TITUS
Mahabharata
Part No. 239
Previous part

Chapter: 14 
Adhyāya 14


Verse: 1  {Yudʰiṣṭʰira uvāca}
Halfverse: a    
uktaṃ tvayā buddʰimatā   yan nānyo vaktum arhati
   
uktaṃ tvayā buddʰimatā   yan na_anyo vaktum arhati /
Halfverse: c    
saṃśayānāṃ hi nirmoktā   tvan nānyo vidyate bʰuvi
   
saṃśayānāṃ hi nirmoktā   tvan na_anyo vidyate bʰuvi /1/

Verse: 2 
Halfverse: a    
gr̥he gr̥he hi rājānaḥ   svasya svasya priyaṃ karāḥ
   
gr̥he gr̥he hi rājānaḥ   svasya svasya priyaṃ karāḥ /
Halfverse: c    
na ca sāmrājyam āptās te   samrāṭ śabdo hi kr̥tsnabʰāk
   
na ca sāmrājyam āptās te   samrāṭ śabdo hi kr̥tsnabʰāk /2/

Verse: 3 
Halfverse: a    
katʰaṃ parānubʰāvajñaḥ   svaṃ praśaṃsitum arhati
   
katʰaṃ para_anubʰāvajñaḥ   svaṃ praśaṃsitum arhati /
Halfverse: c    
pareṇa samavetas tu   yaḥ praśastaḥ sa pūjyate
   
pareṇa samavetas tu   yaḥ praśastaḥ sa pūjyate /3/

Verse: 4 
Halfverse: a    
viśālā bahulā bʰūmir   bahuratnasamācitā
   
viśālā bahulā bʰūmir   bahu-ratna-samācitā /
Halfverse: c    
dūraṃ gatvā vijānāti   śreyo vr̥ṣṇikulodvaha
   
dūraṃ gatvā vijānāti   śreyo vr̥ṣṇi-kula_udvaha /4/

Verse: 5 
Halfverse: a    
śamam eva paraṃ manye   na tu mokṣād bʰavec cʰamaḥ
   
śamam eva paraṃ manye   na tu mokṣād bʰavet śamaḥ /
Halfverse: c    
ārambʰe pārameṣṭʰyaṃ tu   na prāpyam iti me matiḥ
   
ārambʰe pārameṣṭʰyaṃ tu   na prāpyam iti me matiḥ /5/

Verse: 6 
Halfverse: a    
evam evābʰijānanti   kule jātā manasvinaḥ
   
evam eva_abʰijānanti   kule jātā manasvinaḥ /
Halfverse: c    
kaś cit kadā cid eteṣāṃ   bʰavec cʰreyo janārdana
   
kaścit kadācid eteṣāṃ   bʰavet śreyo jana_ardana /6/

Verse: 7 
{Bʰīma uvāca}
Halfverse: a    
anārambʰa paro rājā   valmīka iva sīdati
   
anārambʰa paro rājā   valmīka\ iva sīdati /
Halfverse: c    
durbalaś cānupāyena   balinaṃ yo 'dʰitiṣṭʰati
   
durbalaś ca_anupāyena   balinaṃ yo_adʰitiṣṭʰati /7/

Verse: 8 
Halfverse: a    
atandritas tu prāyena   durbalo balinaṃ ripum
   
atandritas tu prāyena   durbalo balinaṃ ripum /
Halfverse: c    
jayet samyaṅ nayo rājan   nītyārtʰān ātmano hitān
   
jayet samyaṅ nayo rājan   nītyā_artʰān ātmano hitān /8/

Verse: 9 
Halfverse: a    
kr̥ṣṇe nayo mayi balaṃ   jayaḥ pārtʰe dʰanaṃjaye
   
kr̥ṣṇe nayo mayi balaṃ   jayaḥ pārtʰe dʰanaṃ-jaye /
Halfverse: c    
māgadʰaṃ sādʰayiṣyāmo   vayaṃ traya ivāgnayaḥ
   
māgadʰaṃ sādʰayiṣyāmo   vayaṃ traya\ iva_agnayaḥ /9/

Verse: 10 
{Śrī Kr̥ṣṇa uvāca}
Halfverse: a    
ādatte 'rtʰaparo bālo   nānubandʰam avekṣate
   
