvā
karān
yauvana
_aśvaḥ
pālanāc
ca
bʰagī
ratʰaḥ
/
Halfverse: c
kārtavīryas
tapoyogād
balāt
tu
bʰarato
vibʰuḥ
kārtavīryas
tapo-yogād
balāt
tu
bʰarato
vibʰuḥ
/
Halfverse: e
r̥ddʰyā
maruttas
tān
pañca
samrāja
iti
śuśrumaḥ
r̥ddʰyā
maruttas
tān
pañca
samrāja\
iti
śuśrumaḥ
/11/
Verse: 12
Halfverse: a
nigrāhya
lakṣaṇaṃ
prāpto
dʰarmārtʰanaya
lakṣaṇaiḥ
nigrāhya
lakṣaṇaṃ
prāpto
dʰarma
_artʰa-naya
lakṣaṇaiḥ
/
Halfverse: c
bārhadratʰo
jarāsaṃdʰas
tad
viddʰi
bʰaratarṣabʰa
bārhadratʰo
jarā-saṃdʰas
tad
viddʰi
bʰarata-r̥ṣabʰa
/12/
Verse: 13
Halfverse: a
na
cainam
anurudʰyante
kulāny
ekaśataṃ
nr̥pāḥ
na
ca
_enam
anurudʰyante
kulāny
eka-śataṃ
nr̥pāḥ
/
Halfverse: c
tasmād
etad
balād
eva
sāmrājyaṃ
kurute
'dya
saḥ
tasmād
etad
balād
eva
sāmrājyaṃ
kurute
_adya
saḥ
/13/
Verse: 14
Halfverse: a
ratnabʰājo
hi
rājāno
jarāsaṃdʰam
upāsate
ratna-bʰājo
hi
rājāno
jarā-saṃdʰam
upāsate
/
Halfverse: c
na
ca
tuṣyati
tenāpi
bālyād
anayam
āstʰitaḥ
na
ca
tuṣyati
tena
_api
bālyād
anayam
āstʰitaḥ
/14/
Verse: 15
Halfverse: a
mūrdʰābʰiṣiktaṃ
nr̥patiṃ
pradʰānapuruṣaṃ
balāt
mūrdʰa
_abʰiṣiktaṃ
nr̥-patiṃ
pradʰāna-puruṣaṃ
balāt
/
Halfverse: c
ādatte
na
ca
no
dr̥ṣṭo
'bʰāgaḥ
puruṣataḥ
kva
cit
ādatte
na
ca
no
dr̥ṣṭo
_
_abʰāgaḥ
puruṣataḥ
kvacit
/15/
ՙ
Verse: 16
Halfverse: a
evaṃ
sarvān
vaśe
cakre
jarāsaṃdʰaḥ
śatāvarān
evaṃ
sarvān
vaśe
cakre
jarā-saṃdʰaḥ
śata
_avarān
/
Halfverse: c
taṃ
durbalataro
rājā
katʰaṃ
pārtʰa
upaiṣyati
taṃ
durbalataro
rājā
katʰaṃ
pārtʰa\
upaiṣyati
/16/
Verse: 17
Halfverse: a
prokṣitānāṃ
pramr̥ṣṭānāṃ
rājñāṃ
paśupater
gr̥he
prokṣitānāṃ
pramr̥ṣṭānāṃ
rājñāṃ
paśu-pater
gr̥he
/
Halfverse: c
paśūnām
iva
kā
prītir
jīvite
bʰaratarṣabʰa
paśūnām
iva
kā
prītir
jīvite
bʰarata-r̥ṣabʰa
/17/
Verse: 18
Halfverse: a
kṣatriyaḥ
śastramaraṇo
yadā
bʰavati
satkr̥taḥ
kṣatriyaḥ
śastra-maraṇo
yadā
bʰavati
sat-kr̥taḥ
/
Halfverse: c
nanu
sma
māgadʰaṃ
sarve
pratibādʰema
yad
vayam
nanu
sma
māgadʰaṃ
sarve
pratibādʰema
yad
vayam
/18/
Verse: 19
Halfverse: a
ṣaḍ
aśītiḥ
samānītāḥ
śeṣā
rājaṃś
caturdaśa
ṣaḍ
aśītiḥ
samānītāḥ
śeṣā
rājaṃs
catur-daśa
/
Halfverse: c
jarāsaṃdʰena
rājānas
tataḥ
krūraṃ
prapatsyate
jarā-saṃdʰena
rājānas
tataḥ
krūraṃ
prapatsyate
/19/
Verse: 20
Halfverse: a
prāpnuyāt
sa
yaśo
dīptaṃ
tatra
yo
vigʰnam
ācaret
prāpnuyāt
sa
yaśo
dīptaṃ
tatra
yo
vigʰnam
ācaret
/
Halfverse: c
jayed
yaś
ca
jarāsaṃdʰaṃ
sa
samrāṇ
niyataṃ
bʰavet
{!}
jayed
yaś
ca
jarā-saṃdʰaṃ
sa
samrāṇ
niyataṃ
bʰavet
/20/
(E)20
{!}
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.