ādatte_artʰa-paro bālo   na_anubandʰam avekṣate /
Halfverse: c    
tasmād ariṃ na mr̥ṣyanti   bālam artʰaparāyaṇam
   
tasmād ariṃ na mr̥ṣyanti   bālam artʰa-parāyaṇam /10/

Verse: 11 
Halfverse: a    
hitvā karān yauvanāśvaḥ   pālanāc ca bʰagī ratʰaḥ
   
hitvā karān yauvana_aśvaḥ   pālanāc ca bʰagī ratʰaḥ /
Halfverse: c    
kārtavīryas tapoyogād   balāt tu bʰarato vibʰuḥ
   
kārtavīryas tapo-yogād   balāt tu bʰarato vibʰuḥ /
Halfverse: e    
r̥ddʰyā maruttas tān pañca   samrāja iti śuśrumaḥ
   
r̥ddʰyā maruttas tān pañca   samrāja\ iti śuśrumaḥ /11/

Verse: 12 
Halfverse: a    
nigrāhya lakṣaṇaṃ prāpto   dʰarmārtʰanaya lakṣaṇaiḥ
   
nigrāhya lakṣaṇaṃ prāpto   dʰarma_artʰa-naya lakṣaṇaiḥ /
Halfverse: c    
bārhadratʰo jarāsaṃdʰas   tad viddʰi bʰaratarṣabʰa
   
bārhadratʰo jarā-saṃdʰas   tad viddʰi bʰarata-r̥ṣabʰa /12/

Verse: 13 
Halfverse: a    
na cainam anurudʰyante   kulāny ekaśataṃ nr̥pāḥ
   
na ca_enam anurudʰyante   kulāny eka-śataṃ nr̥pāḥ /
Halfverse: c    
tasmād etad balād eva   sāmrājyaṃ kurute 'dya saḥ
   
tasmād etad balād eva   sāmrājyaṃ kurute_adya saḥ /13/

Verse: 14 
Halfverse: a    
ratnabʰājo hi rājāno   jarāsaṃdʰam upāsate
   
ratna-bʰājo hi rājāno   jarā-saṃdʰam upāsate /
Halfverse: c    
na ca tuṣyati tenāpi   bālyād anayam āstʰitaḥ
   
na ca tuṣyati tena_api   bālyād anayam āstʰitaḥ /14/

Verse: 15 
Halfverse: a    
mūrdʰābʰiṣiktaṃ nr̥patiṃ   pradʰānapuruṣaṃ balāt
   
mūrdʰa_abʰiṣiktaṃ nr̥-patiṃ   pradʰāna-puruṣaṃ balāt /
Halfverse: c    
ādatte na ca no dr̥ṣṭo   'bʰāgaḥ puruṣataḥ kva cit
   
ādatte na ca no dr̥ṣṭo_   _abʰāgaḥ puruṣataḥ kvacit /15/ ՙ

Verse: 16 
Halfverse: a    
evaṃ sarvān vaśe cakre   jarāsaṃdʰaḥ śatāvarān
   
evaṃ sarvān vaśe cakre   jarā-saṃdʰaḥ śata_avarān /
Halfverse: c    
taṃ durbalataro rājā   katʰaṃ pārtʰa upaiṣyati
   
taṃ durbalataro rājā   katʰaṃ pārtʰa\ upaiṣyati /16/

Verse: 17 
Halfverse: a    
prokṣitānāṃ pramr̥ṣṭānāṃ   rājñāṃ paśupater gr̥he
   
prokṣitānāṃ pramr̥ṣṭānāṃ   rājñāṃ paśu-pater gr̥he /
Halfverse: c    
paśūnām iva prītir   jīvite bʰaratarṣabʰa
   
paśūnām iva prītir   jīvite bʰarata-r̥ṣabʰa /17/

Verse: 18 
Halfverse: a    
kṣatriyaḥ śastramaraṇo   yadā bʰavati satkr̥taḥ
   
kṣatriyaḥ śastra-maraṇo   yadā bʰavati sat-kr̥taḥ /
Halfverse: c    
nanu sma māgadʰaṃ sarve   pratibādʰema yad vayam
   
nanu sma māgadʰaṃ sarve   pratibādʰema yad vayam /18/

Verse: 19 
Halfverse: a    
ṣaḍ aśītiḥ samānītāḥ   śeṣā rājaṃś caturdaśa
   
ṣaḍ aśītiḥ samānītāḥ   śeṣā rājaṃs catur-daśa /
Halfverse: c    
jarāsaṃdʰena rājānas   tataḥ krūraṃ prapatsyate
   
jarā-saṃdʰena rājānas   tataḥ krūraṃ prapatsyate /19/

Verse: 20 
Halfverse: a    
prāpnuyāt sa yaśo dīptaṃ   tatra yo vigʰnam ācaret
   
prāpnuyāt sa yaśo dīptaṃ   tatra yo vigʰnam ācaret /
Halfverse: c    
jayed yaś ca jarāsaṃdʰaṃ   sa samrāṇ niyataṃ bʰavet {!}
   
jayed yaś ca jarā-saṃdʰaṃ   sa samrāṇ niyataṃ bʰavet /20/ (E)20 {!}



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.